SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 96

 

1. Info

To:    1-3: sarasvatī;
4-6: sarasvat
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛdgāyatrī (4, 5); ārcītriṣṭup (1); bhurigārṣī (2); nicṛtpaṅkti (3); ārṣīgāyatrī (6)

2nd set of styles: gāyatrī (4-6); bṛhatī (1); satobṛhatī (2); prastārapaṅkti (3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.096.01   (Mandala. Sukta. Rik)

5.6.20.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हदु॑ गायिषे॒ वचो॑ऽसु॒र्या॑ न॒दीनां॑ ।

सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभिः॒ स्तोमै॑र्वसिष्ठ॒ रोद॑सी ॥

Samhita Devanagari Nonaccented

बृहदु गायिषे वचोऽसुर्या नदीनां ।

सरस्वतीमिन्महया सुवृक्तिभिः स्तोमैर्वसिष्ठ रोदसी ॥

Samhita Transcription Accented

bṛhádu gāyiṣe váco’suryā́ nadī́nām ǀ

sárasvatīmínmahayā suvṛktíbhiḥ stómairvasiṣṭha ródasī ǁ

Samhita Transcription Nonaccented

bṛhadu gāyiṣe vaco’suryā nadīnām ǀ

sarasvatīminmahayā suvṛktibhiḥ stomairvasiṣṭha rodasī ǁ

Padapatha Devanagari Accented

बृ॒हत् । ऊं॒ इति॑ । गा॒यि॒षे॒ । वचः॑ । अ॒सु॒र्या॑ । न॒दीना॑म् ।

सर॑स्वतीम् । इत् । म॒ह॒य॒ । सु॒वृ॒क्तिऽभिः॑ । स्तोमैः॑ । व॒सि॒ष्ठ॒ । रोद॑सी॒ इति॑ ॥

Padapatha Devanagari Nonaccented

बृहत् । ऊं इति । गायिषे । वचः । असुर्या । नदीनाम् ।

सरस्वतीम् । इत् । महय । सुवृक्तिऽभिः । स्तोमैः । वसिष्ठ । रोदसी इति ॥

Padapatha Transcription Accented

bṛhát ǀ ūṃ íti ǀ gāyiṣe ǀ vácaḥ ǀ asuryā́ ǀ nadī́nām ǀ

sárasvatīm ǀ ít ǀ mahaya ǀ suvṛktí-bhiḥ ǀ stómaiḥ ǀ vasiṣṭha ǀ ródasī íti ǁ

Padapatha Transcription Nonaccented

bṛhat ǀ ūṃ iti ǀ gāyiṣe ǀ vacaḥ ǀ asuryā ǀ nadīnām ǀ

sarasvatīm ǀ it ǀ mahaya ǀ suvṛkti-bhiḥ ǀ stomaiḥ ǀ vasiṣṭha ǀ rodasī iti ǁ

07.096.02   (Mandala. Sukta. Rik)

5.6.20.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भे यत्ते॑ महि॒ना शु॑भ्रे॒ अंध॑सी अधिक्षि॒यंति॑ पू॒रवः॑ ।

सा नो॑ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो॑ म॒घोनां॑ ॥

Samhita Devanagari Nonaccented

उभे यत्ते महिना शुभ्रे अंधसी अधिक्षियंति पूरवः ।

सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनां ॥

Samhita Transcription Accented

ubhé yátte mahinā́ śubhre ándhasī adhikṣiyánti pūrávaḥ ǀ

sā́ no bodhyavitrī́ marútsakhā códa rā́dho maghónām ǁ

Samhita Transcription Nonaccented

ubhe yatte mahinā śubhre andhasī adhikṣiyanti pūravaḥ ǀ

sā no bodhyavitrī marutsakhā coda rādho maghonām ǁ

Padapatha Devanagari Accented

उ॒भे इति॑ । यत् । ते॒ । म॒हि॒ना । शु॒भ्रे॒ । अन्ध॑सी॒ इति॑ । अ॒धि॒ऽक्षि॒यन्ति॑ । पू॒रवः॑ ।

सा । नः॒ । बो॒धि॒ । अ॒वि॒त्री । म॒रुत्ऽस॑खा । चोद॑ । राधः॑ । म॒घोना॑म् ॥

Padapatha Devanagari Nonaccented

उभे इति । यत् । ते । महिना । शुभ्रे । अन्धसी इति । अधिऽक्षियन्ति । पूरवः ।

सा । नः । बोधि । अवित्री । मरुत्ऽसखा । चोद । राधः । मघोनाम् ॥

Padapatha Transcription Accented

ubhé íti ǀ yát ǀ te ǀ mahinā́ ǀ śubhre ǀ ándhasī íti ǀ adhi-kṣiyánti ǀ pūrávaḥ ǀ

sā́ ǀ naḥ ǀ bodhi ǀ avitrī́ ǀ marút-sakhā ǀ códa ǀ rā́dhaḥ ǀ maghónām ǁ

Padapatha Transcription Nonaccented

ubhe iti ǀ yat ǀ te ǀ mahinā ǀ śubhre ǀ andhasī iti ǀ adhi-kṣiyanti ǀ pūravaḥ ǀ

sā ǀ naḥ ǀ bodhi ǀ avitrī ǀ marut-sakhā ǀ coda ǀ rādhaḥ ǀ maghonām ǁ

07.096.03   (Mandala. Sukta. Rik)

5.6.20.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी॑वती ।

गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥

Samhita Devanagari Nonaccented

भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती ।

गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत् ॥

Samhita Transcription Accented

bhadrámídbhadrā́ kṛṇavatsárasvatyákavārī cetati vājínīvatī ǀ

gṛṇānā́ jamadagnivátstuvānā́ ca vasiṣṭhavát ǁ

Samhita Transcription Nonaccented

bhadramidbhadrā kṛṇavatsarasvatyakavārī cetati vājinīvatī ǀ

gṛṇānā jamadagnivatstuvānā ca vasiṣṭhavat ǁ

Padapatha Devanagari Accented

भ॒द्रम् । इत् । भ॒द्रा । कृ॒ण॒व॒त् । सर॑स्वती । अक॑वऽअरी । चे॒त॒ति॒ । वा॒जिनी॑ऽवती ।

गृ॒णा॒ना । ज॒म॒द॒ग्नि॒ऽवत् । स्तु॒वा॒ना । च॒ । व॒सि॒ष्ठ॒ऽवत् ॥

Padapatha Devanagari Nonaccented

भद्रम् । इत् । भद्रा । कृणवत् । सरस्वती । अकवऽअरी । चेतति । वाजिनीऽवती ।

गृणाना । जमदग्निऽवत् । स्तुवाना । च । वसिष्ठऽवत् ॥

Padapatha Transcription Accented

bhadrám ǀ ít ǀ bhadrā́ ǀ kṛṇavat ǀ sárasvatī ǀ ákava-arī ǀ cetati ǀ vājínī-vatī ǀ

gṛṇānā́ ǀ jamadagni-vát ǀ stuvānā́ ǀ ca ǀ vasiṣṭha-vát ǁ

Padapatha Transcription Nonaccented

bhadram ǀ it ǀ bhadrā ǀ kṛṇavat ǀ sarasvatī ǀ akava-arī ǀ cetati ǀ vājinī-vatī ǀ

gṛṇānā ǀ jamadagni-vat ǀ stuvānā ǀ ca ǀ vasiṣṭha-vat ǁ

07.096.04   (Mandala. Sukta. Rik)

5.6.20.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒नी॒यंतो॒ न्वग्र॑वः पुत्री॒यंतः॑ सु॒दान॑वः ।

सर॑स्वंतं हवामहे ॥

Samhita Devanagari Nonaccented

जनीयंतो न्वग्रवः पुत्रीयंतः सुदानवः ।

सरस्वंतं हवामहे ॥

Samhita Transcription Accented

janīyánto nvágravaḥ putrīyántaḥ sudā́navaḥ ǀ

sárasvantam havāmahe ǁ

Samhita Transcription Nonaccented

janīyanto nvagravaḥ putrīyantaḥ sudānavaḥ ǀ

sarasvantam havāmahe ǁ

Padapatha Devanagari Accented

ज॒नि॒ऽयन्तः॑ । नु । अग्र॑वः । पु॒त्रि॒ऽयन्तः॑ । सु॒ऽदान॑वः ।

सर॑स्वन्तम् । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

जनिऽयन्तः । नु । अग्रवः । पुत्रिऽयन्तः । सुऽदानवः ।

सरस्वन्तम् । हवामहे ॥

Padapatha Transcription Accented

jani-yántaḥ ǀ nú ǀ ágravaḥ ǀ putri-yántaḥ ǀ su-dā́navaḥ ǀ

sárasvantam ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

jani-yantaḥ ǀ nu ǀ agravaḥ ǀ putri-yantaḥ ǀ su-dānavaḥ ǀ

sarasvantam ǀ havāmahe ǁ

07.096.05   (Mandala. Sukta. Rik)

5.6.20.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मंतो घृत॒श्चुतः॑ ।

तेभि॑र्नोऽवि॒ता भ॑व ॥

Samhita Devanagari Nonaccented

ये ते सरस्व ऊर्मयो मधुमंतो घृतश्चुतः ।

तेभिर्नोऽविता भव ॥

Samhita Transcription Accented

yé te sarasva ūrmáyo mádhumanto ghṛtaścútaḥ ǀ

tébhirno’vitā́ bhava ǁ

Samhita Transcription Nonaccented

ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ ǀ

tebhirno’vitā bhava ǁ

Padapatha Devanagari Accented

ये । ते॒ । स॒र॒स्वः॒ । ऊ॒र्मयः॑ । मधु॑ऽमन्तः । घृ॒त॒ऽश्चुतः॑ ।

तेभिः॑ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

ये । ते । सरस्वः । ऊर्मयः । मधुऽमन्तः । घृतऽश्चुतः ।

तेभिः । नः । अविता । भव ॥

Padapatha Transcription Accented

yé ǀ te ǀ sarasvaḥ ǀ ūrmáyaḥ ǀ mádhu-mantaḥ ǀ ghṛta-ścútaḥ ǀ

tébhiḥ ǀ naḥ ǀ avitā́ ǀ bhava ǁ

Padapatha Transcription Nonaccented

ye ǀ te ǀ sarasvaḥ ǀ ūrmayaḥ ǀ madhu-mantaḥ ǀ ghṛta-ścutaḥ ǀ

tebhiḥ ǀ naḥ ǀ avitā ǀ bhava ǁ

07.096.06   (Mandala. Sukta. Rik)

5.6.20.06    (Ashtaka. Adhyaya. Varga. Rik)

07.06.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः ।

भ॒क्षी॒महि॑ प्र॒जामिषं॑ ॥

Samhita Devanagari Nonaccented

पीपिवांसं सरस्वतः स्तनं यो विश्वदर्शतः ।

भक्षीमहि प्रजामिषं ॥

Samhita Transcription Accented

pīpivā́ṃsam sárasvataḥ stánam yó viśvádarśataḥ ǀ

bhakṣīmáhi prajā́míṣam ǁ

Samhita Transcription Nonaccented

pīpivāṃsam sarasvataḥ stanam yo viśvadarśataḥ ǀ

bhakṣīmahi prajāmiṣam ǁ

Padapatha Devanagari Accented

पी॒पि॒ऽवांस॑म् । सर॑स्वतः । स्तन॑म् । यः । वि॒श्वऽद॑र्शतः ।

भ॒क्षी॒महि॑ । प्र॒ऽजाम् । इष॑म् ॥

Padapatha Devanagari Nonaccented

पीपिऽवांसम् । सरस्वतः । स्तनम् । यः । विश्वऽदर्शतः ।

भक्षीमहि । प्रऽजाम् । इषम् ॥

Padapatha Transcription Accented

pīpi-vā́ṃsam ǀ sárasvataḥ ǀ stánam ǀ yáḥ ǀ viśvá-darśataḥ ǀ

bhakṣīmáhi ǀ pra-jā́m ǀ íṣam ǁ

Padapatha Transcription Nonaccented

pīpi-vāṃsam ǀ sarasvataḥ ǀ stanam ǀ yaḥ ǀ viśva-darśataḥ ǀ

bhakṣīmahi ǀ pra-jām ǀ iṣam ǁ