SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 100

 

1. Info

To:    viṣṇu
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 5-7); virāṭtrisṭup (3); ārṣītriṣṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.100.01   (Mandala. Sukta. Rik)

5.6.25.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू मर्तो॑ दयते सनि॒ष्यन्यो विष्ण॑व उरुगा॒याय॒ दाश॑त् ।

प्र यः स॒त्राचा॒ मन॑सा॒ यजा॑त ए॒तावं॑तं॒ नर्य॑मा॒विवा॑सात् ॥

Samhita Devanagari Nonaccented

नू मर्तो दयते सनिष्यन्यो विष्णव उरुगायाय दाशत् ।

प्र यः सत्राचा मनसा यजात एतावंतं नर्यमाविवासात् ॥

Samhita Transcription Accented

nū́ márto dayate saniṣyányó víṣṇava urugāyā́ya dā́śat ǀ

prá yáḥ satrā́cā mánasā yájāta etā́vantam náryamāvívāsāt ǁ

Samhita Transcription Nonaccented

nū marto dayate saniṣyanyo viṣṇava urugāyāya dāśat ǀ

pra yaḥ satrācā manasā yajāta etāvantam naryamāvivāsāt ǁ

Padapatha Devanagari Accented

नु । मर्तः॑ । द॒य॒ते॒ । स॒नि॒ष्यन् । यः । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । दाश॑त् ।

प्र । यः । स॒त्राचा॑ । मन॑सा । यजा॑ते । ए॒ताव॑न्तम् । नर्य॑म् । आ॒ऽविवा॑सात् ॥

Padapatha Devanagari Nonaccented

नु । मर्तः । दयते । सनिष्यन् । यः । विष्णवे । उरुऽगायाय । दाशत् ।

प्र । यः । सत्राचा । मनसा । यजाते । एतावन्तम् । नर्यम् । आऽविवासात् ॥

Padapatha Transcription Accented

nú ǀ mártaḥ ǀ dayate ǀ saniṣyán ǀ yáḥ ǀ víṣṇave ǀ uru-gāyā́ya ǀ dā́śat ǀ

prá ǀ yáḥ ǀ satrā́cā ǀ mánasā ǀ yájāte ǀ etā́vantam ǀ náryam ǀ ā-vívāsāt ǁ

Padapatha Transcription Nonaccented

nu ǀ martaḥ ǀ dayate ǀ saniṣyan ǀ yaḥ ǀ viṣṇave ǀ uru-gāyāya ǀ dāśat ǀ

pra ǀ yaḥ ǀ satrācā ǀ manasā ǀ yajāte ǀ etāvantam ǀ naryam ǀ ā-vivāsāt ǁ

07.100.02   (Mandala. Sukta. Rik)

5.6.25.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं वि॑ष्णो सुम॒तिं वि॒श्वज॑न्या॒मप्र॑युतामेवयावो म॒तिं दाः॑ ।

पर्चो॒ यथा॑ नः सुवि॒तस्य॒ भूरे॒रश्वा॑वतः पुरुश्चं॒द्रस्य॑ रा॒यः ॥

Samhita Devanagari Nonaccented

त्वं विष्णो सुमतिं विश्वजन्यामप्रयुतामेवयावो मतिं दाः ।

पर्चो यथा नः सुवितस्य भूरेरश्वावतः पुरुश्चंद्रस्य रायः ॥

Samhita Transcription Accented

tvám viṣṇo sumatím viśvájanyāmáprayutāmevayāvo matím dāḥ ǀ

párco yáthā naḥ suvitásya bhū́reráśvāvataḥ puruścandrásya rāyáḥ ǁ

Samhita Transcription Nonaccented

tvam viṣṇo sumatim viśvajanyāmaprayutāmevayāvo matim dāḥ ǀ

parco yathā naḥ suvitasya bhūreraśvāvataḥ puruścandrasya rāyaḥ ǁ

Padapatha Devanagari Accented

त्वम् । वि॒ष्णो॒ इति॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् । अप्र॑ऽयुताम् । ए॒व॒ऽया॒वः॒ । म॒तिम् । दाः॒ ।

पर्चः॑ । यथा॑ । नः॒ । सु॒वि॒तस्य॑ । भूरेः॑ । अश्व॑ऽवतः । पु॒रु॒ऽच॒न्द्रस्य॑ । रा॒यः ॥

Padapatha Devanagari Nonaccented

त्वम् । विष्णो इति । सुऽमतिम् । विश्वऽजन्याम् । अप्रऽयुताम् । एवऽयावः । मतिम् । दाः ।

पर्चः । यथा । नः । सुवितस्य । भूरेः । अश्वऽवतः । पुरुऽचन्द्रस्य । रायः ॥

Padapatha Transcription Accented

tvám ǀ viṣṇo íti ǀ su-matím ǀ viśvá-janyām ǀ ápra-yutām ǀ eva-yāvaḥ ǀ matím ǀ dāḥ ǀ

párcaḥ ǀ yáthā ǀ naḥ ǀ suvitásya ǀ bhū́reḥ ǀ áśva-vataḥ ǀ puru-candrásya ǀ rāyáḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ viṣṇo iti ǀ su-matim ǀ viśva-janyām ǀ apra-yutām ǀ eva-yāvaḥ ǀ matim ǀ dāḥ ǀ

parcaḥ ǀ yathā ǀ naḥ ǀ suvitasya ǀ bhūreḥ ǀ aśva-vataḥ ǀ puru-candrasya ǀ rāyaḥ ǁ

07.100.03   (Mandala. Sukta. Rik)

5.6.25.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा ।

प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यांत्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥

Samhita Devanagari Nonaccented

त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा ।

प्र विष्णुरस्तु तवसस्तवीयांत्वेषं ह्यस्य स्थविरस्य नाम ॥

Samhita Transcription Accented

trírdeváḥ pṛthivī́meṣá etā́m ví cakrame śatárcasam mahitvā́ ǀ

prá víṣṇurastu tavásastávīyāntveṣám hyásya sthávirasya nā́ma ǁ

Samhita Transcription Nonaccented

trirdevaḥ pṛthivīmeṣa etām vi cakrame śatarcasam mahitvā ǀ

pra viṣṇurastu tavasastavīyāntveṣam hyasya sthavirasya nāma ǁ

Padapatha Devanagari Accented

त्रिः । दे॒वः । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । वि । च॒क्र॒मे॒ । श॒तऽअ॑र्चसम् । म॒हि॒ऽत्वा ।

प्र । विष्णुः॑ । अ॒स्तु॒ । त॒वसः॑ । तवी॑यान् । त्वे॒षम् । हि । अ॒स्य॒ । स्थवि॑रस्य । नाम॑ ॥

Padapatha Devanagari Nonaccented

त्रिः । देवः । पृथिवीम् । एषः । एताम् । वि । चक्रमे । शतऽअर्चसम् । महिऽत्वा ।

प्र । विष्णुः । अस्तु । तवसः । तवीयान् । त्वेषम् । हि । अस्य । स्थविरस्य । नाम ॥

Padapatha Transcription Accented

tríḥ ǀ deváḥ ǀ pṛthivī́m ǀ eṣáḥ ǀ etā́m ǀ ví ǀ cakrame ǀ śatá-arcasam ǀ mahi-tvā́ ǀ

prá ǀ víṣṇuḥ ǀ astu ǀ tavásaḥ ǀ távīyān ǀ tveṣám ǀ hí ǀ asya ǀ sthávirasya ǀ nā́ma ǁ

Padapatha Transcription Nonaccented

triḥ ǀ devaḥ ǀ pṛthivīm ǀ eṣaḥ ǀ etām ǀ vi ǀ cakrame ǀ śata-arcasam ǀ mahi-tvā ǀ

pra ǀ viṣṇuḥ ǀ astu ǀ tavasaḥ ǀ tavīyān ǀ tveṣam ǀ hi ǀ asya ǀ sthavirasya ǀ nāma ǁ

07.100.04   (Mandala. Sukta. Rik)

5.6.25.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् ।

ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑स उरुक्षि॒तिं सु॒जनि॑मा चकार ॥

Samhita Devanagari Nonaccented

वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् ।

ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥

Samhita Transcription Accented

ví cakrame pṛthivī́meṣá etā́m kṣétrāya víṣṇurmánuṣe daśasyán ǀ

dhruvā́so asya kīráyo jánāsa urukṣitím sujánimā cakāra ǁ

Samhita Transcription Nonaccented

vi cakrame pṛthivīmeṣa etām kṣetrāya viṣṇurmanuṣe daśasyan ǀ

dhruvāso asya kīrayo janāsa urukṣitim sujanimā cakāra ǁ

Padapatha Devanagari Accented

वि । च॒क्र॒मे॒ । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । क्षेत्रा॑य । विष्णुः॑ । मनु॑षे । द॒श॒स्यन् ।

ध्रु॒वासः॑ । अ॒स्य॒ । की॒रयः॑ । जना॑सः । उ॒रु॒ऽक्षि॒तिम् । सु॒ऽजनि॑मा । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

वि । चक्रमे । पृथिवीम् । एषः । एताम् । क्षेत्राय । विष्णुः । मनुषे । दशस्यन् ।

ध्रुवासः । अस्य । कीरयः । जनासः । उरुऽक्षितिम् । सुऽजनिमा । चकार ॥

Padapatha Transcription Accented

ví ǀ cakrame ǀ pṛthivī́m ǀ eṣáḥ ǀ etā́m ǀ kṣétrāya ǀ víṣṇuḥ ǀ mánuṣe ǀ daśasyán ǀ

dhruvā́saḥ ǀ asya ǀ kīráyaḥ ǀ jánāsaḥ ǀ uru-kṣitím ǀ su-jánimā ǀ cakāra ǁ

Padapatha Transcription Nonaccented

vi ǀ cakrame ǀ pṛthivīm ǀ eṣaḥ ǀ etām ǀ kṣetrāya ǀ viṣṇuḥ ǀ manuṣe ǀ daśasyan ǀ

dhruvāsaḥ ǀ asya ǀ kīrayaḥ ǀ janāsaḥ ǀ uru-kṣitim ǀ su-janimā ǀ cakāra ǁ

07.100.05   (Mandala. Sukta. Rik)

5.6.25.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं॑सामि व॒युना॑नि वि॒द्वान् ।

तं त्वा॑ गृणामि त॒वस॒मत॑व्या॒न्क्षयं॑तम॒स्य रज॑सः परा॒के ॥

Samhita Devanagari Nonaccented

प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।

तं त्वा गृणामि तवसमतव्यान्क्षयंतमस्य रजसः पराके ॥

Samhita Transcription Accented

prá tátte adyá śipiviṣṭa nā́māryáḥ śaṃsāmi vayúnāni vidvā́n ǀ

tám tvā gṛṇāmi tavásamátavyānkṣáyantamasyá rájasaḥ parāké ǁ

Samhita Transcription Nonaccented

pra tatte adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān ǀ

tam tvā gṛṇāmi tavasamatavyānkṣayantamasya rajasaḥ parāke ǁ

Padapatha Devanagari Accented

प्र । तत् । ते॒ । अ॒द्य । शि॒पि॒ऽवि॒ष्ट॒ । नाम॑ । अ॒र्यः । शं॒सा॒मि॒ । व॒युना॑नि । वि॒द्वान् ।

तम् । त्वा॒ । गृ॒णा॒मि॒ । त॒वस॑म् । अत॑व्यान् । क्षय॑न्तम् । अ॒स्य । रज॑सः । प॒रा॒के ॥

Padapatha Devanagari Nonaccented

प्र । तत् । ते । अद्य । शिपिऽविष्ट । नाम । अर्यः । शंसामि । वयुनानि । विद्वान् ।

तम् । त्वा । गृणामि । तवसम् । अतव्यान् । क्षयन्तम् । अस्य । रजसः । पराके ॥

Padapatha Transcription Accented

prá ǀ tát ǀ te ǀ adyá ǀ śipi-viṣṭa ǀ nā́ma ǀ aryáḥ ǀ śaṃsāmi ǀ vayúnāni ǀ vidvā́n ǀ

tám ǀ tvā ǀ gṛṇāmi ǀ tavásam ǀ átavyān ǀ kṣáyantam ǀ asyá ǀ rájasaḥ ǀ parāké ǁ

Padapatha Transcription Nonaccented

pra ǀ tat ǀ te ǀ adya ǀ śipi-viṣṭa ǀ nāma ǀ aryaḥ ǀ śaṃsāmi ǀ vayunāni ǀ vidvān ǀ

tam ǀ tvā ǀ gṛṇāmi ǀ tavasam ǀ atavyān ǀ kṣayantam ǀ asya ǀ rajasaḥ ǀ parāke ǁ

07.100.06   (Mandala. Sukta. Rik)

5.6.25.06    (Ashtaka. Adhyaya. Varga. Rik)

07.06.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त्प्र यद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि ।

मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ॥

Samhita Devanagari Nonaccented

किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि ।

मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥

Samhita Transcription Accented

kímítte viṣṇo paricákṣyam bhūtprá yádvavakṣé śipiviṣṭó asmi ǀ

mā́ várpo asmádápa gūha etádyádanyárūpaḥ samithé babhū́tha ǁ

Samhita Transcription Nonaccented

kimitte viṣṇo paricakṣyam bhūtpra yadvavakṣe śipiviṣṭo asmi ǀ

mā varpo asmadapa gūha etadyadanyarūpaḥ samithe babhūtha ǁ

Padapatha Devanagari Accented

किम् । इत् । ते॒ । वि॒ष्णो॒ इति॑ । प॒रि॒ऽचक्ष्य॑म् । भू॒त् । प्र । यत् । व॒व॒क्षे । शि॒पि॒ऽवि॒ष्टः । अ॒स्मि॒ ।

मा । वर्पः॑ । अ॒स्मत् । अप॑ । गू॒हः॒ । ए॒तत् । यत् । अ॒न्यऽरू॑पः । स॒म्ऽइ॒थे । ब॒भूथ॑ ॥

Padapatha Devanagari Nonaccented

किम् । इत् । ते । विष्णो इति । परिऽचक्ष्यम् । भूत् । प्र । यत् । ववक्षे । शिपिऽविष्टः । अस्मि ।

मा । वर्पः । अस्मत् । अप । गूहः । एतत् । यत् । अन्यऽरूपः । सम्ऽइथे । बभूथ ॥

Padapatha Transcription Accented

kím ǀ ít ǀ te ǀ viṣṇo íti ǀ pari-cákṣyam ǀ bhūt ǀ prá ǀ yát ǀ vavakṣé ǀ śipi-viṣṭáḥ ǀ asmi ǀ

mā́ ǀ várpaḥ ǀ asmát ǀ ápa ǀ gūhaḥ ǀ etát ǀ yát ǀ anyá-rūpaḥ ǀ sam-ithé ǀ babhū́tha ǁ

Padapatha Transcription Nonaccented

kim ǀ it ǀ te ǀ viṣṇo iti ǀ pari-cakṣyam ǀ bhūt ǀ pra ǀ yat ǀ vavakṣe ǀ śipi-viṣṭaḥ ǀ asmi ǀ

mā ǀ varpaḥ ǀ asmat ǀ apa ǀ gūhaḥ ǀ etat ǀ yat ǀ anya-rūpaḥ ǀ sam-ithe ǀ babhūtha ǁ

07.100.07   (Mandala. Sukta. Rik)

5.6.25.07    (Ashtaka. Adhyaya. Varga. Rik)

07.06.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यं ।

वर्धं॑तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यं ।

वर्धंतु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

váṣaṭ te viṣṇavāsá ā́ kṛṇomi tánme juṣasva śipiviṣṭa havyám ǀ

várdhantu tvā suṣṭutáyo gíro me yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

vaṣaṭ te viṣṇavāsa ā kṛṇomi tanme juṣasva śipiviṣṭa havyam ǀ

vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

वष॑ट् । ते॒ । वि॒ष्णो॒ इति॑ । आ॒सः । आ । कृ॒णो॒मि॒ । तत् । मे॒ । जु॒ष॒स्व॒ । शि॒पि॒ऽवि॒ष्ट॒ । ह॒व्यम् ।

वर्ध॑न्तु । त्वा॒ । सु॒ऽस्तु॒तयः॑ । गिरः॑ । मे॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

वषट् । ते । विष्णो इति । आसः । आ । कृणोमि । तत् । मे । जुषस्व । शिपिऽविष्ट । हव्यम् ।

वर्धन्तु । त्वा । सुऽस्तुतयः । गिरः । मे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

váṣaṭ ǀ te ǀ viṣṇo íti ǀ āsáḥ ǀ ā́ ǀ kṛṇomi ǀ tát ǀ me ǀ juṣasva ǀ śipi-viṣṭa ǀ havyám ǀ

várdhantu ǀ tvā ǀ su-stutáyaḥ ǀ gíraḥ ǀ me ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

vaṣaṭ ǀ te ǀ viṣṇo iti ǀ āsaḥ ǀ ā ǀ kṛṇomi ǀ tat ǀ me ǀ juṣasva ǀ śipi-viṣṭa ǀ havyam ǀ

vardhantu ǀ tvā ǀ su-stutayaḥ ǀ giraḥ ǀ me ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ