SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 86

 

1. Info

To:    varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 3-5, 8); virāṭtrisṭup (2, 7); ārṣītriṣṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.086.01   (Mandala. Sukta. Rik)

5.6.08.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तंभ॒ रोद॑सी चिदु॒र्वी ।

प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हंतं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥

Samhita Devanagari Nonaccented

धीरा त्वस्य महिना जनूंषि वि यस्तस्तंभ रोदसी चिदुर्वी ।

प्र नाकमृष्वं नुनुदे बृहंतं द्विता नक्षत्रं पप्रथच्च भूम ॥

Samhita Transcription Accented

dhī́rā tvásya mahinā́ janū́ṃṣi ví yástastámbha ródasī cidurvī́ ǀ

prá nā́kamṛṣvám nunude bṛhántam dvitā́ nákṣatram papráthacca bhū́ma ǁ

Samhita Transcription Nonaccented

dhīrā tvasya mahinā janūṃṣi vi yastastambha rodasī cidurvī ǀ

pra nākamṛṣvam nunude bṛhantam dvitā nakṣatram paprathacca bhūma ǁ

Padapatha Devanagari Accented

धीरा॑ । तु । अ॒स्य॒ । म॒हि॒ना । ज॒नूंषि॑ । वि । यः । त॒स्तम्भ॑ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ ।

प्र । नाक॑म् । ऋ॒ष्वम् । नु॒नु॒दे॒ । बृ॒हन्त॑म् । द्वि॒ता । नक्ष॑त्रम् । प॒प्रथ॑त् । च॒ । भूम॑ ॥

Padapatha Devanagari Nonaccented

धीरा । तु । अस्य । महिना । जनूंषि । वि । यः । तस्तम्भ । रोदसी इति । चित् । उर्वी इति ।

प्र । नाकम् । ऋष्वम् । नुनुदे । बृहन्तम् । द्विता । नक्षत्रम् । पप्रथत् । च । भूम ॥

Padapatha Transcription Accented

dhī́rā ǀ tú ǀ asya ǀ mahinā́ ǀ janū́ṃṣi ǀ ví ǀ yáḥ ǀ tastámbha ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ

prá ǀ nā́kam ǀ ṛṣvám ǀ nunude ǀ bṛhántam ǀ dvitā́ ǀ nákṣatram ǀ papráthat ǀ ca ǀ bhū́ma ǁ

Padapatha Transcription Nonaccented

dhīrā ǀ tu ǀ asya ǀ mahinā ǀ janūṃṣi ǀ vi ǀ yaḥ ǀ tastambha ǀ rodasī iti ǀ cit ǀ urvī iti ǀ

pra ǀ nākam ǀ ṛṣvam ǀ nunude ǀ bṛhantam ǀ dvitā ǀ nakṣatram ǀ paprathat ǀ ca ǀ bhūma ǁ

07.086.02   (Mandala. Sukta. Rik)

5.6.08.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्वं१॒॑तर्वरु॑णे भुवानि ।

किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्यं॑ ॥

Samhita Devanagari Nonaccented

उत स्वया तन्वा सं वदे तत्कदा न्वंतर्वरुणे भुवानि ।

किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यं ॥

Samhita Transcription Accented

utá sváyā tanvā́ sám vade tátkadā́ nvántárváruṇe bhuvāni ǀ

kím me havyámáhṛṇāno juṣeta kadā́ mṛḷīkám sumánā abhí khyam ǁ

Samhita Transcription Nonaccented

uta svayā tanvā sam vade tatkadā nvantarvaruṇe bhuvāni ǀ

kim me havyamahṛṇāno juṣeta kadā mṛḷīkam sumanā abhi khyam ǁ

Padapatha Devanagari Accented

उ॒त । स्वया॑ । त॒न्वा॑ । सम् । व॒दे॒ । तत् । क॒दा । नु । अ॒न्तः । वरु॑णे । भु॒वा॒नि॒ ।

किम् । मे॒ । ह॒व्यम् । अहृ॑णानः । जु॒षे॒त॒ । क॒दा । मृ॒ळी॒कम् । सु॒ऽमनाः॑ । अ॒भि । ख्य॒म् ॥

Padapatha Devanagari Nonaccented

उत । स्वया । तन्वा । सम् । वदे । तत् । कदा । नु । अन्तः । वरुणे । भुवानि ।

किम् । मे । हव्यम् । अहृणानः । जुषेत । कदा । मृळीकम् । सुऽमनाः । अभि । ख्यम् ॥

Padapatha Transcription Accented

utá ǀ sváyā ǀ tanvā́ ǀ sám ǀ vade ǀ tát ǀ kadā́ ǀ nú ǀ antáḥ ǀ váruṇe ǀ bhuvāni ǀ

kím ǀ me ǀ havyám ǀ áhṛṇānaḥ ǀ juṣeta ǀ kadā́ ǀ mṛḷīkám ǀ su-mánāḥ ǀ abhí ǀ khyam ǁ

Padapatha Transcription Nonaccented

uta ǀ svayā ǀ tanvā ǀ sam ǀ vade ǀ tat ǀ kadā ǀ nu ǀ antaḥ ǀ varuṇe ǀ bhuvāni ǀ

kim ǀ me ǀ havyam ǀ ahṛṇānaḥ ǀ juṣeta ǀ kadā ǀ mṛḷīkam ǀ su-manāḥ ǀ abhi ǀ khyam ǁ

07.086.03   (Mandala. Sukta. Rik)

5.6.08.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छं॑ ।

स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥

Samhita Devanagari Nonaccented

पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छं ।

समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते ॥

Samhita Transcription Accented

pṛcché tádéno varuṇa didṛ́kṣū́po emi cikitúṣo vipṛ́ccham ǀ

samānámínme kaváyaścidāhurayám ha túbhyam váruṇo hṛṇīte ǁ

Samhita Transcription Nonaccented

pṛcche tadeno varuṇa didṛkṣūpo emi cikituṣo vipṛccham ǀ

samānaminme kavayaścidāhurayam ha tubhyam varuṇo hṛṇīte ǁ

Padapatha Devanagari Accented

पृ॒च्छे । तत् । एनः॑ । व॒रु॒ण॒ । दि॒दृक्षु॑ । उपो॒ इति॑ । ए॒मि॒ । चि॒कि॒तुषः॑ । वि॒ऽपृच्छ॑म् ।

स॒मा॒नम् । इत् । मे॒ । क॒वयः॑ । चि॒त् । आ॒हुः॒ । अ॒यम् । ह॒ । तुभ्य॑म् । वरु॑णः । हृ॒णी॒ते॒ ॥

Padapatha Devanagari Nonaccented

पृच्छे । तत् । एनः । वरुण । दिदृक्षु । उपो इति । एमि । चिकितुषः । विऽपृच्छम् ।

समानम् । इत् । मे । कवयः । चित् । आहुः । अयम् । ह । तुभ्यम् । वरुणः । हृणीते ॥

Padapatha Transcription Accented

pṛcché ǀ tát ǀ énaḥ ǀ varuṇa ǀ didṛ́kṣu ǀ úpo íti ǀ emi ǀ cikitúṣaḥ ǀ vi-pṛ́ccham ǀ

samānám ǀ ít ǀ me ǀ kaváyaḥ ǀ cit ǀ āhuḥ ǀ ayám ǀ ha ǀ túbhyam ǀ váruṇaḥ ǀ hṛṇīte ǁ

Padapatha Transcription Nonaccented

pṛcche ǀ tat ǀ enaḥ ǀ varuṇa ǀ didṛkṣu ǀ upo iti ǀ emi ǀ cikituṣaḥ ǀ vi-pṛccham ǀ

samānam ǀ it ǀ me ǀ kavayaḥ ǀ cit ǀ āhuḥ ǀ ayam ǀ ha ǀ tubhyam ǀ varuṇaḥ ǀ hṛṇīte ǁ

07.086.04   (Mandala. Sukta. Rik)

5.6.08.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यं ।

प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑यां ॥

Samhita Devanagari Nonaccented

किमाग आस वरुण ज्येष्ठं यत्स्तोतारं जिघांससि सखायं ।

प्र तन्मे वोचो दूळभ स्वधावोऽव त्वानेना नमसा तुर इयां ॥

Samhita Transcription Accented

kímā́ga āsa varuṇa jyéṣṭham yátstotā́ram jíghāṃsasi sákhāyam ǀ

prá tánme voco dūḷabha svadhāvó’va tvānenā́ námasā turá iyām ǁ

Samhita Transcription Nonaccented

kimāga āsa varuṇa jyeṣṭham yatstotāram jighāṃsasi sakhāyam ǀ

pra tanme voco dūḷabha svadhāvo’va tvānenā namasā tura iyām ǁ

Padapatha Devanagari Accented

किम् । आगः॑ । आ॒स॒ । व॒रु॒ण॒ । ज्येष्ठ॑म् । यत् । स्तो॒तार॑म् । जिघां॑ससि । सखा॑यम् ।

प्र । तत् । मे॒ । वो॒चः॒ । दुः॒ऽद॒भ॒ । स्व॒धा॒ऽवः॒ । अव॑ । त्वा॒ । अ॒ने॒नाः । नम॑सा । तु॒रः । इ॒या॒म् ॥

Padapatha Devanagari Nonaccented

किम् । आगः । आस । वरुण । ज्येष्ठम् । यत् । स्तोतारम् । जिघांससि । सखायम् ।

प्र । तत् । मे । वोचः । दुःऽदभ । स्वधाऽवः । अव । त्वा । अनेनाः । नमसा । तुरः । इयाम् ॥

Padapatha Transcription Accented

kím ǀ ā́gaḥ ǀ āsa ǀ varuṇa ǀ jyéṣṭham ǀ yát ǀ stotā́ram ǀ jíghāṃsasi ǀ sákhāyam ǀ

prá ǀ tát ǀ me ǀ vocaḥ ǀ duḥ-dabha ǀ svadhā-vaḥ ǀ áva ǀ tvā ǀ anenā́ḥ ǀ námasā ǀ turáḥ ǀ iyām ǁ

Padapatha Transcription Nonaccented

kim ǀ āgaḥ ǀ āsa ǀ varuṇa ǀ jyeṣṭham ǀ yat ǀ stotāram ǀ jighāṃsasi ǀ sakhāyam ǀ

pra ǀ tat ǀ me ǀ vocaḥ ǀ duḥ-dabha ǀ svadhā-vaḥ ǀ ava ǀ tvā ǀ anenāḥ ǀ namasā ǀ turaḥ ǀ iyām ǁ

07.086.05   (Mandala. Sukta. Rik)

5.6.08.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ ।

अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठं ॥

Samhita Devanagari Nonaccented

अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः ।

अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठं ॥

Samhita Transcription Accented

áva drugdhā́ni pítryā sṛjā nó’va yā́ vayám cakṛmā́ tanū́bhiḥ ǀ

áva rājanpaśutṛ́pam ná tāyúm sṛjā́ vatsám ná dā́mno vásiṣṭham ǁ

Samhita Transcription Nonaccented

ava drugdhāni pitryā sṛjā no’va yā vayam cakṛmā tanūbhiḥ ǀ

ava rājanpaśutṛpam na tāyum sṛjā vatsam na dāmno vasiṣṭham ǁ

Padapatha Devanagari Accented

अव॑ । द्रु॒ग्धानि॑ । पित्र्या॑ । सृ॒ज॒ । नः॒ । अव॑ । या । व॒यम् । च॒कृ॒म । त॒नूभिः॑ ।

अव॑ । रा॒ज॒न् । प॒शु॒ऽतृप॑म् । न । ता॒युम् । सृ॒ज । व॒त्सम् । न । दाम्नः॑ । वसि॑ष्ठम् ॥

Padapatha Devanagari Nonaccented

अव । द्रुग्धानि । पित्र्या । सृज । नः । अव । या । वयम् । चकृम । तनूभिः ।

अव । राजन् । पशुऽतृपम् । न । तायुम् । सृज । वत्सम् । न । दाम्नः । वसिष्ठम् ॥

Padapatha Transcription Accented

áva ǀ drugdhā́ni ǀ pítryā ǀ sṛja ǀ naḥ ǀ áva ǀ yā́ ǀ vayám ǀ cakṛmá ǀ tanū́bhiḥ ǀ

áva ǀ rājan ǀ paśu-tṛ́pam ǀ ná ǀ tāyúm ǀ sṛjá ǀ vatsám ǀ ná ǀ dā́mnaḥ ǀ vásiṣṭham ǁ

Padapatha Transcription Nonaccented

ava ǀ drugdhāni ǀ pitryā ǀ sṛja ǀ naḥ ǀ ava ǀ yā ǀ vayam ǀ cakṛma ǀ tanūbhiḥ ǀ

ava ǀ rājan ǀ paśu-tṛpam ǀ na ǀ tāyum ǀ sṛja ǀ vatsam ǀ na ǀ dāmnaḥ ǀ vasiṣṭham ǁ

07.086.06   (Mandala. Sukta. Rik)

5.6.08.06    (Ashtaka. Adhyaya. Varga. Rik)

07.05.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न स स्वो दक्षो॑ वरुण॒ ध्रुतिः॒ सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः ।

अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥

Samhita Devanagari Nonaccented

न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः ।

अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥

Samhita Transcription Accented

ná sá svó dákṣo varuṇa dhrútiḥ sā́ súrā manyúrvibhī́dako ácittiḥ ǀ

ásti jyā́yānkánīyasa upāré svápnaścanédánṛtasya prayotā́ ǁ

Samhita Transcription Nonaccented

na sa svo dakṣo varuṇa dhrutiḥ sā surā manyurvibhīdako acittiḥ ǀ

asti jyāyānkanīyasa upāre svapnaścanedanṛtasya prayotā ǁ

Padapatha Devanagari Accented

न । सः । स्वः । दक्षः॑ । व॒रु॒ण॒ । ध्रुतिः॑ । सा । सुरा॑ । म॒न्युः । वि॒ऽभीद॑कः । अचि॑त्तिः ।

अस्ति॑ । ज्याया॑न् । कनी॑यसः । उ॒प॒ऽअ॒रे । स्वप्नः॑ । च॒न । इत् । अनृ॑तस्य । प्र॒ऽयो॒ता ॥

Padapatha Devanagari Nonaccented

न । सः । स्वः । दक्षः । वरुण । ध्रुतिः । सा । सुरा । मन्युः । विऽभीदकः । अचित्तिः ।

अस्ति । ज्यायान् । कनीयसः । उपऽअरे । स्वप्नः । चन । इत् । अनृतस्य । प्रऽयोता ॥

Padapatha Transcription Accented

ná ǀ sáḥ ǀ sváḥ ǀ dákṣaḥ ǀ varuṇa ǀ dhrútiḥ ǀ sā́ ǀ súrā ǀ manyúḥ ǀ vi-bhī́dakaḥ ǀ ácittiḥ ǀ

ásti ǀ jyā́yān ǀ kánīyasaḥ ǀ upa-aré ǀ svápnaḥ ǀ caná ǀ ít ǀ ánṛtasya ǀ pra-yotā́ ǁ

Padapatha Transcription Nonaccented

na ǀ saḥ ǀ svaḥ ǀ dakṣaḥ ǀ varuṇa ǀ dhrutiḥ ǀ sā ǀ surā ǀ manyuḥ ǀ vi-bhīdakaḥ ǀ acittiḥ ǀ

asti ǀ jyāyān ǀ kanīyasaḥ ǀ upa-are ǀ svapnaḥ ǀ cana ǀ it ǀ anṛtasya ǀ pra-yotā ǁ

07.086.07   (Mandala. Sukta. Rik)

5.6.08.07    (Ashtaka. Adhyaya. Varga. Rik)

07.05.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः ।

अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥

Samhita Devanagari Nonaccented

अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः ।

अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥

Samhita Transcription Accented

áram dāsó ná mīḷhúṣe karāṇyahám devā́ya bhū́rṇayé’nāgāḥ ǀ

ácetayadacíto devó aryó gṛ́tsam rāyé kavítaro junāti ǁ

Samhita Transcription Nonaccented

aram dāso na mīḷhuṣe karāṇyaham devāya bhūrṇaye’nāgāḥ ǀ

acetayadacito devo aryo gṛtsam rāye kavitaro junāti ǁ

Padapatha Devanagari Accented

अर॑म् । दा॒सः । न । मी॒ळ्हुषे॑ । क॒रा॒णि॒ । अ॒हम् । दे॒वाय॑ । भूर्ण॑ये । अना॑गाः ।

अचे॑तयत् । अ॒चितः॑ । दे॒वः । अ॒र्यः । गृत्स॑म् । रा॒ये । क॒विऽत॑रः । जु॒ना॒ति॒ ॥

Padapatha Devanagari Nonaccented

अरम् । दासः । न । मीळ्हुषे । कराणि । अहम् । देवाय । भूर्णये । अनागाः ।

अचेतयत् । अचितः । देवः । अर्यः । गृत्सम् । राये । कविऽतरः । जुनाति ॥

Padapatha Transcription Accented

áram ǀ dāsáḥ ǀ ná ǀ mīḷhúṣe ǀ karāṇi ǀ ahám ǀ devā́ya ǀ bhū́rṇaye ǀ ánāgāḥ ǀ

ácetayat ǀ acítaḥ ǀ deváḥ ǀ aryáḥ ǀ gṛ́tsam ǀ rāyé ǀ kaví-taraḥ ǀ junāti ǁ

Padapatha Transcription Nonaccented

aram ǀ dāsaḥ ǀ na ǀ mīḷhuṣe ǀ karāṇi ǀ aham ǀ devāya ǀ bhūrṇaye ǀ anāgāḥ ǀ

acetayat ǀ acitaḥ ǀ devaḥ ǀ aryaḥ ǀ gṛtsam ǀ rāye ǀ kavi-taraḥ ǀ junāti ǁ

07.086.08   (Mandala. Sukta. Rik)

5.6.08.08    (Ashtaka. Adhyaya. Varga. Rik)

07.05.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं सु तुभ्यं॑ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु ।

शं नः॒ क्षेमे॒ शमु॒ योगे॑ नो अस्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु ।

शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ayám sú túbhyam varuṇa svadhāvo hṛdí stóma úpaśritaścidastu ǀ

śám naḥ kṣéme śámu yóge no astu yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ayam su tubhyam varuṇa svadhāvo hṛdi stoma upaśritaścidastu ǀ

śam naḥ kṣeme śamu yoge no astu yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । सु । तुभ्य॑म् । व॒रु॒ण॒ । स्व॒धा॒ऽवः॒ । हृ॒दि । स्तोमः॑ । उप॑ऽश्रितः । चि॒त् । अ॒स्तु॒ ।

शम् । नः॒ । क्षेमे॑ । शम् । ऊं॒ इति॑ । योगे॑ । नः॒ । अ॒स्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

अयम् । सु । तुभ्यम् । वरुण । स्वधाऽवः । हृदि । स्तोमः । उपऽश्रितः । चित् । अस्तु ।

शम् । नः । क्षेमे । शम् । ऊं इति । योगे । नः । अस्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

ayám ǀ sú ǀ túbhyam ǀ varuṇa ǀ svadhā-vaḥ ǀ hṛdí ǀ stómaḥ ǀ úpa-śritaḥ ǀ cit ǀ astu ǀ

śám ǀ naḥ ǀ kṣéme ǀ śám ǀ ūṃ íti ǀ yóge ǀ naḥ ǀ astu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ su ǀ tubhyam ǀ varuṇa ǀ svadhā-vaḥ ǀ hṛdi ǀ stomaḥ ǀ upa-śritaḥ ǀ cit ǀ astu ǀ

śam ǀ naḥ ǀ kṣeme ǀ śam ǀ ūṃ iti ǀ yoge ǀ naḥ ǀ astu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ