SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 77

 

1. Info

To:    uṣas
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (2-5); triṣṭup (1); virāṭtrisṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.077.01   (Mandala. Sukta. Rik)

5.5.24.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उपो॑ रुरुचे युव॒तिर्न योषा॒ विश्वं॑ जी॒वं प्र॑सु॒वंती॑ च॒रायै॑ ।

अभू॑द॒ग्निः स॒मिधे॒ मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒ तमां॑सि ॥

Samhita Devanagari Nonaccented

उपो रुरुचे युवतिर्न योषा विश्वं जीवं प्रसुवंती चरायै ।

अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि ॥

Samhita Transcription Accented

úpo ruruce yuvatírná yóṣā víśvam jīvám prasuvántī carā́yai ǀ

ábhūdagníḥ samídhe mā́nuṣāṇāmákarjyótirbā́dhamānā támāṃsi ǁ

Samhita Transcription Nonaccented

upo ruruce yuvatirna yoṣā viśvam jīvam prasuvantī carāyai ǀ

abhūdagniḥ samidhe mānuṣāṇāmakarjyotirbādhamānā tamāṃsi ǁ

Padapatha Devanagari Accented

उपो॒ इति॑ । रु॒रु॒चे॒ । यु॒व॒तिः । न । योषा॑ । विश्व॑म् । जी॒वम् । प्र॒ऽसु॒वन्ती॑ । च॒रायै॑ ।

अभू॑त् । अ॒ग्निः । स॒म्ऽइधे॑ । मानु॑षाणाम् । अकः॑ । ज्योतिः॑ । बाध॑माना । तमां॑सि ॥

Padapatha Devanagari Nonaccented

उपो इति । रुरुचे । युवतिः । न । योषा । विश्वम् । जीवम् । प्रऽसुवन्ती । चरायै ।

अभूत् । अग्निः । सम्ऽइधे । मानुषाणाम् । अकः । ज्योतिः । बाधमाना । तमांसि ॥

Padapatha Transcription Accented

úpo íti ǀ ruruce ǀ yuvatíḥ ǀ ná ǀ yóṣā ǀ víśvam ǀ jīvám ǀ pra-suvántī ǀ carā́yai ǀ

ábhūt ǀ agníḥ ǀ sam-ídhe ǀ mā́nuṣāṇām ǀ ákaḥ ǀ jyótiḥ ǀ bā́dhamānā ǀ támāṃsi ǁ

Padapatha Transcription Nonaccented

upo iti ǀ ruruce ǀ yuvatiḥ ǀ na ǀ yoṣā ǀ viśvam ǀ jīvam ǀ pra-suvantī ǀ carāyai ǀ

abhūt ǀ agniḥ ǀ sam-idhe ǀ mānuṣāṇām ǀ akaḥ ǀ jyotiḥ ǀ bādhamānā ǀ tamāṃsi ǁ

07.077.02   (Mandala. Sukta. Rik)

5.5.24.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वं॑ प्रती॒ची स॒प्रथा॒ उद॑स्था॒द्रुश॒द्वासो॒ बिभ्र॑ती शु॒क्रम॑श्वैत् ।

हिर॑ण्यवर्णा सु॒दृशी॑कसंदृ॒ग्गवां॑ मा॒ता ने॒त्र्यह्ना॑मरोचि ॥

Samhita Devanagari Nonaccented

विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती शुक्रमश्वैत् ।

हिरण्यवर्णा सुदृशीकसंदृग्गवां माता नेत्र्यह्नामरोचि ॥

Samhita Transcription Accented

víśvam pratīcī́ sapráthā údasthādrúśadvā́so bíbhratī śukrámaśvait ǀ

híraṇyavarṇā sudṛ́śīkasaṃdṛggávām mātā́ netryáhnāmaroci ǁ

Samhita Transcription Nonaccented

viśvam pratīcī saprathā udasthādruśadvāso bibhratī śukramaśvait ǀ

hiraṇyavarṇā sudṛśīkasaṃdṛggavām mātā netryahnāmaroci ǁ

Padapatha Devanagari Accented

विश्व॑म् । प्र॒ती॒ची । स॒ऽप्रथाः॑ । उत् । अ॒स्था॒त् । रुश॑त् । वासः॑ । बिभ्र॑ती । शु॒क्रम् । अ॒श्वै॒त् ।

हिर॑ण्यऽवर्णा । सु॒दृशी॑कऽसन्दृक् । गवा॑म् । मा॒ता । ने॒त्री । अह्ना॑म् । अ॒रो॒चि॒ ॥

Padapatha Devanagari Nonaccented

विश्वम् । प्रतीची । सऽप्रथाः । उत् । अस्थात् । रुशत् । वासः । बिभ्रती । शुक्रम् । अश्वैत् ।

हिरण्यऽवर्णा । सुदृशीकऽसन्दृक् । गवाम् । माता । नेत्री । अह्नाम् । अरोचि ॥

Padapatha Transcription Accented

víśvam ǀ pratīcī́ ǀ sa-práthāḥ ǀ út ǀ asthāt ǀ rúśat ǀ vā́saḥ ǀ bíbhratī ǀ śukrám ǀ aśvait ǀ

híraṇya-varṇā ǀ sudṛ́śīka-sandṛk ǀ gávām ǀ mātā́ ǀ netrī́ ǀ áhnām ǀ aroci ǁ

Padapatha Transcription Nonaccented

viśvam ǀ pratīcī ǀ sa-prathāḥ ǀ ut ǀ asthāt ǀ ruśat ǀ vāsaḥ ǀ bibhratī ǀ śukram ǀ aśvait ǀ

hiraṇya-varṇā ǀ sudṛśīka-sandṛk ǀ gavām ǀ mātā ǀ netrī ǀ ahnām ǀ aroci ǁ

07.077.03   (Mandala. Sukta. Rik)

5.5.24.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वानां॒ चक्षुः॑ सु॒भगा॒ वहं॑ती श्वे॒तं नयं॑ती सु॒दृशी॑क॒मश्वं॑ ।

उ॒षा अ॑दर्शि र॒श्मिभि॒र्व्य॑क्ता चि॒त्राम॑घा॒ विश्व॒मनु॒ प्रभू॑ता ॥

Samhita Devanagari Nonaccented

देवानां चक्षुः सुभगा वहंती श्वेतं नयंती सुदृशीकमश्वं ।

उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु प्रभूता ॥

Samhita Transcription Accented

devā́nām cákṣuḥ subhágā váhantī śvetám náyantī sudṛ́śīkamáśvam ǀ

uṣā́ adarśi raśmíbhirvyáktā citrā́maghā víśvamánu prábhūtā ǁ

Samhita Transcription Nonaccented

devānām cakṣuḥ subhagā vahantī śvetam nayantī sudṛśīkamaśvam ǀ

uṣā adarśi raśmibhirvyaktā citrāmaghā viśvamanu prabhūtā ǁ

Padapatha Devanagari Accented

दे॒वाना॑म् । चक्षुः॑ । सु॒ऽभगा॑ । वह॑न्ती । श्वे॒तम् । नय॑न्ती । सु॒ऽदृशी॑कम् । अश्व॑म् ।

उ॒षाः । अ॒द॒र्शि॒ । र॒श्मिऽभिः॑ । विऽअ॑क्ता । चि॒त्रऽम॑घा । विश्व॑म् । अनु॑ । प्रऽभू॑ता ॥

Padapatha Devanagari Nonaccented

देवानाम् । चक्षुः । सुऽभगा । वहन्ती । श्वेतम् । नयन्ती । सुऽदृशीकम् । अश्वम् ।

उषाः । अदर्शि । रश्मिऽभिः । विऽअक्ता । चित्रऽमघा । विश्वम् । अनु । प्रऽभूता ॥

Padapatha Transcription Accented

devā́nām ǀ cákṣuḥ ǀ su-bhágā ǀ váhantī ǀ śvetám ǀ náyantī ǀ su-dṛ́śīkam ǀ áśvam ǀ

uṣā́ḥ ǀ adarśi ǀ raśmí-bhiḥ ǀ ví-aktā ǀ citrá-maghā ǀ víśvam ǀ ánu ǀ prá-bhūtā ǁ

Padapatha Transcription Nonaccented

devānām ǀ cakṣuḥ ǀ su-bhagā ǀ vahantī ǀ śvetam ǀ nayantī ǀ su-dṛśīkam ǀ aśvam ǀ

uṣāḥ ǀ adarśi ǀ raśmi-bhiḥ ǀ vi-aktā ǀ citra-maghā ǀ viśvam ǀ anu ǀ pra-bhūtā ǁ

07.077.04   (Mandala. Sukta. Rik)

5.5.24.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अंति॑वामा दू॒रे अ॒मित्र॑मुच्छो॒र्वीं गव्यू॑ति॒मभ॑यं कृधी नः ।

या॒वय॒ द्वेष॒ आ भ॑रा॒ वसू॑नि चो॒दय॒ राधो॑ गृण॒ते म॑घोनि ॥

Samhita Devanagari Nonaccented

अंतिवामा दूरे अमित्रमुच्छोर्वीं गव्यूतिमभयं कृधी नः ।

यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥

Samhita Transcription Accented

ántivāmā dūré amítramucchorvī́m gávyūtimábhayam kṛdhī naḥ ǀ

yāváya dvéṣa ā́ bharā vásūni codáya rā́dho gṛṇaté maghoni ǁ

Samhita Transcription Nonaccented

antivāmā dūre amitramucchorvīm gavyūtimabhayam kṛdhī naḥ ǀ

yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni ǁ

Padapatha Devanagari Accented

अन्ति॑ऽवामा । दू॒रे । अ॒मित्र॑म् । उ॒च्छ॒ । उ॒र्वीम् । गव्यू॑तिम् । अभ॑यम् । कृ॒धि॒ । नः॒ ।

य॒वय॑ । द्वेषः॑ । आ । भ॒र॒ । वसू॑नि । चो॒दय॑ । राधः॑ । गृ॒ण॒ते । म॒घो॒नि॒ ॥

Padapatha Devanagari Nonaccented

अन्तिऽवामा । दूरे । अमित्रम् । उच्छ । उर्वीम् । गव्यूतिम् । अभयम् । कृधि । नः ।

यवय । द्वेषः । आ । भर । वसूनि । चोदय । राधः । गृणते । मघोनि ॥

Padapatha Transcription Accented

ánti-vāmā ǀ dūré ǀ amítram ǀ uccha ǀ urvī́m ǀ gávyūtim ǀ ábhayam ǀ kṛdhi ǀ naḥ ǀ

yaváya ǀ dvéṣaḥ ǀ ā́ ǀ bhara ǀ vásūni ǀ codáya ǀ rā́dhaḥ ǀ gṛṇaté ǀ maghoni ǁ

Padapatha Transcription Nonaccented

anti-vāmā ǀ dūre ǀ amitram ǀ uccha ǀ urvīm ǀ gavyūtim ǀ abhayam ǀ kṛdhi ǀ naḥ ǀ

yavaya ǀ dveṣaḥ ǀ ā ǀ bhara ǀ vasūni ǀ codaya ǀ rādhaḥ ǀ gṛṇate ǀ maghoni ǁ

07.077.05   (Mandala. Sukta. Rik)

5.5.24.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे श्रेष्ठे॑भिर्भा॒नुभि॒र्वि भा॒ह्युषो॑ देवि प्रति॒रंती॑ न॒ आयुः॑ ।

इषं॑ च नो॒ दध॑ती विश्ववारे॒ गोम॒दश्वा॑व॒द्रथ॑वच्च॒ राधः॑ ॥

Samhita Devanagari Nonaccented

अस्मे श्रेष्ठेभिर्भानुभिर्वि भाह्युषो देवि प्रतिरंती न आयुः ।

इषं च नो दधती विश्ववारे गोमदश्वावद्रथवच्च राधः ॥

Samhita Transcription Accented

asmé śréṣṭhebhirbhānúbhirví bhāhyúṣo devi pratirántī na ā́yuḥ ǀ

íṣam ca no dádhatī viśvavāre gómadáśvāvadráthavacca rā́dhaḥ ǁ

Samhita Transcription Nonaccented

asme śreṣṭhebhirbhānubhirvi bhāhyuṣo devi pratirantī na āyuḥ ǀ

iṣam ca no dadhatī viśvavāre gomadaśvāvadrathavacca rādhaḥ ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । श्रेष्ठे॑भिः । भा॒नुऽभिः॑ । वि । भा॒हि॒ । उषः॑ । दे॒वि॒ । प्र॒ऽति॒रन्ती॑ । नः॒ । आयुः॑ ।

इष॑म् । च॒ । नः॒ । दध॑ती । वि॒श्व॒ऽवा॒रे॒ । गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । च॒ । राधः॑ ॥

Padapatha Devanagari Nonaccented

अस्मे इति । श्रेष्ठेभिः । भानुऽभिः । वि । भाहि । उषः । देवि । प्रऽतिरन्ती । नः । आयुः ।

इषम् । च । नः । दधती । विश्वऽवारे । गोऽमत् । अश्वऽवत् । रथऽवत् । च । राधः ॥

Padapatha Transcription Accented

asmé íti ǀ śréṣṭhebhiḥ ǀ bhānú-bhiḥ ǀ ví ǀ bhāhi ǀ úṣaḥ ǀ devi ǀ pra-tirántī ǀ naḥ ǀ ā́yuḥ ǀ

íṣam ǀ ca ǀ naḥ ǀ dádhatī ǀ viśva-vāre ǀ gó-mat ǀ áśva-vat ǀ rátha-vat ǀ ca ǀ rā́dhaḥ ǁ

Padapatha Transcription Nonaccented

asme iti ǀ śreṣṭhebhiḥ ǀ bhānu-bhiḥ ǀ vi ǀ bhāhi ǀ uṣaḥ ǀ devi ǀ pra-tirantī ǀ naḥ ǀ āyuḥ ǀ

iṣam ǀ ca ǀ naḥ ǀ dadhatī ǀ viśva-vāre ǀ go-mat ǀ aśva-vat ǀ ratha-vat ǀ ca ǀ rādhaḥ ǁ

07.077.06   (Mandala. Sukta. Rik)

5.5.24.06    (Ashtaka. Adhyaya. Varga. Rik)

07.05.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यां त्वा॑ दिवो दुहितर्व॒र्धयं॒त्युषः॑ सुजाते म॒तिभि॒र्वसि॑ष्ठाः ।

सास्मासु॑ धा र॒यिमृ॒ष्वं बृ॒हंतं॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

यां त्वा दिवो दुहितर्वर्धयंत्युषः सुजाते मतिभिर्वसिष्ठाः ।

सास्मासु धा रयिमृष्वं बृहंतं यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

yā́m tvā divo duhitarvardháyantyúṣaḥ sujāte matíbhirvásiṣṭhāḥ ǀ

sā́smā́su dhā rayímṛṣvám bṛhántam yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

yām tvā divo duhitarvardhayantyuṣaḥ sujāte matibhirvasiṣṭhāḥ ǀ

sāsmāsu dhā rayimṛṣvam bṛhantam yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

यान् । त्वा॒ । दि॒वः॒ । दु॒हि॒तः॒ । व॒र्धय॑न्ति । उषः॑ । सु॒ऽजा॒ते॒ । म॒तिऽभिः॑ । वसि॑ष्ठाः ।

सा । अ॒स्मासु॑ । धाः॒ । र॒यिम् । ऋ॒ष्वम् । बृ॒हन्त॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

यान् । त्वा । दिवः । दुहितः । वर्धयन्ति । उषः । सुऽजाते । मतिऽभिः । वसिष्ठाः ।

सा । अस्मासु । धाः । रयिम् । ऋष्वम् । बृहन्तम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

yā́n ǀ tvā ǀ divaḥ ǀ duhitaḥ ǀ vardháyanti ǀ úṣaḥ ǀ su-jāte ǀ matí-bhiḥ ǀ vásiṣṭhāḥ ǀ

sā́ ǀ asmā́su ǀ dhāḥ ǀ rayím ǀ ṛṣvám ǀ bṛhántam ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

yān ǀ tvā ǀ divaḥ ǀ duhitaḥ ǀ vardhayanti ǀ uṣaḥ ǀ su-jāte ǀ mati-bhiḥ ǀ vasiṣṭhāḥ ǀ

sā ǀ asmāsu ǀ dhāḥ ǀ rayim ǀ ṛṣvam ǀ bṛhantam ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ