SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 101

 

1. Info

To:    parjanya
From:   vasiṣṭha maitrāvaruṇi or kumāra āgneya
Metres:   1st set of styles: virāṭtrisṭup (2, 4, 5); triṣṭup (1, 6); nicṛttriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.101.01   (Mandala. Sukta. Rik)

5.7.01.01    (Ashtaka. Adhyaya. Varga. Rik)

07.06.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒स्रो वाचः॒ प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूधः॑ ।

स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥

Samhita Devanagari Nonaccented

तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद्दुह्रे मधुदोघमूधः ।

स वत्सं कृण्वन्गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति ॥

Samhita Transcription Accented

tisró vā́caḥ prá vada jyótiragrā yā́ etádduhré madhudoghámū́dhaḥ ǀ

sá vatsám kṛṇvángárbhamóṣadhīnām sadyó jātó vṛṣabhó roravīti ǁ

Samhita Transcription Nonaccented

tisro vācaḥ pra vada jyotiragrā yā etadduhre madhudoghamūdhaḥ ǀ

sa vatsam kṛṇvangarbhamoṣadhīnām sadyo jāto vṛṣabho roravīti ǁ

Padapatha Devanagari Accented

ति॒स्रः । वाचः॑ । प्र । व॒द॒ । ज्योतिः॑ऽअग्राः । याः । ए॒तत् । दु॒ह्रे । म॒धु॒ऽदो॒घम् । ऊधः॑ ।

सः । व॒त्सम् । कृ॒ण्वन् । गर्भ॑म् । ओष॑धीनाम् । स॒द्यः । जा॒तः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥

Padapatha Devanagari Nonaccented

तिस्रः । वाचः । प्र । वद । ज्योतिःऽअग्राः । याः । एतत् । दुह्रे । मधुऽदोघम् । ऊधः ।

सः । वत्सम् । कृण्वन् । गर्भम् । ओषधीनाम् । सद्यः । जातः । वृषभः । रोरवीति ॥

Padapatha Transcription Accented

tisráḥ ǀ vā́caḥ ǀ prá ǀ vada ǀ jyótiḥ-agrāḥ ǀ yā́ḥ ǀ etát ǀ duhré ǀ madhu-doghám ǀ ū́dhaḥ ǀ

sáḥ ǀ vatsám ǀ kṛṇván ǀ gárbham ǀ óṣadhīnām ǀ sadyáḥ ǀ jātáḥ ǀ vṛṣabháḥ ǀ roravīti ǁ

Padapatha Transcription Nonaccented

tisraḥ ǀ vācaḥ ǀ pra ǀ vada ǀ jyotiḥ-agrāḥ ǀ yāḥ ǀ etat ǀ duhre ǀ madhu-dogham ǀ ūdhaḥ ǀ

saḥ ǀ vatsam ǀ kṛṇvan ǀ garbham ǀ oṣadhīnām ǀ sadyaḥ ǀ jātaḥ ǀ vṛṣabhaḥ ǀ roravīti ǁ

07.101.02   (Mandala. Sukta. Rik)

5.7.01.02    (Ashtaka. Adhyaya. Varga. Rik)

07.06.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे॑ ।

स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योतिः॑ स्वभि॒ष्ट्य१॒॑स्मे ॥

Samhita Devanagari Nonaccented

यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे ।

स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योतिः स्वभिष्ट्यस्मे ॥

Samhita Transcription Accented

yó várdhana óṣadhīnām yó apā́m yó víśvasya jágato devá ī́śe ǀ

sá tridhā́tu śaraṇám śárma yaṃsattrivártu jyótiḥ svabhiṣṭyásmé ǁ

Samhita Transcription Nonaccented

yo vardhana oṣadhīnām yo apām yo viśvasya jagato deva īśe ǀ

sa tridhātu śaraṇam śarma yaṃsattrivartu jyotiḥ svabhiṣṭyasme ǁ

Padapatha Devanagari Accented

यः । वर्ध॑नः । ओष॑धीनाम् । यः । अ॒पाम् । यः । विश्व॑स्य । जग॑तः । दे॒वः । ईशे॑ ।

सः । त्रि॒ऽधातु॑ । श॒र॒णम् । शर्म॑ । यं॒स॒त् । त्रि॒ऽवर्तु॑ । ज्योतिः॑ । सु॒ऽअ॒भि॒ष्टि । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

यः । वर्धनः । ओषधीनाम् । यः । अपाम् । यः । विश्वस्य । जगतः । देवः । ईशे ।

सः । त्रिऽधातु । शरणम् । शर्म । यंसत् । त्रिऽवर्तु । ज्योतिः । सुऽअभिष्टि । अस्मे इति ॥

Padapatha Transcription Accented

yáḥ ǀ várdhanaḥ ǀ óṣadhīnām ǀ yáḥ ǀ apā́m ǀ yáḥ ǀ víśvasya ǀ jágataḥ ǀ deváḥ ǀ ī́śe ǀ

sáḥ ǀ tri-dhā́tu ǀ śaraṇám ǀ śárma ǀ yaṃsat ǀ tri-vártu ǀ jyótiḥ ǀ su-abhiṣṭí ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vardhanaḥ ǀ oṣadhīnām ǀ yaḥ ǀ apām ǀ yaḥ ǀ viśvasya ǀ jagataḥ ǀ devaḥ ǀ īśe ǀ

saḥ ǀ tri-dhātu ǀ śaraṇam ǀ śarma ǀ yaṃsat ǀ tri-vartu ǀ jyotiḥ ǀ su-abhiṣṭi ǀ asme iti ǁ

07.101.03   (Mandala. Sukta. Rik)

5.7.01.03    (Ashtaka. Adhyaya. Varga. Rik)

07.06.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्त॒रीरु॑ त्व॒द्भव॑ति॒ सूत॑ उ त्वद्यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।

पि॒तुः पयः॒ प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ॥

Samhita Devanagari Nonaccented

स्तरीरु त्वद्भवति सूत उ त्वद्यथावशं तन्वं चक्र एषः ।

पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥

Samhita Transcription Accented

starī́ru tvadbhávati sū́ta u tvadyathāvaśám tanvám cakra eṣáḥ ǀ

pitúḥ páyaḥ práti gṛbhṇāti mātā́ téna pitā́ vardhate téna putráḥ ǁ

Samhita Transcription Nonaccented

starīru tvadbhavati sūta u tvadyathāvaśam tanvam cakra eṣaḥ ǀ

pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ ǁ

Padapatha Devanagari Accented

स्त॒रीः । ऊं॒ इति॑ । त्व॒त् । भव॑ति । सूते॑ । ऊं॒ इति॑ । त्व॒त् । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः ।

पि॒तुः । पयः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । मा॒ता । तेन॑ । पि॒ता । व॒र्ध॒ते॒ । तेन॑ । पु॒त्रः ॥

Padapatha Devanagari Nonaccented

स्तरीः । ऊं इति । त्वत् । भवति । सूते । ऊं इति । त्वत् । यथाऽवशम् । तन्वम् । चक्रे । एषः ।

पितुः । पयः । प्रति । गृभ्णाति । माता । तेन । पिता । वर्धते । तेन । पुत्रः ॥

Padapatha Transcription Accented

starī́ḥ ǀ ūṃ íti ǀ tvat ǀ bhávati ǀ sū́te ǀ ūṃ íti ǀ tvat ǀ yathā-vaśám ǀ tanvám ǀ cakre ǀ eṣáḥ ǀ

pitúḥ ǀ páyaḥ ǀ práti ǀ gṛbhṇāti ǀ mātā́ ǀ téna ǀ pitā́ ǀ vardhate ǀ téna ǀ putráḥ ǁ

Padapatha Transcription Nonaccented

starīḥ ǀ ūṃ iti ǀ tvat ǀ bhavati ǀ sūte ǀ ūṃ iti ǀ tvat ǀ yathā-vaśam ǀ tanvam ǀ cakre ǀ eṣaḥ ǀ

pituḥ ǀ payaḥ ǀ prati ǀ gṛbhṇāti ǀ mātā ǀ tena ǀ pitā ǀ vardhate ǀ tena ǀ putraḥ ǁ

07.101.04   (Mandala. Sukta. Rik)

5.7.01.04    (Ashtaka. Adhyaya. Varga. Rik)

07.06.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुरापः॑ ।

त्रयः॒ कोशा॑स उप॒सेच॑नासो॒ मध्वः॑ श्चोतंत्य॒भितो॑ विर॒प्शं ॥

Samhita Devanagari Nonaccented

यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुरापः ।

त्रयः कोशास उपसेचनासो मध्वः श्चोतंत्यभितो विरप्शं ॥

Samhita Transcription Accented

yásminvíśvāni bhúvanāni tasthústisró dyā́vastredhā́ sasrúrā́paḥ ǀ

tráyaḥ kóśāsa upasécanāso mádhvaḥ ścotantyabhíto virapśám ǁ

Samhita Transcription Nonaccented

yasminviśvāni bhuvanāni tasthustisro dyāvastredhā sasrurāpaḥ ǀ

trayaḥ kośāsa upasecanāso madhvaḥ ścotantyabhito virapśam ǁ

Padapatha Devanagari Accented

यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः । ति॒स्रः । द्यावः॑ । त्रे॒धा । स॒स्रुः । आपः॑ ।

त्रयः॑ । कोशा॑सः । उ॒प॒ऽसेच॑नासः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥

Padapatha Devanagari Nonaccented

यस्मिन् । विश्वानि । भुवनानि । तस्थुः । तिस्रः । द्यावः । त्रेधा । सस्रुः । आपः ।

त्रयः । कोशासः । उपऽसेचनासः । मध्वः । श्चोतन्ति । अभितः । विऽरप्शम् ॥

Padapatha Transcription Accented

yásmin ǀ víśvāni ǀ bhúvanāni ǀ tasthúḥ ǀ tisráḥ ǀ dyā́vaḥ ǀ tredhā́ ǀ sasrúḥ ǀ ā́paḥ ǀ

tráyaḥ ǀ kóśāsaḥ ǀ upa-sécanāsaḥ ǀ mádhvaḥ ǀ ścotanti ǀ abhítaḥ ǀ vi-rapśám ǁ

Padapatha Transcription Nonaccented

yasmin ǀ viśvāni ǀ bhuvanāni ǀ tasthuḥ ǀ tisraḥ ǀ dyāvaḥ ǀ tredhā ǀ sasruḥ ǀ āpaḥ ǀ

trayaḥ ǀ kośāsaḥ ǀ upa-secanāsaḥ ǀ madhvaḥ ǀ ścotanti ǀ abhitaḥ ǀ vi-rapśam ǁ

07.101.05   (Mandala. Sukta. Rik)

5.7.01.05    (Ashtaka. Adhyaya. Varga. Rik)

07.06.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे॑ हृ॒दो अ॒स्त्वंत॑रं॒ तज्जु॑जोषत् ।

म॒यो॒भुवो॑ वृ॒ष्टयः॑ संत्व॒स्मे सु॑पिप्प॒ला ओष॑धीर्दे॒वगो॑पाः ॥

Samhita Devanagari Nonaccented

इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वंतरं तज्जुजोषत् ।

मयोभुवो वृष्टयः संत्वस्मे सुपिप्पला ओषधीर्देवगोपाः ॥

Samhita Transcription Accented

idám vácaḥ parjányāya svarā́je hṛdó astvántaram tájjujoṣat ǀ

mayobhúvo vṛṣṭáyaḥ santvasmé supippalā́ óṣadhīrdevágopāḥ ǁ

Samhita Transcription Nonaccented

idam vacaḥ parjanyāya svarāje hṛdo astvantaram tajjujoṣat ǀ

mayobhuvo vṛṣṭayaḥ santvasme supippalā oṣadhīrdevagopāḥ ǁ

Padapatha Devanagari Accented

इ॒दम् । वचः॑ । प॒र्जन्या॑य । स्व॒ऽराजे॑ । हृ॒दः । अ॒स्तु॒ । अन्त॑रम् । तत् । जु॒जो॒ष॒त् ।

म॒यः॒ऽभुवः॑ । वृ॒ष्टयः॑ । स॒न्तु॒ । अ॒स्मे इति॑ । सु॒ऽपि॒प्प॒लाः । ओष॑धीः । दे॒वऽगो॑पाः ॥

Padapatha Devanagari Nonaccented

इदम् । वचः । पर्जन्याय । स्वऽराजे । हृदः । अस्तु । अन्तरम् । तत् । जुजोषत् ।

मयःऽभुवः । वृष्टयः । सन्तु । अस्मे इति । सुऽपिप्पलाः । ओषधीः । देवऽगोपाः ॥

Padapatha Transcription Accented

idám ǀ vácaḥ ǀ parjányāya ǀ sva-rā́je ǀ hṛdáḥ ǀ astu ǀ ántaram ǀ tát ǀ jujoṣat ǀ

mayaḥ-bhúvaḥ ǀ vṛṣṭáyaḥ ǀ santu ǀ asmé íti ǀ su-pippalā́ḥ ǀ óṣadhīḥ ǀ devá-gopāḥ ǁ

Padapatha Transcription Nonaccented

idam ǀ vacaḥ ǀ parjanyāya ǀ sva-rāje ǀ hṛdaḥ ǀ astu ǀ antaram ǀ tat ǀ jujoṣat ǀ

mayaḥ-bhuvaḥ ǀ vṛṣṭayaḥ ǀ santu ǀ asme iti ǀ su-pippalāḥ ǀ oṣadhīḥ ǀ deva-gopāḥ ǁ

07.101.06   (Mandala. Sukta. Rik)

5.7.01.06    (Ashtaka. Adhyaya. Varga. Rik)

07.06.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि॑न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च ।

तन्म॑ ऋ॒तं पा॑तु श॒तशा॑रदाय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च ।

तन्म ऋतं पातु शतशारदाय यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

sá retodhā́ vṛṣabháḥ śáśvatīnām tásminnātmā́ jágatastasthúṣaśca ǀ

tánma ṛtám pātu śatáśāradāya yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

sa retodhā vṛṣabhaḥ śaśvatīnām tasminnātmā jagatastasthuṣaśca ǀ

tanma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

सः । रे॒तः॒ऽधाः । वृ॒ष॒भः । शश्व॑तीनाम् । तस्मि॑न् । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ।

तत् । मा॒ । ऋ॒तम् । पा॒तु॒ । श॒तऽशा॑रदाय । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

सः । रेतःऽधाः । वृषभः । शश्वतीनाम् । तस्मिन् । आत्मा । जगतः । तस्थुषः । च ।

तत् । मा । ऋतम् । पातु । शतऽशारदाय । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

sáḥ ǀ retaḥ-dhā́ḥ ǀ vṛṣabháḥ ǀ śáśvatīnām ǀ tásmin ǀ ātmā́ ǀ jágataḥ ǀ tasthúṣaḥ ǀ ca ǀ

tát ǀ mā ǀ ṛtám ǀ pātu ǀ śatá-śāradāya ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ retaḥ-dhāḥ ǀ vṛṣabhaḥ ǀ śaśvatīnām ǀ tasmin ǀ ātmā ǀ jagataḥ ǀ tasthuṣaḥ ǀ ca ǀ

tat ǀ mā ǀ ṛtam ǀ pātu ǀ śata-śāradāya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ