SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 98

 

1. Info

To:    1-6: indra;
7: indra, bṛhaspati
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 6, 7); triṣṭup (4, 5); virāṭtrisṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.098.01   (Mandala. Sukta. Rik)

5.6.23.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नां ।

गौ॒राद्वेदी॑याँ अव॒पान॒मिंद्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥

Samhita Devanagari Nonaccented

अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनां ।

गौराद्वेदीयाँ अवपानमिंद्रो विश्वाहेद्याति सुतसोममिच्छन् ॥

Samhita Transcription Accented

ádhvaryavo’ruṇám dugdhámaṃśúm juhótana vṛṣabhā́ya kṣitīnā́m ǀ

gaurā́dvédīyām̐ avapā́namíndro viśvā́hédyāti sutásomamicchán ǁ

Samhita Transcription Nonaccented

adhvaryavo’ruṇam dugdhamaṃśum juhotana vṛṣabhāya kṣitīnām ǀ

gaurādvedīyām̐ avapānamindro viśvāhedyāti sutasomamicchan ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । अ॒रु॒णम् । दु॒ग्धम् । अं॒शुम् । जु॒होत॑न । वृ॒ष॒भाय॑ । क्षि॒ती॒नाम् ।

गौ॒रात् । वेदी॑यान् । अ॒व॒ऽपान॑म् । इन्द्रः॑ । वि॒श्वाहा॑ । इत् । या॒ति॒ । सु॒तऽसो॑मम् । इ॒च्छन् ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । अरुणम् । दुग्धम् । अंशुम् । जुहोतन । वृषभाय । क्षितीनाम् ।

गौरात् । वेदीयान् । अवऽपानम् । इन्द्रः । विश्वाहा । इत् । याति । सुतऽसोमम् । इच्छन् ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ aruṇám ǀ dugdhám ǀ aṃśúm ǀ juhótana ǀ vṛṣabhā́ya ǀ kṣitīnā́m ǀ

gaurā́t ǀ védīyān ǀ ava-pā́nam ǀ índraḥ ǀ viśvā́hā ǀ ít ǀ yāti ǀ sutá-somam ǀ icchán ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ aruṇam ǀ dugdham ǀ aṃśum ǀ juhotana ǀ vṛṣabhāya ǀ kṣitīnām ǀ

gaurāt ǀ vedīyān ǀ ava-pānam ǀ indraḥ ǀ viśvāhā ǀ it ǀ yāti ǀ suta-somam ǀ icchan ǁ

07.098.02   (Mandala. Sukta. Rik)

5.6.23.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि ।

उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्निं॑द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥

Samhita Devanagari Nonaccented

यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि ।

उत हृदोत मनसा जुषाण उशन्निंद्र प्रस्थितान्पाहि सोमान् ॥

Samhita Transcription Accented

yáddadhiṣé pradívi cā́rvánnam divédive pītímídasya vakṣi ǀ

utá hṛdótá mánasā juṣāṇá uśánnindra prásthitānpāhi sómān ǁ

Samhita Transcription Nonaccented

yaddadhiṣe pradivi cārvannam divedive pītimidasya vakṣi ǀ

uta hṛdota manasā juṣāṇa uśannindra prasthitānpāhi somān ǁ

Padapatha Devanagari Accented

यत् । द॒धि॒षे । प्र॒ऽदिवि॑ । चारु॑ । अन्न॑म् । दि॒वेऽदि॑वे । पी॒तिम् । इत् । अ॒स्य॒ । व॒क्षि॒ ।

उ॒त । हृ॒दा । उ॒त । मन॑सा । जु॒षा॒णः । उ॒शन् । इ॒न्द्र॒ । प्रऽस्थि॑तान् । पा॒हि॒ । सोमा॑न् ॥

Padapatha Devanagari Nonaccented

यत् । दधिषे । प्रऽदिवि । चारु । अन्नम् । दिवेऽदिवे । पीतिम् । इत् । अस्य । वक्षि ।

उत । हृदा । उत । मनसा । जुषाणः । उशन् । इन्द्र । प्रऽस्थितान् । पाहि । सोमान् ॥

Padapatha Transcription Accented

yát ǀ dadhiṣé ǀ pra-dívi ǀ cā́ru ǀ ánnam ǀ divé-dive ǀ pītím ǀ ít ǀ asya ǀ vakṣi ǀ

utá ǀ hṛdā́ ǀ utá ǀ mánasā ǀ juṣāṇáḥ ǀ uśán ǀ indra ǀ prá-sthitān ǀ pāhi ǀ sómān ǁ

Padapatha Transcription Nonaccented

yat ǀ dadhiṣe ǀ pra-divi ǀ cāru ǀ annam ǀ dive-dive ǀ pītim ǀ it ǀ asya ǀ vakṣi ǀ

uta ǀ hṛdā ǀ uta ǀ manasā ǀ juṣāṇaḥ ǀ uśan ǀ indra ǀ pra-sthitān ǀ pāhi ǀ somān ǁ

07.098.03   (Mandala. Sukta. Rik)

5.6.23.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच ।

एंद्र॑ पप्राथो॒र्वं१॒॑तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥

Samhita Devanagari Nonaccented

जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच ।

एंद्र पप्राथोर्वंतरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥

Samhita Transcription Accented

jajñānáḥ sómam sáhase papātha prá te mātā́ mahimā́namuvāca ǀ

éndra paprāthorvántárikṣam yudhā́ devébhyo várivaścakartha ǁ

Samhita Transcription Nonaccented

jajñānaḥ somam sahase papātha pra te mātā mahimānamuvāca ǀ

endra paprāthorvantarikṣam yudhā devebhyo varivaścakartha ǁ

Padapatha Devanagari Accented

ज॒ज्ञा॒नः । सोम॑म् । सह॑से । प॒पा॒थ॒ । प्र । ते॒ । मा॒ता । म॒हि॒मान॑म् । उ॒वा॒च॒ ।

आ । इ॒न्द्र॒ । प॒प्रा॒थ॒ । उ॒रु । अ॒न्तरि॑क्षम् । यु॒धा । दे॒वेभ्यः॑ । वरि॑वः । च॒क॒र्थ॒ ॥

Padapatha Devanagari Nonaccented

जज्ञानः । सोमम् । सहसे । पपाथ । प्र । ते । माता । महिमानम् । उवाच ।

आ । इन्द्र । पप्राथ । उरु । अन्तरिक्षम् । युधा । देवेभ्यः । वरिवः । चकर्थ ॥

Padapatha Transcription Accented

jajñānáḥ ǀ sómam ǀ sáhase ǀ papātha ǀ prá ǀ te ǀ mātā́ ǀ mahimā́nam ǀ uvāca ǀ

ā́ ǀ indra ǀ paprātha ǀ urú ǀ antárikṣam ǀ yudhā́ ǀ devébhyaḥ ǀ várivaḥ ǀ cakartha ǁ

Padapatha Transcription Nonaccented

jajñānaḥ ǀ somam ǀ sahase ǀ papātha ǀ pra ǀ te ǀ mātā ǀ mahimānam ǀ uvāca ǀ

ā ǀ indra ǀ paprātha ǀ uru ǀ antarikṣam ǀ yudhā ǀ devebhyaḥ ǀ varivaḥ ǀ cakartha ǁ

07.098.04   (Mandala. Sukta. Rik)

5.6.23.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्त्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान् ।

यद्वा॒ नृभि॒र्वृत॑ इंद्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥

Samhita Devanagari Nonaccented

यद्योधया महतो मन्यमानान्त्साक्षाम तान्बाहुभिः शाशदानान् ।

यद्वा नृभिर्वृत इंद्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥

Samhita Transcription Accented

yádyodháyā maható mányamānāntsā́kṣāma tā́nbāhúbhiḥ śā́śadānān ǀ

yádvā nṛ́bhirvṛ́ta indrābhiyúdhyāstám tváyājím sauśravasám jayema ǁ

Samhita Transcription Nonaccented

yadyodhayā mahato manyamānāntsākṣāma tānbāhubhiḥ śāśadānān ǀ

yadvā nṛbhirvṛta indrābhiyudhyāstam tvayājim sauśravasam jayema ǁ

Padapatha Devanagari Accented

यत् । यो॒धयाः॑ । म॒ह॒तः । मन्य॑मानान् । साक्षा॑म । तान् । बा॒हुऽभिः॑ । शाश॑दानान् ।

यत् । वा॒ । नृऽभिः॑ । वृतः॑ । इ॒न्द्र॒ । अ॒भि॒ऽयुध्याः॑ । तम् । त्वया॑ । आ॒जिम् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥

Padapatha Devanagari Nonaccented

यत् । योधयाः । महतः । मन्यमानान् । साक्षाम । तान् । बाहुऽभिः । शाशदानान् ।

यत् । वा । नृऽभिः । वृतः । इन्द्र । अभिऽयुध्याः । तम् । त्वया । आजिम् । सौश्रवसम् । जयेम ॥

Padapatha Transcription Accented

yát ǀ yodháyāḥ ǀ mahatáḥ ǀ mányamānān ǀ sā́kṣāma ǀ tā́n ǀ bāhú-bhiḥ ǀ śā́śadānān ǀ

yát ǀ vā ǀ nṛ́-bhiḥ ǀ vṛ́taḥ ǀ indra ǀ abhi-yúdhyāḥ ǀ tám ǀ tváyā ǀ ājím ǀ sauśravasám ǀ jayema ǁ

Padapatha Transcription Nonaccented

yat ǀ yodhayāḥ ǀ mahataḥ ǀ manyamānān ǀ sākṣāma ǀ tān ǀ bāhu-bhiḥ ǀ śāśadānān ǀ

yat ǀ vā ǀ nṛ-bhiḥ ǀ vṛtaḥ ǀ indra ǀ abhi-yudhyāḥ ǀ tam ǀ tvayā ǀ ājim ǀ sauśravasam ǀ jayema ǁ

07.098.05   (Mandala. Sukta. Rik)

5.6.23.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेंद्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ ।

य॒देददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त्केव॑लः॒ सोमो॑ अस्य ॥

Samhita Devanagari Nonaccented

प्रेंद्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार ।

यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥

Samhita Transcription Accented

préndrasya vocam prathamā́ kṛtā́ni prá nū́tanā maghávā yā́ cakā́ra ǀ

yadédádevīrásahiṣṭa māyā́ áthābhavatkévalaḥ sómo asya ǁ

Samhita Transcription Nonaccented

prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra ǀ

yadedadevīrasahiṣṭa māyā athābhavatkevalaḥ somo asya ǁ

Padapatha Devanagari Accented

प्र । इन्द्र॑स्य । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ । प्र । नूत॑ना । म॒घऽवा॑ । या । च॒कार॑ ।

य॒दा । इत् । अदे॑वीः । अस॑हिष्ट । मा॒याः । अथ॑ । अ॒भ॒व॒त् । केव॑लः । सोमः॑ । अ॒स्य॒ ॥

Padapatha Devanagari Nonaccented

प्र । इन्द्रस्य । वोचम् । प्रथमा । कृतानि । प्र । नूतना । मघऽवा । या । चकार ।

यदा । इत् । अदेवीः । असहिष्ट । मायाः । अथ । अभवत् । केवलः । सोमः । अस्य ॥

Padapatha Transcription Accented

prá ǀ índrasya ǀ vocam ǀ prathamā́ ǀ kṛtā́ni ǀ prá ǀ nū́tanā ǀ maghá-vā ǀ yā́ ǀ cakā́ra ǀ

yadā́ ǀ ít ǀ ádevīḥ ǀ ásahiṣṭa ǀ māyā́ḥ ǀ átha ǀ abhavat ǀ kévalaḥ ǀ sómaḥ ǀ asya ǁ

Padapatha Transcription Nonaccented

pra ǀ indrasya ǀ vocam ǀ prathamā ǀ kṛtāni ǀ pra ǀ nūtanā ǀ magha-vā ǀ yā ǀ cakāra ǀ

yadā ǀ it ǀ adevīḥ ǀ asahiṣṭa ǀ māyāḥ ǀ atha ǀ abhavat ǀ kevalaḥ ǀ somaḥ ǀ asya ǁ

07.098.06   (Mandala. Sukta. Rik)

5.6.23.06    (Ashtaka. Adhyaya. Varga. Rik)

07.06.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवे॒दं विश्व॑म॒भितः॑ पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य ।

गवा॑मसि॒ गोप॑ति॒रेक॑ इंद्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ॥

Samhita Devanagari Nonaccented

तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य ।

गवामसि गोपतिरेक इंद्र भक्षीमहि ते प्रयतस्य वस्वः ॥

Samhita Transcription Accented

távedám víśvamabhítaḥ paśavyám yátpáśyasi cákṣasā sū́ryasya ǀ

gávāmasi gópatiréka indra bhakṣīmáhi te práyatasya vásvaḥ ǁ

Samhita Transcription Nonaccented

tavedam viśvamabhitaḥ paśavyam yatpaśyasi cakṣasā sūryasya ǀ

gavāmasi gopatireka indra bhakṣīmahi te prayatasya vasvaḥ ǁ

Padapatha Devanagari Accented

तव॑ । इ॒दम् । विश्व॑म् । अ॒भितः॑ । प॒श॒व्य॑म् । यत् । पश्य॑सि । चक्ष॑सा । सूर्य॑स्य ।

गवा॑म् । अ॒सि॒ । गोऽप॑तिः । एकः॑ । इ॒न्द्र॒ । भ॒क्षी॒महि॑ । ते॒ । प्रऽय॑तस्य । वस्वः॑ ॥

Padapatha Devanagari Nonaccented

तव । इदम् । विश्वम् । अभितः । पशव्यम् । यत् । पश्यसि । चक्षसा । सूर्यस्य ।

गवाम् । असि । गोऽपतिः । एकः । इन्द्र । भक्षीमहि । ते । प्रऽयतस्य । वस्वः ॥

Padapatha Transcription Accented

táva ǀ idám ǀ víśvam ǀ abhítaḥ ǀ paśavyám ǀ yát ǀ páśyasi ǀ cákṣasā ǀ sū́ryasya ǀ

gávām ǀ asi ǀ gó-patiḥ ǀ ékaḥ ǀ indra ǀ bhakṣīmáhi ǀ te ǀ prá-yatasya ǀ vásvaḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ idam ǀ viśvam ǀ abhitaḥ ǀ paśavyam ǀ yat ǀ paśyasi ǀ cakṣasā ǀ sūryasya ǀ

gavām ǀ asi ǀ go-patiḥ ǀ ekaḥ ǀ indra ǀ bhakṣīmahi ǀ te ǀ pra-yatasya ǀ vasvaḥ ǁ

07.098.07   (Mandala. Sukta. Rik)

5.6.23.07    (Ashtaka. Adhyaya. Varga. Rik)

07.06.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॑स्पते यु॒वमिंद्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।

ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

बृहस्पते युवमिंद्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।

धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

bṛ́haspate yuvámíndraśca vásvo divyásyeśāthe utá pā́rthivasya ǀ

dhattám rayím stuvaté kīráye cidyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

bṛhaspate yuvamindraśca vasvo divyasyeśāthe uta pārthivasya ǀ

dhattam rayim stuvate kīraye cidyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

बृह॑स्पते । यु॒वम् । इन्द्रः॑ । च॒ । वस्वः॑ । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य ।

ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

बृहस्पते । युवम् । इन्द्रः । च । वस्वः । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य ।

धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

bṛ́haspate ǀ yuvám ǀ índraḥ ǀ ca ǀ vásvaḥ ǀ divyásya ǀ īśāthe íti ǀ utá ǀ pā́rthivasya ǀ

dhattám ǀ rayím ǀ stuvaté ǀ kīráye ǀ cit ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

bṛhaspate ǀ yuvam ǀ indraḥ ǀ ca ǀ vasvaḥ ǀ divyasya ǀ īśāthe iti ǀ uta ǀ pārthivasya ǀ

dhattam ǀ rayim ǀ stuvate ǀ kīraye ǀ cit ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ