SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 75

 

1. Info

To:    uṣas
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (2, 4, 5); ārṣītriṣṭup (6, 7); bhurikpaṅkti (1); paṅktiḥ (3); nicṛttriṣṭup (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.075.01   (Mandala. Sukta. Rik)

5.5.22.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्यु१॒॑षा आ॑वो दिवि॒जा ऋ॒तेना॑विष्कृण्वा॒ना म॑हि॒मान॒मागा॑त् ।

अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मंगि॑रस्तमा प॒थ्या॑ अजीगः ॥

Samhita Devanagari Nonaccented

व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात् ।

अप द्रुहस्तम आवरजुष्टमंगिरस्तमा पथ्या अजीगः ॥

Samhita Transcription Accented

vyúṣā́ āvo divijā́ ṛténāviṣkṛṇvānā́ mahimā́namā́gāt ǀ

ápa drúhastáma āvarájuṣṭamáṅgirastamā pathyā́ ajīgaḥ ǁ

Samhita Transcription Nonaccented

vyuṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānamāgāt ǀ

apa druhastama āvarajuṣṭamaṅgirastamā pathyā ajīgaḥ ǁ

Padapatha Devanagari Accented

वि । उ॒षाः । आ॒वः॒ । दि॒वि॒ऽजाः । ऋ॒तेन॑ । आ॒विः॒ऽकृ॒ण्वा॒ना । म॒हि॒मान॑म् । आ । अ॒गा॒त् ।

अप॑ । द्रुहः॑ । तमः॑ । आ॒वः॒ । अजु॑ष्टम् । अङ्गि॑रःऽतमा । प॒थ्याः॑ । अ॒जी॒ग॒रिति॑ ॥

Padapatha Devanagari Nonaccented

वि । उषाः । आवः । दिविऽजाः । ऋतेन । आविःऽकृण्वाना । महिमानम् । आ । अगात् ।

अप । द्रुहः । तमः । आवः । अजुष्टम् । अङ्गिरःऽतमा । पथ्याः । अजीगरिति ॥

Padapatha Transcription Accented

ví ǀ uṣā́ḥ ǀ āvaḥ ǀ divi-jā́ḥ ǀ ṛténa ǀ āviḥ-kṛṇvānā́ ǀ mahimā́nam ǀ ā́ ǀ agāt ǀ

ápa ǀ drúhaḥ ǀ támaḥ ǀ āvaḥ ǀ ájuṣṭam ǀ áṅgiraḥ-tamā ǀ pathyā́ḥ ǀ ajīgaríti ǁ

Padapatha Transcription Nonaccented

vi ǀ uṣāḥ ǀ āvaḥ ǀ divi-jāḥ ǀ ṛtena ǀ āviḥ-kṛṇvānā ǀ mahimānam ǀ ā ǀ agāt ǀ

apa ǀ druhaḥ ǀ tamaḥ ǀ āvaḥ ǀ ajuṣṭam ǀ aṅgiraḥ-tamā ǀ pathyāḥ ǀ ajīgariti ǁ

07.075.02   (Mandala. Sukta. Rik)

5.5.22.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हे नो॑ अ॒द्य सु॑वि॒ताय॑ बो॒ध्युषो॑ म॒हे सौभ॑गाय॒ प्र यं॑धि ।

चि॒त्रं र॒यिं य॒शसं॑ धेह्य॒स्मे देवि॒ मर्ते॑षु मानुषि श्रव॒स्युं ॥

Samhita Devanagari Nonaccented

महे नो अद्य सुविताय बोध्युषो महे सौभगाय प्र यंधि ।

चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि श्रवस्युं ॥

Samhita Transcription Accented

mahé no adyá suvitā́ya bodhyúṣo mahé sáubhagāya prá yandhi ǀ

citrám rayím yaśásam dhehyasmé dévi márteṣu mānuṣi śravasyúm ǁ

Samhita Transcription Nonaccented

mahe no adya suvitāya bodhyuṣo mahe saubhagāya pra yandhi ǀ

citram rayim yaśasam dhehyasme devi marteṣu mānuṣi śravasyum ǁ

Padapatha Devanagari Accented

म॒हे । नः॒ । अ॒द्य । सु॒वि॒ताय॑ । बो॒धि॒ । उषः॑ । म॒हे । सौभ॑गाय । प्र । य॒न्धि॒ ।

चि॒त्रम् । र॒यिम् । य॒शस॑म् । धे॒हि॒ । अ॒स्मे इति॑ । देवि॑ । मर्ते॑षु । मा॒नु॒षि॒ । श्र॒व॒स्युम् ॥

Padapatha Devanagari Nonaccented

महे । नः । अद्य । सुविताय । बोधि । उषः । महे । सौभगाय । प्र । यन्धि ।

चित्रम् । रयिम् । यशसम् । धेहि । अस्मे इति । देवि । मर्तेषु । मानुषि । श्रवस्युम् ॥

Padapatha Transcription Accented

mahé ǀ naḥ ǀ adyá ǀ suvitā́ya ǀ bodhi ǀ úṣaḥ ǀ mahé ǀ sáubhagāya ǀ prá ǀ yandhi ǀ

citrám ǀ rayím ǀ yaśásam ǀ dhehi ǀ asmé íti ǀ dévi ǀ márteṣu ǀ mānuṣi ǀ śravasyúm ǁ

Padapatha Transcription Nonaccented

mahe ǀ naḥ ǀ adya ǀ suvitāya ǀ bodhi ǀ uṣaḥ ǀ mahe ǀ saubhagāya ǀ pra ǀ yandhi ǀ

citram ǀ rayim ǀ yaśasam ǀ dhehi ǀ asme iti ǀ devi ǀ marteṣu ǀ mānuṣi ǀ śravasyum ǁ

07.075.03   (Mandala. Sukta. Rik)

5.5.22.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते त्ये भा॒नवो॑ दर्श॒ताया॑श्चि॒त्रा उ॒षसो॑ अ॒मृता॑स॒ आगुः॑ ।

ज॒नयं॑तो॒ दैव्या॑नि व्र॒तान्या॑पृ॒णंतो॑ अं॒तरि॑क्षा॒ व्य॑स्थुः ॥

Samhita Devanagari Nonaccented

एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास आगुः ।

जनयंतो दैव्यानि व्रतान्यापृणंतो अंतरिक्षा व्यस्थुः ॥

Samhita Transcription Accented

eté tyé bhānávo darśatā́yāścitrā́ uṣáso amṛ́tāsa ā́guḥ ǀ

janáyanto dáivyāni vratā́nyāpṛṇánto antárikṣā vyásthuḥ ǁ

Samhita Transcription Nonaccented

ete tye bhānavo darśatāyāścitrā uṣaso amṛtāsa āguḥ ǀ

janayanto daivyāni vratānyāpṛṇanto antarikṣā vyasthuḥ ǁ

Padapatha Devanagari Accented

ए॒ते । त्ये । भा॒नवः॑ । द॒र्श॒तायाः॑ । चि॒त्राः । उ॒षसः॑ । अ॒मृता॑सः । आ । अ॒गुः॒ ।

ज॒नय॑न्तः । दैव्या॑नि । व्र॒तानि॑ । आ॒ऽपृ॒णन्तः॑ । अ॒न्तरि॑क्षा । वि । अ॒स्थुः॒ ॥

Padapatha Devanagari Nonaccented

एते । त्ये । भानवः । दर्शतायाः । चित्राः । उषसः । अमृतासः । आ । अगुः ।

जनयन्तः । दैव्यानि । व्रतानि । आऽपृणन्तः । अन्तरिक्षा । वि । अस्थुः ॥

Padapatha Transcription Accented

eté ǀ tyé ǀ bhānávaḥ ǀ darśatā́yāḥ ǀ citrā́ḥ ǀ uṣásaḥ ǀ amṛ́tāsaḥ ǀ ā́ ǀ aguḥ ǀ

janáyantaḥ ǀ dáivyāni ǀ vratā́ni ǀ ā-pṛṇántaḥ ǀ antárikṣā ǀ ví ǀ asthuḥ ǁ

Padapatha Transcription Nonaccented

ete ǀ tye ǀ bhānavaḥ ǀ darśatāyāḥ ǀ citrāḥ ǀ uṣasaḥ ǀ amṛtāsaḥ ǀ ā ǀ aguḥ ǀ

janayantaḥ ǀ daivyāni ǀ vratāni ǀ ā-pṛṇantaḥ ǀ antarikṣā ǀ vi ǀ asthuḥ ǁ

07.075.04   (Mandala. Sukta. Rik)

5.5.22.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पंच॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति ।

अ॒भि॒पश्यं॑ती व॒युना॒ जना॑नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी॑ ॥

Samhita Devanagari Nonaccented

एषा स्या युजाना पराकात्पंच क्षितीः परि सद्यो जिगाति ।

अभिपश्यंती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥

Samhita Transcription Accented

eṣā́ syā́ yujānā́ parākā́tpáñca kṣitī́ḥ pári sadyó jigāti ǀ

abhipáśyantī vayúnā jánānām divó duhitā́ bhúvanasya pátnī ǁ

Samhita Transcription Nonaccented

eṣā syā yujānā parākātpañca kṣitīḥ pari sadyo jigāti ǀ

abhipaśyantī vayunā janānām divo duhitā bhuvanasya patnī ǁ

Padapatha Devanagari Accented

ए॒षा । स्या । यु॒जा॒ना । प॒रा॒कात् । पञ्च॑ । क्षि॒तीः । परि॑ । स॒द्यः । जि॒गा॒ति॒ ।

अ॒भि॒ऽपश्य॑न्ती । व॒युना॑ । जना॑नाम् । दि॒वः । दु॒हि॒ता । भुव॑नस्य । पत्नी॑ ॥

Padapatha Devanagari Nonaccented

एषा । स्या । युजाना । पराकात् । पञ्च । क्षितीः । परि । सद्यः । जिगाति ।

अभिऽपश्यन्ती । वयुना । जनानाम् । दिवः । दुहिता । भुवनस्य । पत्नी ॥

Padapatha Transcription Accented

eṣā́ ǀ syā́ ǀ yujānā́ ǀ parākā́t ǀ páñca ǀ kṣitī́ḥ ǀ pári ǀ sadyáḥ ǀ jigāti ǀ

abhi-páśyantī ǀ vayúnā ǀ jánānām ǀ diváḥ ǀ duhitā́ ǀ bhúvanasya ǀ pátnī ǁ

Padapatha Transcription Nonaccented

eṣā ǀ syā ǀ yujānā ǀ parākāt ǀ pañca ǀ kṣitīḥ ǀ pari ǀ sadyaḥ ǀ jigāti ǀ

abhi-paśyantī ǀ vayunā ǀ janānām ǀ divaḥ ǀ duhitā ǀ bhuvanasya ǀ patnī ǁ

07.075.05   (Mandala. Sukta. Rik)

5.5.22.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒जिनी॑वती॒ सूर्य॑स्य॒ योषा॑ चि॒त्राम॑घा रा॒य ई॑शे॒ वसू॑नां ।

ऋषि॑ष्टुता ज॒रयं॑ती म॒घोन्यु॒षा उ॑च्छति॒ वह्नि॑भिर्गृणा॒ना ॥

Samhita Devanagari Nonaccented

वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनां ।

ऋषिष्टुता जरयंती मघोन्युषा उच्छति वह्निभिर्गृणाना ॥

Samhita Transcription Accented

vājínīvatī sū́ryasya yóṣā citrā́maghā rāyá īśe vásūnām ǀ

ṛ́ṣiṣṭutā jaráyantī maghónyuṣā́ ucchati váhnibhirgṛṇānā́ ǁ

Samhita Transcription Nonaccented

vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām ǀ

ṛṣiṣṭutā jarayantī maghonyuṣā ucchati vahnibhirgṛṇānā ǁ

Padapatha Devanagari Accented

वा॒जिनी॑ऽवती । सूर्य॑स्य । योषा॑ । चि॒त्रऽम॑घा । रा॒यः । ई॒शे॒ । वसू॑नाम् ।

ऋषि॑ऽस्तुता । ज॒रय॑न्ती । म॒घोनी॑ । उ॒षाः । उ॒च्छ॒ति॒ । वह्नि॑ऽभिः । गृ॒णा॒ना ॥

Padapatha Devanagari Nonaccented

वाजिनीऽवती । सूर्यस्य । योषा । चित्रऽमघा । रायः । ईशे । वसूनाम् ।

ऋषिऽस्तुता । जरयन्ती । मघोनी । उषाः । उच्छति । वह्निऽभिः । गृणाना ॥

Padapatha Transcription Accented

vājínī-vatī ǀ sū́ryasya ǀ yóṣā ǀ citrá-maghā ǀ rāyáḥ ǀ īśe ǀ vásūnām ǀ

ṛ́ṣi-stutā ǀ jaráyantī ǀ maghónī ǀ uṣā́ḥ ǀ ucchati ǀ váhni-bhiḥ ǀ gṛṇānā́ ǁ

Padapatha Transcription Nonaccented

vājinī-vatī ǀ sūryasya ǀ yoṣā ǀ citra-maghā ǀ rāyaḥ ǀ īśe ǀ vasūnām ǀ

ṛṣi-stutā ǀ jarayantī ǀ maghonī ǀ uṣāḥ ǀ ucchati ǀ vahni-bhiḥ ǀ gṛṇānā ǁ

07.075.06   (Mandala. Sukta. Rik)

5.5.22.06    (Ashtaka. Adhyaya. Varga. Rik)

07.05.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ द्युता॒नाम॑रु॒षासो॒ अश्वा॑श्चि॒त्रा अ॑दृश्रन्नु॒षसं॒ वहं॑तः ।

याति॑ शु॒भ्रा वि॑श्व॒पिशा॒ रथे॑न॒ दधा॑ति॒ रत्नं॑ विध॒ते जना॑य ॥

Samhita Devanagari Nonaccented

प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहंतः ।

याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥

Samhita Transcription Accented

práti dyutānā́maruṣā́so áśvāścitrā́ adṛśrannuṣásam váhantaḥ ǀ

yā́ti śubhrā́ viśvapíśā ráthena dádhāti rátnam vidhaté jánāya ǁ

Samhita Transcription Nonaccented

prati dyutānāmaruṣāso aśvāścitrā adṛśrannuṣasam vahantaḥ ǀ

yāti śubhrā viśvapiśā rathena dadhāti ratnam vidhate janāya ǁ

Padapatha Devanagari Accented

प्रति॑ । द्यु॒ता॒नाम् । अ॒रु॒षासः॑ । अश्वाः॑ । चि॒त्राः । अ॒दृ॒श्र॒न् । उ॒षस॑म् । वह॑न्तः ।

याति॑ । शु॒भ्रा । वि॒श्व॒ऽपिशा॑ । रथे॑न । दधा॑ति । रत्न॑म् । वि॒ध॒ते । जना॑य ॥

Padapatha Devanagari Nonaccented

प्रति । द्युतानाम् । अरुषासः । अश्वाः । चित्राः । अदृश्रन् । उषसम् । वहन्तः ।

याति । शुभ्रा । विश्वऽपिशा । रथेन । दधाति । रत्नम् । विधते । जनाय ॥

Padapatha Transcription Accented

práti ǀ dyutānā́m ǀ aruṣā́saḥ ǀ áśvāḥ ǀ citrā́ḥ ǀ adṛśran ǀ uṣásam ǀ váhantaḥ ǀ

yā́ti ǀ śubhrā́ ǀ viśva-píśā ǀ ráthena ǀ dádhāti ǀ rátnam ǀ vidhaté ǀ jánāya ǁ

Padapatha Transcription Nonaccented

prati ǀ dyutānām ǀ aruṣāsaḥ ǀ aśvāḥ ǀ citrāḥ ǀ adṛśran ǀ uṣasam ǀ vahantaḥ ǀ

yāti ǀ śubhrā ǀ viśva-piśā ǀ rathena ǀ dadhāti ǀ ratnam ǀ vidhate ǀ janāya ǁ

07.075.07   (Mandala. Sukta. Rik)

5.5.22.07    (Ashtaka. Adhyaya. Varga. Rik)

07.05.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्या स॒त्येभि॑र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि॑र्यज॒ता यज॑त्रैः ।

रु॒जद्दृ॒ळ्हानि॒ दद॑दु॒स्रिया॑णां॒ प्रति॒ गाव॑ उ॒षसं॑ वावशंत ॥

Samhita Devanagari Nonaccented

सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः ।

रुजद्दृळ्हानि दददुस्रियाणां प्रति गाव उषसं वावशंत ॥

Samhita Transcription Accented

satyā́ satyébhirmahatī́ mahádbhirdevī́ devébhiryajatā́ yájatraiḥ ǀ

rujáddṛḷhā́ni dádadusríyāṇām práti gā́va uṣásam vāvaśanta ǁ

Samhita Transcription Nonaccented

satyā satyebhirmahatī mahadbhirdevī devebhiryajatā yajatraiḥ ǀ

rujaddṛḷhāni dadadusriyāṇām prati gāva uṣasam vāvaśanta ǁ

Padapatha Devanagari Accented

स॒त्या । स॒त्येभिः॑ । म॒ह॒ती । म॒हत्ऽभिः॑ । दे॒वी । दे॒वेभिः॑ । य॒ज॒ता । यज॑त्रैः ।

रु॒जत् । दृ॒ळ्हानि॑ । दद॑त् । उ॒स्रिया॑णाम् । प्रति॑ । गावः॑ । उ॒षस॑म् । वा॒व॒श॒न्त॒ ॥

Padapatha Devanagari Nonaccented

सत्या । सत्येभिः । महती । महत्ऽभिः । देवी । देवेभिः । यजता । यजत्रैः ।

रुजत् । दृळ्हानि । ददत् । उस्रियाणाम् । प्रति । गावः । उषसम् । वावशन्त ॥

Padapatha Transcription Accented

satyā́ ǀ satyébhiḥ ǀ mahatī́ ǀ mahát-bhiḥ ǀ devī́ ǀ devébhiḥ ǀ yajatā́ ǀ yájatraiḥ ǀ

ruját ǀ dṛḷhā́ni ǀ dádat ǀ usríyāṇām ǀ práti ǀ gā́vaḥ ǀ uṣásam ǀ vāvaśanta ǁ

Padapatha Transcription Nonaccented

satyā ǀ satyebhiḥ ǀ mahatī ǀ mahat-bhiḥ ǀ devī ǀ devebhiḥ ǀ yajatā ǀ yajatraiḥ ǀ

rujat ǀ dṛḷhāni ǀ dadat ǀ usriyāṇām ǀ prati ǀ gāvaḥ ǀ uṣasam ǀ vāvaśanta ǁ

07.075.08   (Mandala. Sukta. Rik)

5.5.22.08    (Ashtaka. Adhyaya. Varga. Rik)

07.05.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू नो॒ गोम॑द्वी॒रव॑द्धेहि॒ रत्न॒मुषो॒ अश्वा॑वत्पुरु॒भोजो॑ अ॒स्मे ।

मा नो॑ ब॒र्हिः पु॑रु॒षता॑ नि॒दे क॑र्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू नो गोमद्वीरवद्धेहि रत्नमुषो अश्वावत्पुरुभोजो अस्मे ।

मा नो बर्हिः पुरुषता निदे कर्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ no gómadvīrávaddhehi rátnamúṣo áśvāvatpurubhójo asmé ǀ

mā́ no barhíḥ puruṣátā nidé karyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū no gomadvīravaddhehi ratnamuṣo aśvāvatpurubhojo asme ǀ

mā no barhiḥ puruṣatā nide karyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । नः॒ । गोऽम॑त् । वी॒रऽव॑त् । धे॒हि॒ । रत्न॑म् । उषः॑ । अश्व॑ऽवत् । पु॒रु॒ऽभोजः॑ । अ॒स्मे इति॑ ।

मा । नः॒ । ब॒र्हिः । पु॒रु॒षता॑ । नि॒दे । कः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । नः । गोऽमत् । वीरऽवत् । धेहि । रत्नम् । उषः । अश्वऽवत् । पुरुऽभोजः । अस्मे इति ।

मा । नः । बर्हिः । पुरुषता । निदे । कः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ gó-mat ǀ vīrá-vat ǀ dhehi ǀ rátnam ǀ úṣaḥ ǀ áśva-vat ǀ puru-bhójaḥ ǀ asmé íti ǀ

mā́ ǀ naḥ ǀ barhíḥ ǀ puruṣátā ǀ nidé ǀ kaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ go-mat ǀ vīra-vat ǀ dhehi ǀ ratnam ǀ uṣaḥ ǀ aśva-vat ǀ puru-bhojaḥ ǀ asme iti ǀ

mā ǀ naḥ ǀ barhiḥ ǀ puruṣatā ǀ nide ǀ kaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ