SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 79

 

1. Info

To:    uṣas
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 4); virāṭtrisṭup (2, 3); paṅktiḥ (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.079.01   (Mandala. Sukta. Rik)

5.5.26.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्यु१॒॑षा आ॑वः प॒थ्या॒३॒॑ जना॑नां॒ पंच॑ क्षि॒तीर्मानु॑षीर्बो॒धयं॑ती ।

सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्वि सूर्यो॒ रोद॑सी॒ चक्ष॑सावः ॥

Samhita Devanagari Nonaccented

व्युषा आवः पथ्या जनानां पंच क्षितीर्मानुषीर्बोधयंती ।

सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः ॥

Samhita Transcription Accented

vyúṣā́ āvaḥ pathyā́ jánānām páñca kṣitī́rmā́nuṣīrbodháyantī ǀ

susaṃdṛ́gbhirukṣábhirbhānúmaśredví sū́ryo ródasī cákṣasāvaḥ ǁ

Samhita Transcription Nonaccented

vyuṣā āvaḥ pathyā janānām pañca kṣitīrmānuṣīrbodhayantī ǀ

susaṃdṛgbhirukṣabhirbhānumaśredvi sūryo rodasī cakṣasāvaḥ ǁ

Padapatha Devanagari Accented

वि । उ॒षाः । आ॒वः॒ । प॒थ्या॑ । जना॑नाम् । पञ्च॑ । क्षि॒तीः । मानु॑षीः । बो॒धय॑न्ती ।

सु॒स॒न्दृक्ऽभिः॑ । उ॒क्षऽभिः॑ । भा॒नुम् । अ॒श्रे॒त् । वि । सूर्यः॑ । रोद॑सी॒ इति॑ । चक्ष॑सा । आ॒व॒रित्या॑वः ॥

Padapatha Devanagari Nonaccented

वि । उषाः । आवः । पथ्या । जनानाम् । पञ्च । क्षितीः । मानुषीः । बोधयन्ती ।

सुसन्दृक्ऽभिः । उक्षऽभिः । भानुम् । अश्रेत् । वि । सूर्यः । रोदसी इति । चक्षसा । आवरित्यावः ॥

Padapatha Transcription Accented

ví ǀ uṣā́ḥ ǀ āvaḥ ǀ pathyā́ ǀ jánānām ǀ páñca ǀ kṣitī́ḥ ǀ mā́nuṣīḥ ǀ bodháyantī ǀ

susandṛ́k-bhiḥ ǀ ukṣá-bhiḥ ǀ bhānúm ǀ aśret ǀ ví ǀ sū́ryaḥ ǀ ródasī íti ǀ cákṣasā ǀ āvarítyāvaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ uṣāḥ ǀ āvaḥ ǀ pathyā ǀ janānām ǀ pañca ǀ kṣitīḥ ǀ mānuṣīḥ ǀ bodhayantī ǀ

susandṛk-bhiḥ ǀ ukṣa-bhiḥ ǀ bhānum ǀ aśret ǀ vi ǀ sūryaḥ ǀ rodasī iti ǀ cakṣasā ǀ āvarityāvaḥ ǁ

07.079.02   (Mandala. Sukta. Rik)

5.5.26.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्यं॑जते दि॒वो अंते॑ष्व॒क्तून्विशो॒ न यु॒क्ता उ॒षसो॑ यतंते ।

सं ते॒ गाव॒स्तम॒ आ व॑र्तयंति॒ ज्योति॑र्यच्छंति सवि॒तेव॑ बा॒हू ॥

Samhita Devanagari Nonaccented

व्यंजते दिवो अंतेष्वक्तून्विशो न युक्ता उषसो यतंते ।

सं ते गावस्तम आ वर्तयंति ज्योतिर्यच्छंति सवितेव बाहू ॥

Samhita Transcription Accented

vyáñjate divó ánteṣvaktū́nvíśo ná yuktā́ uṣáso yatante ǀ

sám te gā́vastáma ā́ vartayanti jyótiryacchanti savitéva bāhū́ ǁ

Samhita Transcription Nonaccented

vyañjate divo anteṣvaktūnviśo na yuktā uṣaso yatante ǀ

sam te gāvastama ā vartayanti jyotiryacchanti saviteva bāhū ǁ

Padapatha Devanagari Accented

वि । अ॒ञ्ज॒ते॒ । दि॒वः । अन्ते॑षु । अ॒क्तून् । विशः॑ । न । यु॒क्ताः । उ॒षसः॑ । य॒त॒न्ते॒ ।

सम् । ते॒ । गावः॑ । तमः॑ । आ । व॒र्त॒य॒न्ति॒ । ज्योतिः॑ । य॒च्छ॒न्ति॒ । स॒वि॒ताऽइ॑व । बा॒हू इति॑ ॥

Padapatha Devanagari Nonaccented

वि । अञ्जते । दिवः । अन्तेषु । अक्तून् । विशः । न । युक्ताः । उषसः । यतन्ते ।

सम् । ते । गावः । तमः । आ । वर्तयन्ति । ज्योतिः । यच्छन्ति । सविताऽइव । बाहू इति ॥

Padapatha Transcription Accented

ví ǀ añjate ǀ diváḥ ǀ ánteṣu ǀ aktū́n ǀ víśaḥ ǀ ná ǀ yuktā́ḥ ǀ uṣásaḥ ǀ yatante ǀ

sám ǀ te ǀ gā́vaḥ ǀ támaḥ ǀ ā́ ǀ vartayanti ǀ jyótiḥ ǀ yacchanti ǀ savitā́-iva ǀ bāhū́ íti ǁ

Padapatha Transcription Nonaccented

vi ǀ añjate ǀ divaḥ ǀ anteṣu ǀ aktūn ǀ viśaḥ ǀ na ǀ yuktāḥ ǀ uṣasaḥ ǀ yatante ǀ

sam ǀ te ǀ gāvaḥ ǀ tamaḥ ǀ ā ǀ vartayanti ǀ jyotiḥ ǀ yacchanti ǀ savitā-iva ǀ bāhū iti ǁ

07.079.03   (Mandala. Sukta. Rik)

5.5.26.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अभू॑दु॒षा इंद्र॑तमा म॒घोन्यजी॑जनत्सुवि॒ताय॒ श्रवां॑सि ।

वि दि॒वो दे॒वी दु॑हि॒ता द॑धा॒त्यंगि॑रस्तमा सु॒कृते॒ वसू॑नि ॥

Samhita Devanagari Nonaccented

अभूदुषा इंद्रतमा मघोन्यजीजनत्सुविताय श्रवांसि ।

वि दिवो देवी दुहिता दधात्यंगिरस्तमा सुकृते वसूनि ॥

Samhita Transcription Accented

ábhūduṣā́ índratamā maghónyájījanatsuvitā́ya śrávāṃsi ǀ

ví divó devī́ duhitā́ dadhātyáṅgirastamā sukṛ́te vásūni ǁ

Samhita Transcription Nonaccented

abhūduṣā indratamā maghonyajījanatsuvitāya śravāṃsi ǀ

vi divo devī duhitā dadhātyaṅgirastamā sukṛte vasūni ǁ

Padapatha Devanagari Accented

अभू॑त् । उ॒षाः । इन्द्र॑ऽतमा । म॒घोनी॑ । अजी॑जनत् । सु॒वि॒ताय॑ । श्रवां॑सि ।

वि । दि॒वः । दे॒वी । दु॒हि॒ता । द॒धा॒ति॒ । अङ्गि॑रःऽतमा । सु॒ऽकृते॑ । वसू॑नि ॥

Padapatha Devanagari Nonaccented

अभूत् । उषाः । इन्द्रऽतमा । मघोनी । अजीजनत् । सुविताय । श्रवांसि ।

वि । दिवः । देवी । दुहिता । दधाति । अङ्गिरःऽतमा । सुऽकृते । वसूनि ॥

Padapatha Transcription Accented

ábhūt ǀ uṣā́ḥ ǀ índra-tamā ǀ maghónī ǀ ájījanat ǀ suvitā́ya ǀ śrávāṃsi ǀ

ví ǀ diváḥ ǀ devī́ ǀ duhitā́ ǀ dadhāti ǀ áṅgiraḥ-tamā ǀ su-kṛ́te ǀ vásūni ǁ

Padapatha Transcription Nonaccented

abhūt ǀ uṣāḥ ǀ indra-tamā ǀ maghonī ǀ ajījanat ǀ suvitāya ǀ śravāṃsi ǀ

vi ǀ divaḥ ǀ devī ǀ duhitā ǀ dadhāti ǀ aṅgiraḥ-tamā ǀ su-kṛte ǀ vasūni ǁ

07.079.04   (Mandala. Sukta. Rik)

5.5.26.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताव॑दुषो॒ राधो॑ अ॒स्मभ्यं॑ रास्व॒ याव॑त्स्तो॒तृभ्यो॒ अर॑दो गृणा॒ना ।

यां त्वा॑ ज॒ज्ञुर्वृ॑ष॒भस्या॒ रवे॑ण॒ वि दृ॒ळ्हस्य॒ दुरो॒ अद्रे॑रौर्णोः ॥

Samhita Devanagari Nonaccented

तावदुषो राधो अस्मभ्यं रास्व यावत्स्तोतृभ्यो अरदो गृणाना ।

यां त्वा जज्ञुर्वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेरौर्णोः ॥

Samhita Transcription Accented

tā́vaduṣo rā́dho asmábhyam rāsva yā́vatstotṛ́bhyo árado gṛṇānā́ ǀ

yā́m tvā jajñúrvṛṣabhásyā ráveṇa ví dṛḷhásya dúro ádreraurṇoḥ ǁ

Samhita Transcription Nonaccented

tāvaduṣo rādho asmabhyam rāsva yāvatstotṛbhyo arado gṛṇānā ǀ

yām tvā jajñurvṛṣabhasyā raveṇa vi dṛḷhasya duro adreraurṇoḥ ǁ

Padapatha Devanagari Accented

ताव॑त् । उ॒षः॒ । राधः॑ । अ॒स्मभ्य॑म् । रा॒स्व॒ । याव॑त् । स्तो॒तृऽभ्यः॑ । अर॑दः । गृ॒णा॒ना ।

याम् । त्वा॒ । ज॒ज्ञुः । वृ॒ष॒भस्य॑ । रवे॑ण । वि । दृ॒ळ्हस्य॑ । दुरः॑ । अद्रेः॑ । औ॒र्णोः॒ ॥

Padapatha Devanagari Nonaccented

तावत् । उषः । राधः । अस्मभ्यम् । रास्व । यावत् । स्तोतृऽभ्यः । अरदः । गृणाना ।

याम् । त्वा । जज्ञुः । वृषभस्य । रवेण । वि । दृळ्हस्य । दुरः । अद्रेः । और्णोः ॥

Padapatha Transcription Accented

tā́vat ǀ uṣaḥ ǀ rā́dhaḥ ǀ asmábhyam ǀ rāsva ǀ yā́vat ǀ stotṛ́-bhyaḥ ǀ áradaḥ ǀ gṛṇānā́ ǀ

yā́m ǀ tvā ǀ jajñúḥ ǀ vṛṣabhásya ǀ ráveṇa ǀ ví ǀ dṛḷhásya ǀ dúraḥ ǀ ádreḥ ǀ aurṇoḥ ǁ

Padapatha Transcription Nonaccented

tāvat ǀ uṣaḥ ǀ rādhaḥ ǀ asmabhyam ǀ rāsva ǀ yāvat ǀ stotṛ-bhyaḥ ǀ aradaḥ ǀ gṛṇānā ǀ

yām ǀ tvā ǀ jajñuḥ ǀ vṛṣabhasya ǀ raveṇa ǀ vi ǀ dṛḷhasya ǀ duraḥ ǀ adreḥ ǀ aurṇoḥ ǁ

07.079.05   (Mandala. Sukta. Rik)

5.5.26.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वंदे॑वं॒ राध॑से चो॒दयं॑त्यस्म॒द्र्य॑क्सू॒नृता॑ ई॒रयं॑ती ।

व्यु॒च्छंती॑ नः स॒नये॒ धियो॑ धा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

देवंदेवं राधसे चोदयंत्यस्मद्र्यक्सूनृता ईरयंती ।

व्युच्छंती नः सनये धियो धा यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

deváṃdevam rā́dhase codáyantyasmadryáksūnṛ́tā īráyantī ǀ

vyucchántī naḥ sanáye dhíyo dhā yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

devaṃdevam rādhase codayantyasmadryaksūnṛtā īrayantī ǀ

vyucchantī naḥ sanaye dhiyo dhā yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

दे॒वम्ऽदे॑वम् । राध॑से । चो॒दय॑न्ती । अ॒स्म॒द्र्य॑क् । सू॒नृताः॑ । ई॒रय॑न्ती ।

वि॒ऽउ॒च्छन्ती॑ । नः॒ । स॒नये॑ । धियः॑ । धाः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

देवम्ऽदेवम् । राधसे । चोदयन्ती । अस्मद्र्यक् । सूनृताः । ईरयन्ती ।

विऽउच्छन्ती । नः । सनये । धियः । धाः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

devám-devam ǀ rā́dhase ǀ codáyantī ǀ asmadryák ǀ sūnṛ́tāḥ ǀ īráyantī ǀ

vi-ucchántī ǀ naḥ ǀ sanáye ǀ dhíyaḥ ǀ dhāḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

devam-devam ǀ rādhase ǀ codayantī ǀ asmadryak ǀ sūnṛtāḥ ǀ īrayantī ǀ

vi-ucchantī ǀ naḥ ǀ sanaye ǀ dhiyaḥ ǀ dhāḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ