SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 94

 

1. Info

To:    agni, indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: ārṣīgāyatrī (2, 4-7, 9, 11); nicṛdārṣīgāyatrī (1, 3, 8, 10); nicṛdārṣyanuṣṭup (12)

2nd set of styles: gāyatrī (1-11); anuṣṭubh (12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.094.01   (Mandala. Sukta. Rik)

5.6.17.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं वा॑म॒स्य मन्म॑न॒ इंद्रा॑ग्नी पू॒र्व्यस्तु॑तिः ।

अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥

Samhita Devanagari Nonaccented

इयं वामस्य मन्मन इंद्राग्नी पूर्व्यस्तुतिः ।

अभ्राद्वृष्टिरिवाजनि ॥

Samhita Transcription Accented

iyám vāmasyá mánmana índrāgnī pūrvyástutiḥ ǀ

abhrā́dvṛṣṭírivājani ǁ

Samhita Transcription Nonaccented

iyam vāmasya manmana indrāgnī pūrvyastutiḥ ǀ

abhrādvṛṣṭirivājani ǁ

Padapatha Devanagari Accented

इ॒यम् । वा॒म् । अ॒स्य । मन्म॑नः । इन्द्रा॑ग्नी॒ इति॑ । पू॒र्व्यऽस्तु॑तिः ।

अ॒भ्रात् । वृ॒ष्टिःऽइ॑व । अ॒ज॒नि॒ ॥

Padapatha Devanagari Nonaccented

इयम् । वाम् । अस्य । मन्मनः । इन्द्राग्नी इति । पूर्व्यऽस्तुतिः ।

अभ्रात् । वृष्टिःऽइव । अजनि ॥

Padapatha Transcription Accented

iyám ǀ vām ǀ asyá ǀ mánmanaḥ ǀ índrāgnī íti ǀ pūrvyá-stutiḥ ǀ

abhrā́t ǀ vṛṣṭíḥ-iva ǀ ajani ǁ

Padapatha Transcription Nonaccented

iyam ǀ vām ǀ asya ǀ manmanaḥ ǀ indrāgnī iti ǀ pūrvya-stutiḥ ǀ

abhrāt ǀ vṛṣṭiḥ-iva ǀ ajani ǁ

07.094.02   (Mandala. Sukta. Rik)

5.6.17.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शृ॒णु॒तं ज॑रि॒तुर्हव॒मिंद्रा॑ग्नी॒ वन॑तं॒ गिरः॑ ।

ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥

Samhita Devanagari Nonaccented

शृणुतं जरितुर्हवमिंद्राग्नी वनतं गिरः ।

ईशाना पिप्यतं धियः ॥

Samhita Transcription Accented

śṛṇutám jaritúrhávamíndrāgnī vánatam gíraḥ ǀ

īśānā́ pipyatam dhíyaḥ ǁ

Samhita Transcription Nonaccented

śṛṇutam jariturhavamindrāgnī vanatam giraḥ ǀ

īśānā pipyatam dhiyaḥ ǁ

Padapatha Devanagari Accented

शृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । वन॑तम् । गिरः॑ ।

ई॒शा॒ना । पि॒प्य॒त॒म् । धियः॑ ॥

Padapatha Devanagari Nonaccented

शृणुतम् । जरितुः । हवम् । इन्द्राग्नी इति । वनतम् । गिरः ।

ईशाना । पिप्यतम् । धियः ॥

Padapatha Transcription Accented

śṛṇutám ǀ jaritúḥ ǀ hávam ǀ índrāgnī íti ǀ vánatam ǀ gíraḥ ǀ

īśānā́ ǀ pipyatam ǀ dhíyaḥ ǁ

Padapatha Transcription Nonaccented

śṛṇutam ǀ jarituḥ ǀ havam ǀ indrāgnī iti ǀ vanatam ǀ giraḥ ǀ

īśānā ǀ pipyatam ǀ dhiyaḥ ǁ

07.094.03   (Mandala. Sukta. Rik)

5.6.17.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा पा॑प॒त्वाय॑ नो न॒रेंद्रा॑ग्नी॒ माभिश॑स्तये ।

मा नो॑ रीरधतं नि॒दे ॥

Samhita Devanagari Nonaccented

मा पापत्वाय नो नरेंद्राग्नी माभिशस्तये ।

मा नो रीरधतं निदे ॥

Samhita Transcription Accented

mā́ pāpatvā́ya no naréndrāgnī mā́bhíśastaye ǀ

mā́ no rīradhatam nidé ǁ

Samhita Transcription Nonaccented

mā pāpatvāya no narendrāgnī mābhiśastaye ǀ

mā no rīradhatam nide ǁ

Padapatha Devanagari Accented

मा । पा॒प॒ऽत्वाय॑ । नः॒ । न॒रा॒ । इन्द्रा॑ग्नी॒ इति॑ । मा । अ॒भिऽश॑स्तये ।

मा । नः॒ । री॒र॒ध॒त॒म् । नि॒दे ॥

Padapatha Devanagari Nonaccented

मा । पापऽत्वाय । नः । नरा । इन्द्राग्नी इति । मा । अभिऽशस्तये ।

मा । नः । रीरधतम् । निदे ॥

Padapatha Transcription Accented

mā́ ǀ pāpa-tvā́ya ǀ naḥ ǀ narā ǀ índrāgnī íti ǀ mā́ ǀ abhí-śastaye ǀ

mā́ ǀ naḥ ǀ rīradhatam ǀ nidé ǁ

Padapatha Transcription Nonaccented

mā ǀ pāpa-tvāya ǀ naḥ ǀ narā ǀ indrāgnī iti ǀ mā ǀ abhi-śastaye ǀ

mā ǀ naḥ ǀ rīradhatam ǀ nide ǁ

07.094.04   (Mandala. Sukta. Rik)

5.6.17.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रे॑ अ॒ग्ना नमो॑ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे ।

धि॒या धेना॑ अव॒स्यवः॑ ॥

Samhita Devanagari Nonaccented

इंद्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे ।

धिया धेना अवस्यवः ॥

Samhita Transcription Accented

índre agnā́ námo bṛhátsuvṛktímérayāmahe ǀ

dhiyā́ dhénā avasyávaḥ ǁ

Samhita Transcription Nonaccented

indre agnā namo bṛhatsuvṛktimerayāmahe ǀ

dhiyā dhenā avasyavaḥ ǁ

Padapatha Devanagari Accented

इन्द्रे॑ । अ॒ग्ना । नमः॑ । बृ॒हत् । सु॒ऽवृ॒क्तिम् । आ । ई॒र॒या॒म॒हे॒ ।

धि॒या । धेनाः॑ । अ॒व॒स्यवः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रे । अग्ना । नमः । बृहत् । सुऽवृक्तिम् । आ । ईरयामहे ।

धिया । धेनाः । अवस्यवः ॥

Padapatha Transcription Accented

índre ǀ agnā́ ǀ námaḥ ǀ bṛhát ǀ su-vṛktím ǀ ā́ ǀ īrayāmahe ǀ

dhiyā́ ǀ dhénāḥ ǀ avasyávaḥ ǁ

Padapatha Transcription Nonaccented

indre ǀ agnā ǀ namaḥ ǀ bṛhat ǀ su-vṛktim ǀ ā ǀ īrayāmahe ǀ

dhiyā ǀ dhenāḥ ǀ avasyavaḥ ǁ

07.094.05   (Mandala. Sukta. Rik)

5.6.17.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता हि शश्वं॑त॒ ईळ॑त इ॒त्था विप्रा॑स ऊ॒तये॑ ।

स॒बाधो॒ वाज॑सातये ॥

Samhita Devanagari Nonaccented

ता हि शश्वंत ईळत इत्था विप्रास ऊतये ।

सबाधो वाजसातये ॥

Samhita Transcription Accented

tā́ hí śáśvanta ī́ḷata itthā́ víprāsa ūtáye ǀ

sabā́dho vā́jasātaye ǁ

Samhita Transcription Nonaccented

tā hi śaśvanta īḷata itthā viprāsa ūtaye ǀ

sabādho vājasātaye ǁ

Padapatha Devanagari Accented

ता । हि । शश्व॑न्तः । ईळ॑ते । इ॒त्था । विप्रा॑सः । ऊ॒तये॑ ।

स॒ऽबाधः॑ । वाज॑ऽसातये ॥

Padapatha Devanagari Nonaccented

ता । हि । शश्वन्तः । ईळते । इत्था । विप्रासः । ऊतये ।

सऽबाधः । वाजऽसातये ॥

Padapatha Transcription Accented

tā́ ǀ hí ǀ śáśvantaḥ ǀ ī́ḷate ǀ itthā́ ǀ víprāsaḥ ǀ ūtáye ǀ

sa-bā́dhaḥ ǀ vā́ja-sātaye ǁ

Padapatha Transcription Nonaccented

tā ǀ hi ǀ śaśvantaḥ ǀ īḷate ǀ itthā ǀ viprāsaḥ ǀ ūtaye ǀ

sa-bādhaḥ ǀ vāja-sātaye ǁ

07.094.06   (Mandala. Sukta. Rik)

5.6.17.06    (Ashtaka. Adhyaya. Varga. Rik)

07.06.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता वां॑ गी॒र्भिर्वि॑प॒न्यवः॒ प्रय॑स्वंतो हवामहे ।

मे॒धसा॑ता सनि॒ष्यवः॑ ॥

Samhita Devanagari Nonaccented

ता वां गीर्भिर्विपन्यवः प्रयस्वंतो हवामहे ।

मेधसाता सनिष्यवः ॥

Samhita Transcription Accented

tā́ vām gīrbhírvipanyávaḥ práyasvanto havāmahe ǀ

medhásātā saniṣyávaḥ ǁ

Samhita Transcription Nonaccented

tā vām gīrbhirvipanyavaḥ prayasvanto havāmahe ǀ

medhasātā saniṣyavaḥ ǁ

Padapatha Devanagari Accented

ता । वा॒म् । गीः॒ऽभिः । वि॒प॒न्यवः॑ । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ।

मे॒धऽसा॑ता । स॒नि॒ष्यवः॑ ॥

Padapatha Devanagari Nonaccented

ता । वाम् । गीःऽभिः । विपन्यवः । प्रयस्वन्तः । हवामहे ।

मेधऽसाता । सनिष्यवः ॥

Padapatha Transcription Accented

tā́ ǀ vām ǀ gīḥ-bhíḥ ǀ vipanyávaḥ ǀ práyasvantaḥ ǀ havāmahe ǀ

medhá-sātā ǀ saniṣyávaḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ vām ǀ gīḥ-bhiḥ ǀ vipanyavaḥ ǀ prayasvantaḥ ǀ havāmahe ǀ

medha-sātā ǀ saniṣyavaḥ ǁ

07.094.07   (Mandala. Sukta. Rik)

5.6.18.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्षणीसहा ।

मा नो॑ दुः॒शंस॑ ईशत ॥

Samhita Devanagari Nonaccented

इंद्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा ।

मा नो दुःशंस ईशत ॥

Samhita Transcription Accented

índrāgnī ávasā́ gatamasmábhyam carṣaṇīsahā ǀ

mā́ no duḥśáṃsa īśata ǁ

Samhita Transcription Nonaccented

indrāgnī avasā gatamasmabhyam carṣaṇīsahā ǀ

mā no duḥśaṃsa īśata ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । अव॑सा । आ । ग॒त॒म् । अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽस॒हा॒ ।

मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । अवसा । आ । गतम् । अस्मभ्यम् । चर्षणिऽसहा ।

मा । नः । दुःऽशंसः । ईशत ॥

Padapatha Transcription Accented

índrāgnī íti ǀ ávasā ǀ ā́ ǀ gatam ǀ asmábhyam ǀ carṣaṇi-sahā ǀ

mā́ ǀ naḥ ǀ duḥ-śáṃsaḥ ǀ īśata ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ avasā ǀ ā ǀ gatam ǀ asmabhyam ǀ carṣaṇi-sahā ǀ

mā ǀ naḥ ǀ duḥ-śaṃsaḥ ǀ īśata ǁ

07.094.08   (Mandala. Sukta. Rik)

5.6.18.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा कस्य॑ नो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य ।

इंद्रा॑ग्नी॒ शर्म॑ यच्छतं ॥

Samhita Devanagari Nonaccented

मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।

इंद्राग्नी शर्म यच्छतं ॥

Samhita Transcription Accented

mā́ kásya no áraruṣo dhūrtíḥ práṇaṅmártyasya ǀ

índrāgnī śárma yacchatam ǁ

Samhita Transcription Nonaccented

mā kasya no araruṣo dhūrtiḥ praṇaṅmartyasya ǀ

indrāgnī śarma yacchatam ǁ

Padapatha Devanagari Accented

मा । कस्य॑ । नः॒ । अर॑रुषः । धू॒र्तिः । प्रण॑क् । मर्त्य॑स्य ।

इन्द्रा॑ग्नी॒ इति॑ । शर्म॑ । य॒च्छ॒त॒म् ॥

Padapatha Devanagari Nonaccented

मा । कस्य । नः । अररुषः । धूर्तिः । प्रणक् । मर्त्यस्य ।

इन्द्राग्नी इति । शर्म । यच्छतम् ॥

Padapatha Transcription Accented

mā́ ǀ kásya ǀ naḥ ǀ áraruṣaḥ ǀ dhūrtíḥ ǀ práṇak ǀ mártyasya ǀ

índrāgnī íti ǀ śárma ǀ yacchatam ǁ

Padapatha Transcription Nonaccented

mā ǀ kasya ǀ naḥ ǀ araruṣaḥ ǀ dhūrtiḥ ǀ praṇak ǀ martyasya ǀ

indrāgnī iti ǀ śarma ǀ yacchatam ǁ

07.094.09   (Mandala. Sukta. Rik)

5.6.18.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गोम॒द्धिर॑ण्यव॒द्वसु॒ यद्वा॒मश्वा॑व॒दीम॑हे ।

इंद्रा॑ग्नी॒ तद्व॑नेमहि ॥

Samhita Devanagari Nonaccented

गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे ।

इंद्राग्नी तद्वनेमहि ॥

Samhita Transcription Accented

gómaddhíraṇyavadvásu yádvāmáśvāvadī́mahe ǀ

índrāgnī tádvanemahi ǁ

Samhita Transcription Nonaccented

gomaddhiraṇyavadvasu yadvāmaśvāvadīmahe ǀ

indrāgnī tadvanemahi ǁ

Padapatha Devanagari Accented

गोऽम॑त् । हिर॑ण्यऽवत् । वसु॑ । यत् । वा॒म् । अश्व॑ऽवत् । ईम॑हे ।

इन्द्रा॑ग्नी॒ इति॑ । तत् । व॒ने॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

गोऽमत् । हिरण्यऽवत् । वसु । यत् । वाम् । अश्वऽवत् । ईमहे ।

इन्द्राग्नी इति । तत् । वनेमहि ॥

Padapatha Transcription Accented

gó-mat ǀ híraṇya-vat ǀ vásu ǀ yát ǀ vām ǀ áśva-vat ǀ ī́mahe ǀ

índrāgnī íti ǀ tát ǀ vanemahi ǁ

Padapatha Transcription Nonaccented

go-mat ǀ hiraṇya-vat ǀ vasu ǀ yat ǀ vām ǀ aśva-vat ǀ īmahe ǀ

indrāgnī iti ǀ tat ǀ vanemahi ǁ

07.094.10   (Mandala. Sukta. Rik)

5.6.18.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्सोम॒ आ सु॒ते नर॑ इंद्रा॒ग्नी अजो॑हवुः ।

सप्ती॑वंता सप॒र्यवः॑ ॥

Samhita Devanagari Nonaccented

यत्सोम आ सुते नर इंद्राग्नी अजोहवुः ।

सप्तीवंता सपर्यवः ॥

Samhita Transcription Accented

yátsóma ā́ suté nára indrāgnī́ ájohavuḥ ǀ

sáptīvantā saparyávaḥ ǁ

Samhita Transcription Nonaccented

yatsoma ā sute nara indrāgnī ajohavuḥ ǀ

saptīvantā saparyavaḥ ǁ

Padapatha Devanagari Accented

यत् । सोमे॑ । आ । सु॒ते । नरः॑ । इ॒न्द्रा॒ग्नी इति॑ । अजो॑हवुः ।

सप्ति॑ऽवन्ता । स॒प॒र्यवः॑ ॥

Padapatha Devanagari Nonaccented

यत् । सोमे । आ । सुते । नरः । इन्द्राग्नी इति । अजोहवुः ।

सप्तिऽवन्ता । सपर्यवः ॥

Padapatha Transcription Accented

yát ǀ sóme ǀ ā́ ǀ suté ǀ náraḥ ǀ indrāgnī́ íti ǀ ájohavuḥ ǀ

sápti-vantā ǀ saparyávaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ some ǀ ā ǀ sute ǀ naraḥ ǀ indrāgnī iti ǀ ajohavuḥ ǀ

sapti-vantā ǀ saparyavaḥ ǁ

07.094.11   (Mandala. Sukta. Rik)

5.6.18.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्थेभि॑र्वृत्र॒हंत॑मा॒ या मं॑दा॒ना चि॒दा गि॒रा ।

आं॒गू॒षैरा॒विवा॑सतः ॥

Samhita Devanagari Nonaccented

उक्थेभिर्वृत्रहंतमा या मंदाना चिदा गिरा ।

आंगूषैराविवासतः ॥

Samhita Transcription Accented

ukthébhirvṛtrahántamā yā́ mandānā́ cidā́ girā́ ǀ

āṅgūṣáirāvívāsataḥ ǁ

Samhita Transcription Nonaccented

ukthebhirvṛtrahantamā yā mandānā cidā girā ǀ

āṅgūṣairāvivāsataḥ ǁ

Padapatha Devanagari Accented

उ॒क्थेभिः॑ । वृ॒त्र॒हन्ऽत॑मा । या । म॒न्दा॒ना । चि॒त् । आ । गि॒रा ।

आ॒ङ्गू॒षैः । आ॒ऽविवा॑सतः ॥

Padapatha Devanagari Nonaccented

उक्थेभिः । वृत्रहन्ऽतमा । या । मन्दाना । चित् । आ । गिरा ।

आङ्गूषैः । आऽविवासतः ॥

Padapatha Transcription Accented

ukthébhiḥ ǀ vṛtrahán-tamā ǀ yā́ ǀ mandānā́ ǀ cit ǀ ā́ ǀ girā́ ǀ

āṅgūṣáiḥ ǀ ā-vívāsataḥ ǁ

Padapatha Transcription Nonaccented

ukthebhiḥ ǀ vṛtrahan-tamā ǀ yā ǀ mandānā ǀ cit ǀ ā ǀ girā ǀ

āṅgūṣaiḥ ǀ ā-vivāsataḥ ǁ

07.094.12   (Mandala. Sukta. Rik)

5.6.18.06    (Ashtaka. Adhyaya. Varga. Rik)

07.06.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताविद्दुः॒शंसं॒ मर्त्यं॒ दुर्वि॑द्वांसं रक्ष॒स्विनं॑ ।

आ॒भो॒गं हन्म॑ना हतमुद॒धिं हन्म॑ना हतं ॥

Samhita Devanagari Nonaccented

ताविद्दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनं ।

आभोगं हन्मना हतमुदधिं हन्मना हतं ॥

Samhita Transcription Accented

tā́vídduḥśáṃsam mártyam dúrvidvāṃsam rakṣasvínam ǀ

ābhogám hánmanā hatamudadhím hánmanā hatam ǁ

Samhita Transcription Nonaccented

tāvidduḥśaṃsam martyam durvidvāṃsam rakṣasvinam ǀ

ābhogam hanmanā hatamudadhim hanmanā hatam ǁ

Padapatha Devanagari Accented

तौ । इत् । दुः॒ऽशंस॑म् । मर्त्य॑म् । दुःऽवि॑द्वांसम् । र॒क्ष॒स्विन॑म् ।

आ॒ऽभो॒गम् । हन्म॑ना । ह॒त॒म् । उ॒द॒ऽधिम् । हन्म॑ना । ह॒त॒म् ॥

Padapatha Devanagari Nonaccented

तौ । इत् । दुःऽशंसम् । मर्त्यम् । दुःऽविद्वांसम् । रक्षस्विनम् ।

आऽभोगम् । हन्मना । हतम् । उदऽधिम् । हन्मना । हतम् ॥

Padapatha Transcription Accented

táu ǀ ít ǀ duḥ-śáṃsam ǀ mártyam ǀ dúḥ-vidvāṃsam ǀ rakṣasvínam ǀ

ā-bhogám ǀ hánmanā ǀ hatam ǀ uda-dhím ǀ hánmanā ǀ hatam ǁ

Padapatha Transcription Nonaccented

tau ǀ it ǀ duḥ-śaṃsam ǀ martyam ǀ duḥ-vidvāṃsam ǀ rakṣasvinam ǀ

ā-bhogam ǀ hanmanā ǀ hatam ǀ uda-dhim ǀ hanmanā ǀ hatam ǁ