SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 92

 

1. Info

To:    1, 3-5: vāyu;
2: indra, vāyu
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (2-4); nicṛttriṣṭup (1); ārṣītriṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.092.01   (Mandala. Sukta. Rik)

5.6.14.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार ।

उपो॑ ते॒ अंधो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेयं॑ ॥

Samhita Devanagari Nonaccented

आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।

उपो ते अंधो मद्यमयामि यस्य देव दधिषे पूर्वपेयं ॥

Samhita Transcription Accented

ā́ vāyo bhūṣa śucipā úpa naḥ sahásram te niyúto viśvavāra ǀ

úpo te ándho mádyamayāmi yásya deva dadhiṣé pūrvapéyam ǁ

Samhita Transcription Nonaccented

ā vāyo bhūṣa śucipā upa naḥ sahasram te niyuto viśvavāra ǀ

upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyam ǁ

Padapatha Devanagari Accented

आ । वा॒यो॒ इति॑ । भू॒ष॒ । शु॒चि॒ऽपाः॒ । उप॑ । नः॒ । स॒हस्र॑म् । ते॒ । नि॒ऽयुतः॑ । वि॒श्व॒ऽवा॒र॒ ।

उपो॒ इति॑ । ते॒ । अन्धः॑ । मद्य॑म् । अ॒या॒मि॒ । यस्य॑ । दे॒व॒ । द॒धि॒षे । पू॒र्व॒ऽपेय॑म् ॥

Padapatha Devanagari Nonaccented

आ । वायो इति । भूष । शुचिऽपाः । उप । नः । सहस्रम् । ते । निऽयुतः । विश्वऽवार ।

उपो इति । ते । अन्धः । मद्यम् । अयामि । यस्य । देव । दधिषे । पूर्वऽपेयम् ॥

Padapatha Transcription Accented

ā́ ǀ vāyo íti ǀ bhūṣa ǀ śuci-pāḥ ǀ úpa ǀ naḥ ǀ sahásram ǀ te ǀ ni-yútaḥ ǀ viśva-vāra ǀ

úpo íti ǀ te ǀ ándhaḥ ǀ mádyam ǀ ayāmi ǀ yásya ǀ deva ǀ dadhiṣé ǀ pūrva-péyam ǁ

Padapatha Transcription Nonaccented

ā ǀ vāyo iti ǀ bhūṣa ǀ śuci-pāḥ ǀ upa ǀ naḥ ǀ sahasram ǀ te ǀ ni-yutaḥ ǀ viśva-vāra ǀ

upo iti ǀ te ǀ andhaḥ ǀ madyam ǀ ayāmi ǀ yasya ǀ deva ǀ dadhiṣe ǀ pūrva-peyam ǁ

07.092.02   (Mandala. Sukta. Rik)

5.6.14.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सोता॑ जी॒रो अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिंद्रा॑य वा॒यवे॒ पिब॑ध्यै ।

प्र यद्वां॒ मध्वो॑ अग्रि॒यं भरं॑त्यध्व॒र्यवो॑ देव॒यंतः॒ शची॑भिः ॥

Samhita Devanagari Nonaccented

प्र सोता जीरो अध्वरेष्वस्थात्सोममिंद्राय वायवे पिबध्यै ।

प्र यद्वां मध्वो अग्रियं भरंत्यध्वर्यवो देवयंतः शचीभिः ॥

Samhita Transcription Accented

prá sótā jīró adhvaréṣvasthātsómamíndrāya vāyáve píbadhyai ǀ

prá yádvām mádhvo agriyám bhárantyadhvaryávo devayántaḥ śácībhiḥ ǁ

Samhita Transcription Nonaccented

pra sotā jīro adhvareṣvasthātsomamindrāya vāyave pibadhyai ǀ

pra yadvām madhvo agriyam bharantyadhvaryavo devayantaḥ śacībhiḥ ǁ

Padapatha Devanagari Accented

प्र । सोता॑ । जी॒रः । अ॒ध्व॒रेषु॑ । अ॒स्था॒त् । सोम॑म् । इन्द्रा॑य । वा॒यवे॑ । पिब॑ध्यै ।

प्र । यत् । वा॒म् । मध्वः॑ । अ॒ग्रि॒यम् । भर॑न्ति । अ॒ध्व॒र्यवः॑ । दे॒व॒ऽयन्तः॑ । शची॑भिः ॥

Padapatha Devanagari Nonaccented

प्र । सोता । जीरः । अध्वरेषु । अस्थात् । सोमम् । इन्द्राय । वायवे । पिबध्यै ।

प्र । यत् । वाम् । मध्वः । अग्रियम् । भरन्ति । अध्वर्यवः । देवऽयन्तः । शचीभिः ॥

Padapatha Transcription Accented

prá ǀ sótā ǀ jīráḥ ǀ adhvaréṣu ǀ asthāt ǀ sómam ǀ índrāya ǀ vāyáve ǀ píbadhyai ǀ

prá ǀ yát ǀ vām ǀ mádhvaḥ ǀ agriyám ǀ bháranti ǀ adhvaryávaḥ ǀ deva-yántaḥ ǀ śácībhiḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ sotā ǀ jīraḥ ǀ adhvareṣu ǀ asthāt ǀ somam ǀ indrāya ǀ vāyave ǀ pibadhyai ǀ

pra ǀ yat ǀ vām ǀ madhvaḥ ǀ agriyam ǀ bharanti ǀ adhvaryavaḥ ǀ deva-yantaḥ ǀ śacībhiḥ ǁ

07.092.03   (Mandala. Sukta. Rik)

5.6.14.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे ।

नि नो॑ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राधः॑ ॥

Samhita Devanagari Nonaccented

प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे ।

नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥

Samhita Transcription Accented

prá yā́bhiryā́si dāśvā́ṃsamácchā niyúdbhirvāyaviṣṭáye duroṇé ǀ

ní no rayím subhójasam yuvasva ní vīrám gávyamáśvyam ca rā́dhaḥ ǁ

Samhita Transcription Nonaccented

pra yābhiryāsi dāśvāṃsamacchā niyudbhirvāyaviṣṭaye duroṇe ǀ

ni no rayim subhojasam yuvasva ni vīram gavyamaśvyam ca rādhaḥ ǁ

Padapatha Devanagari Accented

प्र । याभिः॑ । यासि॑ । दा॒श्वांस॑म् । अच्छ॑ । नि॒युत्ऽभिः॑ । वा॒यो॒ इति॑ । इ॒ष्टये॑ । दु॒रो॒णे ।

नि । नः॒ । र॒यिम् । सु॒ऽभोज॑सम् । यु॒व॒स्व॒ । नि । वी॒रम् । गव्य॑म् । अश्व्य॑म् । च॒ । राधः॑ ॥

Padapatha Devanagari Nonaccented

प्र । याभिः । यासि । दाश्वांसम् । अच्छ । नियुत्ऽभिः । वायो इति । इष्टये । दुरोणे ।

नि । नः । रयिम् । सुऽभोजसम् । युवस्व । नि । वीरम् । गव्यम् । अश्व्यम् । च । राधः ॥

Padapatha Transcription Accented

prá ǀ yā́bhiḥ ǀ yā́si ǀ dāśvā́ṃsam ǀ áccha ǀ niyút-bhiḥ ǀ vāyo íti ǀ iṣṭáye ǀ duroṇé ǀ

ní ǀ naḥ ǀ rayím ǀ su-bhójasam ǀ yuvasva ǀ ní ǀ vīrám ǀ gávyam ǀ áśvyam ǀ ca ǀ rā́dhaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ yābhiḥ ǀ yāsi ǀ dāśvāṃsam ǀ accha ǀ niyut-bhiḥ ǀ vāyo iti ǀ iṣṭaye ǀ duroṇe ǀ

ni ǀ naḥ ǀ rayim ǀ su-bhojasam ǀ yuvasva ǀ ni ǀ vīram ǀ gavyam ǀ aśvyam ǀ ca ǀ rādhaḥ ǁ

07.092.04   (Mandala. Sukta. Rik)

5.6.14.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये वा॒यव॑ इंद्र॒माद॑नास॒ आदे॑वासो नि॒तोश॑नासो अ॒र्यः ।

घ्नंतो॑ वृ॒त्राणि॑ सू॒रिभिः॑ ष्याम सास॒ह्वांसो॑ यु॒धा नृभि॑र॒मित्रा॑न् ॥

Samhita Devanagari Nonaccented

ये वायव इंद्रमादनास आदेवासो नितोशनासो अर्यः ।

घ्नंतो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिरमित्रान् ॥

Samhita Transcription Accented

yé vāyáva indramā́danāsa ā́devāso nitóśanāso aryáḥ ǀ

ghnánto vṛtrā́ṇi sūríbhiḥ ṣyāma sāsahvā́ṃso yudhā́ nṛ́bhiramítrān ǁ

Samhita Transcription Nonaccented

ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ ǀ

ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhiramitrān ǁ

Padapatha Devanagari Accented

ये । वा॒यवे॑ । इ॒न्द्र॒ऽमाद॑नासः । आऽदे॑वासः । नि॒ऽतोश॑नासः । अ॒र्यः ।

घ्नन्तः॑ । वृ॒त्राणि॑ । सू॒रिऽभिः॑ । स्या॒म॒ । स॒स॒ह्वांसः॑ । यु॒धा । नृऽभिः॑ । अ॒मित्रा॑न् ॥

Padapatha Devanagari Nonaccented

ये । वायवे । इन्द्रऽमादनासः । आऽदेवासः । निऽतोशनासः । अर्यः ।

घ्नन्तः । वृत्राणि । सूरिऽभिः । स्याम । ससह्वांसः । युधा । नृऽभिः । अमित्रान् ॥

Padapatha Transcription Accented

yé ǀ vāyáve ǀ indra-mā́danāsaḥ ǀ ā́-devāsaḥ ǀ ni-tóśanāsaḥ ǀ aryáḥ ǀ

ghnántaḥ ǀ vṛtrā́ṇi ǀ sūrí-bhiḥ ǀ syāma ǀ sasahvā́ṃsaḥ ǀ yudhā́ ǀ nṛ́-bhiḥ ǀ amítrān ǁ

Padapatha Transcription Nonaccented

ye ǀ vāyave ǀ indra-mādanāsaḥ ǀ ā-devāsaḥ ǀ ni-tośanāsaḥ ǀ aryaḥ ǀ

ghnantaḥ ǀ vṛtrāṇi ǀ sūri-bhiḥ ǀ syāma ǀ sasahvāṃsaḥ ǀ yudhā ǀ nṛ-bhiḥ ǀ amitrān ǁ

07.092.05   (Mandala. Sukta. Rik)

5.6.14.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञं ।

वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञं ।

वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ā́ no niyúdbhiḥ śatínībhiradhvarám sahasríṇībhirúpa yāhi yajñám ǀ

vā́yo asmíntsávane mādayasva yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ā no niyudbhiḥ śatinībhiradhvaram sahasriṇībhirupa yāhi yajñam ǀ

vāyo asmintsavane mādayasva yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । य॒ज्ञम् ।

वायो॒ इति॑ । अ॒स्मिन् । सव॑ने । मा॒द॒य॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । नियुत्ऽभिः । शतिनीभिः । अध्वरम् । सहस्रिणीभिः । उप । याहि । यज्ञम् ।

वायो इति । अस्मिन् । सवने । मादयस्व । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ niyút-bhiḥ ǀ śatínībhiḥ ǀ adhvarám ǀ sahasríṇībhiḥ ǀ úpa ǀ yāhi ǀ yajñám ǀ

vā́yo íti ǀ asmín ǀ sávane ǀ mādayasva ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ niyut-bhiḥ ǀ śatinībhiḥ ǀ adhvaram ǀ sahasriṇībhiḥ ǀ upa ǀ yāhi ǀ yajñam ǀ

vāyo iti ǀ asmin ǀ savane ǀ mādayasva ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ