SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 95

 

1. Info

To:    1, 2, 4-6: sarasvatī;
3: sarasvat
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: ārṣītriṣṭup (2, 5, 6); virāṭtrisṭup (3, 4); pādanicṛtatriṣṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.095.01   (Mandala. Sukta. Rik)

5.6.19.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः ।

प्र॒बाब॑धाना र॒थ्ये॑व याति॒ विश्वा॑ अ॒पो म॑हि॒ना सिंधु॑र॒न्याः ॥

Samhita Devanagari Nonaccented

प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः ।

प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिंधुरन्याः ॥

Samhita Transcription Accented

prá kṣódasā dhā́yasā sasra eṣā́ sárasvatī dharúṇamā́yasī pū́ḥ ǀ

prabā́badhānā rathyéva yāti víśvā apó mahinā́ síndhuranyā́ḥ ǁ

Samhita Transcription Nonaccented

pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇamāyasī pūḥ ǀ

prabābadhānā rathyeva yāti viśvā apo mahinā sindhuranyāḥ ǁ

Padapatha Devanagari Accented

प्र । क्षोद॑सा । धाय॑सा । स॒स्रे॒ । ए॒षा । सर॑स्वती । ध॒रुण॑म् । आय॑सी । पूः ।

प्र॒ऽबाब॑धाना । र॒थ्या॑ऽइव । या॒ति॒ । विश्वाः॑ । अ॒पः । म॒हि॒ना । सिन्धुः॑ । अ॒न्याः ॥

Padapatha Devanagari Nonaccented

प्र । क्षोदसा । धायसा । सस्रे । एषा । सरस्वती । धरुणम् । आयसी । पूः ।

प्रऽबाबधाना । रथ्याऽइव । याति । विश्वाः । अपः । महिना । सिन्धुः । अन्याः ॥

Padapatha Transcription Accented

prá ǀ kṣódasā ǀ dhā́yasā ǀ sasre ǀ eṣā́ ǀ sárasvatī ǀ dharúṇam ǀ ā́yasī ǀ pū́ḥ ǀ

pra-bā́badhānā ǀ rathyā́-iva ǀ yāti ǀ víśvāḥ ǀ apáḥ ǀ mahinā́ ǀ síndhuḥ ǀ anyā́ḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ kṣodasā ǀ dhāyasā ǀ sasre ǀ eṣā ǀ sarasvatī ǀ dharuṇam ǀ āyasī ǀ pūḥ ǀ

pra-bābadhānā ǀ rathyā-iva ǀ yāti ǀ viśvāḥ ǀ apaḥ ǀ mahinā ǀ sindhuḥ ǀ anyāḥ ǁ

07.095.02   (Mandala. Sukta. Rik)

5.6.19.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एका॑चेत॒त्सर॑स्वती न॒दीनां॒ शुचि॑र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् ।

रा॒यश्चेतं॑ती॒ भुव॑नस्य॒ भूरे॑र्घृ॒तं पयो॑ दुदुहे॒ नाहु॑षाय ॥

Samhita Devanagari Nonaccented

एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् ।

रायश्चेतंती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥

Samhita Transcription Accented

ékācetatsárasvatī nadī́nām śúciryatī́ giríbhya ā́ samudrā́t ǀ

rāyáścétantī bhúvanasya bhū́rerghṛtám páyo duduhe nā́huṣāya ǁ

Samhita Transcription Nonaccented

ekācetatsarasvatī nadīnām śuciryatī giribhya ā samudrāt ǀ

rāyaścetantī bhuvanasya bhūrerghṛtam payo duduhe nāhuṣāya ǁ

Padapatha Devanagari Accented

एका॑ । अ॒चे॒त॒त् । सर॑स्वती । न॒दीना॑म् । शुचिः॑ । य॒ती । गि॒रिऽभ्यः॑ । आ । स॒मु॒द्रात् ।

रा॒यः । चेत॑न्ती । भुव॑नस्य । भूरेः॑ । घृ॒तम् । पयः॑ । दु॒दु॒हे॒ । नाहु॑षाय ॥

Padapatha Devanagari Nonaccented

एका । अचेतत् । सरस्वती । नदीनाम् । शुचिः । यती । गिरिऽभ्यः । आ । समुद्रात् ।

रायः । चेतन्ती । भुवनस्य । भूरेः । घृतम् । पयः । दुदुहे । नाहुषाय ॥

Padapatha Transcription Accented

ékā ǀ acetat ǀ sárasvatī ǀ nadī́nām ǀ śúciḥ ǀ yatī́ ǀ girí-bhyaḥ ǀ ā́ ǀ samudrā́t ǀ

rāyáḥ ǀ cétantī ǀ bhúvanasya ǀ bhū́reḥ ǀ ghṛtám ǀ páyaḥ ǀ duduhe ǀ nā́huṣāya ǁ

Padapatha Transcription Nonaccented

ekā ǀ acetat ǀ sarasvatī ǀ nadīnām ǀ śuciḥ ǀ yatī ǀ giri-bhyaḥ ǀ ā ǀ samudrāt ǀ

rāyaḥ ǀ cetantī ǀ bhuvanasya ǀ bhūreḥ ǀ ghṛtam ǀ payaḥ ǀ duduhe ǀ nāhuṣāya ǁ

07.095.03   (Mandala. Sukta. Rik)

5.6.19.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वा॑वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु॑र्वृष॒भो य॒ज्ञिया॑सु ।

स वा॒जिनं॑ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये॑ त॒न्वं॑ मामृजीत ॥

Samhita Devanagari Nonaccented

स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु ।

स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥

Samhita Transcription Accented

sá vāvṛdhe náryo yóṣaṇāsu vṛ́ṣā śíśurvṛṣabhó yajñíyāsu ǀ

sá vājínam maghávadbhyo dadhāti ví sātáye tanvám māmṛjīta ǁ

Samhita Transcription Nonaccented

sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśurvṛṣabho yajñiyāsu ǀ

sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta ǁ

Padapatha Devanagari Accented

सः । व॒वृ॒धे॒ । नर्यः॑ । योष॑णासु । वृषा॑ । शिशुः॑ । वृ॒ष॒भः । य॒ज्ञिया॑सु ।

सः । वा॒जिन॑म् । म॒घव॑त्ऽभ्यः । द॒धा॒ति॒ । वि । सा॒तये॑ । त॒न्व॑म् । म॒मृ॒जी॒त॒ ॥

Padapatha Devanagari Nonaccented

सः । ववृधे । नर्यः । योषणासु । वृषा । शिशुः । वृषभः । यज्ञियासु ।

सः । वाजिनम् । मघवत्ऽभ्यः । दधाति । वि । सातये । तन्वम् । ममृजीत ॥

Padapatha Transcription Accented

sáḥ ǀ vavṛdhe ǀ náryaḥ ǀ yóṣaṇāsu ǀ vṛ́ṣā ǀ śíśuḥ ǀ vṛṣabháḥ ǀ yajñíyāsu ǀ

sáḥ ǀ vājínam ǀ maghávat-bhyaḥ ǀ dadhāti ǀ ví ǀ sātáye ǀ tanvám ǀ mamṛjīta ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vavṛdhe ǀ naryaḥ ǀ yoṣaṇāsu ǀ vṛṣā ǀ śiśuḥ ǀ vṛṣabhaḥ ǀ yajñiyāsu ǀ

saḥ ǀ vājinam ǀ maghavat-bhyaḥ ǀ dadhāti ǀ vi ǀ sātaye ǀ tanvam ǀ mamṛjīta ǁ

07.095.04   (Mandala. Sukta. Rik)

5.6.19.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्या नः॒ सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा॑ य॒ज्णे अ॒स्मिन् ।

मि॒तज्ञु॑भिर्नम॒स्यै॑रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥

Samhita Devanagari Nonaccented

उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्णे अस्मिन् ।

मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः ॥

Samhita Transcription Accented

utá syā́ naḥ sárasvatī juṣāṇópa śravatsubhágā yajṇé asmín ǀ

mitájñubhirnamasyáiriyānā́ rāyā́ yujā́ cidúttarā sákhibhyaḥ ǁ

Samhita Transcription Nonaccented

uta syā naḥ sarasvatī juṣāṇopa śravatsubhagā yajṇe asmin ǀ

mitajñubhirnamasyairiyānā rāyā yujā ciduttarā sakhibhyaḥ ǁ

Padapatha Devanagari Accented

उ॒त । स्या । नः॒ । सर॑स्वती । जु॒षा॒णा । उप॑ । श्र॒व॒त् । सु॒ऽभगा॑ । य॒ज्ञे । अ॒स्मिन् ।

मि॒तज्ञु॑ऽभिः । न॒म॒स्यैः॑ । इ॒या॒ना । रा॒या । यु॒जा । चि॒त् । उत्ऽत॑रा । सखि॑ऽभ्यः ॥

Padapatha Devanagari Nonaccented

उत । स्या । नः । सरस्वती । जुषाणा । उप । श्रवत् । सुऽभगा । यज्ञे । अस्मिन् ।

मितज्ञुऽभिः । नमस्यैः । इयाना । राया । युजा । चित् । उत्ऽतरा । सखिऽभ्यः ॥

Padapatha Transcription Accented

utá ǀ syā́ ǀ naḥ ǀ sárasvatī ǀ juṣāṇā́ ǀ úpa ǀ śravat ǀ su-bhágā ǀ yajñé ǀ asmín ǀ

mitájñu-bhiḥ ǀ namasyáiḥ ǀ iyānā́ ǀ rāyā́ ǀ yujā́ ǀ cit ǀ út-tarā ǀ sákhi-bhyaḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ syā ǀ naḥ ǀ sarasvatī ǀ juṣāṇā ǀ upa ǀ śravat ǀ su-bhagā ǀ yajñe ǀ asmin ǀ

mitajñu-bhiḥ ǀ namasyaiḥ ǀ iyānā ǀ rāyā ǀ yujā ǀ cit ǀ ut-tarā ǀ sakhi-bhyaḥ ǁ

07.095.05   (Mandala. Sukta. Rik)

5.6.19.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भिः॒ प्रति॒ स्तोमं॑ सरस्वति जुषस्व ।

तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षं ॥

Samhita Devanagari Nonaccented

इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व ।

तव शर्मन्प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षं ॥

Samhita Transcription Accented

imā́ júhvānā yuṣmádā́ námobhiḥ práti stómam sarasvati juṣasva ǀ

táva śármanpriyátame dádhānā úpa stheyāma śaraṇám ná vṛkṣám ǁ

Samhita Transcription Nonaccented

imā juhvānā yuṣmadā namobhiḥ prati stomam sarasvati juṣasva ǀ

tava śarmanpriyatame dadhānā upa stheyāma śaraṇam na vṛkṣam ǁ

Padapatha Devanagari Accented

इ॒मा । जुह्वा॑नाः । यु॒ष्मत् । आ । नमः॑ऽभिः । प्रति॑ । स्तोम॑म् । स॒र॒स्व॒ति॒ । जु॒ष॒स्व॒ ।

तव॑ । शर्म॑न् । प्रि॒यऽत॑मे । दधा॑नाः । उप॑ । स्थे॒या॒म॒ । श॒र॒णम् । न । वृ॒क्षम् ॥

Padapatha Devanagari Nonaccented

इमा । जुह्वानाः । युष्मत् । आ । नमःऽभिः । प्रति । स्तोमम् । सरस्वति । जुषस्व ।

तव । शर्मन् । प्रियऽतमे । दधानाः । उप । स्थेयाम । शरणम् । न । वृक्षम् ॥

Padapatha Transcription Accented

imā́ ǀ júhvānāḥ ǀ yuṣmát ǀ ā́ ǀ námaḥ-bhiḥ ǀ práti ǀ stómam ǀ sarasvati ǀ juṣasva ǀ

táva ǀ śárman ǀ priyá-tame ǀ dádhānāḥ ǀ úpa ǀ stheyāma ǀ śaraṇám ǀ ná ǀ vṛkṣám ǁ

Padapatha Transcription Nonaccented

imā ǀ juhvānāḥ ǀ yuṣmat ǀ ā ǀ namaḥ-bhiḥ ǀ prati ǀ stomam ǀ sarasvati ǀ juṣasva ǀ

tava ǀ śarman ǀ priya-tame ǀ dadhānāḥ ǀ upa ǀ stheyāma ǀ śaraṇam ǀ na ǀ vṛkṣam ǁ

07.095.06   (Mandala. Sukta. Rik)

5.6.19.06    (Ashtaka. Adhyaya. Varga. Rik)

07.06.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा॑वृ॒तस्य॑ सुभगे॒ व्या॑वः ।

वर्ध॑ शुभ्रे स्तुव॒ते रा॑सि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः ।

वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ayámu te sarasvati vásiṣṭho dvā́rāvṛtásya subhage vyā́vaḥ ǀ

várdha śubhre stuvaté rāsi vā́jānyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ayamu te sarasvati vasiṣṭho dvārāvṛtasya subhage vyāvaḥ ǀ

vardha śubhre stuvate rāsi vājānyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । ऊं॒ इति॑ । ते॒ । स॒र॒स्व॒ति॒ । वसि॑ष्ठः । द्वारौ॑ । ऋ॒तस्य॑ । सु॒ऽभ॒गे॒ । वि । आ॒व॒रित्या॑वः ।

वर्ध॑ । शु॒भ्रे॒ । स्तु॒व॒ते । रा॒सि॒ । वाजा॑न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

अयम् । ऊं इति । ते । सरस्वति । वसिष्ठः । द्वारौ । ऋतस्य । सुऽभगे । वि । आवरित्यावः ।

वर्ध । शुभ्रे । स्तुवते । रासि । वाजान् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

ayám ǀ ūṃ íti ǀ te ǀ sarasvati ǀ vásiṣṭhaḥ ǀ dvā́rau ǀ ṛtásya ǀ su-bhage ǀ ví ǀ āvarítyāvaḥ ǀ

várdha ǀ śubhre ǀ stuvaté ǀ rāsi ǀ vā́jān ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ ūṃ iti ǀ te ǀ sarasvati ǀ vasiṣṭhaḥ ǀ dvārau ǀ ṛtasya ǀ su-bhage ǀ vi ǀ āvarityāvaḥ ǀ

vardha ǀ śubhre ǀ stuvate ǀ rāsi ǀ vājān ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ