SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 93

 

1. Info

To:    agni, indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (3, 4, 6, 7); nicṛttriṣṭup (1, 8); ārṣītriṣṭup (2, 5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.093.01   (Mandala. Sukta. Rik)

5.6.15.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येंद्रा॑ग्नी वृत्रहणा जु॒षेथां॑ ।

उ॒भा हि वां॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजं॑ स॒द्य उ॑श॒ते धेष्ठा॑ ॥

Samhita Devanagari Nonaccented

शुचिं नु स्तोमं नवजातमद्येंद्राग्नी वृत्रहणा जुषेथां ।

उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥

Samhita Transcription Accented

śúcim nú stómam návajātamadyéndrāgnī vṛtrahaṇā juṣéthām ǀ

ubhā́ hí vām suhávā jóhavīmi tā́ vā́jam sadyá uśaté dhéṣṭhā ǁ

Samhita Transcription Nonaccented

śucim nu stomam navajātamadyendrāgnī vṛtrahaṇā juṣethām ǀ

ubhā hi vām suhavā johavīmi tā vājam sadya uśate dheṣṭhā ǁ

Padapatha Devanagari Accented

शुचि॑म् । नु । स्तोम॑म् । नव॑ऽजातम् । अ॒द्य । इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । जु॒षेथा॑म् ।

उ॒भा । हि । वा॒म् । सु॒ऽहवा॑ । जोह॑वीमि । ता । वाज॑म् । स॒द्यः । उ॒श॒ते । धेष्ठा॑ ॥

Padapatha Devanagari Nonaccented

शुचिम् । नु । स्तोमम् । नवऽजातम् । अद्य । इन्द्राग्नी इति । वृत्रऽहना । जुषेथाम् ।

उभा । हि । वाम् । सुऽहवा । जोहवीमि । ता । वाजम् । सद्यः । उशते । धेष्ठा ॥

Padapatha Transcription Accented

śúcim ǀ nú ǀ stómam ǀ náva-jātam ǀ adyá ǀ índrāgnī íti ǀ vṛtra-hanā ǀ juṣéthām ǀ

ubhā́ ǀ hí ǀ vām ǀ su-hávā ǀ jóhavīmi ǀ tā́ ǀ vā́jam ǀ sadyáḥ ǀ uśaté ǀ dhéṣṭhā ǁ

Padapatha Transcription Nonaccented

śucim ǀ nu ǀ stomam ǀ nava-jātam ǀ adya ǀ indrāgnī iti ǀ vṛtra-hanā ǀ juṣethām ǀ

ubhā ǀ hi ǀ vām ǀ su-havā ǀ johavīmi ǀ tā ǀ vājam ǀ sadyaḥ ǀ uśate ǀ dheṣṭhā ǁ

07.093.02   (Mandala. Sukta. Rik)

5.6.15.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता सा॑न॒सी श॑वसाना॒ हि भू॒तं सा॑कं॒वृधा॒ शव॑सा शूशु॒वांसा॑ ।

क्षयं॑तौ रा॒यो यव॑सस्य॒ भूरेः॑ पृं॒क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वेः॑ ॥

Samhita Devanagari Nonaccented

ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा ।

क्षयंतौ रायो यवसस्य भूरेः पृंक्तं वाजस्य स्थविरस्य घृष्वेः ॥

Samhita Transcription Accented

tā́ sānasī́ śavasānā hí bhūtám sākaṃvṛ́dhā śávasā śūśuvā́ṃsā ǀ

kṣáyantau rāyó yávasasya bhū́reḥ pṛṅktám vā́jasya sthávirasya ghṛ́ṣveḥ ǁ

Samhita Transcription Nonaccented

tā sānasī śavasānā hi bhūtam sākaṃvṛdhā śavasā śūśuvāṃsā ǀ

kṣayantau rāyo yavasasya bhūreḥ pṛṅktam vājasya sthavirasya ghṛṣveḥ ǁ

Padapatha Devanagari Accented

ता । सा॒न॒सी इति॑ । श॒व॒सा॒ना॒ । हि । भू॒तम् । सा॒क॒म्ऽवृधा॑ । शव॑सा । शू॒शु॒ऽवांसा॑ ।

क्षय॑न्तौ । रा॒यः । यव॑सस्य । भूरेः॑ । पृ॒ङ्क्तम् । वाज॑स्य । स्थवि॑रस्य । घृष्वेः॑ ॥

Padapatha Devanagari Nonaccented

ता । सानसी इति । शवसाना । हि । भूतम् । साकम्ऽवृधा । शवसा । शूशुऽवांसा ।

क्षयन्तौ । रायः । यवसस्य । भूरेः । पृङ्क्तम् । वाजस्य । स्थविरस्य । घृष्वेः ॥

Padapatha Transcription Accented

tā́ ǀ sānasī́ íti ǀ śavasānā ǀ hí ǀ bhūtám ǀ sākam-vṛ́dhā ǀ śávasā ǀ śūśu-vā́ṃsā ǀ

kṣáyantau ǀ rāyáḥ ǀ yávasasya ǀ bhū́reḥ ǀ pṛṅktám ǀ vā́jasya ǀ sthávirasya ǀ ghṛ́ṣveḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ sānasī iti ǀ śavasānā ǀ hi ǀ bhūtam ǀ sākam-vṛdhā ǀ śavasā ǀ śūśu-vāṃsā ǀ

kṣayantau ǀ rāyaḥ ǀ yavasasya ǀ bhūreḥ ǀ pṛṅktam ǀ vājasya ǀ sthavirasya ǀ ghṛṣveḥ ǁ

07.093.03   (Mandala. Sukta. Rik)

5.6.15.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उपो॑ ह॒ यद्वि॒दथं॑ वा॒जिनो॒ गुर्धी॒भिर्विप्राः॒ प्रम॑तिमि॒च्छमा॑नाः ।

अर्वं॑तो॒ न काष्ठां॒ नक्ष॑माणा इंद्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ॥

Samhita Devanagari Nonaccented

उपो ह यद्विदथं वाजिनो गुर्धीभिर्विप्राः प्रमतिमिच्छमानाः ।

अर्वंतो न काष्ठां नक्षमाणा इंद्राग्नी जोहुवतो नरस्ते ॥

Samhita Transcription Accented

úpo ha yádvidátham vājíno gúrdhībhírvíprāḥ prámatimicchámānāḥ ǀ

árvanto ná kā́ṣṭhām nákṣamāṇā indrāgnī́ jóhuvato nárasté ǁ

Samhita Transcription Nonaccented

upo ha yadvidatham vājino gurdhībhirviprāḥ pramatimicchamānāḥ ǀ

arvanto na kāṣṭhām nakṣamāṇā indrāgnī johuvato naraste ǁ

Padapatha Devanagari Accented

उपो॒ इति॑ । ह॒ । यत् । वि॒दथ॑म् । वा॒जिनः॑ । गुः । धी॒भिः । विप्राः॑ । प्रऽम॑तिम् । इ॒च्छमा॑नाः ।

अर्व॑न्तः । न । काष्ठा॑म् । नक्ष॑माणाः । इ॒न्द्रा॒ग्नी इति॑ । जोहु॑वतः । नरः॑ । ते ॥

Padapatha Devanagari Nonaccented

उपो इति । ह । यत् । विदथम् । वाजिनः । गुः । धीभिः । विप्राः । प्रऽमतिम् । इच्छमानाः ।

अर्वन्तः । न । काष्ठाम् । नक्षमाणाः । इन्द्राग्नी इति । जोहुवतः । नरः । ते ॥

Padapatha Transcription Accented

úpo íti ǀ ha ǀ yát ǀ vidátham ǀ vājínaḥ ǀ gúḥ ǀ dhībhíḥ ǀ víprāḥ ǀ prá-matim ǀ icchámānāḥ ǀ

árvantaḥ ǀ ná ǀ kā́ṣṭhām ǀ nákṣamāṇāḥ ǀ indrāgnī́ íti ǀ jóhuvataḥ ǀ náraḥ ǀ té ǁ

Padapatha Transcription Nonaccented

upo iti ǀ ha ǀ yat ǀ vidatham ǀ vājinaḥ ǀ guḥ ǀ dhībhiḥ ǀ viprāḥ ǀ pra-matim ǀ icchamānāḥ ǀ

arvantaḥ ǀ na ǀ kāṣṭhām ǀ nakṣamāṇāḥ ǀ indrāgnī iti ǀ johuvataḥ ǀ naraḥ ǀ te ǁ

07.093.04   (Mandala. Sukta. Rik)

5.6.15.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गी॒र्भिर्विप्रः॒ प्रम॑तिमि॒च्छमा॑न॒ ईट्टे॑ र॒यिं य॒शसं॑ पूर्व॒भाजं॑ ।

इंद्रा॑ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये॑भिस्तिरतं दे॒ष्णैः ॥

Samhita Devanagari Nonaccented

गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजं ।

इंद्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ॥

Samhita Transcription Accented

gīrbhírvípraḥ prámatimicchámāna ī́ṭṭe rayím yaśásam pūrvabhā́jam ǀ

índrāgnī vṛtrahaṇā suvajrā prá no návyebhistiratam deṣṇáiḥ ǁ

Samhita Transcription Nonaccented

gīrbhirvipraḥ pramatimicchamāna īṭṭe rayim yaśasam pūrvabhājam ǀ

indrāgnī vṛtrahaṇā suvajrā pra no navyebhistiratam deṣṇaiḥ ǁ

Padapatha Devanagari Accented

गीः॒ऽभिः । विप्रः॑ । प्रऽम॑तिम् । इ॒च्छमा॑नः । ईट्टे॑ । र॒यिम् । य॒शस॑म् । पू॒र्व॒ऽभाज॑म् ।

इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । सु॒ऽव॒ज्रा॒ । प्र । नः॒ । नव्ये॑भिः । ति॒र॒त॒म् । दे॒ष्णैः ॥

Padapatha Devanagari Nonaccented

गीःऽभिः । विप्रः । प्रऽमतिम् । इच्छमानः । ईट्टे । रयिम् । यशसम् । पूर्वऽभाजम् ।

इन्द्राग्नी इति । वृत्रऽहना । सुऽवज्रा । प्र । नः । नव्येभिः । तिरतम् । देष्णैः ॥

Padapatha Transcription Accented

gīḥ-bhíḥ ǀ vípraḥ ǀ prá-matim ǀ icchámānaḥ ǀ ī́ṭṭe ǀ rayím ǀ yaśásam ǀ pūrva-bhā́jam ǀ

índrāgnī íti ǀ vṛtra-hanā ǀ su-vajrā ǀ prá ǀ naḥ ǀ návyebhiḥ ǀ tiratam ǀ deṣṇáiḥ ǁ

Padapatha Transcription Nonaccented

gīḥ-bhiḥ ǀ vipraḥ ǀ pra-matim ǀ icchamānaḥ ǀ īṭṭe ǀ rayim ǀ yaśasam ǀ pūrva-bhājam ǀ

indrāgnī iti ǀ vṛtra-hanā ǀ su-vajrā ǀ pra ǀ naḥ ǀ navyebhiḥ ǀ tiratam ǀ deṣṇaiḥ ǁ

07.093.05   (Mandala. Sukta. Rik)

5.6.15.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै॑ते ।

अदे॑वयुं वि॒दथे॑ देव॒युभिः॑ स॒त्रा ह॑तं सोम॒सुता॒ जने॑न ॥

Samhita Devanagari Nonaccented

सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते ।

अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥

Samhita Transcription Accented

sám yánmahī́ mithatī́ spárdhamāne tanūrúcā śū́rasātā yátaite ǀ

ádevayum vidáthe devayúbhiḥ satrā́ hatam somasútā jánena ǁ

Samhita Transcription Nonaccented

sam yanmahī mithatī spardhamāne tanūrucā śūrasātā yataite ǀ

adevayum vidathe devayubhiḥ satrā hatam somasutā janena ǁ

Padapatha Devanagari Accented

सम् । यत् । म॒ही इति॑ । मि॒थ॒ती इति॑ । स्पर्ध॑माने॒ इति॑ । त॒नू॒ऽरुचा॑ । शूर॑ऽसाता । यतै॑ते॒ इति॑ ।

अदे॑वऽयुम् । वि॒दथे॑ । दे॒व॒युऽभिः॑ । स॒त्रा । ह॒त॒म् । सो॒म॒ऽसुता॑ । जने॑न ॥

Padapatha Devanagari Nonaccented

सम् । यत् । मही इति । मिथती इति । स्पर्धमाने इति । तनूऽरुचा । शूरऽसाता । यतैते इति ।

अदेवऽयुम् । विदथे । देवयुऽभिः । सत्रा । हतम् । सोमऽसुता । जनेन ॥

Padapatha Transcription Accented

sám ǀ yát ǀ mahī́ íti ǀ mithatī́ íti ǀ spárdhamāne íti ǀ tanū-rúcā ǀ śū́ra-sātā ǀ yátaite íti ǀ

ádeva-yum ǀ vidáthe ǀ devayú-bhiḥ ǀ satrā́ ǀ hatam ǀ soma-sútā ǀ jánena ǁ

Padapatha Transcription Nonaccented

sam ǀ yat ǀ mahī iti ǀ mithatī iti ǀ spardhamāne iti ǀ tanū-rucā ǀ śūra-sātā ǀ yataite iti ǀ

adeva-yum ǀ vidathe ǀ devayu-bhiḥ ǀ satrā ǀ hatam ǀ soma-sutā ǀ janena ǁ

07.093.06   (Mandala. Sukta. Rik)

5.6.16.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मामु॒ षु सोम॑सुति॒मुप॑ न॒ एंद्रा॑ग्नी सौमन॒साय॑ यातं ।

नू चि॒द्धि प॑रिम॒म्नाथे॑ अ॒स्माना वां॒ शश्व॑द्भिर्ववृतीय॒ वाजैः॑ ॥

Samhita Devanagari Nonaccented

इमामु षु सोमसुतिमुप न एंद्राग्नी सौमनसाय यातं ।

नू चिद्धि परिमम्नाथे अस्माना वां शश्वद्भिर्ववृतीय वाजैः ॥

Samhita Transcription Accented

imā́mu ṣú sómasutimúpa na éndrāgnī saumanasā́ya yātam ǀ

nū́ ciddhí parimamnā́the asmā́nā́ vām śáśvadbhirvavṛtīya vā́jaiḥ ǁ

Samhita Transcription Nonaccented

imāmu ṣu somasutimupa na endrāgnī saumanasāya yātam ǀ

nū ciddhi parimamnāthe asmānā vām śaśvadbhirvavṛtīya vājaiḥ ǁ

Padapatha Devanagari Accented

इ॒माम् । ऊं॒ इति॑ । सु । सोम॑ऽसुति॑म् । उप॑ । नः॒ । आ । इ॒न्द्रा॒ग्नी॒ इति॑ । सौ॒म॒न॒साय॑ । या॒त॒म् ।

नु । चि॒त् । हि । प॒रि॒म॒म्नाथे॒ इति॑ प॒रि॒ऽम॒म्नाथे॑ । अ॒स्मान् । आ । वा॒म् । शश्व॑त्ऽभिः । व॒वृ॒ती॒य॒ । वाजैः॑ ॥

Padapatha Devanagari Nonaccented

इमाम् । ऊं इति । सु । सोमऽसुतिम् । उप । नः । आ । इन्द्राग्नी इति । सौमनसाय । यातम् ।

नु । चित् । हि । परिमम्नाथे इति परिऽमम्नाथे । अस्मान् । आ । वाम् । शश्वत्ऽभिः । ववृतीय । वाजैः ॥

Padapatha Transcription Accented

imā́m ǀ ūṃ íti ǀ sú ǀ sóma-sutim ǀ úpa ǀ naḥ ǀ ā́ ǀ indrāgnī íti ǀ saumanasā́ya ǀ yātam ǀ

nú ǀ cit ǀ hí ǀ parimamnā́the íti pari-mamnā́the ǀ asmā́n ǀ ā́ ǀ vām ǀ śáśvat-bhiḥ ǀ vavṛtīya ǀ vā́jaiḥ ǁ

Padapatha Transcription Nonaccented

imām ǀ ūṃ iti ǀ su ǀ soma-sutim ǀ upa ǀ naḥ ǀ ā ǀ indrāgnī iti ǀ saumanasāya ǀ yātam ǀ

nu ǀ cit ǀ hi ǀ parimamnāthe iti pari-mamnāthe ǀ asmān ǀ ā ǀ vām ǀ śaśvat-bhiḥ ǀ vavṛtīya ǀ vājaiḥ ǁ

07.093.07   (Mandala. Sukta. Rik)

5.6.16.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो अ॑ग्न ए॒ना नम॑सा॒ समि॒द्धोऽच्छा॑ मि॒त्रं वरु॑ण॒मिंद्रं॑ वोचेः ।

यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळ॒ तद॑र्य॒मादि॑तिः शिश्रथंतु ॥

Samhita Devanagari Nonaccented

सो अग्न एना नमसा समिद्धोऽच्छा मित्रं वरुणमिंद्रं वोचेः ।

यत्सीमागश्चकृमा तत्सु मृळ तदर्यमादितिः शिश्रथंतु ॥

Samhita Transcription Accented

só agna enā́ námasā sámiddhó’cchā mitrám váruṇamíndram voceḥ ǀ

yátsīmā́gaścakṛmā́ tátsú mṛḷa tádaryamā́ditiḥ śiśrathantu ǁ

Samhita Transcription Nonaccented

so agna enā namasā samiddho’cchā mitram varuṇamindram voceḥ ǀ

yatsīmāgaścakṛmā tatsu mṛḷa tadaryamāditiḥ śiśrathantu ǁ

Padapatha Devanagari Accented

सः । अ॒ग्ने॒ । ए॒ना । नम॑सा । सम्ऽइ॑द्धः । अच्छ॑ । मि॒त्रम् । वरु॑णम् । इन्द्र॑म् । वो॒चेः॒ ।

यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒ । तत् । अ॒र्य॒मा । अदि॑तिः । शि॒श्र॒थ॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

सः । अग्ने । एना । नमसा । सम्ऽइद्धः । अच्छ । मित्रम् । वरुणम् । इन्द्रम् । वोचेः ।

यत् । सीम् । आगः । चकृम । तत् । सु । मृळ । तत् । अर्यमा । अदितिः । शिश्रथन्तु ॥

Padapatha Transcription Accented

sáḥ ǀ agne ǀ enā́ ǀ námasā ǀ sám-iddhaḥ ǀ áccha ǀ mitrám ǀ váruṇam ǀ índram ǀ voceḥ ǀ

yát ǀ sīm ǀ ā́gaḥ ǀ cakṛmá ǀ tát ǀ sú ǀ mṛḷa ǀ tát ǀ aryamā́ ǀ áditiḥ ǀ śiśrathantu ǁ

Padapatha Transcription Nonaccented

saḥ ǀ agne ǀ enā ǀ namasā ǀ sam-iddhaḥ ǀ accha ǀ mitram ǀ varuṇam ǀ indram ǀ voceḥ ǀ

yat ǀ sīm ǀ āgaḥ ǀ cakṛma ǀ tat ǀ su ǀ mṛḷa ǀ tat ǀ aryamā ǀ aditiḥ ǀ śiśrathantu ǁ

07.093.08   (Mandala. Sukta. Rik)

5.6.16.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् ।

मेंद्रो॑ नो॒ विष्णु॑र्म॒रुतः॒ परि॑ ख्यन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान् ।

मेंद्रो नो विष्णुर्मरुतः परि ख्यन्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

etā́ agna āśuṣāṇā́sa iṣṭī́ryuvóḥ sácābhyáśyāma vā́jān ǀ

méndro no víṣṇurmarútaḥ pári khyanyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

etā agna āśuṣāṇāsa iṣṭīryuvoḥ sacābhyaśyāma vājān ǀ

mendro no viṣṇurmarutaḥ pari khyanyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒ताः । अ॒ग्ने॒ । आ॒शु॒षा॒णासः॑ । इ॒ष्टीः । यु॒वोः । सचा॑ । अ॒भि । अ॒श्या॒म॒ । वाजा॑न् ।

मा । इन्द्रः॑ । नः॒ । विष्णुः॑ । म॒रुतः॑ । परि॑ । ख्य॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एताः । अग्ने । आशुषाणासः । इष्टीः । युवोः । सचा । अभि । अश्याम । वाजान् ।

मा । इन्द्रः । नः । विष्णुः । मरुतः । परि । ख्यन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

etā́ḥ ǀ agne ǀ āśuṣāṇā́saḥ ǀ iṣṭī́ḥ ǀ yuvóḥ ǀ sácā ǀ abhí ǀ aśyāma ǀ vā́jān ǀ

mā́ ǀ índraḥ ǀ naḥ ǀ víṣṇuḥ ǀ marútaḥ ǀ pári ǀ khyan ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

etāḥ ǀ agne ǀ āśuṣāṇāsaḥ ǀ iṣṭīḥ ǀ yuvoḥ ǀ sacā ǀ abhi ǀ aśyāma ǀ vājān ǀ

mā ǀ indraḥ ǀ naḥ ǀ viṣṇuḥ ǀ marutaḥ ǀ pari ǀ khyan ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ