SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 97

 

1. Info

To:    1: indra;
2, 4-8: bṛhaspati;
3, 9: indra, brahmaṇaspati;
10: indra, bṛhaspati
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (3, 5, 6, 8-10); virāṭtrisṭup (2, 4, 7); ārṣītriṣṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.097.01   (Mandala. Sukta. Rik)

5.6.21.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञे दि॒वो नृ॒षद॑ने पृथि॒व्या नरो॒ यत्र॑ देव॒यवो॒ मदं॑ति ।

इंद्रा॑य॒ यत्र॒ सव॑नानि सु॒न्वे गम॒न्मदा॑य प्रथ॒मं वय॑श्च ॥

Samhita Devanagari Nonaccented

यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदंति ।

इंद्राय यत्र सवनानि सुन्वे गमन्मदाय प्रथमं वयश्च ॥

Samhita Transcription Accented

yajñé divó nṛṣádane pṛthivyā́ náro yátra devayávo mádanti ǀ

índrāya yátra sávanāni sunvé gámanmádāya prathamám váyaśca ǁ

Samhita Transcription Nonaccented

yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti ǀ

indrāya yatra savanāni sunve gamanmadāya prathamam vayaśca ǁ

Padapatha Devanagari Accented

य॒ज्ञे । दि॒वः । नृ॒ऽसद॑ने । पृ॒थि॒व्याः । नरः॑ । यत्र॑ । दे॒व॒ऽयवः॑ । मद॑न्ति ।

इन्द्रा॑य । यत्र॑ । सव॑नानि । सु॒न्वे । गम॑त् । मदा॑य । प्र॒थ॒मम् । वयः॑ । च॒ ॥

Padapatha Devanagari Nonaccented

यज्ञे । दिवः । नृऽसदने । पृथिव्याः । नरः । यत्र । देवऽयवः । मदन्ति ।

इन्द्राय । यत्र । सवनानि । सुन्वे । गमत् । मदाय । प्रथमम् । वयः । च ॥

Padapatha Transcription Accented

yajñé ǀ diváḥ ǀ nṛ-sádane ǀ pṛthivyā́ḥ ǀ náraḥ ǀ yátra ǀ deva-yávaḥ ǀ mádanti ǀ

índrāya ǀ yátra ǀ sávanāni ǀ sunvé ǀ gámat ǀ mádāya ǀ prathamám ǀ váyaḥ ǀ ca ǁ

Padapatha Transcription Nonaccented

yajñe ǀ divaḥ ǀ nṛ-sadane ǀ pṛthivyāḥ ǀ naraḥ ǀ yatra ǀ deva-yavaḥ ǀ madanti ǀ

indrāya ǀ yatra ǀ savanāni ǀ sunve ǀ gamat ǀ madāya ǀ prathamam ǀ vayaḥ ǀ ca ǁ

07.097.02   (Mandala. Sukta. Rik)

5.6.21.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ दैव्या॑ वृणीम॒हेऽवां॑सि॒ बृह॒स्पति॑र्नो मह॒ आ स॑खायः ।

यथा॒ भवे॑म मी॒ळ्हुषे॒ अना॑गा॒ यो नो॑ दा॒ता प॑रा॒वतः॑ पि॒तेव॑ ॥

Samhita Devanagari Nonaccented

आ दैव्या वृणीमहेऽवांसि बृहस्पतिर्नो मह आ सखायः ।

यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥

Samhita Transcription Accented

ā́ dáivyā vṛṇīmahé’vāṃsi bṛ́haspátirno maha ā́ sakhāyaḥ ǀ

yáthā bhávema mīḷhúṣe ánāgā yó no dātā́ parāvátaḥ pitéva ǁ

Samhita Transcription Nonaccented

ā daivyā vṛṇīmahe’vāṃsi bṛhaspatirno maha ā sakhāyaḥ ǀ

yathā bhavema mīḷhuṣe anāgā yo no dātā parāvataḥ piteva ǁ

Padapatha Devanagari Accented

आ । दैव्या॑ । वृ॒णी॒म॒हे॒ । अवां॑सि । बृह॒स्पतिः॑ । नः॒ । म॒हे॒ । आ । स॒खा॒यः॒ ।

यथा॑ । भवे॑म । मी॒ळ्हुषे॑ । अना॑गाः । यः । नः॒ । दा॒ता । प॒रा॒ऽवतः॑ । पि॒ताऽइ॑व ॥

Padapatha Devanagari Nonaccented

आ । दैव्या । वृणीमहे । अवांसि । बृहस्पतिः । नः । महे । आ । सखायः ।

यथा । भवेम । मीळ्हुषे । अनागाः । यः । नः । दाता । पराऽवतः । पिताऽइव ॥

Padapatha Transcription Accented

ā́ ǀ dáivyā ǀ vṛṇīmahe ǀ ávāṃsi ǀ bṛ́haspátiḥ ǀ naḥ ǀ mahe ǀ ā́ ǀ sakhāyaḥ ǀ

yáthā ǀ bhávema ǀ mīḷhúṣe ǀ ánāgāḥ ǀ yáḥ ǀ naḥ ǀ dātā́ ǀ parā-vátaḥ ǀ pitā́-iva ǁ

Padapatha Transcription Nonaccented

ā ǀ daivyā ǀ vṛṇīmahe ǀ avāṃsi ǀ bṛhaspatiḥ ǀ naḥ ǀ mahe ǀ ā ǀ sakhāyaḥ ǀ

yathā ǀ bhavema ǀ mīḷhuṣe ǀ anāgāḥ ǀ yaḥ ǀ naḥ ǀ dātā ǀ parā-vataḥ ǀ pitā-iva ǁ

07.097.03   (Mandala. Sukta. Rik)

5.6.21.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भिः॑ सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं॑ गृणीषे ।

इंद्रं॒ श्लोको॒ महि॒ दैव्यः॑ सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा॑ ॥

Samhita Devanagari Nonaccented

तमु ज्येष्ठं नमसा हविर्भिः सुशेवं ब्रह्मणस्पतिं गृणीषे ।

इंद्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥

Samhita Transcription Accented

támu jyéṣṭham námasā havírbhiḥ suśévam bráhmaṇaspátim gṛṇīṣe ǀ

índram ślóko máhi dáivyaḥ siṣaktu yó bráhmaṇo devákṛtasya rā́jā ǁ

Samhita Transcription Nonaccented

tamu jyeṣṭham namasā havirbhiḥ suśevam brahmaṇaspatim gṛṇīṣe ǀ

indram śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । ज्येष्ठ॑म् । नम॑सा । ह॒विःऽभिः॑ । सु॒ऽशेव॑म् । ब्रह्म॑णः । पति॑म् । गृ॒णी॒षे॒ ।

इन्द्र॑म् । श्लोकः॑ । महि॑ । दैव्यः॑ । सि॒स॒क्तु॒ । यः । ब्रह्म॑णः । दे॒वऽकृ॑तस्य । राजा॑ ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । ज्येष्ठम् । नमसा । हविःऽभिः । सुऽशेवम् । ब्रह्मणः । पतिम् । गृणीषे ।

इन्द्रम् । श्लोकः । महि । दैव्यः । सिसक्तु । यः । ब्रह्मणः । देवऽकृतस्य । राजा ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ jyéṣṭham ǀ námasā ǀ havíḥ-bhiḥ ǀ su-śévam ǀ bráhmaṇaḥ ǀ pátim ǀ gṛṇīṣe ǀ

índram ǀ ślókaḥ ǀ máhi ǀ dáivyaḥ ǀ sisaktu ǀ yáḥ ǀ bráhmaṇaḥ ǀ devá-kṛtasya ǀ rā́jā ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ jyeṣṭham ǀ namasā ǀ haviḥ-bhiḥ ǀ su-śevam ǀ brahmaṇaḥ ǀ patim ǀ gṛṇīṣe ǀ

indram ǀ ślokaḥ ǀ mahi ǀ daivyaḥ ǀ sisaktu ǀ yaḥ ǀ brahmaṇaḥ ǀ deva-kṛtasya ǀ rājā ǁ

07.097.04   (Mandala. Sukta. Rik)

5.6.21.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स आ नो॒ योनिं॑ सदतु॒ प्रेष्ठो॒ बृह॒स्पति॑र्वि॒श्ववा॑रो॒ यो अस्ति॑ ।

कामो॑ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष॑न्नो॒ अति॑ स॒श्चतो॒ अरि॑ष्टान् ॥

Samhita Devanagari Nonaccented

स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर्विश्ववारो यो अस्ति ।

कामो रायः सुवीर्यस्य तं दात्पर्षन्नो अति सश्चतो अरिष्टान् ॥

Samhita Transcription Accented

sá ā́ no yónim sadatu préṣṭho bṛ́haspátirviśvávāro yó ásti ǀ

kā́mo rāyáḥ suvī́ryasya tám dātpárṣanno áti saścáto áriṣṭān ǁ

Samhita Transcription Nonaccented

sa ā no yonim sadatu preṣṭho bṛhaspatirviśvavāro yo asti ǀ

kāmo rāyaḥ suvīryasya tam dātparṣanno ati saścato ariṣṭān ǁ

Padapatha Devanagari Accented

सः । आ । नः॒ । योनि॑म् । स॒द॒तु॒ । प्रेष्ठः॑ । बृह॒स्पतिः॑ । वि॒श्वऽवा॑रः । यः । अस्ति॑ ।

कामः॑ । रा॒यः । सु॒ऽवीर्य॑स्य । तम् । दा॒त् । पर्ष॑त् । नः॒ । अति॑ । स॒श्चतः॑ । अरि॑ष्टान् ॥

Padapatha Devanagari Nonaccented

सः । आ । नः । योनिम् । सदतु । प्रेष्ठः । बृहस्पतिः । विश्वऽवारः । यः । अस्ति ।

कामः । रायः । सुऽवीर्यस्य । तम् । दात् । पर्षत् । नः । अति । सश्चतः । अरिष्टान् ॥

Padapatha Transcription Accented

sáḥ ǀ ā́ ǀ naḥ ǀ yónim ǀ sadatu ǀ préṣṭhaḥ ǀ bṛ́haspátiḥ ǀ viśvá-vāraḥ ǀ yáḥ ǀ ásti ǀ

kā́maḥ ǀ rāyáḥ ǀ su-vī́ryasya ǀ tám ǀ dāt ǀ párṣat ǀ naḥ ǀ áti ǀ saścátaḥ ǀ áriṣṭān ǁ

Padapatha Transcription Nonaccented

saḥ ǀ ā ǀ naḥ ǀ yonim ǀ sadatu ǀ preṣṭhaḥ ǀ bṛhaspatiḥ ǀ viśva-vāraḥ ǀ yaḥ ǀ asti ǀ

kāmaḥ ǀ rāyaḥ ǀ su-vīryasya ǀ tam ǀ dāt ǀ parṣat ǀ naḥ ǀ ati ǀ saścataḥ ǀ ariṣṭān ǁ

07.097.05   (Mandala. Sukta. Rik)

5.6.21.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमा नो॑ अ॒र्कम॒मृता॑य॒ जुष्ट॑मि॒मे धा॑सुर॒मृता॑सः पुरा॒जाः ।

शुचि॑क्रंदं यज॒तं प॒स्त्या॑नां॒ बृह॒स्पति॑मन॒र्वाणं॑ हुवेम ॥

Samhita Devanagari Nonaccented

तमा नो अर्कममृताय जुष्टमिमे धासुरमृतासः पुराजाः ।

शुचिक्रंदं यजतं पस्त्यानां बृहस्पतिमनर्वाणं हुवेम ॥

Samhita Transcription Accented

támā́ no arkámamṛ́tāya júṣṭamimé dhāsuramṛ́tāsaḥ purājā́ḥ ǀ

śúcikrandam yajatám pastyā́nām bṛ́haspátimanarvā́ṇam huvema ǁ

Samhita Transcription Nonaccented

tamā no arkamamṛtāya juṣṭamime dhāsuramṛtāsaḥ purājāḥ ǀ

śucikrandam yajatam pastyānām bṛhaspatimanarvāṇam huvema ǁ

Padapatha Devanagari Accented

तम् । आ । नः॒ । अ॒र्कम् । अ॒मृता॑य । जुष्ट॑म् । इ॒मे । धा॒सुः॒ । अ॒मृता॑सः । पु॒रा॒ऽजाः ।

शुचि॑ऽक्रन्दम् । य॒ज॒तम् । प॒स्त्या॑नाम् । बृह॒स्पति॑म् । अ॒न॒र्वाण॑म् । हु॒वे॒म॒ ॥

Padapatha Devanagari Nonaccented

तम् । आ । नः । अर्कम् । अमृताय । जुष्टम् । इमे । धासुः । अमृतासः । पुराऽजाः ।

शुचिऽक्रन्दम् । यजतम् । पस्त्यानाम् । बृहस्पतिम् । अनर्वाणम् । हुवेम ॥

Padapatha Transcription Accented

tám ǀ ā́ ǀ naḥ ǀ arkám ǀ amṛ́tāya ǀ júṣṭam ǀ imé ǀ dhāsuḥ ǀ amṛ́tāsaḥ ǀ purā-jā́ḥ ǀ

śúci-krandam ǀ yajatám ǀ pastyā́nām ǀ bṛ́haspátim ǀ anarvā́ṇam ǀ huvema ǁ

Padapatha Transcription Nonaccented

tam ǀ ā ǀ naḥ ǀ arkam ǀ amṛtāya ǀ juṣṭam ǀ ime ǀ dhāsuḥ ǀ amṛtāsaḥ ǀ purā-jāḥ ǀ

śuci-krandam ǀ yajatam ǀ pastyānām ǀ bṛhaspatim ǀ anarvāṇam ǀ huvema ǁ

07.097.06   (Mandala. Sukta. Rik)

5.6.22.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं श॒ग्मासो॑ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं॑ सह॒वाहो॑ वहंति ।

सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा॑नाः ॥

Samhita Devanagari Nonaccented

तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहंति ।

सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपमरुषं वसानाः ॥

Samhita Transcription Accented

tám śagmā́so aruṣā́so áśvā bṛ́haspátim sahavā́ho vahanti ǀ

sáhaścidyásya nī́lavatsadhástham nábho ná rūpámaruṣám vásānāḥ ǁ

Samhita Transcription Nonaccented

tam śagmāso aruṣāso aśvā bṛhaspatim sahavāho vahanti ǀ

sahaścidyasya nīlavatsadhastham nabho na rūpamaruṣam vasānāḥ ǁ

Padapatha Devanagari Accented

तम् । श॒ग्मासः॑ । अ॒रु॒षासः॑ । अश्वाः॑ । बृह॒स्पति॑म् । स॒ह॒ऽवाहः॑ । व॒ह॒न्ति॒ ।

सहः॑ । चि॒त् । यस्य॑ । नील॑ऽवत् । स॒धऽस्थ॑म् । नभः॑ । न । रू॒पम् । अ॒रु॒षम् । वसा॑नाः ॥

Padapatha Devanagari Nonaccented

तम् । शग्मासः । अरुषासः । अश्वाः । बृहस्पतिम् । सहऽवाहः । वहन्ति ।

सहः । चित् । यस्य । नीलऽवत् । सधऽस्थम् । नभः । न । रूपम् । अरुषम् । वसानाः ॥

Padapatha Transcription Accented

tám ǀ śagmā́saḥ ǀ aruṣā́saḥ ǀ áśvāḥ ǀ bṛ́haspátim ǀ saha-vā́haḥ ǀ vahanti ǀ

sáhaḥ ǀ cit ǀ yásya ǀ nī́la-vat ǀ sadhá-stham ǀ nábhaḥ ǀ ná ǀ rūpám ǀ aruṣám ǀ vásānāḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ śagmāsaḥ ǀ aruṣāsaḥ ǀ aśvāḥ ǀ bṛhaspatim ǀ saha-vāhaḥ ǀ vahanti ǀ

sahaḥ ǀ cit ǀ yasya ǀ nīla-vat ǀ sadha-stham ǀ nabhaḥ ǀ na ǀ rūpam ǀ aruṣam ǀ vasānāḥ ǁ

07.097.07   (Mandala. Sukta. Rik)

5.6.22.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि शुचिः॑ श॒तप॑त्रः॒ स शुं॒ध्युर्हिर॑ण्यवाशीरिषि॒रः स्व॒र्षाः ।

बृह॒स्पतिः॒ स स्वा॑वे॒श ऋ॒ष्वः पु॒रू सखि॑भ्य आसु॒तिं करि॑ष्ठः ॥

Samhita Devanagari Nonaccented

स हि शुचिः शतपत्रः स शुंध्युर्हिरण्यवाशीरिषिरः स्वर्षाः ।

बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥

Samhita Transcription Accented

sá hí śúciḥ śatápatraḥ sá śundhyúrhíraṇyavāśīriṣiráḥ svarṣā́ḥ ǀ

bṛ́haspátiḥ sá svāveśá ṛṣváḥ purū́ sákhibhya āsutím káriṣṭhaḥ ǁ

Samhita Transcription Nonaccented

sa hi śuciḥ śatapatraḥ sa śundhyurhiraṇyavāśīriṣiraḥ svarṣāḥ ǀ

bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutim kariṣṭhaḥ ǁ

Padapatha Devanagari Accented

सः । हि । शुचिः॑ । श॒तऽप॑त्रः । सः । शु॒न्ध्युः । हिर॑ण्यऽवाशीः । इ॒षि॒रः । स्वः॒ऽसाः ।

बृह॒स्पतिः॑ । सः । सु॒ऽआ॒वे॒शः । ऋ॒ष्वः । पु॒रु । सखि॑ऽभ्यः । आ॒ऽसु॒तिम् । करि॑ष्ठः ॥

Padapatha Devanagari Nonaccented

सः । हि । शुचिः । शतऽपत्रः । सः । शुन्ध्युः । हिरण्यऽवाशीः । इषिरः । स्वःऽसाः ।

बृहस्पतिः । सः । सुऽआवेशः । ऋष्वः । पुरु । सखिऽभ्यः । आऽसुतिम् । करिष्ठः ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ śúciḥ ǀ śatá-patraḥ ǀ sáḥ ǀ śundhyúḥ ǀ híraṇya-vāśīḥ ǀ iṣiráḥ ǀ svaḥ-sā́ḥ ǀ

bṛ́haspátiḥ ǀ sáḥ ǀ su-āveśáḥ ǀ ṛṣváḥ ǀ purú ǀ sákhi-bhyaḥ ǀ ā-sutím ǀ káriṣṭhaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ śuciḥ ǀ śata-patraḥ ǀ saḥ ǀ śundhyuḥ ǀ hiraṇya-vāśīḥ ǀ iṣiraḥ ǀ svaḥ-sāḥ ǀ

bṛhaspatiḥ ǀ saḥ ǀ su-āveśaḥ ǀ ṛṣvaḥ ǀ puru ǀ sakhi-bhyaḥ ǀ ā-sutim ǀ kariṣṭhaḥ ǁ

07.097.08   (Mandala. Sukta. Rik)

5.6.22.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं॑ वावृधतुर्महि॒त्वा ।

द॒क्षाय्या॑य दक्षता सखायः॒ कर॒द्ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥

Samhita Devanagari Nonaccented

देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर्महित्वा ।

दक्षाय्याय दक्षता सखायः करद्ब्रह्मणे सुतरा सुगाधा ॥

Samhita Transcription Accented

devī́ devásya ródasī jánitrī bṛ́haspátim vāvṛdhaturmahitvā́ ǀ

dakṣā́yyāya dakṣatā sakhāyaḥ káradbráhmaṇe sutárā sugādhā́ ǁ

Samhita Transcription Nonaccented

devī devasya rodasī janitrī bṛhaspatim vāvṛdhaturmahitvā ǀ

dakṣāyyāya dakṣatā sakhāyaḥ karadbrahmaṇe sutarā sugādhā ǁ

Padapatha Devanagari Accented

दे॒वी इति॑ । दे॒वस्य॑ । रोद॑सी॒ इति॑ । जनि॑त्री॒ इति॑ । बृह॒स्पति॑म् । व॒वृ॒ध॒तुः॒ । म॒हि॒ऽत्वा ।

द॒क्षाय्या॑य । द॒क्ष॒त॒ । स॒खा॒यः॒ । कर॑त् । ब्रह्म॑णे । सु॒ऽतरा॑ । सु॒ऽगा॒धा ॥

Padapatha Devanagari Nonaccented

देवी इति । देवस्य । रोदसी इति । जनित्री इति । बृहस्पतिम् । ववृधतुः । महिऽत्वा ।

दक्षाय्याय । दक्षत । सखायः । करत् । ब्रह्मणे । सुऽतरा । सुऽगाधा ॥

Padapatha Transcription Accented

devī́ íti ǀ devásya ǀ ródasī íti ǀ jánitrī íti ǀ bṛ́haspátim ǀ vavṛdhatuḥ ǀ mahi-tvā́ ǀ

dakṣā́yyāya ǀ dakṣata ǀ sakhāyaḥ ǀ kárat ǀ bráhmaṇe ǀ su-tárā ǀ su-gādhā́ ǁ

Padapatha Transcription Nonaccented

devī iti ǀ devasya ǀ rodasī iti ǀ janitrī iti ǀ bṛhaspatim ǀ vavṛdhatuḥ ǀ mahi-tvā ǀ

dakṣāyyāya ǀ dakṣata ǀ sakhāyaḥ ǀ karat ǀ brahmaṇe ǀ su-tarā ǀ su-gādhā ǁ

07.097.09   (Mandala. Sukta. Rik)

5.6.22.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेंद्रा॑य व॒ज्रिणे॑ अकारि ।

अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥

Samhita Devanagari Nonaccented

इयं वां ब्रह्मणस्पते सुवृक्तिर्ब्रह्मेंद्राय वज्रिणे अकारि ।

अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः ॥

Samhita Transcription Accented

iyám vām brahmaṇaspate suvṛktírbráhméndrāya vajríṇe akāri ǀ

aviṣṭám dhíyo jigṛtám púraṃdhīrjajastámaryó vanúṣāmárātīḥ ǁ

Samhita Transcription Nonaccented

iyam vām brahmaṇaspate suvṛktirbrahmendrāya vajriṇe akāri ǀ

aviṣṭam dhiyo jigṛtam puraṃdhīrjajastamaryo vanuṣāmarātīḥ ǁ

Padapatha Devanagari Accented

इ॒यम् । वा॒म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सु॒ऽवृ॒क्तिः । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ । अ॒का॒रि॒ ।

अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥

Padapatha Devanagari Nonaccented

इयम् । वाम् । ब्रह्मणः । पते । सुऽवृक्तिः । ब्रह्म । इन्द्राय । वज्रिणे । अकारि ।

अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः ॥

Padapatha Transcription Accented

iyám ǀ vām ǀ brahmaṇaḥ ǀ pate ǀ su-vṛktíḥ ǀ bráhma ǀ índrāya ǀ vajríṇe ǀ akāri ǀ

aviṣṭám ǀ dhíyaḥ ǀ jigṛtám ǀ púram-dhīḥ ǀ jajastám ǀ aryáḥ ǀ vanúṣām ǀ árātīḥ ǁ

Padapatha Transcription Nonaccented

iyam ǀ vām ǀ brahmaṇaḥ ǀ pate ǀ su-vṛktiḥ ǀ brahma ǀ indrāya ǀ vajriṇe ǀ akāri ǀ

aviṣṭam ǀ dhiyaḥ ǀ jigṛtam ǀ puram-dhīḥ ǀ jajastam ǀ aryaḥ ǀ vanuṣām ǀ arātīḥ ǁ

07.097.10   (Mandala. Sukta. Rik)

5.6.22.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॑स्पते यु॒वमिंद्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।

ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

बृहस्पते युवमिंद्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।

धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

bṛ́haspate yuvámíndraśca vásvo divyásyeśāthe utá pā́rthivasya ǀ

dhattám rayím stuvaté kīráye cidyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

bṛhaspate yuvamindraśca vasvo divyasyeśāthe uta pārthivasya ǀ

dhattam rayim stuvate kīraye cidyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

बृह॑स्पते । यु॒वम् । इन्द्रः॑ । च॒ । वस्वः॑ । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य ।

ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

बृहस्पते । युवम् । इन्द्रः । च । वस्वः । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य ।

धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

bṛ́haspate ǀ yuvám ǀ índraḥ ǀ ca ǀ vásvaḥ ǀ divyásya ǀ īśāthe íti ǀ utá ǀ pā́rthivasya ǀ

dhattám ǀ rayím ǀ stuvaté ǀ kīráye ǀ cit ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

bṛhaspate ǀ yuvam ǀ indraḥ ǀ ca ǀ vasvaḥ ǀ divyasya ǀ īśāthe iti ǀ uta ǀ pārthivasya ǀ

dhattam ǀ rayim ǀ stuvate ǀ kīraye ǀ cit ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ