SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 84

 

1. Info

To:    indra, varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 4, 5); triṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.084.01   (Mandala. Sukta. Rik)

5.6.06.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॑ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिंद्रावरुणा॒ नमो॑भिः ।

प्र वां॑ घृ॒ताची॑ बा॒ह्वोर्दधा॑ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ॥

Samhita Devanagari Nonaccented

आ वां राजानावध्वरे ववृत्यां हव्येभिरिंद्रावरुणा नमोभिः ।

प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति ॥

Samhita Transcription Accented

ā́ vām rājānāvadhvaré vavṛtyām havyébhirindrāvaruṇā námobhiḥ ǀ

prá vām ghṛtā́cī bāhvórdádhānā pári tmánā víṣurūpā jigāti ǁ

Samhita Transcription Nonaccented

ā vām rājānāvadhvare vavṛtyām havyebhirindrāvaruṇā namobhiḥ ǀ

pra vām ghṛtācī bāhvordadhānā pari tmanā viṣurūpā jigāti ǁ

Padapatha Devanagari Accented

आ । वा॒म् । रा॒जा॒नौ॒ । अ॒ध्व॒रे । व॒वृ॒त्या॒म् । ह॒व्येभिः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।

प्र । वा॒म् । घृ॒ताची॑ । बा॒ह्वोः । दधा॑ना । परि॑ । त्मना॑ । विषु॑ऽरूपा । जि॒गा॒ति॒ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । राजानौ । अध्वरे । ववृत्याम् । हव्येभिः । इन्द्रावरुणा । नमःऽभिः ।

प्र । वाम् । घृताची । बाह्वोः । दधाना । परि । त्मना । विषुऽरूपा । जिगाति ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ rājānau ǀ adhvaré ǀ vavṛtyām ǀ havyébhiḥ ǀ indrāvaruṇā ǀ námaḥ-bhiḥ ǀ

prá ǀ vām ǀ ghṛtā́cī ǀ bāhvóḥ ǀ dádhānā ǀ pári ǀ tmánā ǀ víṣu-rūpā ǀ jigāti ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ rājānau ǀ adhvare ǀ vavṛtyām ǀ havyebhiḥ ǀ indrāvaruṇā ǀ namaḥ-bhiḥ ǀ

pra ǀ vām ǀ ghṛtācī ǀ bāhvoḥ ǀ dadhānā ǀ pari ǀ tmanā ǀ viṣu-rūpā ǀ jigāti ǁ

07.084.02   (Mandala. Sukta. Rik)

5.6.06.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वो रा॒ष्ट्रं बृ॒हदि॑न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभिः॑ सिनी॒थः ।

परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या उ॒रुं न॒ इंद्रः॑ कृणवदु लो॒कं ॥

Samhita Devanagari Nonaccented

युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः ।

परि नो हेळो वरुणस्य वृज्या उरुं न इंद्रः कृणवदु लोकं ॥

Samhita Transcription Accented

yuvó rāṣṭrám bṛhádinvati dyáuryáu setṛ́bhirarajjúbhiḥ sinītháḥ ǀ

pári no héḷo váruṇasya vṛjyā urúm na índraḥ kṛṇavadu lokám ǁ

Samhita Transcription Nonaccented

yuvo rāṣṭram bṛhadinvati dyauryau setṛbhirarajjubhiḥ sinīthaḥ ǀ

pari no heḷo varuṇasya vṛjyā urum na indraḥ kṛṇavadu lokam ǁ

Padapatha Devanagari Accented

यु॒वोः । रा॒ष्ट्रम् । बृ॒हत् । इ॒न्व॒ति॒ । द्यौः । यौ । से॒तृऽभिः॑ । अ॒र॒ज्जुऽभिः॑ । सि॒नी॒थः ।

परि॑ । नः॒ । हेळः॑ । वरु॑णस्य । वृ॒ज्याः॒ । उ॒रुम् । नः॒ । इन्द्रः॑ । कृ॒ण॒व॒त् । ऊं॒ इति॑ । लो॒कम् ॥

Padapatha Devanagari Nonaccented

युवोः । राष्ट्रम् । बृहत् । इन्वति । द्यौः । यौ । सेतृऽभिः । अरज्जुऽभिः । सिनीथः ।

परि । नः । हेळः । वरुणस्य । वृज्याः । उरुम् । नः । इन्द्रः । कृणवत् । ऊं इति । लोकम् ॥

Padapatha Transcription Accented

yuvóḥ ǀ rāṣṭrám ǀ bṛhát ǀ invati ǀ dyáuḥ ǀ yáu ǀ setṛ́-bhiḥ ǀ arajjú-bhiḥ ǀ sinītháḥ ǀ

pári ǀ naḥ ǀ héḷaḥ ǀ váruṇasya ǀ vṛjyāḥ ǀ urúm ǀ naḥ ǀ índraḥ ǀ kṛṇavat ǀ ūṃ íti ǀ lokám ǁ

Padapatha Transcription Nonaccented

yuvoḥ ǀ rāṣṭram ǀ bṛhat ǀ invati ǀ dyauḥ ǀ yau ǀ setṛ-bhiḥ ǀ arajju-bhiḥ ǀ sinīthaḥ ǀ

pari ǀ naḥ ǀ heḷaḥ ǀ varuṇasya ǀ vṛjyāḥ ǀ urum ǀ naḥ ǀ indraḥ ǀ kṛṇavat ǀ ūṃ iti ǀ lokam ǁ

07.084.03   (Mandala. Sukta. Rik)

5.6.06.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒तं नो॑ य॒ज्ञं वि॒दथे॑षु॒ चारुं॑ कृ॒तं ब्रह्मा॑णि सू॒रिषु॑ प्रश॒स्ता ।

उपो॑ र॒यिर्दे॒वजू॑तो न एतु॒ प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतं ॥

Samhita Devanagari Nonaccented

कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता ।

उपो रयिर्देवजूतो न एतु प्र णः स्पार्हाभिरूतिभिस्तिरेतं ॥

Samhita Transcription Accented

kṛtám no yajñám vidátheṣu cā́rum kṛtám bráhmāṇi sūríṣu praśastā́ ǀ

úpo rayírdevájūto na etu prá ṇaḥ spārhā́bhirūtíbhistiretam ǁ

Samhita Transcription Nonaccented

kṛtam no yajñam vidatheṣu cārum kṛtam brahmāṇi sūriṣu praśastā ǀ

upo rayirdevajūto na etu pra ṇaḥ spārhābhirūtibhistiretam ǁ

Padapatha Devanagari Accented

कृ॒तम् । नः॒ । य॒ज्ञम् । वि॒दथे॑षु । चारु॑म् । कृ॒तम् । ब्रह्मा॑णि । सू॒रिषु॑ । प्र॒ऽश॒स्ता ।

उपो॒ इति॑ । र॒यिः । दे॒वऽजू॑तः । नः॒ । ए॒तु॒ । प्र । नः॒ । स्पा॒र्हाभिः॑ । ऊ॒तिऽभिः॑ । ति॒रे॒त॒म् ॥

Padapatha Devanagari Nonaccented

कृतम् । नः । यज्ञम् । विदथेषु । चारुम् । कृतम् । ब्रह्माणि । सूरिषु । प्रऽशस्ता ।

उपो इति । रयिः । देवऽजूतः । नः । एतु । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेतम् ॥

Padapatha Transcription Accented

kṛtám ǀ naḥ ǀ yajñám ǀ vidátheṣu ǀ cā́rum ǀ kṛtám ǀ bráhmāṇi ǀ sūríṣu ǀ pra-śastā́ ǀ

úpo íti ǀ rayíḥ ǀ devá-jūtaḥ ǀ naḥ ǀ etu ǀ prá ǀ naḥ ǀ spārhā́bhiḥ ǀ ūtí-bhiḥ ǀ tiretam ǁ

Padapatha Transcription Nonaccented

kṛtam ǀ naḥ ǀ yajñam ǀ vidatheṣu ǀ cārum ǀ kṛtam ǀ brahmāṇi ǀ sūriṣu ǀ pra-śastā ǀ

upo iti ǀ rayiḥ ǀ deva-jūtaḥ ǀ naḥ ǀ etu ǀ pra ǀ naḥ ǀ spārhābhiḥ ǀ ūti-bhiḥ ǀ tiretam ǁ

07.084.04   (Mandala. Sukta. Rik)

5.6.06.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे इं॑द्रावरुणा वि॒श्ववा॑रं र॒यिं ध॑त्तं॒ वसु॑मंतं पुरु॒क्षुं ।

प्र य आ॑दि॒त्यो अनृ॑ता मि॒नात्यमि॑ता॒ शूरो॑ दयते॒ वसू॑नि ॥

Samhita Devanagari Nonaccented

अस्मे इंद्रावरुणा विश्ववारं रयिं धत्तं वसुमंतं पुरुक्षुं ।

प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि ॥

Samhita Transcription Accented

asmé indrāvaruṇā viśvávāram rayím dhattam vásumantam purukṣúm ǀ

prá yá ādityó ánṛtā minā́tyámitā śū́ro dayate vásūni ǁ

Samhita Transcription Nonaccented

asme indrāvaruṇā viśvavāram rayim dhattam vasumantam purukṣum ǀ

pra ya ādityo anṛtā minātyamitā śūro dayate vasūni ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । इ॒न्द्रा॒व॒रु॒णा॒ । वि॒श्वऽवा॑रम् । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।

प्र । यः । आ॒दि॒त्यः । अनृ॑ता । मि॒नाति॑ । अमि॑ता । शूरः॑ । द॒य॒ते॒ । वसू॑नि ॥

Padapatha Devanagari Nonaccented

अस्मे इति । इन्द्रावरुणा । विश्वऽवारम् । रयिम् । धत्तम् । वसुऽमन्तम् । पुरुऽक्षुम् ।

प्र । यः । आदित्यः । अनृता । मिनाति । अमिता । शूरः । दयते । वसूनि ॥

Padapatha Transcription Accented

asmé íti ǀ indrāvaruṇā ǀ viśvá-vāram ǀ rayím ǀ dhattam ǀ vásu-mantam ǀ puru-kṣúm ǀ

prá ǀ yáḥ ǀ ādityáḥ ǀ ánṛtā ǀ minā́ti ǀ ámitā ǀ śū́raḥ ǀ dayate ǀ vásūni ǁ

Padapatha Transcription Nonaccented

asme iti ǀ indrāvaruṇā ǀ viśva-vāram ǀ rayim ǀ dhattam ǀ vasu-mantam ǀ puru-kṣum ǀ

pra ǀ yaḥ ǀ ādityaḥ ǀ anṛtā ǀ mināti ǀ amitā ǀ śūraḥ ǀ dayate ǀ vasūni ǁ

07.084.05   (Mandala. Sukta. Rik)

5.6.06.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यमिंद्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना ।

सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

इयमिंद्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना ।

सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

iyámíndram váruṇamaṣṭa me gī́ḥ prā́vattoké tánaye tū́tujānā ǀ

surátnāso devávītim gamema yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

iyamindram varuṇamaṣṭa me gīḥ prāvattoke tanaye tūtujānā ǀ

suratnāso devavītim gamema yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

इ॒यम् । इन्द्र॑म् । वरु॑णम् । अ॒ष्ट॒ । मे॒ । गीः । प्र । आ॒व॒त् । तो॒के । तन॑ये । तूतु॑जाना ।

सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

इयम् । इन्द्रम् । वरुणम् । अष्ट । मे । गीः । प्र । आवत् । तोके । तनये । तूतुजाना ।

सुऽरत्नासः । देवऽवीतिम् । गमेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

iyám ǀ índram ǀ váruṇam ǀ aṣṭa ǀ me ǀ gī́ḥ ǀ prá ǀ āvat ǀ toké ǀ tánaye ǀ tū́tujānā ǀ

su-rátnāsaḥ ǀ devá-vītim ǀ gamema ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

iyam ǀ indram ǀ varuṇam ǀ aṣṭa ǀ me ǀ gīḥ ǀ pra ǀ āvat ǀ toke ǀ tanaye ǀ tūtujānā ǀ

su-ratnāsaḥ ǀ deva-vītim ǀ gamema ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ