SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 80

 

1. Info

To:    uṣas
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (1); virāṭtrisṭup (2); nicṛttriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.080.01   (Mandala. Sukta. Rik)

5.5.27.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॒ स्तोमे॑भिरु॒षसं॒ वसि॑ष्ठा गी॒र्भिर्विप्रा॑सः प्रथ॒मा अ॑बुध्रन् ।

वि॒व॒र्तयं॑तीं॒ रज॑सी॒ समं॑ते आविष्कृण्व॒तीं भुव॑नानि॒ विश्वा॑ ॥

Samhita Devanagari Nonaccented

प्रति स्तोमेभिरुषसं वसिष्ठा गीर्भिर्विप्रासः प्रथमा अबुध्रन् ।

विवर्तयंतीं रजसी समंते आविष्कृण्वतीं भुवनानि विश्वा ॥

Samhita Transcription Accented

práti stómebhiruṣásam vásiṣṭhā gīrbhírvíprāsaḥ prathamā́ abudhran ǀ

vivartáyantīm rájasī sámante āviṣkṛṇvatī́m bhúvanāni víśvā ǁ

Samhita Transcription Nonaccented

prati stomebhiruṣasam vasiṣṭhā gīrbhirviprāsaḥ prathamā abudhran ǀ

vivartayantīm rajasī samante āviṣkṛṇvatīm bhuvanāni viśvā ǁ

Padapatha Devanagari Accented

प्रति॑ । स्तोमे॑भिः । उ॒षस॑म् । वसि॑ष्ठाः । गीः॒ऽभिः । विप्रा॑सः । प्र॒थ॒माः । अ॒बु॒ध्र॒न् ।

वि॒ऽव॒र्तय॑न्तीम् । रज॑सी॒ इति॑ । सम॑न्ते॒ इति॒ सम्ऽअ॑न्ते । आ॒विः॒ऽकृ॒ण्व॒तीम् । भुव॑नानि । विश्वा॑ ॥

Padapatha Devanagari Nonaccented

प्रति । स्तोमेभिः । उषसम् । वसिष्ठाः । गीःऽभिः । विप्रासः । प्रथमाः । अबुध्रन् ।

विऽवर्तयन्तीम् । रजसी इति । समन्ते इति सम्ऽअन्ते । आविःऽकृण्वतीम् । भुवनानि । विश्वा ॥

Padapatha Transcription Accented

práti ǀ stómebhiḥ ǀ uṣásam ǀ vásiṣṭhāḥ ǀ gīḥ-bhíḥ ǀ víprāsaḥ ǀ prathamā́ḥ ǀ abudhran ǀ

vi-vartáyantīm ǀ rájasī íti ǀ sámante íti sám-ante ǀ āviḥ-kṛṇvatī́m ǀ bhúvanāni ǀ víśvā ǁ

Padapatha Transcription Nonaccented

prati ǀ stomebhiḥ ǀ uṣasam ǀ vasiṣṭhāḥ ǀ gīḥ-bhiḥ ǀ viprāsaḥ ǀ prathamāḥ ǀ abudhran ǀ

vi-vartayantīm ǀ rajasī iti ǀ samante iti sam-ante ǀ āviḥ-kṛṇvatīm ǀ bhuvanāni ǀ viśvā ǁ

07.080.02   (Mandala. Sukta. Rik)

5.5.27.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒षा स्या नव्य॒मायु॒र्दधा॑ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा अ॑बोधि ।

अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं॑ य॒ज्ञम॒ग्निं ॥

Samhita Devanagari Nonaccented

एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषा अबोधि ।

अग्र एति युवतिरह्रयाणा प्राचिकितत्सूर्यं यज्ञमग्निं ॥

Samhita Transcription Accented

eṣā́ syā́ návyamā́yurdádhānā gūḍhvī́ támo jyótiṣoṣā́ abodhi ǀ

ágra eti yuvatíráhrayāṇā prā́cikitatsū́ryam yajñámagním ǁ

Samhita Transcription Nonaccented

eṣā syā navyamāyurdadhānā gūḍhvī tamo jyotiṣoṣā abodhi ǀ

agra eti yuvatirahrayāṇā prācikitatsūryam yajñamagnim ǁ

Padapatha Devanagari Accented

ए॒षा । स्या । नव्य॑म् । आयुः॑ । दधा॑ना । गू॒ढ्वी । तमः॑ । ज्योति॑षा । उ॒षाः । अ॒बो॒धि॒ ।

अग्रे॑ । ए॒ति॒ । यु॒व॒तिः । अह्र॑याणा । प्र । अ॒चि॒कि॒त॒त् । सूर्य॑म् । य॒ज्ञम् । अ॒ग्निम् ॥

Padapatha Devanagari Nonaccented

एषा । स्या । नव्यम् । आयुः । दधाना । गूढ्वी । तमः । ज्योतिषा । उषाः । अबोधि ।

अग्रे । एति । युवतिः । अह्रयाणा । प्र । अचिकितत् । सूर्यम् । यज्ञम् । अग्निम् ॥

Padapatha Transcription Accented

eṣā́ ǀ syā́ ǀ návyam ǀ ā́yuḥ ǀ dádhānā ǀ gūḍhvī́ ǀ támaḥ ǀ jyótiṣā ǀ uṣā́ḥ ǀ abodhi ǀ

ágre ǀ eti ǀ yuvatíḥ ǀ áhrayāṇā ǀ prá ǀ acikitat ǀ sū́ryam ǀ yajñám ǀ agním ǁ

Padapatha Transcription Nonaccented

eṣā ǀ syā ǀ navyam ǀ āyuḥ ǀ dadhānā ǀ gūḍhvī ǀ tamaḥ ǀ jyotiṣā ǀ uṣāḥ ǀ abodhi ǀ

agre ǀ eti ǀ yuvatiḥ ǀ ahrayāṇā ǀ pra ǀ acikitat ǀ sūryam ǀ yajñam ǀ agnim ǁ

07.080.03   (Mandala. Sukta. Rik)

5.5.27.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छंतु भ॒द्राः ।

घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छंतु भद्राः ।

घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

áśvāvatīrgómatīrna uṣā́so vīrávatīḥ sádamucchantu bhadrā́ḥ ǀ

ghṛtám dúhānā viśvátaḥ prápītā yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

aśvāvatīrgomatīrna uṣāso vīravatīḥ sadamucchantu bhadrāḥ ǀ

ghṛtam duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

अश्व॑ऽवतीः । गोऽम॑तीः । नः॒ । उ॒षसः॑ । वी॒रऽव॑तीः । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्राः ।

घृ॒तम् । दुहा॑नाः । वि॒श्वतः॑ । प्रऽपी॑ताः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

अश्वऽवतीः । गोऽमतीः । नः । उषसः । वीरऽवतीः । सदम् । उच्छन्तु । भद्राः ।

घृतम् । दुहानाः । विश्वतः । प्रऽपीताः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

áśva-vatīḥ ǀ gó-matīḥ ǀ naḥ ǀ uṣásaḥ ǀ vīrá-vatīḥ ǀ sádam ǀ ucchantu ǀ bhadrā́ḥ ǀ

ghṛtám ǀ dúhānāḥ ǀ viśvátaḥ ǀ prá-pītāḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

aśva-vatīḥ ǀ go-matīḥ ǀ naḥ ǀ uṣasaḥ ǀ vīra-vatīḥ ǀ sadam ǀ ucchantu ǀ bhadrāḥ ǀ

ghṛtam ǀ duhānāḥ ǀ viśvataḥ ǀ pra-pītāḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ