SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 99

 

1. Info

To:    1-3, 7: viṣṇu;
4-6: indra, viṣṇu
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (4, 5, 7); virāṭtrisṭup (1, 6); triṣṭup (2, 3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.099.01   (Mandala. Sukta. Rik)

5.6.24.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रो मात्र॑या त॒न्वा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवंति ।

उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥

Samhita Devanagari Nonaccented

परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवंति ।

उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥

Samhita Transcription Accented

paró mā́trayā tanvā́ vṛdhāna ná te mahitvámánvaśnuvanti ǀ

ubhé te vidma rájasī pṛthivyā́ víṣṇo deva tvám paramásya vitse ǁ

Samhita Transcription Nonaccented

paro mātrayā tanvā vṛdhāna na te mahitvamanvaśnuvanti ǀ

ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse ǁ

Padapatha Devanagari Accented

प॒रः । मात्र॑या । त॒न्वा॑ । वृ॒धा॒न॒ । न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । अ॒श्नु॒व॒न्ति॒ ।

उ॒भे इति॑ । ते॒ । वि॒द्म॒ । रज॑सी॒ इति॑ । पृ॒थि॒व्याः । विष्णो॒ इति॑ । दे॒व॒ । त्वम् । प॒र॒मस्य॑ । वि॒त्से॒ ॥

Padapatha Devanagari Nonaccented

परः । मात्रया । तन्वा । वृधान । न । ते । महिऽत्वम् । अनु । अश्नुवन्ति ।

उभे इति । ते । विद्म । रजसी इति । पृथिव्याः । विष्णो इति । देव । त्वम् । परमस्य । वित्से ॥

Padapatha Transcription Accented

paráḥ ǀ mā́trayā ǀ tanvā́ ǀ vṛdhāna ǀ ná ǀ te ǀ mahi-tvám ǀ ánu ǀ aśnuvanti ǀ

ubhé íti ǀ te ǀ vidma ǀ rájasī íti ǀ pṛthivyā́ḥ ǀ víṣṇo íti ǀ deva ǀ tvám ǀ paramásya ǀ vitse ǁ

Padapatha Transcription Nonaccented

paraḥ ǀ mātrayā ǀ tanvā ǀ vṛdhāna ǀ na ǀ te ǀ mahi-tvam ǀ anu ǀ aśnuvanti ǀ

ubhe iti ǀ te ǀ vidma ǀ rajasī iti ǀ pṛthivyāḥ ǀ viṣṇo iti ǀ deva ǀ tvam ǀ paramasya ǀ vitse ǁ

07.099.02   (Mandala. Sukta. Rik)

5.6.24.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मंत॑माप ।

उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हंतं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥

Samhita Devanagari Nonaccented

न ते विष्णो जायमानो न जातो देव महिम्नः परमंतमाप ।

उदस्तभ्ना नाकमृष्वं बृहंतं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥

Samhita Transcription Accented

ná te viṣṇo jā́yamāno ná jātó déva mahimnáḥ páramántamāpa ǀ

údastabhnā nā́kamṛṣvám bṛhántam dādhártha prā́cīm kakúbham pṛthivyā́ḥ ǁ

Samhita Transcription Nonaccented

na te viṣṇo jāyamāno na jāto deva mahimnaḥ paramantamāpa ǀ

udastabhnā nākamṛṣvam bṛhantam dādhartha prācīm kakubham pṛthivyāḥ ǁ

Padapatha Devanagari Accented

न । ते॒ । वि॒ष्णो॒ इति॑ । जाय॑मानः । न । जा॒तः । देव॑ । म॒हि॒म्नः । पर॑म् । अन्त॑म् । आ॒प॒ ।

उत् । अ॒स्त॒भ्नाः॒ । नाक॑म् । ऋ॒ष्वम् । बृ॒हन्त॑म् । दा॒धर्थ॑ । प्राची॑म् । क॒कुभ॑म् । पृ॒थि॒व्याः ॥

Padapatha Devanagari Nonaccented

न । ते । विष्णो इति । जायमानः । न । जातः । देव । महिम्नः । परम् । अन्तम् । आप ।

उत् । अस्तभ्नाः । नाकम् । ऋष्वम् । बृहन्तम् । दाधर्थ । प्राचीम् । ककुभम् । पृथिव्याः ॥

Padapatha Transcription Accented

ná ǀ te ǀ viṣṇo íti ǀ jā́yamānaḥ ǀ ná ǀ jātáḥ ǀ déva ǀ mahimnáḥ ǀ páram ǀ ántam ǀ āpa ǀ

út ǀ astabhnāḥ ǀ nā́kam ǀ ṛṣvám ǀ bṛhántam ǀ dādhártha ǀ prā́cīm ǀ kakúbham ǀ pṛthivyā́ḥ ǁ

Padapatha Transcription Nonaccented

na ǀ te ǀ viṣṇo iti ǀ jāyamānaḥ ǀ na ǀ jātaḥ ǀ deva ǀ mahimnaḥ ǀ param ǀ antam ǀ āpa ǀ

ut ǀ astabhnāḥ ǀ nākam ǀ ṛṣvam ǀ bṛhantam ǀ dādhartha ǀ prācīm ǀ kakubham ǀ pṛthivyāḥ ǁ

07.099.03   (Mandala. Sukta. Rik)

5.6.24.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या ।

व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑ ॥

Samhita Devanagari Nonaccented

इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या ।

व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥

Samhita Transcription Accented

írāvatī dhenumátī hí bhūtám sūyavasínī mánuṣe daśasyā́ ǀ

vyástabhnā ródasī viṣṇaveté dādhártha pṛthivī́mabhíto mayū́khaiḥ ǁ

Samhita Transcription Nonaccented

irāvatī dhenumatī hi bhūtam sūyavasinī manuṣe daśasyā ǀ

vyastabhnā rodasī viṣṇavete dādhartha pṛthivīmabhito mayūkhaiḥ ǁ

Padapatha Devanagari Accented

इरा॑वती॒ इतीरा॑ऽवती । धे॒नु॒मती॒ इति॑ धे॒नु॒ऽमती॑ । हि । भू॒तम् । सु॒य॒व॒सिनी॒ इति॑ सु॒ऽय॒व॒सिनी॑ । मनु॑षे । द॒श॒स्या ।

वि । अ॒स्त॒भ्नाः॒ । रोद॑सी॒ इति॑ । वि॒ष्णो॒ इति॑ । ए॒ते इति॑ । दा॒धर्थ॑ । पृ॒थि॒वीम् । अ॒भितः॑ । म॒यूखैः॑ ॥

Padapatha Devanagari Nonaccented

इरावती इतीराऽवती । धेनुमती इति धेनुऽमती । हि । भूतम् । सुयवसिनी इति सुऽयवसिनी । मनुषे । दशस्या ।

वि । अस्तभ्नाः । रोदसी इति । विष्णो इति । एते इति । दाधर्थ । पृथिवीम् । अभितः । मयूखैः ॥

Padapatha Transcription Accented

írāvatī ítīrā-vatī ǀ dhenumátī íti dhenu-mátī ǀ hí ǀ bhūtám ǀ suyavasínī íti su-yavasínī ǀ mánuṣe ǀ daśasyā́ ǀ

ví ǀ astabhnāḥ ǀ ródasī íti ǀ viṣṇo íti ǀ eté íti ǀ dādhártha ǀ pṛthivī́m ǀ abhítaḥ ǀ mayū́khaiḥ ǁ

Padapatha Transcription Nonaccented

irāvatī itīrā-vatī ǀ dhenumatī iti dhenu-matī ǀ hi ǀ bhūtam ǀ suyavasinī iti su-yavasinī ǀ manuṣe ǀ daśasyā ǀ

vi ǀ astabhnāḥ ǀ rodasī iti ǀ viṣṇo iti ǀ ete iti ǀ dādhartha ǀ pṛthivīm ǀ abhitaḥ ǀ mayūkhaiḥ ǁ

07.099.04   (Mandala. Sukta. Rik)

5.6.24.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नयं॑ता॒ सूर्य॑मु॒षास॑म॒ग्निं ।

दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥

Samhita Devanagari Nonaccented

उरुं यज्ञाय चक्रथुरु लोकं जनयंता सूर्यमुषासमग्निं ।

दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥

Samhita Transcription Accented

urúm yajñā́ya cakrathuru lokám janáyantā sū́ryamuṣā́samagním ǀ

dā́sasya cidvṛṣaśiprásya māyā́ jaghnáthurnarā pṛtanā́jyeṣu ǁ

Samhita Transcription Nonaccented

urum yajñāya cakrathuru lokam janayantā sūryamuṣāsamagnim ǀ

dāsasya cidvṛṣaśiprasya māyā jaghnathurnarā pṛtanājyeṣu ǁ

Padapatha Devanagari Accented

उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊं॒ इति॑ । लो॒कम् । ज॒नय॑न्ता । सूर्य॑म् । उ॒षस॑म् । अ॒ग्निम् ।

दास॑स्य । चि॒त् । वृ॒ष॒ऽशि॒प्रस्य॑ । मा॒याः । ज॒घ्नथुः॑ । न॒रा॒ । पृ॒त॒नाज्ये॑षु ॥

Padapatha Devanagari Nonaccented

उरुम् । यज्ञाय । चक्रथुः । ऊं इति । लोकम् । जनयन्ता । सूर्यम् । उषसम् । अग्निम् ।

दासस्य । चित् । वृषऽशिप्रस्य । मायाः । जघ्नथुः । नरा । पृतनाज्येषु ॥

Padapatha Transcription Accented

urúm ǀ yajñā́ya ǀ cakrathuḥ ǀ ūṃ íti ǀ lokám ǀ janáyantā ǀ sū́ryam ǀ uṣásam ǀ agním ǀ

dā́sasya ǀ cit ǀ vṛṣa-śiprásya ǀ māyā́ḥ ǀ jaghnáthuḥ ǀ narā ǀ pṛtanā́jyeṣu ǁ

Padapatha Transcription Nonaccented

urum ǀ yajñāya ǀ cakrathuḥ ǀ ūṃ iti ǀ lokam ǀ janayantā ǀ sūryam ǀ uṣasam ǀ agnim ǀ

dāsasya ǀ cit ǀ vṛṣa-śiprasya ǀ māyāḥ ǀ jaghnathuḥ ǀ narā ǀ pṛtanājyeṣu ǁ

07.099.05   (Mandala. Sukta. Rik)

5.6.24.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑विष्णू दृंहि॒ताः शंब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टं ।

श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥

Samhita Devanagari Nonaccented

इंद्राविष्णू दृंहिताः शंबरस्य नव पुरो नवतिं च श्नथिष्टं ।

शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान् ॥

Samhita Transcription Accented

índrāviṣṇū dṛṃhitā́ḥ śámbarasya náva púro navatím ca śnathiṣṭam ǀ

śatám varcínaḥ sahásram ca sākám hathó apratyásurasya vīrā́n ǁ

Samhita Transcription Nonaccented

indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatim ca śnathiṣṭam ǀ

śatam varcinaḥ sahasram ca sākam hatho apratyasurasya vīrān ǁ

Padapatha Devanagari Accented

इन्द्रा॑विष्णू॒ इति॑ । दृं॒हि॒ताः । शम्ब॑रस्य । नव॑ । पुरः॑ । न॒व॒तिम् । च॒ । श्न॒थि॒ष्ट॒म् ।

श॒तम् । व॒र्चिनः॑ । स॒हस्र॑म् । च॒ । सा॒कम् । ह॒थः । अ॒प्र॒ति । असु॑रस्य । वी॒रान् ॥

Padapatha Devanagari Nonaccented

इन्द्राविष्णू इति । दृंहिताः । शम्बरस्य । नव । पुरः । नवतिम् । च । श्नथिष्टम् ।

शतम् । वर्चिनः । सहस्रम् । च । साकम् । हथः । अप्रति । असुरस्य । वीरान् ॥

Padapatha Transcription Accented

índrāviṣṇū íti ǀ dṛṃhitā́ḥ ǀ śámbarasya ǀ náva ǀ púraḥ ǀ navatím ǀ ca ǀ śnathiṣṭam ǀ

śatám ǀ varcínaḥ ǀ sahásram ǀ ca ǀ sākám ǀ hatháḥ ǀ apratí ǀ ásurasya ǀ vīrā́n ǁ

Padapatha Transcription Nonaccented

indrāviṣṇū iti ǀ dṛṃhitāḥ ǀ śambarasya ǀ nava ǀ puraḥ ǀ navatim ǀ ca ǀ śnathiṣṭam ǀ

śatam ǀ varcinaḥ ǀ sahasram ǀ ca ǀ sākam ǀ hathaḥ ǀ aprati ǀ asurasya ǀ vīrān ǁ

07.099.06   (Mandala. Sukta. Rik)

5.6.24.06    (Ashtaka. Adhyaya. Varga. Rik)

07.06.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हंतो॑रुक्र॒मा त॒वसा॑ व॒र्धयं॑ती ।

र॒रे वां॒ स्तोमं॑ वि॒दथे॑षु विष्णो॒ पिन्व॑त॒मिषो॑ वृ॒जने॑ष्विंद्र ॥

Samhita Devanagari Nonaccented

इयं मनीषा बृहती बृहंतोरुक्रमा तवसा वर्धयंती ।

ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विंद्र ॥

Samhita Transcription Accented

iyám manīṣā́ bṛhatī́ bṛhántorukramā́ tavásā vardháyantī ǀ

raré vām stómam vidátheṣu viṣṇo pínvatamíṣo vṛjáneṣvindra ǁ

Samhita Transcription Nonaccented

iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī ǀ

rare vām stomam vidatheṣu viṣṇo pinvatamiṣo vṛjaneṣvindra ǁ

Padapatha Devanagari Accented

इ॒यम् । म॒नी॒षा । बृ॒ह॒ती । बृ॒हन्ता॑ । उ॒रु॒ऽक्र॒मा । त॒वसा॑ । व॒र्धय॑न्ती ।

र॒रे । वा॒म् । स्तोम॑म् । वि॒दथे॑षु । वि॒ष्णो॒ इति॑ । पिन्व॑तम् । इषः॑ । वृ॒जने॑षु । इ॒न्द्र॒ ॥

Padapatha Devanagari Nonaccented

इयम् । मनीषा । बृहती । बृहन्ता । उरुऽक्रमा । तवसा । वर्धयन्ती ।

ररे । वाम् । स्तोमम् । विदथेषु । विष्णो इति । पिन्वतम् । इषः । वृजनेषु । इन्द्र ॥

Padapatha Transcription Accented

iyám ǀ manīṣā́ ǀ bṛhatī́ ǀ bṛhántā ǀ uru-kramā́ ǀ tavásā ǀ vardháyantī ǀ

raré ǀ vām ǀ stómam ǀ vidátheṣu ǀ viṣṇo íti ǀ pínvatam ǀ íṣaḥ ǀ vṛjáneṣu ǀ indra ǁ

Padapatha Transcription Nonaccented

iyam ǀ manīṣā ǀ bṛhatī ǀ bṛhantā ǀ uru-kramā ǀ tavasā ǀ vardhayantī ǀ

rare ǀ vām ǀ stomam ǀ vidatheṣu ǀ viṣṇo iti ǀ pinvatam ǀ iṣaḥ ǀ vṛjaneṣu ǀ indra ǁ

07.099.07   (Mandala. Sukta. Rik)

5.6.24.07    (Ashtaka. Adhyaya. Varga. Rik)

07.06.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यं ।

वर्धं॑तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यं ।

वर्धंतु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

váṣaṭ te viṣṇavāsá ā́ kṛṇomi tánme juṣasva śipiviṣṭa havyám ǀ

várdhantu tvā suṣṭutáyo gíro me yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

vaṣaṭ te viṣṇavāsa ā kṛṇomi tanme juṣasva śipiviṣṭa havyam ǀ

vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

वष॑ट् । ते॒ । वि॒ष्णो॒ इति॑ । आ॒सः । आ । कृ॒णो॒मि॒ । तत् । मे॒ । जु॒ष॒स्व॒ । शि॒पि॒ऽवि॒ष्ट॒ । ह॒व्यम् ।

वर्ध॑न्तु । त्वा॒ । सु॒ऽस्तु॒तयः॑ । गिरः॑ । मे॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

वषट् । ते । विष्णो इति । आसः । आ । कृणोमि । तत् । मे । जुषस्व । शिपिऽविष्ट । हव्यम् ।

वर्धन्तु । त्वा । सुऽस्तुतयः । गिरः । मे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

váṣaṭ ǀ te ǀ viṣṇo íti ǀ āsáḥ ǀ ā́ ǀ kṛṇomi ǀ tát ǀ me ǀ juṣasva ǀ śipi-viṣṭa ǀ havyám ǀ

várdhantu ǀ tvā ǀ su-stutáyaḥ ǀ gíraḥ ǀ me ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

vaṣaṭ ǀ te ǀ viṣṇo iti ǀ āsaḥ ǀ ā ǀ kṛṇomi ǀ tat ǀ me ǀ juṣasva ǀ śipi-viṣṭa ǀ havyam ǀ

vardhantu ǀ tvā ǀ su-stutayaḥ ǀ giraḥ ǀ me ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ