SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 81

 

1. Info

To:    uṣas
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛtpaṅkti (4, 6); virāḍabṛhatī (1); bhurigbṛhatī (2); ārṣībṛhatī (3); nicṛdbṛhatī (5)

2nd set of styles: bṛhatī (1, 3, 5); satobṛhatī (2, 4, 6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.081.01   (Mandala. Sukta. Rik)

5.6.01.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रत्यु॑ अदर्श्याय॒त्यु१॒॑च्छंती॑ दुहि॒ता दि॒वः ।

अपो॒ महि॑ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ ॥

Samhita Devanagari Nonaccented

प्रत्यु अदर्श्यायत्युच्छंती दुहिता दिवः ।

अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरी ॥

Samhita Transcription Accented

prátyu adarśyāyatyúcchántī duhitā́ diváḥ ǀ

ápo máhi vyayati cákṣase támo jyótiṣkṛṇoti sūnárī ǁ

Samhita Transcription Nonaccented

pratyu adarśyāyatyucchantī duhitā divaḥ ǀ

apo mahi vyayati cakṣase tamo jyotiṣkṛṇoti sūnarī ǁ

Padapatha Devanagari Accented

प्रति॑ । ऊं॒ इति॑ । अ॒द॒र्शि॒ । आ॒ऽय॒ती । उ॒च्छन्ती॑ । दु॒हि॒ता । दि॒वः ।

अपो॒ इति॑ । महि॑ । व्य॒य॒ति॒ । चक्ष॑से । तमः॑ । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ ॥

Padapatha Devanagari Nonaccented

प्रति । ऊं इति । अदर्शि । आऽयती । उच्छन्ती । दुहिता । दिवः ।

अपो इति । महि । व्ययति । चक्षसे । तमः । ज्योतिः । कृणोति । सूनरी ॥

Padapatha Transcription Accented

práti ǀ ūṃ íti ǀ adarśi ǀ ā-yatī́ ǀ ucchántī ǀ duhitā́ ǀ diváḥ ǀ

ápo íti ǀ máhi ǀ vyayati ǀ cákṣase ǀ támaḥ ǀ jyótiḥ ǀ kṛṇoti ǀ sūnárī ǁ

Padapatha Transcription Nonaccented

prati ǀ ūṃ iti ǀ adarśi ǀ ā-yatī ǀ ucchantī ǀ duhitā ǀ divaḥ ǀ

apo iti ǀ mahi ǀ vyayati ǀ cakṣase ǀ tamaḥ ǀ jyotiḥ ǀ kṛṇoti ǀ sūnarī ǁ

07.081.02   (Mandala. Sukta. Rik)

5.6.01.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒स्रियाः॑ सृजते॒ सूर्यः॒ सचाँ॑ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् ।

तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ॥

Samhita Devanagari Nonaccented

उदुस्रियाः सृजते सूर्यः सचाँ उद्यन्नक्षत्रमर्चिवत् ।

तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥

Samhita Transcription Accented

údusríyāḥ sṛjate sū́ryaḥ sácām̐ udyánnákṣatramarcivát ǀ

távéduṣo vyúṣi sū́ryasya ca sám bhakténa gamemahi ǁ

Samhita Transcription Nonaccented

udusriyāḥ sṛjate sūryaḥ sacām̐ udyannakṣatramarcivat ǀ

taveduṣo vyuṣi sūryasya ca sam bhaktena gamemahi ǁ

Padapatha Devanagari Accented

उत् । उ॒स्रियाः॑ । सृ॒ज॒ते॒ । सूर्यः॑ । सचा॑ । उ॒त्ऽयत् । नक्ष॑त्रम् । अ॒र्चि॒ऽवत् ।

तव॑ । इत् । उ॒षः॒ । वि॒ऽउषि॑ । सूर्य॑स्य । च॒ । सम् । भ॒क्तेन॑ । ग॒मे॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

उत् । उस्रियाः । सृजते । सूर्यः । सचा । उत्ऽयत् । नक्षत्रम् । अर्चिऽवत् ।

तव । इत् । उषः । विऽउषि । सूर्यस्य । च । सम् । भक्तेन । गमेमहि ॥

Padapatha Transcription Accented

út ǀ usríyāḥ ǀ sṛjate ǀ sū́ryaḥ ǀ sácā ǀ ut-yát ǀ nákṣatram ǀ arci-vát ǀ

táva ǀ ít ǀ uṣaḥ ǀ vi-úṣi ǀ sū́ryasya ǀ ca ǀ sám ǀ bhakténa ǀ gamemahi ǁ

Padapatha Transcription Nonaccented

ut ǀ usriyāḥ ǀ sṛjate ǀ sūryaḥ ǀ sacā ǀ ut-yat ǀ nakṣatram ǀ arci-vat ǀ

tava ǀ it ǀ uṣaḥ ǀ vi-uṣi ǀ sūryasya ǀ ca ǀ sam ǀ bhaktena ǀ gamemahi ǁ

07.081.03   (Mandala. Sukta. Rik)

5.6.01.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ त्वा दुहितर्दिव॒ उषो॑ जी॒रा अ॑भुत्स्महि ।

या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मयः॑ ॥

Samhita Devanagari Nonaccented

प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि ।

या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥

Samhita Transcription Accented

práti tvā duhitardiva úṣo jīrā́ abhutsmahi ǀ

yā́ váhasi purú spārhám vananvati rátnam ná dāśúṣe máyaḥ ǁ

Samhita Transcription Nonaccented

prati tvā duhitardiva uṣo jīrā abhutsmahi ǀ

yā vahasi puru spārham vananvati ratnam na dāśuṣe mayaḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । त्वा॒ । दु॒हि॒तः॒ । दि॒वः॒ । उषः॑ । जी॒राः । अ॒भु॒त्स्म॒हि॒ ।

या । वह॑सि । पु॒रु । स्पा॒र्हम् । व॒न॒न्ऽव॒ति॒ । रत्न॑म् । न । दा॒शुषे॑ । मयः॑ ॥

Padapatha Devanagari Nonaccented

प्रति । त्वा । दुहितः । दिवः । उषः । जीराः । अभुत्स्महि ।

या । वहसि । पुरु । स्पार्हम् । वनन्ऽवति । रत्नम् । न । दाशुषे । मयः ॥

Padapatha Transcription Accented

práti ǀ tvā ǀ duhitaḥ ǀ divaḥ ǀ úṣaḥ ǀ jīrā́ḥ ǀ abhutsmahi ǀ

yā́ ǀ váhasi ǀ purú ǀ spārhám ǀ vanan-vati ǀ rátnam ǀ ná ǀ dāśúṣe ǀ máyaḥ ǁ

Padapatha Transcription Nonaccented

prati ǀ tvā ǀ duhitaḥ ǀ divaḥ ǀ uṣaḥ ǀ jīrāḥ ǀ abhutsmahi ǀ

yā ǀ vahasi ǀ puru ǀ spārham ǀ vanan-vati ǀ ratnam ǀ na ǀ dāśuṣe ǀ mayaḥ ǁ

07.081.04   (Mandala. Sukta. Rik)

5.6.01.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒च्छंती॒ या कृ॒णोषि॑ मं॒हना॑ महि प्र॒ख्यै दे॑वि॒ स्व॑र्दृ॒शे ।

तस्या॑स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नवः॑ ॥

Samhita Devanagari Nonaccented

उच्छंती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे ।

तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवः ॥

Samhita Transcription Accented

ucchántī yā́ kṛṇóṣi maṃhánā mahi prakhyái devi svárdṛśé ǀ

tásyāste ratnabhā́ja īmahe vayám syā́ma mātúrná sūnávaḥ ǁ

Samhita Transcription Nonaccented

ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svardṛśe ǀ

tasyāste ratnabhāja īmahe vayam syāma māturna sūnavaḥ ǁ

Padapatha Devanagari Accented

उ॒च्छन्ती॑ । या । कृ॒णोषि॑ । मं॒हना॑ । म॒हि॒ । प्र॒ऽख्यै । दे॒वि॒ । स्वः॑ । दृ॒शे ।

तस्याः॑ । ते॒ । र॒त्न॒ऽभाजः॑ । ई॒म॒हे॒ । व॒यम् । स्याम॑ । मा॒तुः । न । सू॒नवः॑ ॥

Padapatha Devanagari Nonaccented

उच्छन्ती । या । कृणोषि । मंहना । महि । प्रऽख्यै । देवि । स्वः । दृशे ।

तस्याः । ते । रत्नऽभाजः । ईमहे । वयम् । स्याम । मातुः । न । सूनवः ॥

Padapatha Transcription Accented

ucchántī ǀ yā́ ǀ kṛṇóṣi ǀ maṃhánā ǀ mahi ǀ pra-khyái ǀ devi ǀ sváḥ ǀ dṛśé ǀ

tásyāḥ ǀ te ǀ ratna-bhā́jaḥ ǀ īmahe ǀ vayám ǀ syā́ma ǀ mātúḥ ǀ ná ǀ sūnávaḥ ǁ

Padapatha Transcription Nonaccented

ucchantī ǀ yā ǀ kṛṇoṣi ǀ maṃhanā ǀ mahi ǀ pra-khyai ǀ devi ǀ svaḥ ǀ dṛśe ǀ

tasyāḥ ǀ te ǀ ratna-bhājaḥ ǀ īmahe ǀ vayam ǀ syāma ǀ mātuḥ ǀ na ǀ sūnavaḥ ǁ

07.081.05   (Mandala. Sukta. Rik)

5.6.01.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी॑र्घ॒श्रुत्त॑मं ।

यत्ते॑ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा॑स्व भु॒नजा॑महै ॥

Samhita Devanagari Nonaccented

तच्चित्रं राध आ भरोषो यद्दीर्घश्रुत्तमं ।

यत्ते दिवो दुहितर्मर्तभोजनं तद्रास्व भुनजामहै ॥

Samhita Transcription Accented

táccitrám rā́dha ā́ bharóṣo yáddīrghaśrúttamam ǀ

yátte divo duhitarmartabhójanam tádrāsva bhunájāmahai ǁ

Samhita Transcription Nonaccented

taccitram rādha ā bharoṣo yaddīrghaśruttamam ǀ

yatte divo duhitarmartabhojanam tadrāsva bhunajāmahai ǁ

Padapatha Devanagari Accented

तत् । चि॒त्रम् । राधः॑ । आ । भ॒र॒ । उषः॑ । यत् । दी॒र्घ॒श्रुत्ऽत॑मम् ।

यत् । ते॒ । दि॒वः॒ । दु॒हि॒तः॒ । म॒र्त॒ऽभोज॑नम् । तत् । रा॒स्व॒ । भु॒नजा॑महै ॥

Padapatha Devanagari Nonaccented

तत् । चित्रम् । राधः । आ । भर । उषः । यत् । दीर्घश्रुत्ऽतमम् ।

यत् । ते । दिवः । दुहितः । मर्तऽभोजनम् । तत् । रास्व । भुनजामहै ॥

Padapatha Transcription Accented

tát ǀ citrám ǀ rā́dhaḥ ǀ ā́ ǀ bhara ǀ úṣaḥ ǀ yát ǀ dīrghaśrút-tamam ǀ

yát ǀ te ǀ divaḥ ǀ duhitaḥ ǀ marta-bhójanam ǀ tát ǀ rāsva ǀ bhunájāmahai ǁ

Padapatha Transcription Nonaccented

tat ǀ citram ǀ rādhaḥ ǀ ā ǀ bhara ǀ uṣaḥ ǀ yat ǀ dīrghaśrut-tamam ǀ

yat ǀ te ǀ divaḥ ǀ duhitaḥ ǀ marta-bhojanam ǀ tat ǀ rāsva ǀ bhunajāmahai ǁ

07.081.06   (Mandala. Sukta. Rik)

5.6.01.06    (Ashtaka. Adhyaya. Varga. Rik)

07.05.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं वाजाँ॑ अ॒स्मभ्यं॒ गोम॑तः ।

चो॒द॒यि॒त्री म॒घोनः॑ सू॒नृता॑वत्यु॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥

Samhita Devanagari Nonaccented

श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजाँ अस्मभ्यं गोमतः ।

चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधः ॥

Samhita Transcription Accented

śrávaḥ sūríbhyo amṛ́tam vasutvanám vā́jām̐ asmábhyam gómataḥ ǀ

codayitrī́ maghónaḥ sūnṛ́tāvatyuṣā́ ucchadápa srídhaḥ ǁ

Samhita Transcription Nonaccented

śravaḥ sūribhyo amṛtam vasutvanam vājām̐ asmabhyam gomataḥ ǀ

codayitrī maghonaḥ sūnṛtāvatyuṣā ucchadapa sridhaḥ ǁ

Padapatha Devanagari Accented

श्रवः॑ । सू॒रिऽभ्यः॑ । अ॒मृत॑म् । व॒सु॒ऽत्व॒नम् । वाजा॑न् । अ॒स्मभ्य॑म् । गोऽम॑तः ।

चो॒द॒यि॒त्री । म॒घोनः॑ । सू॒नृता॑ऽवती । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑ ॥

Padapatha Devanagari Nonaccented

श्रवः । सूरिऽभ्यः । अमृतम् । वसुऽत्वनम् । वाजान् । अस्मभ्यम् । गोऽमतः ।

चोदयित्री । मघोनः । सूनृताऽवती । उषाः । उच्छत् । अप । स्रिधः ॥

Padapatha Transcription Accented

śrávaḥ ǀ sūrí-bhyaḥ ǀ amṛ́tam ǀ vasu-tvanám ǀ vā́jān ǀ asmábhyam ǀ gó-mataḥ ǀ

codayitrī́ ǀ maghónaḥ ǀ sūnṛ́tā-vatī ǀ uṣā́ḥ ǀ ucchat ǀ ápa ǀ srídhaḥ ǁ

Padapatha Transcription Nonaccented

śravaḥ ǀ sūri-bhyaḥ ǀ amṛtam ǀ vasu-tvanam ǀ vājān ǀ asmabhyam ǀ go-mataḥ ǀ

codayitrī ǀ maghonaḥ ǀ sūnṛtā-vatī ǀ uṣāḥ ǀ ucchat ǀ apa ǀ sridhaḥ ǁ