SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 85

 

1. Info

To:    indra, varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (2, 3, 5); ārṣītriṣṭup (1, 4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.085.01   (Mandala. Sukta. Rik)

5.6.07.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒नी॒षे वा॑मर॒क्षसं॑ मनी॒षां सोम॒मिंद्रा॑य॒ वरु॑णाय॒ जुह्व॑त् ।

घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम॑न्नुरुष्यताम॒भीके॑ ॥

Samhita Devanagari Nonaccented

पुनीषे वामरक्षसं मनीषां सोममिंद्राय वरुणाय जुह्वत् ।

घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ॥

Samhita Transcription Accented

punīṣé vāmarakṣásam manīṣā́m sómamíndrāya váruṇāya júhvat ǀ

ghṛtápratīkāmuṣásam ná devī́m tā́ no yā́mannuruṣyatāmabhī́ke ǁ

Samhita Transcription Nonaccented

punīṣe vāmarakṣasam manīṣām somamindrāya varuṇāya juhvat ǀ

ghṛtapratīkāmuṣasam na devīm tā no yāmannuruṣyatāmabhīke ǁ

Padapatha Devanagari Accented

पु॒नी॒षे । वा॒म् । अ॒र॒क्षस॑म् । म॒नी॒षाम् । सोम॑म् । इन्द्रा॑य । वरु॑णाय । जुह्व॑त् ।

घृ॒तऽप्र॑तीकाम् । उ॒षस॑म् । न । दे॒वीम् । ता । नः॒ । याम॑न् । उ॒रु॒ष्य॒ता॒म् । अ॒भीके॑ ॥

Padapatha Devanagari Nonaccented

पुनीषे । वाम् । अरक्षसम् । मनीषाम् । सोमम् । इन्द्राय । वरुणाय । जुह्वत् ।

घृतऽप्रतीकाम् । उषसम् । न । देवीम् । ता । नः । यामन् । उरुष्यताम् । अभीके ॥

Padapatha Transcription Accented

punīṣé ǀ vām ǀ arakṣásam ǀ manīṣā́m ǀ sómam ǀ índrāya ǀ váruṇāya ǀ júhvat ǀ

ghṛtá-pratīkām ǀ uṣásam ǀ ná ǀ devī́m ǀ tā́ ǀ naḥ ǀ yā́man ǀ uruṣyatām ǀ abhī́ke ǁ

Padapatha Transcription Nonaccented

punīṣe ǀ vām ǀ arakṣasam ǀ manīṣām ǀ somam ǀ indrāya ǀ varuṇāya ǀ juhvat ǀ

ghṛta-pratīkām ǀ uṣasam ǀ na ǀ devīm ǀ tā ǀ naḥ ǀ yāman ǀ uruṣyatām ǀ abhīke ǁ

07.085.02   (Mandala. Sukta. Rik)

5.6.07.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्पर्धं॑ते॒ वा उ॑ देव॒हूये॒ अत्र॒ येषु॑ ध्व॒जेषु॑ दि॒द्यवः॒ पतं॑ति ।

यु॒वं ताँ इं॑द्रावरुणाव॒मित्रा॑न्ह॒तं परा॑चः॒ शर्वा॒ विषू॑चः ॥

Samhita Devanagari Nonaccented

स्पर्धंते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतंति ।

युवं ताँ इंद्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः ॥

Samhita Transcription Accented

spárdhante vā́ u devahū́ye átra yéṣu dhvajéṣu didyávaḥ pátanti ǀ

yuvám tā́m̐ indrāvaruṇāvamítrānhatám párācaḥ śárvā víṣūcaḥ ǁ

Samhita Transcription Nonaccented

spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti ǀ

yuvam tām̐ indrāvaruṇāvamitrānhatam parācaḥ śarvā viṣūcaḥ ǁ

Padapatha Devanagari Accented

स्पर्ध॑न्ते । वै । ऊं॒ इति॑ । दे॒व॒ऽहूये॑ । अत्र॑ । येषु॑ । ध्व॒जेषु॑ । दि॒द्यवः॑ । पत॑न्ति ।

यु॒वम् । तान् । इ॒न्द्रा॒व॒रु॒णौ॒ । अ॒मित्रा॑न् । ह॒तम् । परा॑चः । शर्वा॑ । विषू॑चः ॥

Padapatha Devanagari Nonaccented

स्पर्धन्ते । वै । ऊं इति । देवऽहूये । अत्र । येषु । ध्वजेषु । दिद्यवः । पतन्ति ।

युवम् । तान् । इन्द्रावरुणौ । अमित्रान् । हतम् । पराचः । शर्वा । विषूचः ॥

Padapatha Transcription Accented

spárdhante ǀ vái ǀ ūṃ íti ǀ deva-hū́ye ǀ átra ǀ yéṣu ǀ dhvajéṣu ǀ didyávaḥ ǀ pátanti ǀ

yuvám ǀ tā́n ǀ indrāvaruṇau ǀ amítrān ǀ hatám ǀ párācaḥ ǀ śárvā ǀ víṣūcaḥ ǁ

Padapatha Transcription Nonaccented

spardhante ǀ vai ǀ ūṃ iti ǀ deva-hūye ǀ atra ǀ yeṣu ǀ dhvajeṣu ǀ didyavaḥ ǀ patanti ǀ

yuvam ǀ tān ǀ indrāvaruṇau ǀ amitrān ǀ hatam ǀ parācaḥ ǀ śarvā ǀ viṣūcaḥ ǁ

07.085.03   (Mandala. Sukta. Rik)

5.6.07.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आप॑श्चि॒द्धि स्वय॑शसः॒ सद॑स्सु दे॒वीरिंद्रं॒ वरु॑णं दे॒वता॒ धुः ।

कृ॒ष्टीर॒न्यो धा॒रय॑ति॒ प्रवि॑क्ता वृ॒त्राण्य॒न्यो अ॑प्र॒तीनि॑ हंति ॥

Samhita Devanagari Nonaccented

आपश्चिद्धि स्वयशसः सदस्सु देवीरिंद्रं वरुणं देवता धुः ।

कृष्टीरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतीनि हंति ॥

Samhita Transcription Accented

ā́paściddhí sváyaśasaḥ sádassu devī́ríndram váruṇam devátā dhúḥ ǀ

kṛṣṭī́ranyó dhāráyati práviktā vṛtrā́ṇyanyó apratī́ni hanti ǁ

Samhita Transcription Nonaccented

āpaściddhi svayaśasaḥ sadassu devīrindram varuṇam devatā dhuḥ ǀ

kṛṣṭīranyo dhārayati praviktā vṛtrāṇyanyo apratīni hanti ǁ

Padapatha Devanagari Accented

आपः॑ । चि॒त् । हि । स्वऽय॑शसः । सदः॑ऽसु । दे॒वीः । इन्द्र॑म् । वरु॑णम् । दे॒वता॑ । धुरिति॒ धुः ।

कृ॒ष्टीः । अ॒न्यः । धा॒रय॑ति । प्रऽवि॑क्ताः । वृ॒त्राणि॑ । अ॒न्यः । अ॒प्र॒तीनि॑ । ह॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

आपः । चित् । हि । स्वऽयशसः । सदःऽसु । देवीः । इन्द्रम् । वरुणम् । देवता । धुरिति धुः ।

कृष्टीः । अन्यः । धारयति । प्रऽविक्ताः । वृत्राणि । अन्यः । अप्रतीनि । हन्ति ॥

Padapatha Transcription Accented

ā́paḥ ǀ cit ǀ hí ǀ svá-yaśasaḥ ǀ sádaḥ-su ǀ devī́ḥ ǀ índram ǀ váruṇam ǀ devátā ǀ dhúríti dhúḥ ǀ

kṛṣṭī́ḥ ǀ anyáḥ ǀ dhāráyati ǀ prá-viktāḥ ǀ vṛtrā́ṇi ǀ anyáḥ ǀ apratī́ni ǀ hanti ǁ

Padapatha Transcription Nonaccented

āpaḥ ǀ cit ǀ hi ǀ sva-yaśasaḥ ǀ sadaḥ-su ǀ devīḥ ǀ indram ǀ varuṇam ǀ devatā ǀ dhuriti dhuḥ ǀ

kṛṣṭīḥ ǀ anyaḥ ǀ dhārayati ǀ pra-viktāḥ ǀ vṛtrāṇi ǀ anyaḥ ǀ apratīni ǀ hanti ǁ

07.085.04   (Mandala. Sukta. Rik)

5.6.07.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सु॒क्रतु॑र्ऋत॒चिद॑स्तु॒ होता॒ य आ॑दित्य॒ शव॑सा वां॒ नम॑स्वान् ।

आ॒व॒वर्त॒दव॑से वां ह॒विष्मा॒नस॒दित्स सु॑वि॒ताय॒ प्रय॑स्वान् ॥

Samhita Devanagari Nonaccented

स सुक्रतुर्ऋतचिदस्तु होता य आदित्य शवसा वां नमस्वान् ।

आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान् ॥

Samhita Transcription Accented

sá sukráturṛtacídastu hótā yá āditya śávasā vām námasvān ǀ

āvavártadávase vām havíṣmānásadítsá suvitā́ya práyasvān ǁ

Samhita Transcription Nonaccented

sa sukraturṛtacidastu hotā ya āditya śavasā vām namasvān ǀ

āvavartadavase vām haviṣmānasaditsa suvitāya prayasvān ǁ

Padapatha Devanagari Accented

सः । सु॒ऽक्रतुः॑ । ऋ॒त॒ऽचित् । अ॒स्तु॒ । होता॑ । यः । आ॒दि॒त्या॒ । शव॑सा । वा॒म् । नम॑स्वान् ।

आ॒ऽव॒वर्त॑त् । अव॑से । वा॒म् । ह॒विष्मा॑न् । अस॑त् । इत् । सः । सु॒वि॒ताय॑ । प्रय॑स्वान् ॥

Padapatha Devanagari Nonaccented

सः । सुऽक्रतुः । ऋतऽचित् । अस्तु । होता । यः । आदित्या । शवसा । वाम् । नमस्वान् ।

आऽववर्तत् । अवसे । वाम् । हविष्मान् । असत् । इत् । सः । सुविताय । प्रयस्वान् ॥

Padapatha Transcription Accented

sáḥ ǀ su-krátuḥ ǀ ṛta-cít ǀ astu ǀ hótā ǀ yáḥ ǀ ādityā ǀ śávasā ǀ vām ǀ námasvān ǀ

ā-vavártat ǀ ávase ǀ vām ǀ havíṣmān ǀ ásat ǀ ít ǀ sáḥ ǀ suvitā́ya ǀ práyasvān ǁ

Padapatha Transcription Nonaccented

saḥ ǀ su-kratuḥ ǀ ṛta-cit ǀ astu ǀ hotā ǀ yaḥ ǀ ādityā ǀ śavasā ǀ vām ǀ namasvān ǀ

ā-vavartat ǀ avase ǀ vām ǀ haviṣmān ǀ asat ǀ it ǀ saḥ ǀ suvitāya ǀ prayasvān ǁ

07.085.05   (Mandala. Sukta. Rik)

5.6.07.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यमिंद्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना ।

सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

इयमिंद्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना ।

सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

iyámíndram váruṇamaṣṭa me gī́ḥ prā́vattoké tánaye tū́tujānā ǀ

surátnāso devávītim gamema yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

iyamindram varuṇamaṣṭa me gīḥ prāvattoke tanaye tūtujānā ǀ

suratnāso devavītim gamema yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

इ॒यम् । इन्द्र॑म् । वरु॑णम् । अ॒ष्ट॒ । मे॒ । गीः । प्र । आ॒व॒त् । तो॒के । तन॑ये । तूतु॑जाना ।

सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

इयम् । इन्द्रम् । वरुणम् । अष्ट । मे । गीः । प्र । आवत् । तोके । तनये । तूतुजाना ।

सुऽरत्नासः । देवऽवीतिम् । गमेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

iyám ǀ índram ǀ váruṇam ǀ aṣṭa ǀ me ǀ gī́ḥ ǀ prá ǀ āvat ǀ toké ǀ tánaye ǀ tū́tujānā ǀ

su-rátnāsaḥ ǀ devá-vītim ǀ gamema ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

iyam ǀ indram ǀ varuṇam ǀ aṣṭa ǀ me ǀ gīḥ ǀ pra ǀ āvat ǀ toke ǀ tanaye ǀ tūtujānā ǀ

su-ratnāsaḥ ǀ deva-vītim ǀ gamema ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ