SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 76

 

1. Info

To:    uṣas
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (3-7); triṣṭup (1); virāṭtrisṭup (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.076.01   (Mandala. Sukta. Rik)

5.5.23.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ ज्योति॑र॒मृतं॑ वि॒श्वज॑न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् ।

क्रत्वा॑ दे॒वाना॑मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ॥

Samhita Devanagari Nonaccented

उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् ।

क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः ॥

Samhita Transcription Accented

údu jyótiramṛ́tam viśvájanyam viśvā́naraḥ savitā́ devó aśret ǀ

krátvā devā́nāmajaniṣṭa cákṣurāvírakarbhúvanam víśvamuṣā́ḥ ǁ

Samhita Transcription Nonaccented

udu jyotiramṛtam viśvajanyam viśvānaraḥ savitā devo aśret ǀ

kratvā devānāmajaniṣṭa cakṣurāvirakarbhuvanam viśvamuṣāḥ ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । ज्योतिः॑ । अ॒मृत॑म् । वि॒श्वऽज॑न्यम् । वि॒श्वान॑रः । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् ।

क्रत्वा॑ । दे॒वाना॑म् । अ॒ज॒नि॒ष्ट॒ । चक्षुः॑ । आ॒विः । अ॒कः॒ । भुव॑नम् । विश्व॑म् । उ॒षाः ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । ज्योतिः । अमृतम् । विश्वऽजन्यम् । विश्वानरः । सविता । देवः । अश्रेत् ।

क्रत्वा । देवानाम् । अजनिष्ट । चक्षुः । आविः । अकः । भुवनम् । विश्वम् । उषाः ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ jyótiḥ ǀ amṛ́tam ǀ viśvá-janyam ǀ viśvā́naraḥ ǀ savitā́ ǀ deváḥ ǀ aśret ǀ

krátvā ǀ devā́nām ǀ ajaniṣṭa ǀ cákṣuḥ ǀ āvíḥ ǀ akaḥ ǀ bhúvanam ǀ víśvam ǀ uṣā́ḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ jyotiḥ ǀ amṛtam ǀ viśva-janyam ǀ viśvānaraḥ ǀ savitā ǀ devaḥ ǀ aśret ǀ

kratvā ǀ devānām ǀ ajaniṣṭa ǀ cakṣuḥ ǀ āviḥ ǀ akaḥ ǀ bhuvanam ǀ viśvam ǀ uṣāḥ ǁ

07.076.02   (Mandala. Sukta. Rik)

5.5.23.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र मे॒ पंथा॑ देव॒याना॑ अदृश्र॒न्नम॑र्धंतो॒ वसु॑भि॒रिष्कृ॑तासः ।

अभू॑दु के॒तुरु॒षसः॑ पु॒रस्ता॑त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्यः॑ ॥

Samhita Devanagari Nonaccented

प्र मे पंथा देवयाना अदृश्रन्नमर्धंतो वसुभिरिष्कृतासः ।

अभूदु केतुरुषसः पुरस्तात्प्रतीच्यागादधि हर्म्येभ्यः ॥

Samhita Transcription Accented

prá me pánthā devayā́nā adṛśrannámardhanto vásubhiríṣkṛtāsaḥ ǀ

ábhūdu ketúruṣásaḥ purástātpratīcyā́gādádhi harmyébhyaḥ ǁ

Samhita Transcription Nonaccented

pra me panthā devayānā adṛśrannamardhanto vasubhiriṣkṛtāsaḥ ǀ

abhūdu keturuṣasaḥ purastātpratīcyāgādadhi harmyebhyaḥ ǁ

Padapatha Devanagari Accented

प्र । मे॒ । पन्थाः॑ । दे॒व॒ऽयानाः॑ । अ॒दृ॒श्र॒न् । अम॑र्धन्तः । वसु॑ऽभिः । इष्कृ॑तासः ।

अभू॑त् । ऊं॒ इति॑ । के॒तुः । उ॒षसः॑ । पु॒रस्ता॑त् । प्र॒ती॒ची । आ । अ॒गा॒त् । अधि॑ । ह॒र्म्येभ्यः॑ ॥

Padapatha Devanagari Nonaccented

प्र । मे । पन्थाः । देवऽयानाः । अदृश्रन् । अमर्धन्तः । वसुऽभिः । इष्कृतासः ।

अभूत् । ऊं इति । केतुः । उषसः । पुरस्तात् । प्रतीची । आ । अगात् । अधि । हर्म्येभ्यः ॥

Padapatha Transcription Accented

prá ǀ me ǀ pánthāḥ ǀ deva-yā́nāḥ ǀ adṛśran ǀ ámardhantaḥ ǀ vásu-bhiḥ ǀ íṣkṛtāsaḥ ǀ

ábhūt ǀ ūṃ íti ǀ ketúḥ ǀ uṣásaḥ ǀ purástāt ǀ pratīcī́ ǀ ā́ ǀ agāt ǀ ádhi ǀ harmyébhyaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ me ǀ panthāḥ ǀ deva-yānāḥ ǀ adṛśran ǀ amardhantaḥ ǀ vasu-bhiḥ ǀ iṣkṛtāsaḥ ǀ

abhūt ǀ ūṃ iti ǀ ketuḥ ǀ uṣasaḥ ǀ purastāt ǀ pratīcī ǀ ā ǀ agāt ǀ adhi ǀ harmyebhyaḥ ǁ

07.076.03   (Mandala. Sukta. Rik)

5.5.23.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तानीदहा॑नि बहु॒लान्या॑स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य ।

यतः॒ परि॑ जा॒र इ॑वा॒चरं॒त्युषो॑ ददृ॒क्षे न पुन॑र्य॒तीव॑ ॥

Samhita Devanagari Nonaccented

तानीदहानि बहुलान्यासन्या प्राचीनमुदिता सूर्यस्य ।

यतः परि जार इवाचरंत्युषो ददृक्षे न पुनर्यतीव ॥

Samhita Transcription Accented

tā́nī́dáhāni bahulā́nyāsanyā́ prācī́namúditā sū́ryasya ǀ

yátaḥ pári jārá ivācárantyúṣo dadṛkṣé ná púnaryatī́va ǁ

Samhita Transcription Nonaccented

tānīdahāni bahulānyāsanyā prācīnamuditā sūryasya ǀ

yataḥ pari jāra ivācarantyuṣo dadṛkṣe na punaryatīva ǁ

Padapatha Devanagari Accented

तानि॑ । इत् । अहा॑नि । ब॒हु॒लानि॑ । आ॒स॒न् । या । प्रा॒चीन॑म् । उत्ऽइ॑ता । सूर्य॑स्य ।

यतः॑ । परि॑ । जा॒रःऽइ॑व । आ॒ऽचर॑न्ती । उषः॑ । द॒दृ॒क्षे । न । पुनः॑ । य॒तीऽइ॑व ॥

Padapatha Devanagari Nonaccented

तानि । इत् । अहानि । बहुलानि । आसन् । या । प्राचीनम् । उत्ऽइता । सूर्यस्य ।

यतः । परि । जारःऽइव । आऽचरन्ती । उषः । ददृक्षे । न । पुनः । यतीऽइव ॥

Padapatha Transcription Accented

tā́ni ǀ ít ǀ áhāni ǀ bahulā́ni ǀ āsan ǀ yā́ ǀ prācī́nam ǀ út-itā ǀ sū́ryasya ǀ

yátaḥ ǀ pári ǀ jāráḥ-iva ǀ ā-cárantī ǀ úṣaḥ ǀ dadṛkṣé ǀ ná ǀ púnaḥ ǀ yatī́-iva ǁ

Padapatha Transcription Nonaccented

tāni ǀ it ǀ ahāni ǀ bahulāni ǀ āsan ǀ yā ǀ prācīnam ǀ ut-itā ǀ sūryasya ǀ

yataḥ ǀ pari ǀ jāraḥ-iva ǀ ā-carantī ǀ uṣaḥ ǀ dadṛkṣe ǀ na ǀ punaḥ ǀ yatī-iva ǁ

07.076.04   (Mandala. Sukta. Rik)

5.5.23.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त इद्दे॒वानां॑ सध॒माद॑ आसन्नृ॒तावा॑नः क॒वयः॑ पू॒र्व्यासः॑ ।

गू॒ळ्हं ज्योतिः॑ पि॒तरो॒ अन्व॑विंदन्त्स॒त्यमं॑त्रा अजनयन्नु॒षासं॑ ॥

Samhita Devanagari Nonaccented

त इद्देवानां सधमाद आसन्नृतावानः कवयः पूर्व्यासः ।

गूळ्हं ज्योतिः पितरो अन्वविंदन्त्सत्यमंत्रा अजनयन्नुषासं ॥

Samhita Transcription Accented

tá íddevā́nām sadhamā́da āsannṛtā́vānaḥ kaváyaḥ pūrvyā́saḥ ǀ

gūḷhám jyótiḥ pitáro ánvavindantsatyámantrā ajanayannuṣā́sam ǁ

Samhita Transcription Nonaccented

ta iddevānām sadhamāda āsannṛtāvānaḥ kavayaḥ pūrvyāsaḥ ǀ

gūḷham jyotiḥ pitaro anvavindantsatyamantrā ajanayannuṣāsam ǁ

Padapatha Devanagari Accented

ते । इत् । दे॒वाना॑म् । स॒ध॒ऽमादः॑ । आ॒स॒न् । ऋ॒तऽवा॑नः । क॒वयः॑ । पू॒र्व्यासः॑ ।

गू॒ळ्हम् । ज्योतिः॑ । पि॒तरः॑ । अनु॑ । अ॒वि॒न्द॒न् । स॒त्यऽम॑न्त्राः । अ॒ज॒न॒य॒न् । उ॒षस॑म् ॥

Padapatha Devanagari Nonaccented

ते । इत् । देवानाम् । सधऽमादः । आसन् । ऋतऽवानः । कवयः । पूर्व्यासः ।

गूळ्हम् । ज्योतिः । पितरः । अनु । अविन्दन् । सत्यऽमन्त्राः । अजनयन् । उषसम् ॥

Padapatha Transcription Accented

té ǀ ít ǀ devā́nām ǀ sadha-mā́daḥ ǀ āsan ǀ ṛtá-vānaḥ ǀ kaváyaḥ ǀ pūrvyā́saḥ ǀ

gūḷhám ǀ jyótiḥ ǀ pitáraḥ ǀ ánu ǀ avindan ǀ satyá-mantrāḥ ǀ ajanayan ǀ uṣásam ǁ

Padapatha Transcription Nonaccented

te ǀ it ǀ devānām ǀ sadha-mādaḥ ǀ āsan ǀ ṛta-vānaḥ ǀ kavayaḥ ǀ pūrvyāsaḥ ǀ

gūḷham ǀ jyotiḥ ǀ pitaraḥ ǀ anu ǀ avindan ǀ satya-mantrāḥ ǀ ajanayan ǀ uṣasam ǁ

07.076.05   (Mandala. Sukta. Rik)

5.5.23.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मा॒न ऊ॒र्वे अधि॒ संग॑तासः॒ सं जा॑नते॒ न य॑तंते मि॒थस्ते ।

ते दे॒वानां॒ न मि॑नंति व्र॒तान्यम॑र्धंतो॒ वसु॑भि॒र्याद॑मानाः ॥

Samhita Devanagari Nonaccented

समान ऊर्वे अधि संगतासः सं जानते न यतंते मिथस्ते ।

ते देवानां न मिनंति व्रतान्यमर्धंतो वसुभिर्यादमानाः ॥

Samhita Transcription Accented

samāná ūrvé ádhi sáṃgatāsaḥ sám jānate ná yatante mithásté ǀ

té devā́nām ná minanti vratā́nyámardhanto vásubhiryā́damānāḥ ǁ

Samhita Transcription Nonaccented

samāna ūrve adhi saṃgatāsaḥ sam jānate na yatante mithaste ǀ

te devānām na minanti vratānyamardhanto vasubhiryādamānāḥ ǁ

Padapatha Devanagari Accented

स॒मा॒ने । ऊ॒र्वे । अधि॑ । सम्ऽग॑तासः । सम् । जा॒न॒ते॒ । न । य॒त॒न्ते॒ । मि॒थः । ते ।

ते । दे॒वाना॑म् । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । अम॑र्धन्तः । वसु॑ऽभिः । याद॑मानाः ॥

Padapatha Devanagari Nonaccented

समाने । ऊर्वे । अधि । सम्ऽगतासः । सम् । जानते । न । यतन्ते । मिथः । ते ।

ते । देवानाम् । न । मिनन्ति । व्रतानि । अमर्धन्तः । वसुऽभिः । यादमानाः ॥

Padapatha Transcription Accented

samāné ǀ ūrvé ǀ ádhi ǀ sám-gatāsaḥ ǀ sám ǀ jānate ǀ ná ǀ yatante ǀ mitháḥ ǀ té ǀ

té ǀ devā́nām ǀ ná ǀ minanti ǀ vratā́ni ǀ ámardhantaḥ ǀ vásu-bhiḥ ǀ yā́damānāḥ ǁ

Padapatha Transcription Nonaccented

samāne ǀ ūrve ǀ adhi ǀ sam-gatāsaḥ ǀ sam ǀ jānate ǀ na ǀ yatante ǀ mithaḥ ǀ te ǀ

te ǀ devānām ǀ na ǀ minanti ǀ vratāni ǀ amardhantaḥ ǀ vasu-bhiḥ ǀ yādamānāḥ ǁ

07.076.06   (Mandala. Sukta. Rik)

5.5.23.06    (Ashtaka. Adhyaya. Varga. Rik)

07.05.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ त्वा॒ स्तोमै॑रीळते॒ वसि॑ष्ठा उष॒र्बुधः॑ सुभगे तुष्टु॒वांसः॑ ।

गवां॑ ने॒त्री वाज॑पत्नी न उ॒च्छोषः॑ सुजाते प्रथ॒मा ज॑रस्व ॥

Samhita Devanagari Nonaccented

प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः ।

गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥

Samhita Transcription Accented

práti tvā stómairīḷate vásiṣṭhā uṣarbúdhaḥ subhage tuṣṭuvā́ṃsaḥ ǀ

gávām netrī́ vā́japatnī na ucchóṣaḥ sujāte prathamā́ jarasva ǁ

Samhita Transcription Nonaccented

prati tvā stomairīḷate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ ǀ

gavām netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva ǁ

Padapatha Devanagari Accented

प्रति॑ । त्वा॒ । स्तोमैः॑ । ई॒ळ॒ते॒ । वसि॑ष्ठाः । उ॒षः॒ऽबुधः॑ । सु॒ऽभ॒गे॒ । तु॒स्तु॒ऽवांसः॑ ।

गवा॑म् । ने॒त्री । वाज॑ऽपत्नी । नः॒ । उ॒च्छ॒ । उषः॑ । सु॒ऽजा॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ ॥

Padapatha Devanagari Nonaccented

प्रति । त्वा । स्तोमैः । ईळते । वसिष्ठाः । उषःऽबुधः । सुऽभगे । तुस्तुऽवांसः ।

गवाम् । नेत्री । वाजऽपत्नी । नः । उच्छ । उषः । सुऽजाते । प्रथमा । जरस्व ॥

Padapatha Transcription Accented

práti ǀ tvā ǀ stómaiḥ ǀ īḷate ǀ vásiṣṭhāḥ ǀ uṣaḥ-búdhaḥ ǀ su-bhage ǀ tustu-vā́ṃsaḥ ǀ

gávām ǀ netrī́ ǀ vā́ja-patnī ǀ naḥ ǀ uccha ǀ úṣaḥ ǀ su-jāte ǀ prathamā́ ǀ jarasva ǁ

Padapatha Transcription Nonaccented

prati ǀ tvā ǀ stomaiḥ ǀ īḷate ǀ vasiṣṭhāḥ ǀ uṣaḥ-budhaḥ ǀ su-bhage ǀ tustu-vāṃsaḥ ǀ

gavām ǀ netrī ǀ vāja-patnī ǀ naḥ ǀ uccha ǀ uṣaḥ ǀ su-jāte ǀ prathamā ǀ jarasva ǁ

07.076.07   (Mandala. Sukta. Rik)

5.5.23.07    (Ashtaka. Adhyaya. Varga. Rik)

07.05.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒षा ने॒त्री राध॑सः सू॒नृता॑नामु॒षा उ॒च्छंती॑ रिभ्यते॒ वसि॑ष्ठैः ।

दी॒र्घ॒श्रुतं॑ र॒यिम॒स्मे दधा॑ना यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एषा नेत्री राधसः सूनृतानामुषा उच्छंती रिभ्यते वसिष्ठैः ।

दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

eṣā́ netrī́ rā́dhasaḥ sūnṛ́tānāmuṣā́ ucchántī ribhyate vásiṣṭhaiḥ ǀ

dīrghaśrútam rayímasmé dádhānā yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

eṣā netrī rādhasaḥ sūnṛtānāmuṣā ucchantī ribhyate vasiṣṭhaiḥ ǀ

dīrghaśrutam rayimasme dadhānā yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒षा । ने॒त्री । राध॑सः । सू॒नृता॑नाम् । उ॒षाः । उ॒च्छन्ती॑ । रि॒भ्य॒ते॒ । वसि॑ष्ठैः ।

दी॒र्घ॒ऽश्रुत॑म् । र॒यिम् । अ॒स्मे इति॑ । दधा॑ना । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एषा । नेत्री । राधसः । सूनृतानाम् । उषाः । उच्छन्ती । रिभ्यते । वसिष्ठैः ।

दीर्घऽश्रुतम् । रयिम् । अस्मे इति । दधाना । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

eṣā́ ǀ netrī́ ǀ rā́dhasaḥ ǀ sūnṛ́tānām ǀ uṣā́ḥ ǀ ucchántī ǀ ribhyate ǀ vásiṣṭhaiḥ ǀ

dīrgha-śrútam ǀ rayím ǀ asmé íti ǀ dádhānā ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eṣā ǀ netrī ǀ rādhasaḥ ǀ sūnṛtānām ǀ uṣāḥ ǀ ucchantī ǀ ribhyate ǀ vasiṣṭhaiḥ ǀ

dīrgha-śrutam ǀ rayim ǀ asme iti ǀ dadhānā ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ