SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 78

 

1. Info

To:    uṣas
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (1, 2); nicṛttriṣṭup (3, 4); virāṭtrisṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.078.01   (Mandala. Sukta. Rik)

5.5.25.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ के॒तवः॑ प्रथ॒मा अ॑दृश्रन्नू॒र्ध्वा अ॑स्या अं॒जयो॒ वि श्र॑यंते ।

उषो॑ अ॒र्वाचा॑ बृह॒ता रथे॑न॒ ज्योति॑ष्मता वा॒मम॒स्मभ्यं॑ वक्षि ॥

Samhita Devanagari Nonaccented

प्रति केतवः प्रथमा अदृश्रन्नूर्ध्वा अस्या अंजयो वि श्रयंते ।

उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं वक्षि ॥

Samhita Transcription Accented

práti ketávaḥ prathamā́ adṛśrannūrdhvā́ asyā añjáyo ví śrayante ǀ

úṣo arvā́cā bṛhatā́ ráthena jyótiṣmatā vāmámasmábhyam vakṣi ǁ

Samhita Transcription Nonaccented

prati ketavaḥ prathamā adṛśrannūrdhvā asyā añjayo vi śrayante ǀ

uṣo arvācā bṛhatā rathena jyotiṣmatā vāmamasmabhyam vakṣi ǁ

Padapatha Devanagari Accented

प्रति॑ । के॒तवः॑ । प्र॒थ॒माः । अ॒दृ॒श्र॒न् । ऊ॒र्ध्वाः । अ॒स्याः॒ । अ॒ञ्जयः॑ । वि । श्र॒य॒न्ते॒ ।

उषः॑ । अ॒र्वाचा॑ । बृ॒ह॒ता । रथे॑न । ज्योति॑ष्मता । वा॒मम् । अ॒स्मभ्य॑म् । व॒क्षि॒ ॥

Padapatha Devanagari Nonaccented

प्रति । केतवः । प्रथमाः । अदृश्रन् । ऊर्ध्वाः । अस्याः । अञ्जयः । वि । श्रयन्ते ।

उषः । अर्वाचा । बृहता । रथेन । ज्योतिष्मता । वामम् । अस्मभ्यम् । वक्षि ॥

Padapatha Transcription Accented

práti ǀ ketávaḥ ǀ prathamā́ḥ ǀ adṛśran ǀ ūrdhvā́ḥ ǀ asyāḥ ǀ añjáyaḥ ǀ ví ǀ śrayante ǀ

úṣaḥ ǀ arvā́cā ǀ bṛhatā́ ǀ ráthena ǀ jyótiṣmatā ǀ vāmám ǀ asmábhyam ǀ vakṣi ǁ

Padapatha Transcription Nonaccented

prati ǀ ketavaḥ ǀ prathamāḥ ǀ adṛśran ǀ ūrdhvāḥ ǀ asyāḥ ǀ añjayaḥ ǀ vi ǀ śrayante ǀ

uṣaḥ ǀ arvācā ǀ bṛhatā ǀ rathena ǀ jyotiṣmatā ǀ vāmam ǀ asmabhyam ǀ vakṣi ǁ

07.078.02   (Mandala. Sukta. Rik)

5.5.25.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ षीम॒ग्निर्ज॑रते॒ समि॑द्धः॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्गृ॒णंतः॑ ।

उ॒षा या॑ति॒ ज्योति॑षा॒ बाध॑माना॒ विश्वा॒ तमां॑सि दुरि॒ताप॑ दे॒वी ॥

Samhita Devanagari Nonaccented

प्रति षीमग्निर्जरते समिद्धः प्रति विप्रासो मतिभिर्गृणंतः ।

उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥

Samhita Transcription Accented

práti ṣīmagnírjarate sámiddhaḥ práti víprāso matíbhirgṛṇántaḥ ǀ

uṣā́ yāti jyótiṣā bā́dhamānā víśvā támāṃsi duritā́pa devī́ ǁ

Samhita Transcription Nonaccented

prati ṣīmagnirjarate samiddhaḥ prati viprāso matibhirgṛṇantaḥ ǀ

uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī ǁ

Padapatha Devanagari Accented

प्रति॑ । सी॒म् । अ॒ग्निः । ज॒र॒ते॒ । सम्ऽइ॑द्धः । प्रति॑ । विप्रा॑सः । म॒तिऽभिः॑ । गृ॒णन्तः॑ ।

उ॒षाः । या॒ति॒ । ज्योति॑षा । बाध॑माना । विश्वा॑ । तमां॑सि । दुः॒ऽइ॒ता । अप॑ । दे॒वी ॥

Padapatha Devanagari Nonaccented

प्रति । सीम् । अग्निः । जरते । सम्ऽइद्धः । प्रति । विप्रासः । मतिऽभिः । गृणन्तः ।

उषाः । याति । ज्योतिषा । बाधमाना । विश्वा । तमांसि । दुःऽइता । अप । देवी ॥

Padapatha Transcription Accented

práti ǀ sīm ǀ agníḥ ǀ jarate ǀ sám-iddhaḥ ǀ práti ǀ víprāsaḥ ǀ matí-bhiḥ ǀ gṛṇántaḥ ǀ

uṣā́ḥ ǀ yāti ǀ jyótiṣā ǀ bā́dhamānā ǀ víśvā ǀ támāṃsi ǀ duḥ-itā́ ǀ ápa ǀ devī́ ǁ

Padapatha Transcription Nonaccented

prati ǀ sīm ǀ agniḥ ǀ jarate ǀ sam-iddhaḥ ǀ prati ǀ viprāsaḥ ǀ mati-bhiḥ ǀ gṛṇantaḥ ǀ

uṣāḥ ǀ yāti ǀ jyotiṣā ǀ bādhamānā ǀ viśvā ǀ tamāṃsi ǀ duḥ-itā ǀ apa ǀ devī ǁ

07.078.03   (Mandala. Sukta. Rik)

5.5.25.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता उ॒ त्याः प्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छं॑तीरु॒षसो॑ विभा॒तीः ।

अजी॑जन॒न्त्सूर्यं॑ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो॑ अगा॒दजु॑ष्टं ॥

Samhita Devanagari Nonaccented

एता उ त्याः प्रत्यदृश्रन्पुरस्ताज्ज्योतिर्यच्छंतीरुषसो विभातीः ।

अजीजनन्त्सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टं ॥

Samhita Transcription Accented

etā́ u tyā́ḥ prátyadṛśranpurástājjyótiryácchantīruṣáso vibhātī́ḥ ǀ

ájījanantsū́ryam yajñámagnímapācī́nam támo agādájuṣṭam ǁ

Samhita Transcription Nonaccented

etā u tyāḥ pratyadṛśranpurastājjyotiryacchantīruṣaso vibhātīḥ ǀ

ajījanantsūryam yajñamagnimapācīnam tamo agādajuṣṭam ǁ

Padapatha Devanagari Accented

ए॒ताः । ऊं॒ इति॑ । त्याः । प्रति॑ । अ॒दृ॒श्र॒न् । पु॒रस्ता॑त् । ज्योतिः॑ । यच्छ॑न्तीः । उ॒षसः॑ । वि॒ऽभा॒तीः ।

अजी॑जनन् । सूर्य॑म् । य॒ज्ञम् । अ॒ग्निम् । अ॒पा॒चीन॑म् । तमः॑ । अ॒गा॒त् । अजु॑ष्टम् ॥

Padapatha Devanagari Nonaccented

एताः । ऊं इति । त्याः । प्रति । अदृश्रन् । पुरस्तात् । ज्योतिः । यच्छन्तीः । उषसः । विऽभातीः ।

अजीजनन् । सूर्यम् । यज्ञम् । अग्निम् । अपाचीनम् । तमः । अगात् । अजुष्टम् ॥

Padapatha Transcription Accented

etā́ḥ ǀ ūṃ íti ǀ tyā́ḥ ǀ práti ǀ adṛśran ǀ purástāt ǀ jyótiḥ ǀ yácchantīḥ ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǀ

ájījanan ǀ sū́ryam ǀ yajñám ǀ agním ǀ apācī́nam ǀ támaḥ ǀ agāt ǀ ájuṣṭam ǁ

Padapatha Transcription Nonaccented

etāḥ ǀ ūṃ iti ǀ tyāḥ ǀ prati ǀ adṛśran ǀ purastāt ǀ jyotiḥ ǀ yacchantīḥ ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ

ajījanan ǀ sūryam ǀ yajñam ǀ agnim ǀ apācīnam ǀ tamaḥ ǀ agāt ǀ ajuṣṭam ǁ

07.078.04   (Mandala. Sukta. Rik)

5.5.25.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अचे॑ति दि॒वो दु॑हि॒ता म॒घोनी॒ विश्वे॑ पश्यंत्यु॒षसं॑ विभा॒तीं ।

आस्था॒द्रथं॑ स्व॒धया॑ यु॒ज्यमा॑न॒मा यमश्वा॑सः सु॒युजो॒ वहं॑ति ॥

Samhita Devanagari Nonaccented

अचेति दिवो दुहिता मघोनी विश्वे पश्यंत्युषसं विभातीं ।

आस्थाद्रथं स्वधया युज्यमानमा यमश्वासः सुयुजो वहंति ॥

Samhita Transcription Accented

áceti divó duhitā́ maghónī víśve paśyantyuṣásam vibhātī́m ǀ

ā́sthādrátham svadháyā yujyámānamā́ yámáśvāsaḥ suyújo váhanti ǁ

Samhita Transcription Nonaccented

aceti divo duhitā maghonī viśve paśyantyuṣasam vibhātīm ǀ

āsthādratham svadhayā yujyamānamā yamaśvāsaḥ suyujo vahanti ǁ

Padapatha Devanagari Accented

अचे॑ति । दि॒वः । दु॒हि॒ता । म॒घोनी॑ । विश्वे॑ । प॒श्य॒न्ति॒ । उ॒षस॑म् । वि॒ऽभा॒तीम् ।

आ । अ॒स्था॒त् । रथ॑म् । स्व॒धया॑ । यु॒ज्यमा॑नम् । आ । यम् । अश्वा॑सः । सु॒ऽयुजः॑ । वह॑न्ति ॥

Padapatha Devanagari Nonaccented

अचेति । दिवः । दुहिता । मघोनी । विश्वे । पश्यन्ति । उषसम् । विऽभातीम् ।

आ । अस्थात् । रथम् । स्वधया । युज्यमानम् । आ । यम् । अश्वासः । सुऽयुजः । वहन्ति ॥

Padapatha Transcription Accented

áceti ǀ diváḥ ǀ duhitā́ ǀ maghónī ǀ víśve ǀ paśyanti ǀ uṣásam ǀ vi-bhātī́m ǀ

ā́ ǀ asthāt ǀ rátham ǀ svadháyā ǀ yujyámānam ǀ ā́ ǀ yám ǀ áśvāsaḥ ǀ su-yújaḥ ǀ váhanti ǁ

Padapatha Transcription Nonaccented

aceti ǀ divaḥ ǀ duhitā ǀ maghonī ǀ viśve ǀ paśyanti ǀ uṣasam ǀ vi-bhātīm ǀ

ā ǀ asthāt ǀ ratham ǀ svadhayā ǀ yujyamānam ǀ ā ǀ yam ǀ aśvāsaḥ ǀ su-yujaḥ ǀ vahanti ǁ

07.078.05   (Mandala. Sukta. Rik)

5.5.25.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ त्वा॒द्य सु॒मन॑सो बुधंता॒स्माका॑सो म॒घवा॑नो व॒यं च॑ ।

ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

प्रति त्वाद्य सुमनसो बुधंतास्माकासो मघवानो वयं च ।

तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

práti tvādyá sumánaso budhantāsmā́kāso maghávāno vayám ca ǀ

tilvilāyádhvamuṣaso vibhātī́ryūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

prati tvādya sumanaso budhantāsmākāso maghavāno vayam ca ǀ

tilvilāyadhvamuṣaso vibhātīryūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । त्वा॒ । अ॒द्य । सु॒ऽमन॑सः । बु॒ध॒न्त॒ । अ॒स्माका॑सः । म॒घऽवा॑नः । व॒यम् । च॒ ।

ति॒ल्वि॒ला॒यध्व॑म् । उ॒ष॒सः॒ । वि॒ऽभा॒तीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

प्रति । त्वा । अद्य । सुऽमनसः । बुधन्त । अस्माकासः । मघऽवानः । वयम् । च ।

तिल्विलायध्वम् । उषसः । विऽभातीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

práti ǀ tvā ǀ adyá ǀ su-mánasaḥ ǀ budhanta ǀ asmā́kāsaḥ ǀ maghá-vānaḥ ǀ vayám ǀ ca ǀ

tilvilāyádhvam ǀ uṣasaḥ ǀ vi-bhātī́ḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

prati ǀ tvā ǀ adya ǀ su-manasaḥ ǀ budhanta ǀ asmākāsaḥ ǀ magha-vānaḥ ǀ vayam ǀ ca ǀ

tilvilāyadhvam ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ