SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 82

 

1. Info

To:    indra, varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛjjagatī (1, 2, 6, 7, 9); ārṣījagatī (4, 5, 10); bhurigārcījagatī (3); virāḍjagatī (8)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.082.01   (Mandala. Sukta. Rik)

5.6.02.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतं ।

दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ॥

Samhita Devanagari Nonaccented

इंद्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतं ।

दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥

Samhita Transcription Accented

índrāvaruṇā yuvámadhvarā́ya no viśé jánāya máhi śárma yacchatam ǀ

dīrgháprayajyumáti yó vanuṣyáti vayám jayema pṛ́tanāsu dūḍhyáḥ ǁ

Samhita Transcription Nonaccented

indrāvaruṇā yuvamadhvarāya no viśe janāya mahi śarma yacchatam ǀ

dīrghaprayajyumati yo vanuṣyati vayam jayema pṛtanāsu dūḍhyaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑वरुणा । यु॒वम् । अ॒ध्व॒राय॑ । नः॒ । वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छ॒त॒म् ।

दी॒र्घऽप्र॑यज्युम् । अति॑ । यः । व॒नु॒ष्यति॑ । व॒यम् । ज॒ये॒म॒ । पृत॑नासु । दुः॒ऽध्यः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रावरुणा । युवम् । अध्वराय । नः । विशे । जनाय । महि । शर्म । यच्छतम् ।

दीर्घऽप्रयज्युम् । अति । यः । वनुष्यति । वयम् । जयेम । पृतनासु । दुःऽध्यः ॥

Padapatha Transcription Accented

índrāvaruṇā ǀ yuvám ǀ adhvarā́ya ǀ naḥ ǀ viśé ǀ jánāya ǀ máhi ǀ śárma ǀ yacchatam ǀ

dīrghá-prayajyum ǀ áti ǀ yáḥ ǀ vanuṣyáti ǀ vayám ǀ jayema ǀ pṛ́tanāsu ǀ duḥ-dhyáḥ ǁ

Padapatha Transcription Nonaccented

indrāvaruṇā ǀ yuvam ǀ adhvarāya ǀ naḥ ǀ viśe ǀ janāya ǀ mahi ǀ śarma ǀ yacchatam ǀ

dīrgha-prayajyum ǀ ati ǀ yaḥ ǀ vanuṣyati ǀ vayam ǀ jayema ǀ pṛtanāsu ǀ duḥ-dhyaḥ ǁ

07.082.02   (Mandala. Sukta. Rik)

5.6.02.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒म्राळ॒न्यः स्व॒राळ॒न्य उ॑च्यते वां म॒हांता॒विंद्रा॒वरु॑णा म॒हाव॑सू ।

विश्वे॑ दे॒वासः॑ पर॒मे व्यो॑मनि॒ सं वा॒मोजो॑ वृषणा॒ सं बलं॑ दधुः ॥

Samhita Devanagari Nonaccented

सम्राळन्यः स्वराळन्य उच्यते वां महांताविंद्रावरुणा महावसू ।

विश्वे देवासः परमे व्योमनि सं वामोजो वृषणा सं बलं दधुः ॥

Samhita Transcription Accented

samrā́ḷanyáḥ svarā́ḷanyá ucyate vām mahā́ntāvíndrāváruṇā mahā́vasū ǀ

víśve devā́saḥ paramé vyomani sám vāmójo vṛṣaṇā sám bálam dadhuḥ ǁ

Samhita Transcription Nonaccented

samrāḷanyaḥ svarāḷanya ucyate vām mahāntāvindrāvaruṇā mahāvasū ǀ

viśve devāsaḥ parame vyomani sam vāmojo vṛṣaṇā sam balam dadhuḥ ǁ

Padapatha Devanagari Accented

स॒म्ऽराट् । अ॒न्यः । स्व॒ऽराट् । अ॒न्यः । उ॒च्य॒ते॒ । वा॒म् । म॒हान्तौ॑ । इन्द्रा॒वरु॑णा । म॒हाव॑सू॒ इति॑ म॒हाऽव॑सू ।

विश्वे॑ । दे॒वासः॑ । प॒र॒मे । विऽओ॑मनि । सम् । वा॒म् । ओजः॑ । वृ॒ष॒णा॒ । सम् । बल॑म् । द॒धुः॒ ॥

Padapatha Devanagari Nonaccented

सम्ऽराट् । अन्यः । स्वऽराट् । अन्यः । उच्यते । वाम् । महान्तौ । इन्द्रावरुणा । महावसू इति महाऽवसू ।

विश्वे । देवासः । परमे । विऽओमनि । सम् । वाम् । ओजः । वृषणा । सम् । बलम् । दधुः ॥

Padapatha Transcription Accented

sam-rā́ṭ ǀ anyáḥ ǀ sva-rā́ṭ ǀ anyáḥ ǀ ucyate ǀ vām ǀ mahā́ntau ǀ índrāváruṇā ǀ mahā́vasū íti mahā́-vasū ǀ

víśve ǀ devā́saḥ ǀ paramé ǀ ví-omani ǀ sám ǀ vām ǀ ójaḥ ǀ vṛṣaṇā ǀ sám ǀ bálam ǀ dadhuḥ ǁ

Padapatha Transcription Nonaccented

sam-rāṭ ǀ anyaḥ ǀ sva-rāṭ ǀ anyaḥ ǀ ucyate ǀ vām ǀ mahāntau ǀ indrāvaruṇā ǀ mahāvasū iti mahā-vasū ǀ

viśve ǀ devāsaḥ ǀ parame ǀ vi-omani ǀ sam ǀ vām ǀ ojaḥ ǀ vṛṣaṇā ǀ sam ǀ balam ǀ dadhuḥ ǁ

07.082.03   (Mandala. Sukta. Rik)

5.6.02.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अन्व॒पां खान्य॑तृंत॒मोज॒सा सूर्य॑मैरयतं दि॒वि प्र॒भुं ।

इंद्रा॑वरुणा॒ मदे॑ अस्य मा॒यिनोऽपि॑न्वतम॒पितः॒ पिन्व॑तं॒ धियः॑ ॥

Samhita Devanagari Nonaccented

अन्वपां खान्यतृंतमोजसा सूर्यमैरयतं दिवि प्रभुं ।

इंद्रावरुणा मदे अस्य मायिनोऽपिन्वतमपितः पिन्वतं धियः ॥

Samhita Transcription Accented

ánvapā́m khā́nyatṛntamójasā́ sū́ryamairayatam diví prabhúm ǀ

índrāvaruṇā máde asya māyínó’pinvatamapítaḥ pínvatam dhíyaḥ ǁ

Samhita Transcription Nonaccented

anvapām khānyatṛntamojasā sūryamairayatam divi prabhum ǀ

indrāvaruṇā made asya māyino’pinvatamapitaḥ pinvatam dhiyaḥ ǁ

Padapatha Devanagari Accented

अनु॑ । अ॒पाम् । खानि॑ । अ॒तृ॒न्त॒म् । ओज॑सा । आ । सूर्य॑म् । ऐ॒र॒य॒त॒म् । दि॒वि । प्र॒ऽभुम् ।

इन्द्रा॑वरुणा । मदे॑ । अ॒स्य॒ । मा॒यिनः॑ । अपि॑न्वतम् । अ॒पितः॑ । पिन्व॑तम् । धियः॑ ॥

Padapatha Devanagari Nonaccented

अनु । अपाम् । खानि । अतृन्तम् । ओजसा । आ । सूर्यम् । ऐरयतम् । दिवि । प्रऽभुम् ।

इन्द्रावरुणा । मदे । अस्य । मायिनः । अपिन्वतम् । अपितः । पिन्वतम् । धियः ॥

Padapatha Transcription Accented

ánu ǀ apā́m ǀ khā́ni ǀ atṛntam ǀ ójasā ǀ ā́ ǀ sū́ryam ǀ airayatam ǀ diví ǀ pra-bhúm ǀ

índrāvaruṇā ǀ máde ǀ asya ǀ māyínaḥ ǀ ápinvatam ǀ apítaḥ ǀ pínvatam ǀ dhíyaḥ ǁ

Padapatha Transcription Nonaccented

anu ǀ apām ǀ khāni ǀ atṛntam ǀ ojasā ǀ ā ǀ sūryam ǀ airayatam ǀ divi ǀ pra-bhum ǀ

indrāvaruṇā ǀ made ǀ asya ǀ māyinaḥ ǀ apinvatam ǀ apitaḥ ǀ pinvatam ǀ dhiyaḥ ǁ

07.082.04   (Mandala. Sukta. Rik)

5.6.02.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वामिद्यु॒त्सु पृत॑नासु॒ वह्न॑यो यु॒वां क्षेम॑स्य प्रस॒वे मि॒तज्ञ॑वः ।

ई॒शा॒ना वस्व॑ उ॒भय॑स्य का॒रव॒ इंद्रा॑वरुणा सु॒हवा॑ हवामहे ॥

Samhita Devanagari Nonaccented

युवामिद्युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः ।

ईशाना वस्व उभयस्य कारव इंद्रावरुणा सुहवा हवामहे ॥

Samhita Transcription Accented

yuvā́mídyutsú pṛ́tanāsu váhnayo yuvā́m kṣémasya prasavé mitájñavaḥ ǀ

īśānā́ vásva ubháyasya kāráva índrāvaruṇā suhávā havāmahe ǁ

Samhita Transcription Nonaccented

yuvāmidyutsu pṛtanāsu vahnayo yuvām kṣemasya prasave mitajñavaḥ ǀ

īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe ǁ

Padapatha Devanagari Accented

यु॒वाम् । इत् । यु॒त्ऽसु । पृत॑नासु । वह्न॑यः । यु॒वाम् । क्षेम॑स्य । प्र॒ऽस॒वे । मि॒तऽज्ञ॑वः ।

ई॒शा॒ना । वस्वः॑ । उ॒भय॑स्य । का॒रवः॑ । इन्द्रा॑वरुणा । सु॒ऽहवा॑ । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

युवाम् । इत् । युत्ऽसु । पृतनासु । वह्नयः । युवाम् । क्षेमस्य । प्रऽसवे । मितऽज्ञवः ।

ईशाना । वस्वः । उभयस्य । कारवः । इन्द्रावरुणा । सुऽहवा । हवामहे ॥

Padapatha Transcription Accented

yuvā́m ǀ ít ǀ yut-sú ǀ pṛ́tanāsu ǀ váhnayaḥ ǀ yuvā́m ǀ kṣémasya ǀ pra-savé ǀ mitá-jñavaḥ ǀ

īśānā́ ǀ vásvaḥ ǀ ubháyasya ǀ kārávaḥ ǀ índrāvaruṇā ǀ su-hávā ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

yuvām ǀ it ǀ yut-su ǀ pṛtanāsu ǀ vahnayaḥ ǀ yuvām ǀ kṣemasya ǀ pra-save ǀ mita-jñavaḥ ǀ

īśānā ǀ vasvaḥ ǀ ubhayasya ǀ kāravaḥ ǀ indrāvaruṇā ǀ su-havā ǀ havāmahe ǁ

07.082.05   (Mandala. Sukta. Rik)

5.6.02.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑वरुणा॒ यदि॒मानि॑ च॒क्रथु॒र्विश्वा॑ जा॒तानि॒ भुव॑नस्य म॒ज्मना॑ ।

क्षेमे॑ण मि॒त्रो वरु॑णं दुव॒स्यति॑ म॒रुद्भि॑रु॒ग्रः शुभ॑म॒न्य ई॑यते ॥

Samhita Devanagari Nonaccented

इंद्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्य मज्मना ।

क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते ॥

Samhita Transcription Accented

índrāvaruṇā yádimā́ni cakráthurvíśvā jātā́ni bhúvanasya majmánā ǀ

kṣémeṇa mitró váruṇam duvasyáti marúdbhirugráḥ śúbhamanyá īyate ǁ

Samhita Transcription Nonaccented

indrāvaruṇā yadimāni cakrathurviśvā jātāni bhuvanasya majmanā ǀ

kṣemeṇa mitro varuṇam duvasyati marudbhirugraḥ śubhamanya īyate ǁ

Padapatha Devanagari Accented

इन्द्रा॑वरुणा । यत् । इ॒मानि॑ । च॒क्रथुः॑ । विश्वा॑ । जा॒तानि॑ । भुव॑नस्य । म॒ज्मना॑ ।

क्षेमे॑ण । मि॒त्रः । वरु॑णम् । दु॒व॒स्यति॑ । म॒रुत्ऽभिः॑ । उ॒ग्रः । शुभ॑म् । अ॒न्यः । ई॒य॒ते॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रावरुणा । यत् । इमानि । चक्रथुः । विश्वा । जातानि । भुवनस्य । मज्मना ।

क्षेमेण । मित्रः । वरुणम् । दुवस्यति । मरुत्ऽभिः । उग्रः । शुभम् । अन्यः । ईयते ॥

Padapatha Transcription Accented

índrāvaruṇā ǀ yát ǀ imā́ni ǀ cakráthuḥ ǀ víśvā ǀ jātā́ni ǀ bhúvanasya ǀ majmánā ǀ

kṣémeṇa ǀ mitráḥ ǀ váruṇam ǀ duvasyáti ǀ marút-bhiḥ ǀ ugráḥ ǀ śúbham ǀ anyáḥ ǀ īyate ǁ

Padapatha Transcription Nonaccented

indrāvaruṇā ǀ yat ǀ imāni ǀ cakrathuḥ ǀ viśvā ǀ jātāni ǀ bhuvanasya ǀ majmanā ǀ

kṣemeṇa ǀ mitraḥ ǀ varuṇam ǀ duvasyati ǀ marut-bhiḥ ǀ ugraḥ ǀ śubham ǀ anyaḥ ǀ īyate ǁ

07.082.06   (Mandala. Sukta. Rik)

5.6.03.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हे शु॒ल्काय॒ वरु॑णस्य॒ नु त्वि॒ष ओजो॑ मिमाते ध्रु॒वम॑स्य॒ यत्स्वं ।

अजा॑मिम॒न्यः श्न॒थयं॑त॒माति॑रद्द॒भ्रेभि॑र॒न्यः प्र वृ॑णोति॒ भूय॑सः ॥

Samhita Devanagari Nonaccented

महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवमस्य यत्स्वं ।

अजामिमन्यः श्नथयंतमातिरद्दभ्रेभिरन्यः प्र वृणोति भूयसः ॥

Samhita Transcription Accented

mahé śulkā́ya váruṇasya nú tviṣá ójo mimāte dhruvámasya yátsvám ǀ

ájāmimanyáḥ śnatháyantamā́tiraddabhrébhiranyáḥ prá vṛṇoti bhū́yasaḥ ǁ

Samhita Transcription Nonaccented

mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvamasya yatsvam ǀ

ajāmimanyaḥ śnathayantamātiraddabhrebhiranyaḥ pra vṛṇoti bhūyasaḥ ǁ

Padapatha Devanagari Accented

म॒हे । शु॒ल्काय॑ । वरु॑णस्य । नु । त्वि॒षे । ओजः॑ । मि॒मा॒ते॒ इति॑ । ध्रु॒वम् । अ॒स्य॒ । यत् । स्वम् ।

अजा॑मिम् । अ॒न्यः । श्न॒थय॑न्तम् । आ । अति॑रत् । द॒भ्रेभिः॑ । अ॒न्यः । प्र । वृ॒णो॒ति॒ । भूय॑सः ॥

Padapatha Devanagari Nonaccented

महे । शुल्काय । वरुणस्य । नु । त्विषे । ओजः । मिमाते इति । ध्रुवम् । अस्य । यत् । स्वम् ।

अजामिम् । अन्यः । श्नथयन्तम् । आ । अतिरत् । दभ्रेभिः । अन्यः । प्र । वृणोति । भूयसः ॥

Padapatha Transcription Accented

mahé ǀ śulkā́ya ǀ váruṇasya ǀ nú ǀ tviṣé ǀ ójaḥ ǀ mimāte íti ǀ dhruvám ǀ asya ǀ yát ǀ svám ǀ

ájāmim ǀ anyáḥ ǀ śnatháyantam ǀ ā́ ǀ átirat ǀ dabhrébhiḥ ǀ anyáḥ ǀ prá ǀ vṛṇoti ǀ bhū́yasaḥ ǁ

Padapatha Transcription Nonaccented

mahe ǀ śulkāya ǀ varuṇasya ǀ nu ǀ tviṣe ǀ ojaḥ ǀ mimāte iti ǀ dhruvam ǀ asya ǀ yat ǀ svam ǀ

ajāmim ǀ anyaḥ ǀ śnathayantam ǀ ā ǀ atirat ǀ dabhrebhiḥ ǀ anyaḥ ǀ pra ǀ vṛṇoti ǀ bhūyasaḥ ǁ

07.082.07   (Mandala. Sukta. Rik)

5.6.03.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तमंहो॒ न दु॑रि॒तानि॒ मर्त्य॒मिंद्रा॑वरुणा॒ न तपः॒ कुत॑श्च॒न ।

यस्य॑ देवा॒ गच्छ॑थो वी॒थो अ॑ध्व॒रं न तं मर्त॑स्य नशते॒ परि॑ह्वृतिः ॥

Samhita Devanagari Nonaccented

न तमंहो न दुरितानि मर्त्यमिंद्रावरुणा न तपः कुतश्चन ।

यस्य देवा गच्छथो वीथो अध्वरं न तं मर्तस्य नशते परिह्वृतिः ॥

Samhita Transcription Accented

ná támáṃho ná duritā́ni mártyamíndrāvaruṇā ná tápaḥ kútaścaná ǀ

yásya devā gácchatho vīthó adhvarám ná tám mártasya naśate párihvṛtiḥ ǁ

Samhita Transcription Nonaccented

na tamaṃho na duritāni martyamindrāvaruṇā na tapaḥ kutaścana ǀ

yasya devā gacchatho vītho adhvaram na tam martasya naśate parihvṛtiḥ ǁ

Padapatha Devanagari Accented

न । तम् । अंहः॑ । न । दुः॒ऽइ॒तानि॑ । मर्त्य॑म् । इन्द्रा॑वरुणा । न । तपः॑ । कुतः॑ । च॒न ।

यस्य॑ । दे॒वा॒ । गच्छ॑थः । वी॒थः । अ॒ध्व॒रम् । न । तम् । मर्त॑स्य । न॒श॒ते॒ । परि॑ऽह्वृतिः ॥

Padapatha Devanagari Nonaccented

न । तम् । अंहः । न । दुःऽइतानि । मर्त्यम् । इन्द्रावरुणा । न । तपः । कुतः । चन ।

यस्य । देवा । गच्छथः । वीथः । अध्वरम् । न । तम् । मर्तस्य । नशते । परिऽह्वृतिः ॥

Padapatha Transcription Accented

ná ǀ tám ǀ áṃhaḥ ǀ ná ǀ duḥ-itā́ni ǀ mártyam ǀ índrāvaruṇā ǀ ná ǀ tápaḥ ǀ kútaḥ ǀ caná ǀ

yásya ǀ devā ǀ gácchathaḥ ǀ vītháḥ ǀ adhvarám ǀ ná ǀ tám ǀ mártasya ǀ naśate ǀ pári-hvṛtiḥ ǁ

Padapatha Transcription Nonaccented

na ǀ tam ǀ aṃhaḥ ǀ na ǀ duḥ-itāni ǀ martyam ǀ indrāvaruṇā ǀ na ǀ tapaḥ ǀ kutaḥ ǀ cana ǀ

yasya ǀ devā ǀ gacchathaḥ ǀ vīthaḥ ǀ adhvaram ǀ na ǀ tam ǀ martasya ǀ naśate ǀ pari-hvṛtiḥ ǁ

07.082.08   (Mandala. Sukta. Rik)

5.6.03.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो॑षथः ।

यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं॑ मार्डी॒कमिं॑द्रावरुणा॒ नि य॑च्छतं ॥

Samhita Devanagari Nonaccented

अर्वाङ्नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः ।

युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिंद्रावरुणा नि यच्छतं ॥

Samhita Transcription Accented

arvā́ṅnarā dáivyenā́vasā́ gatam śṛṇutám hávam yádi me jújoṣathaḥ ǀ

yuvórhí sakhyámutá vā yádā́pyam mārḍīkámindrāvaruṇā ní yacchatam ǁ

Samhita Transcription Nonaccented

arvāṅnarā daivyenāvasā gatam śṛṇutam havam yadi me jujoṣathaḥ ǀ

yuvorhi sakhyamuta vā yadāpyam mārḍīkamindrāvaruṇā ni yacchatam ǁ

Padapatha Devanagari Accented

अ॒र्वाक् । न॒रा॒ । दैव्ये॑न । अव॑सा । आ । ग॒त॒म् । शृ॒णु॒तम् । हव॑म् । यदि॑ । मे॒ । जुजो॑षथः ।

यु॒वोः । हि । स॒ख्यम् । उ॒त । वा॒ । यत् । आप्य॑म् । मा॒र्डी॒कम् । इ॒न्द्रा॒व॒रु॒णा॒ । नि । य॒च्छ॒त॒म् ॥

Padapatha Devanagari Nonaccented

अर्वाक् । नरा । दैव्येन । अवसा । आ । गतम् । शृणुतम् । हवम् । यदि । मे । जुजोषथः ।

युवोः । हि । सख्यम् । उत । वा । यत् । आप्यम् । मार्डीकम् । इन्द्रावरुणा । नि । यच्छतम् ॥

Padapatha Transcription Accented

arvā́k ǀ narā ǀ dáivyena ǀ ávasā ǀ ā́ ǀ gatam ǀ śṛṇutám ǀ hávam ǀ yádi ǀ me ǀ jújoṣathaḥ ǀ

yuvóḥ ǀ hí ǀ sakhyám ǀ utá ǀ vā ǀ yát ǀ ā́pyam ǀ mārḍīkám ǀ indrāvaruṇā ǀ ní ǀ yacchatam ǁ

Padapatha Transcription Nonaccented

arvāk ǀ narā ǀ daivyena ǀ avasā ǀ ā ǀ gatam ǀ śṛṇutam ǀ havam ǀ yadi ǀ me ǀ jujoṣathaḥ ǀ

yuvoḥ ǀ hi ǀ sakhyam ǀ uta ǀ vā ǀ yat ǀ āpyam ǀ mārḍīkam ǀ indrāvaruṇā ǀ ni ǀ yacchatam ǁ

07.082.09   (Mandala. Sukta. Rik)

5.6.03.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॑मिंद्रावरुणा॒ भरे॑भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा ।

यद्वां॒ हवं॑त उ॒भये॒ अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ॥

Samhita Devanagari Nonaccented

अस्माकमिंद्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा ।

यद्वां हवंत उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु ॥

Samhita Transcription Accented

asmā́kamindrāvaruṇā bhárebhare puroyodhā́ bhavatam kṛṣṭyojasā ǀ

yádvām hávanta ubháye ádha spṛdhí nárastokásya tánayasya sātíṣu ǁ

Samhita Transcription Nonaccented

asmākamindrāvaruṇā bharebhare puroyodhā bhavatam kṛṣṭyojasā ǀ

yadvām havanta ubhaye adha spṛdhi narastokasya tanayasya sātiṣu ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । भरे॑ऽभरे । पु॒रः॒ऽयो॒धा । भ॒व॒त॒म् । कृ॒ष्टि॒ऽओ॒ज॒सा॒ ।

यत् । वा॒म् । हव॑न्ते । उ॒भये॑ । अध॑ । स्पृ॒धि । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तिषु॑ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । इन्द्रावरुणा । भरेऽभरे । पुरःऽयोधा । भवतम् । कृष्टिऽओजसा ।

यत् । वाम् । हवन्ते । उभये । अध । स्पृधि । नरः । तोकस्य । तनयस्य । सातिषु ॥

Padapatha Transcription Accented

asmā́kam ǀ indrāvaruṇā ǀ bháre-bhare ǀ puraḥ-yodhā́ ǀ bhavatam ǀ kṛṣṭi-ojasā ǀ

yát ǀ vām ǀ hávante ǀ ubháye ǀ ádha ǀ spṛdhí ǀ náraḥ ǀ tokásya ǀ tánayasya ǀ sātíṣu ǁ

Padapatha Transcription Nonaccented

asmākam ǀ indrāvaruṇā ǀ bhare-bhare ǀ puraḥ-yodhā ǀ bhavatam ǀ kṛṣṭi-ojasā ǀ

yat ǀ vām ǀ havante ǀ ubhaye ǀ adha ǀ spṛdhi ǀ naraḥ ǀ tokasya ǀ tanayasya ǀ sātiṣu ǁ

07.082.10   (Mandala. Sukta. Rik)

5.6.03.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे इंद्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छंतु॒ महि॒ शर्म॑ स॒प्रथः॑ ।

अ॒व॒ध्रं ज्योति॒रदि॑तेर्ऋता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥

Samhita Devanagari Nonaccented

अस्मे इंद्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छंतु महि शर्म सप्रथः ।

अवध्रं ज्योतिरदितेर्ऋतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥

Samhita Transcription Accented

asmé índro váruṇo mitró aryamā́ dyumnám yacchantu máhi śárma sapráthaḥ ǀ

avadhrám jyótiráditerṛtāvṛ́dho devásya ślókam savitúrmanāmahe ǁ

Samhita Transcription Nonaccented

asme indro varuṇo mitro aryamā dyumnam yacchantu mahi śarma saprathaḥ ǀ

avadhram jyotiraditerṛtāvṛdho devasya ślokam saviturmanāmahe ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । द्यु॒म्नम् । य॒च्छ॒न्तु॒ । महि॑ । शर्म॑ । स॒ऽप्रथः॑ ।

अ॒व॒ध्रम् । ज्योतिः॑ । अदि॑तेः । ऋ॒त॒ऽवृधः॑ । दे॒वस्य॑ । श्लोक॑म् । स॒वि॒तुः । म॒ना॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

अस्मे इति । इन्द्रः । वरुणः । मित्रः । अर्यमा । द्युम्नम् । यच्छन्तु । महि । शर्म । सऽप्रथः ।

अवध्रम् । ज्योतिः । अदितेः । ऋतऽवृधः । देवस्य । श्लोकम् । सवितुः । मनामहे ॥

Padapatha Transcription Accented

asmé íti ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ dyumnám ǀ yacchantu ǀ máhi ǀ śárma ǀ sa-práthaḥ ǀ

avadhrám ǀ jyótiḥ ǀ áditeḥ ǀ ṛta-vṛ́dhaḥ ǀ devásya ǀ ślókam ǀ savitúḥ ǀ manāmahe ǁ

Padapatha Transcription Nonaccented

asme iti ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ dyumnam ǀ yacchantu ǀ mahi ǀ śarma ǀ sa-prathaḥ ǀ

avadhram ǀ jyotiḥ ǀ aditeḥ ǀ ṛta-vṛdhaḥ ǀ devasya ǀ ślokam ǀ savituḥ ǀ manāmahe ǁ