SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 2

 

1. Info

To:    1-40: indra;
41, 42: vibhindu’s dānastuti
From:   1-40: medhātithi kāṇva; priyamedha āṅgirasa;
41, 42: medhātithi kāṇva
Metres:   1st set of styles: ārṣīgāyatrī (1-3, 5, 6, 9, 11, 12, 14, 16-18, 22, 27, 29, 31, 33, 35, 37-39); nicṛdārṣīgāyatrī (4, 13, 15, 19-21, 23-26, 30, 32, 36, 42); virāḍārṣīgāyatrī (7, 8, 10, 34, 40); nicṛdanuṣṭup (28); gāyatrī (pādanicṛdgāyatrī) (41)

2nd set of styles: gāyatrī (1-27, 29-42); anuṣṭubh (28)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.002.01   (Mandala. Sukta. Rik)

5.7.17.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं व॑सो सु॒तमंधः॒ पिबा॒ सुपू॑र्णमु॒दरं॑ ।

अना॑भयिन्ररि॒मा ते॑ ॥

Samhita Devanagari Nonaccented

इदं वसो सुतमंधः पिबा सुपूर्णमुदरं ।

अनाभयिन्ररिमा ते ॥

Samhita Transcription Accented

idám vaso sutámándhaḥ píbā súpūrṇamudáram ǀ

ánābhayinrarimā́ te ǁ

Samhita Transcription Nonaccented

idam vaso sutamandhaḥ pibā supūrṇamudaram ǀ

anābhayinrarimā te ǁ

Padapatha Devanagari Accented

इ॒दम् । व॒सो॒ इति॑ । सु॒तम् । अन्धः॑ । पिब॑ । सुऽपू॑र्णम् । उ॒दर॑म् ।

अना॑भयिन् । र॒रि॒म । ते॒ ॥

Padapatha Devanagari Nonaccented

इदम् । वसो इति । सुतम् । अन्धः । पिब । सुऽपूर्णम् । उदरम् ।

अनाभयिन् । ररिम । ते ॥

Padapatha Transcription Accented

idám ǀ vaso íti ǀ sutám ǀ ándhaḥ ǀ píba ǀ sú-pūrṇam ǀ udáram ǀ

ánābhayin ǀ rarimá ǀ te ǁ

Padapatha Transcription Nonaccented

idam ǀ vaso iti ǀ sutam ǀ andhaḥ ǀ piba ǀ su-pūrṇam ǀ udaram ǀ

anābhayin ǀ rarima ǀ te ǁ

08.002.02   (Mandala. Sukta. Rik)

5.7.17.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारैः॒ परि॑पूतः ।

अश्वो॒ न नि॒क्तो न॒दीषु॑ ॥

Samhita Devanagari Nonaccented

नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः ।

अश्वो न निक्तो नदीषु ॥

Samhita Transcription Accented

nṛ́bhirdhūtáḥ sutó áśnairávyo vā́raiḥ páripūtaḥ ǀ

áśvo ná niktó nadī́ṣu ǁ

Samhita Transcription Nonaccented

nṛbhirdhūtaḥ suto aśnairavyo vāraiḥ paripūtaḥ ǀ

aśvo na nikto nadīṣu ǁ

Padapatha Devanagari Accented

नृऽभिः॑ । धू॒तः । सु॒तः । अश्नैः॑ । अव्यः॑ । वारैः॑ । परि॑ऽपूतः ।

अश्वः॑ । न । नि॒क्तः । न॒दीषु॑ ॥

Padapatha Devanagari Nonaccented

नृऽभिः । धूतः । सुतः । अश्नैः । अव्यः । वारैः । परिऽपूतः ।

अश्वः । न । निक्तः । नदीषु ॥

Padapatha Transcription Accented

nṛ́-bhiḥ ǀ dhūtáḥ ǀ sutáḥ ǀ áśnaiḥ ǀ ávyaḥ ǀ vā́raiḥ ǀ pári-pūtaḥ ǀ

áśvaḥ ǀ ná ǀ niktáḥ ǀ nadī́ṣu ǁ

Padapatha Transcription Nonaccented

nṛ-bhiḥ ǀ dhūtaḥ ǀ sutaḥ ǀ aśnaiḥ ǀ avyaḥ ǀ vāraiḥ ǀ pari-pūtaḥ ǀ

aśvaḥ ǀ na ǀ niktaḥ ǀ nadīṣu ǁ

08.002.03   (Mandala. Sukta. Rik)

5.7.17.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं ते॒ यवं॒ यथा॒ गोभिः॑ स्वा॒दुम॑कर्म श्री॒णंतः॑ ।

इंद्र॑ त्वा॒स्मिन्त्स॑ध॒मादे॑ ॥

Samhita Devanagari Nonaccented

तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणंतः ।

इंद्र त्वास्मिन्त्सधमादे ॥

Samhita Transcription Accented

tám te yávam yáthā góbhiḥ svādúmakarma śrīṇántaḥ ǀ

índra tvāsmíntsadhamā́de ǁ

Samhita Transcription Nonaccented

tam te yavam yathā gobhiḥ svādumakarma śrīṇantaḥ ǀ

indra tvāsmintsadhamāde ǁ

Padapatha Devanagari Accented

तम् । ते॒ । यव॑म् । यथा॑ । गोभिः॑ । स्वा॒दुम् । अ॒क॒र्म॒ । श्री॒णन्तः॑ ।

इन्द्र॑ । त्वा॒ । अ॒स्मिन् । स॒ध॒ऽमादे॑ ॥

Padapatha Devanagari Nonaccented

तम् । ते । यवम् । यथा । गोभिः । स्वादुम् । अकर्म । श्रीणन्तः ।

इन्द्र । त्वा । अस्मिन् । सधऽमादे ॥

Padapatha Transcription Accented

tám ǀ te ǀ yávam ǀ yáthā ǀ góbhiḥ ǀ svādúm ǀ akarma ǀ śrīṇántaḥ ǀ

índra ǀ tvā ǀ asmín ǀ sadha-mā́de ǁ

Padapatha Transcription Nonaccented

tam ǀ te ǀ yavam ǀ yathā ǀ gobhiḥ ǀ svādum ǀ akarma ǀ śrīṇantaḥ ǀ

indra ǀ tvā ǀ asmin ǀ sadha-māde ǁ

08.002.04   (Mandala. Sukta. Rik)

5.7.17.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ इत्सो॑म॒पा एक॒ इंद्रः॑ सुत॒पा वि॒श्वायुः॑ ।

अं॒तर्दे॒वान्मर्त्यां॑श्च ॥

Samhita Devanagari Nonaccented

इंद्र इत्सोमपा एक इंद्रः सुतपा विश्वायुः ।

अंतर्देवान्मर्त्यांश्च ॥

Samhita Transcription Accented

índra ítsomapā́ éka índraḥ sutapā́ viśvā́yuḥ ǀ

antárdevā́nmártyāṃśca ǁ

Samhita Transcription Nonaccented

indra itsomapā eka indraḥ sutapā viśvāyuḥ ǀ

antardevānmartyāṃśca ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । इत् । सो॒म॒ऽपाः । एकः॑ । इन्द्रः॑ । सु॒त॒ऽपाः । वि॒श्वऽआ॑युः ।

अ॒न्तः । दे॒वान् । मर्त्या॑न् । च॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । इत् । सोमऽपाः । एकः । इन्द्रः । सुतऽपाः । विश्वऽआयुः ।

अन्तः । देवान् । मर्त्यान् । च ॥

Padapatha Transcription Accented

índraḥ ǀ ít ǀ soma-pā́ḥ ǀ ékaḥ ǀ índraḥ ǀ suta-pā́ḥ ǀ viśvá-āyuḥ ǀ

antáḥ ǀ devā́n ǀ mártyān ǀ ca ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ it ǀ soma-pāḥ ǀ ekaḥ ǀ indraḥ ǀ suta-pāḥ ǀ viśva-āyuḥ ǀ

antaḥ ǀ devān ǀ martyān ǀ ca ǁ

08.002.05   (Mandala. Sukta. Rik)

5.7.17.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सं ।

अ॒प॒स्पृ॒ण्व॒ते सु॒हार्दं॑ ॥

Samhita Devanagari Nonaccented

न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसं ।

अपस्पृण्वते सुहार्दं ॥

Samhita Transcription Accented

ná yám śukró ná dúrāśīrná tṛprā́ uruvyácasam ǀ

apaspṛṇvaté suhā́rdam ǁ

Samhita Transcription Nonaccented

na yam śukro na durāśīrna tṛprā uruvyacasam ǀ

apaspṛṇvate suhārdam ǁ

Padapatha Devanagari Accented

न । यम् । शु॒क्रः । न । दुःऽआ॑शीः । न । तृ॒प्राः । उ॒रु॒ऽव्यच॑सम् ।

अ॒प॒ऽस्पृ॒ण्व॒ते । सु॒ऽहार्द॑म् ॥

Padapatha Devanagari Nonaccented

न । यम् । शुक्रः । न । दुःऽआशीः । न । तृप्राः । उरुऽव्यचसम् ।

अपऽस्पृण्वते । सुऽहार्दम् ॥

Padapatha Transcription Accented

ná ǀ yám ǀ śukráḥ ǀ ná ǀ dúḥ-āśīḥ ǀ ná ǀ tṛprā́ḥ ǀ uru-vyácasam ǀ

apa-spṛṇvaté ǀ su-hā́rdam ǁ

Padapatha Transcription Nonaccented

na ǀ yam ǀ śukraḥ ǀ na ǀ duḥ-āśīḥ ǀ na ǀ tṛprāḥ ǀ uru-vyacasam ǀ

apa-spṛṇvate ǀ su-hārdam ǁ

08.002.06   (Mandala. Sukta. Rik)

5.7.18.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गयं॑ते ।

अ॒भि॒त्सरं॑ति धे॒नुभिः॑ ॥

Samhita Devanagari Nonaccented

गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयंते ।

अभित्सरंति धेनुभिः ॥

Samhita Transcription Accented

góbhiryádīmanyé asmánmṛgám ná vrā́ mṛgáyante ǀ

abhitsáranti dhenúbhiḥ ǁ

Samhita Transcription Nonaccented

gobhiryadīmanye asmanmṛgam na vrā mṛgayante ǀ

abhitsaranti dhenubhiḥ ǁ

Padapatha Devanagari Accented

गोभिः॑ । यत् । ई॒म् । अ॒न्ये । अ॒स्मत् । मृ॒गम् । न । व्राः । मृ॒गय॑न्ते ।

अ॒भि॒ऽत्सर॑न्ति । धे॒नुऽभिः॑ ॥

Padapatha Devanagari Nonaccented

गोभिः । यत् । ईम् । अन्ये । अस्मत् । मृगम् । न । व्राः । मृगयन्ते ।

अभिऽत्सरन्ति । धेनुऽभिः ॥

Padapatha Transcription Accented

góbhiḥ ǀ yát ǀ īm ǀ anyé ǀ asmát ǀ mṛgám ǀ ná ǀ vrā́ḥ ǀ mṛgáyante ǀ

abhi-tsáranti ǀ dhenú-bhiḥ ǁ

Padapatha Transcription Nonaccented

gobhiḥ ǀ yat ǀ īm ǀ anye ǀ asmat ǀ mṛgam ǀ na ǀ vrāḥ ǀ mṛgayante ǀ

abhi-tsaranti ǀ dhenu-bhiḥ ǁ

08.002.07   (Mandala. Sukta. Rik)

5.7.18.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रय॒ इंद्र॑स्य॒ सोमाः॑ सु॒तासः॑ संतु दे॒वस्य॑ ।

स्वे क्षये॑ सुत॒पाव्नः॑ ॥

Samhita Devanagari Nonaccented

त्रय इंद्रस्य सोमाः सुतासः संतु देवस्य ।

स्वे क्षये सुतपाव्नः ॥

Samhita Transcription Accented

tráya índrasya sómāḥ sutā́saḥ santu devásya ǀ

své kṣáye sutapā́vnaḥ ǁ

Samhita Transcription Nonaccented

traya indrasya somāḥ sutāsaḥ santu devasya ǀ

sve kṣaye sutapāvnaḥ ǁ

Padapatha Devanagari Accented

त्रयः॑ । इन्द्र॑स्य । सोमाः॑ । सु॒तासः॑ । स॒न्तु॒ । दे॒वस्य॑ ।

स्वे । क्षये॑ । सु॒त॒ऽपाव्नः॑ ॥

Padapatha Devanagari Nonaccented

त्रयः । इन्द्रस्य । सोमाः । सुतासः । सन्तु । देवस्य ।

स्वे । क्षये । सुतऽपाव्नः ॥

Padapatha Transcription Accented

tráyaḥ ǀ índrasya ǀ sómāḥ ǀ sutā́saḥ ǀ santu ǀ devásya ǀ

své ǀ kṣáye ǀ suta-pā́vnaḥ ǁ

Padapatha Transcription Nonaccented

trayaḥ ǀ indrasya ǀ somāḥ ǀ sutāsaḥ ǀ santu ǀ devasya ǀ

sve ǀ kṣaye ǀ suta-pāvnaḥ ǁ

08.002.08   (Mandala. Sukta. Rik)

5.7.18.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रयः॒ कोशा॑सः श्चोतंति ति॒स्रश्च॒म्वः१॒॑ सुपू॑र्णाः ।

स॒मा॒ने अधि॒ भार्म॑न् ॥

Samhita Devanagari Nonaccented

त्रयः कोशासः श्चोतंति तिस्रश्चम्वः सुपूर्णाः ।

समाने अधि भार्मन् ॥

Samhita Transcription Accented

tráyaḥ kóśāsaḥ ścotanti tisráścamváḥ súpūrṇāḥ ǀ

samāné ádhi bhā́rman ǁ

Samhita Transcription Nonaccented

trayaḥ kośāsaḥ ścotanti tisraścamvaḥ supūrṇāḥ ǀ

samāne adhi bhārman ǁ

Padapatha Devanagari Accented

त्रयः॑ । कोशा॑सः । श्चो॒त॒न्ति॒ । ति॒स्रः । च॒म्वः॑ । सुऽपू॑र्णाः ।

स॒मा॒ने । अधि॑ । भार्म॑न् ॥

Padapatha Devanagari Nonaccented

त्रयः । कोशासः । श्चोतन्ति । तिस्रः । चम्वः । सुऽपूर्णाः ।

समाने । अधि । भार्मन् ॥

Padapatha Transcription Accented

tráyaḥ ǀ kóśāsaḥ ǀ ścotanti ǀ tisráḥ ǀ camváḥ ǀ sú-pūrṇāḥ ǀ

samāné ǀ ádhi ǀ bhā́rman ǁ

Padapatha Transcription Nonaccented

trayaḥ ǀ kośāsaḥ ǀ ścotanti ǀ tisraḥ ǀ camvaḥ ǀ su-pūrṇāḥ ǀ

samāne ǀ adhi ǀ bhārman ǁ

08.002.09   (Mandala. Sukta. Rik)

5.7.18.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुचि॑रसि पुरुनिः॒ष्ठाः क्षी॒रैर्म॑ध्य॒त आशी॑र्तः ।

द॒ध्ना मंदि॑ष्ठः॒ शूर॑स्य ॥

Samhita Devanagari Nonaccented

शुचिरसि पुरुनिःष्ठाः क्षीरैर्मध्यत आशीर्तः ।

दध्ना मंदिष्ठः शूरस्य ॥

Samhita Transcription Accented

śúcirasi puruniḥṣṭhā́ḥ kṣīráirmadhyatá ā́śīrtaḥ ǀ

dadhnā́ mándiṣṭhaḥ śū́rasya ǁ

Samhita Transcription Nonaccented

śucirasi puruniḥṣṭhāḥ kṣīrairmadhyata āśīrtaḥ ǀ

dadhnā mandiṣṭhaḥ śūrasya ǁ

Padapatha Devanagari Accented

शुचिः॑ । अ॒सि॒ । पु॒रु॒निः॒ऽस्थाः । क्षी॒रैः । म॒ध्य॒तः । आऽशी॑र्तः ।

द॒ध्ना । मन्दि॑ष्ठः । शूर॑स्य ॥

Padapatha Devanagari Nonaccented

शुचिः । असि । पुरुनिःऽस्थाः । क्षीरैः । मध्यतः । आऽशीर्तः ।

दध्ना । मन्दिष्ठः । शूरस्य ॥

Padapatha Transcription Accented

śúciḥ ǀ asi ǀ puruniḥ-sthā́ḥ ǀ kṣīráiḥ ǀ madhyatáḥ ǀ ā́-śīrtaḥ ǀ

dadhnā́ ǀ mándiṣṭhaḥ ǀ śū́rasya ǁ

Padapatha Transcription Nonaccented

śuciḥ ǀ asi ǀ puruniḥ-sthāḥ ǀ kṣīraiḥ ǀ madhyataḥ ǀ ā-śīrtaḥ ǀ

dadhnā ǀ mandiṣṭhaḥ ǀ śūrasya ǁ

08.002.10   (Mandala. Sukta. Rik)

5.7.18.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे त॑ इंद्र॒ सोमा॑स्ती॒व्रा अ॒स्मे सु॒तासः॑ ।

शु॒क्रा आ॒शिरं॑ याचंते ॥

Samhita Devanagari Nonaccented

इमे त इंद्र सोमास्तीव्रा अस्मे सुतासः ।

शुक्रा आशिरं याचंते ॥

Samhita Transcription Accented

imé ta indra sómāstīvrā́ asmé sutā́saḥ ǀ

śukrā́ āśíram yācante ǁ

Samhita Transcription Nonaccented

ime ta indra somāstīvrā asme sutāsaḥ ǀ

śukrā āśiram yācante ǁ

Padapatha Devanagari Accented

इ॒मे । ते॒ । इ॒न्द्र॒ । सोमाः॑ । ती॒व्राः । अ॒स्मे इति॑ । सु॒तासः॑ ।

शु॒क्राः । आ॒ऽशिर॑म् । या॒च॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

इमे । ते । इन्द्र । सोमाः । तीव्राः । अस्मे इति । सुतासः ।

शुक्राः । आऽशिरम् । याचन्ते ॥

Padapatha Transcription Accented

imé ǀ te ǀ indra ǀ sómāḥ ǀ tīvrā́ḥ ǀ asmé íti ǀ sutā́saḥ ǀ

śukrā́ḥ ǀ ā-śíram ǀ yācante ǁ

Padapatha Transcription Nonaccented

ime ǀ te ǀ indra ǀ somāḥ ǀ tīvrāḥ ǀ asme iti ǀ sutāsaḥ ǀ

śukrāḥ ǀ ā-śiram ǀ yācante ǁ

08.002.11   (Mandala. Sukta. Rik)

5.7.19.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताँ आ॒शिरं॑ पुरो॒ळाश॒मिंद्रे॒मं सोमं॑ श्रीणीहि ।

रे॒वंतं॒ हि त्वा॑ शृ॒णोमि॑ ॥

Samhita Devanagari Nonaccented

ताँ आशिरं पुरोळाशमिंद्रेमं सोमं श्रीणीहि ।

रेवंतं हि त्वा शृणोमि ॥

Samhita Transcription Accented

tā́m̐ āśíram puroḷā́śamíndremám sómam śrīṇīhi ǀ

revántam hí tvā śṛṇómi ǁ

Samhita Transcription Nonaccented

tām̐ āśiram puroḷāśamindremam somam śrīṇīhi ǀ

revantam hi tvā śṛṇomi ǁ

Padapatha Devanagari Accented

तान् । आ॒ऽशिर॑म् । पु॒रो॒ळाश॑म् । इन्द्र॑ । इ॒मम् । सोम॑म् । श्री॒णी॒हि॒ ।

रे॒वन्त॑म् । हि । त्वा॒ । शृ॒णोमि॑ ॥

Padapatha Devanagari Nonaccented

तान् । आऽशिरम् । पुरोळाशम् । इन्द्र । इमम् । सोमम् । श्रीणीहि ।

रेवन्तम् । हि । त्वा । शृणोमि ॥

Padapatha Transcription Accented

tā́n ǀ ā-śíram ǀ puroḷā́śam ǀ índra ǀ imám ǀ sómam ǀ śrīṇīhi ǀ

revántam ǀ hí ǀ tvā ǀ śṛṇómi ǁ

Padapatha Transcription Nonaccented

tān ǀ ā-śiram ǀ puroḷāśam ǀ indra ǀ imam ǀ somam ǀ śrīṇīhi ǀ

revantam ǀ hi ǀ tvā ǀ śṛṇomi ǁ

08.002.12   (Mandala. Sukta. Rik)

5.7.19.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हृ॒त्सु पी॒तासो॑ युध्यंते दु॒र्मदा॑सो॒ न सुरा॑यां ।

ऊध॒र्न न॒ग्ना ज॑रंते ॥

Samhita Devanagari Nonaccented

हृत्सु पीतासो युध्यंते दुर्मदासो न सुरायां ।

ऊधर्न नग्ना जरंते ॥

Samhita Transcription Accented

hṛtsú pītā́so yudhyante durmádāso ná súrāyām ǀ

ū́dharná nagnā́ jarante ǁ

Samhita Transcription Nonaccented

hṛtsu pītāso yudhyante durmadāso na surāyām ǀ

ūdharna nagnā jarante ǁ

Padapatha Devanagari Accented

हृ॒त्ऽसु । पी॒तासः॑ । यु॒ध्य॒न्ते॒ । दुः॒ऽमदा॑सः । न । सुरा॑याम् ।

ऊधः॑ । न । न॒ग्नाः । ज॒र॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

हृत्ऽसु । पीतासः । युध्यन्ते । दुःऽमदासः । न । सुरायाम् ।

ऊधः । न । नग्नाः । जरन्ते ॥

Padapatha Transcription Accented

hṛt-sú ǀ pītā́saḥ ǀ yudhyante ǀ duḥ-mádāsaḥ ǀ ná ǀ súrāyām ǀ

ū́dhaḥ ǀ ná ǀ nagnā́ḥ ǀ jarante ǁ

Padapatha Transcription Nonaccented

hṛt-su ǀ pītāsaḥ ǀ yudhyante ǀ duḥ-madāsaḥ ǀ na ǀ surāyām ǀ

ūdhaḥ ǀ na ǀ nagnāḥ ǀ jarante ǁ

08.002.13   (Mandala. Sukta. Rik)

5.7.19.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रे॒वाँ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ ।

प्रेदु॑ हरिवः श्रु॒तस्य॑ ॥

Samhita Devanagari Nonaccented

रेवाँ इद्रेवतः स्तोता स्यात्त्वावतो मघोनः ।

प्रेदु हरिवः श्रुतस्य ॥

Samhita Transcription Accented

revā́m̐ ídrevátaḥ stotā́ syā́ttvā́vato maghónaḥ ǀ

prédu harivaḥ śrutásya ǁ

Samhita Transcription Nonaccented

revām̐ idrevataḥ stotā syāttvāvato maghonaḥ ǀ

predu harivaḥ śrutasya ǁ

Padapatha Devanagari Accented

रे॒वान् । इत् । रे॒वतः॑ । स्तो॒ता । स्यात् । त्वाऽव॑तः । म॒घोनः॑ ।

प्र । इत् । ऊं॒ इति॑ । ह॒रि॒ऽवः॒ । श्रु॒तस्य॑ ॥

Padapatha Devanagari Nonaccented

रेवान् । इत् । रेवतः । स्तोता । स्यात् । त्वाऽवतः । मघोनः ।

प्र । इत् । ऊं इति । हरिऽवः । श्रुतस्य ॥

Padapatha Transcription Accented

revā́n ǀ ít ǀ revátaḥ ǀ stotā́ ǀ syā́t ǀ tvā́-vataḥ ǀ maghónaḥ ǀ

prá ǀ ít ǀ ūṃ íti ǀ hari-vaḥ ǀ śrutásya ǁ

Padapatha Transcription Nonaccented

revān ǀ it ǀ revataḥ ǀ stotā ǀ syāt ǀ tvā-vataḥ ǀ maghonaḥ ǀ

pra ǀ it ǀ ūṃ iti ǀ hari-vaḥ ǀ śrutasya ǁ

08.002.14   (Mandala. Sukta. Rik)

5.7.19.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत ।

न गा॑य॒त्रं गी॒यमा॑नं ॥

Samhita Devanagari Nonaccented

उक्थं चन शस्यमानमगोररिरा चिकेत ।

न गायत्रं गीयमानं ॥

Samhita Transcription Accented

ukthám caná śasyámānamágorarírā́ ciketa ǀ

ná gāyatrám gīyámānam ǁ

Samhita Transcription Nonaccented

uktham cana śasyamānamagorarirā ciketa ǀ

na gāyatram gīyamānam ǁ

Padapatha Devanagari Accented

उ॒क्थम् । च॒न । श॒स्यमा॑नम् । अगोः॑ । अ॒रिः । आ । चि॒के॒त॒ ।

न । गा॒य॒त्रम् । गी॒यमा॑नम् ॥

Padapatha Devanagari Nonaccented

उक्थम् । चन । शस्यमानम् । अगोः । अरिः । आ । चिकेत ।

न । गायत्रम् । गीयमानम् ॥

Padapatha Transcription Accented

ukthám ǀ caná ǀ śasyámānam ǀ ágoḥ ǀ aríḥ ǀ ā́ ǀ ciketa ǀ

ná ǀ gāyatrám ǀ gīyámānam ǁ

Padapatha Transcription Nonaccented

uktham ǀ cana ǀ śasyamānam ǀ agoḥ ǀ ariḥ ǀ ā ǀ ciketa ǀ

na ǀ gāyatram ǀ gīyamānam ǁ

08.002.15   (Mandala. Sukta. Rik)

5.7.19.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा न॑ इंद्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा॑ दाः ।

शिक्षा॑ शचीवः॒ शची॑भिः ॥

Samhita Devanagari Nonaccented

मा न इंद्र पीयत्नवे मा शर्धते परा दाः ।

शिक्षा शचीवः शचीभिः ॥

Samhita Transcription Accented

mā́ na indra pīyatnáve mā́ śárdhate párā dāḥ ǀ

śíkṣā śacīvaḥ śácībhiḥ ǁ

Samhita Transcription Nonaccented

mā na indra pīyatnave mā śardhate parā dāḥ ǀ

śikṣā śacīvaḥ śacībhiḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । इ॒न्द्र॒ । पी॒य॒त्नवे॑ । मा । शर्ध॑ते । परा॑ । दाः॒ ।

शिक्ष॑ । श॒ची॒ऽवः॒ । शची॑भिः ॥

Padapatha Devanagari Nonaccented

मा । नः । इन्द्र । पीयत्नवे । मा । शर्धते । परा । दाः ।

शिक्ष । शचीऽवः । शचीभिः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ indra ǀ pīyatnáve ǀ mā́ ǀ śárdhate ǀ párā ǀ dāḥ ǀ

śíkṣa ǀ śacī-vaḥ ǀ śácībhiḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ indra ǀ pīyatnave ǀ mā ǀ śardhate ǀ parā ǀ dāḥ ǀ

śikṣa ǀ śacī-vaḥ ǀ śacībhiḥ ǁ

08.002.16   (Mandala. Sukta. Rik)

5.7.20.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यमु॑ त्वा त॒दिद॑र्था॒ इंद्र॑ त्वा॒यंतः॒ सखा॑यः ।

कण्वा॑ उ॒क्थेभि॑र्जरंते ॥

Samhita Devanagari Nonaccented

वयमु त्वा तदिदर्था इंद्र त्वायंतः सखायः ।

कण्वा उक्थेभिर्जरंते ॥

Samhita Transcription Accented

vayámu tvā tadídarthā índra tvāyántaḥ sákhāyaḥ ǀ

káṇvā ukthébhirjarante ǁ

Samhita Transcription Nonaccented

vayamu tvā tadidarthā indra tvāyantaḥ sakhāyaḥ ǀ

kaṇvā ukthebhirjarante ǁ

Padapatha Devanagari Accented

व॒यम् । ऊं॒ इति॑ । त्वा॒ । त॒दित्ऽअ॑र्थाः । इन्द्र॑ । त्वा॒ऽयन्तः॑ । सखा॑यः ।

कण्वाः॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

वयम् । ऊं इति । त्वा । तदित्ऽअर्थाः । इन्द्र । त्वाऽयन्तः । सखायः ।

कण्वाः । उक्थेभिः । जरन्ते ॥

Padapatha Transcription Accented

vayám ǀ ūṃ íti ǀ tvā ǀ tadít-arthāḥ ǀ índra ǀ tvā-yántaḥ ǀ sákhāyaḥ ǀ

káṇvāḥ ǀ ukthébhiḥ ǀ jarante ǁ

Padapatha Transcription Nonaccented

vayam ǀ ūṃ iti ǀ tvā ǀ tadit-arthāḥ ǀ indra ǀ tvā-yantaḥ ǀ sakhāyaḥ ǀ

kaṇvāḥ ǀ ukthebhiḥ ǀ jarante ǁ

08.002.17   (Mandala. Sukta. Rik)

5.7.20.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ ।

तवेदु॒ स्तोमं॑ चिकेत ॥

Samhita Devanagari Nonaccented

न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ ।

तवेदु स्तोमं चिकेत ॥

Samhita Transcription Accented

ná ghemanyádā́ papana vájrinnapáso náviṣṭau ǀ

távédu stómam ciketa ǁ

Samhita Transcription Nonaccented

na ghemanyadā papana vajrinnapaso naviṣṭau ǀ

tavedu stomam ciketa ǁ

Padapatha Devanagari Accented

न । घ॒ । ई॒म् । अ॒न्यत् । आ । प॒प॒न॒ । वज्रि॑न् । अ॒पसः॑ । नवि॑ष्टौ ।

तव॑ । इत् । ऊं॒ इति॑ । स्तोम॑म् । चि॒के॒त॒ ॥

Padapatha Devanagari Nonaccented

न । घ । ईम् । अन्यत् । आ । पपन । वज्रिन् । अपसः । नविष्टौ ।

तव । इत् । ऊं इति । स्तोमम् । चिकेत ॥

Padapatha Transcription Accented

ná ǀ gha ǀ īm ǀ anyát ǀ ā́ ǀ papana ǀ vájrin ǀ apásaḥ ǀ náviṣṭau ǀ

táva ǀ ít ǀ ūṃ íti ǀ stómam ǀ ciketa ǁ

Padapatha Transcription Nonaccented

na ǀ gha ǀ īm ǀ anyat ǀ ā ǀ papana ǀ vajrin ǀ apasaḥ ǀ naviṣṭau ǀ

tava ǀ it ǀ ūṃ iti ǀ stomam ǀ ciketa ǁ

08.002.18   (Mandala. Sukta. Rik)

5.7.20.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒च्छंति॑ दे॒वाः सु॒न्वंतं॒ न स्वप्ना॑य स्पृहयंति ।

यंति॑ प्र॒माद॒मतं॑द्राः ॥

Samhita Devanagari Nonaccented

इच्छंति देवाः सुन्वंतं न स्वप्नाय स्पृहयंति ।

यंति प्रमादमतंद्राः ॥

Samhita Transcription Accented

icchánti devā́ḥ sunvántam ná svápnāya spṛhayanti ǀ

yánti pramā́damátandrāḥ ǁ

Samhita Transcription Nonaccented

icchanti devāḥ sunvantam na svapnāya spṛhayanti ǀ

yanti pramādamatandrāḥ ǁ

Padapatha Devanagari Accented

इ॒च्छन्ति॑ । दे॒वाः । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ ।

यन्ति॑ । प्र॒ऽमाद॑म् । अत॑न्द्राः ॥

Padapatha Devanagari Nonaccented

इच्छन्ति । देवाः । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति ।

यन्ति । प्रऽमादम् । अतन्द्राः ॥

Padapatha Transcription Accented

icchánti ǀ devā́ḥ ǀ sunvántam ǀ ná ǀ svápnāya ǀ spṛhayanti ǀ

yánti ǀ pra-mā́dam ǀ átandrāḥ ǁ

Padapatha Transcription Nonaccented

icchanti ǀ devāḥ ǀ sunvantam ǀ na ǀ svapnāya ǀ spṛhayanti ǀ

yanti ǀ pra-mādam ǀ atandrāḥ ǁ

08.002.19   (Mandala. Sukta. Rik)

5.7.20.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१॒॑स्मान् ।

म॒हाँ इ॑व॒ युव॑जानिः ॥

Samhita Devanagari Nonaccented

ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्यस्मान् ।

महाँ इव युवजानिः ॥

Samhita Transcription Accented

ó ṣú prá yāhi vā́jebhirmā́ hṛṇīthā abhyásmā́n ǀ

mahā́m̐ iva yúvajāniḥ ǁ

Samhita Transcription Nonaccented

o ṣu pra yāhi vājebhirmā hṛṇīthā abhyasmān ǀ

mahām̐ iva yuvajāniḥ ǁ

Padapatha Devanagari Accented

ओ इति॑ । सु । प्र । या॒हि॒ । वाजे॑भिः । मा । हृ॒णी॒थाः॒ । अ॒भि । अ॒स्मान् ।

म॒हान्ऽइ॑व । युव॑ऽजानिः ॥

Padapatha Devanagari Nonaccented

ओ इति । सु । प्र । याहि । वाजेभिः । मा । हृणीथाः । अभि । अस्मान् ।

महान्ऽइव । युवऽजानिः ॥

Padapatha Transcription Accented

ó íti ǀ sú ǀ prá ǀ yāhi ǀ vā́jebhiḥ ǀ mā́ ǀ hṛṇīthāḥ ǀ abhí ǀ asmā́n ǀ

mahā́n-iva ǀ yúva-jāniḥ ǁ

Padapatha Transcription Nonaccented

o iti ǀ su ǀ pra ǀ yāhi ǀ vājebhiḥ ǀ mā ǀ hṛṇīthāḥ ǀ abhi ǀ asmān ǀ

mahān-iva ǀ yuva-jāniḥ ǁ

08.002.20   (Mandala. Sukta. Rik)

5.7.20.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मो ष्व१॒॑द्य दु॒र्हणा॑वांत्सा॒यं क॑रदा॒रे अ॒स्मत् ।

अ॒श्री॒र इ॑व॒ जामा॑ता ॥

Samhita Devanagari Nonaccented

मो ष्वद्य दुर्हणावांत्सायं करदारे अस्मत् ।

अश्रीर इव जामाता ॥

Samhita Transcription Accented

mó ṣvádyá durháṇāvāntsāyám karadāré asmát ǀ

aśrīrá iva jā́mātā ǁ

Samhita Transcription Nonaccented

mo ṣvadya durhaṇāvāntsāyam karadāre asmat ǀ

aśrīra iva jāmātā ǁ

Padapatha Devanagari Accented

मो इति॑ । सु । अ॒द्य । दुः॒ऽहना॑वान् । सा॒यम् । क॒र॒त् । आ॒रे । अ॒स्मत् ।

अ॒श्री॒रःऽइ॑व । जामा॑ता ॥

Padapatha Devanagari Nonaccented

मो इति । सु । अद्य । दुःऽहनावान् । सायम् । करत् । आरे । अस्मत् ।

अश्रीरःऽइव । जामाता ॥

Padapatha Transcription Accented

mó íti ǀ sú ǀ adyá ǀ duḥ-hánāvān ǀ sāyám ǀ karat ǀ āré ǀ asmát ǀ

aśrīráḥ-iva ǀ jā́mātā ǁ

Padapatha Transcription Nonaccented

mo iti ǀ su ǀ adya ǀ duḥ-hanāvān ǀ sāyam ǀ karat ǀ āre ǀ asmat ǀ

aśrīraḥ-iva ǀ jāmātā ǁ

08.002.21   (Mandala. Sukta. Rik)

5.7.21.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिं ।

त्रि॒षु जा॒तस्य॒ मनां॑सि ॥

Samhita Devanagari Nonaccented

विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिं ।

त्रिषु जातस्य मनांसि ॥

Samhita Transcription Accented

vidmā́ hyásya vīrásya bhūridā́varīm sumatím ǀ

triṣú jātásya mánāṃsi ǁ

Samhita Transcription Nonaccented

vidmā hyasya vīrasya bhūridāvarīm sumatim ǀ

triṣu jātasya manāṃsi ǁ

Padapatha Devanagari Accented

वि॒द्म । हि । अ॒स्य॒ । वी॒रस्य॑ । भू॒रि॒ऽदाव॑रीम् । सु॒ऽम॒तिम् ।

त्रि॒षु । जा॒तस्य॑ । मनां॑सि ॥

Padapatha Devanagari Nonaccented

विद्म । हि । अस्य । वीरस्य । भूरिऽदावरीम् । सुऽमतिम् ।

त्रिषु । जातस्य । मनांसि ॥

Padapatha Transcription Accented

vidmá ǀ hí ǀ asya ǀ vīrásya ǀ bhūri-dā́varīm ǀ su-matím ǀ

triṣú ǀ jātásya ǀ mánāṃsi ǁ

Padapatha Transcription Nonaccented

vidma ǀ hi ǀ asya ǀ vīrasya ǀ bhūri-dāvarīm ǀ su-matim ǀ

triṣu ǀ jātasya ǀ manāṃsi ǁ

08.002.22   (Mandala. Sukta. Rik)

5.7.21.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तू षिं॑च॒ कण्व॑मंतं॒ न घा॑ विद्म शवसा॒नात् ।

य॒शस्त॑रं श॒तमू॑तेः ॥

Samhita Devanagari Nonaccented

आ तू षिंच कण्वमंतं न घा विद्म शवसानात् ।

यशस्तरं शतमूतेः ॥

Samhita Transcription Accented

ā́ tū́ ṣiñca káṇvamantam ná ghā vidma śavasānā́t ǀ

yaśástaram śatámūteḥ ǁ

Samhita Transcription Nonaccented

ā tū ṣiñca kaṇvamantam na ghā vidma śavasānāt ǀ

yaśastaram śatamūteḥ ǁ

Padapatha Devanagari Accented

आ । तु । सि॒ञ्च॒ । कण्व॑ऽमन्तम् । न । घ॒ । वि॒द्म॒ । श॒व॒सा॒नात् ।

य॒शःऽत॑रम् । श॒तम्ऽऊ॑तेः ॥

Padapatha Devanagari Nonaccented

आ । तु । सिञ्च । कण्वऽमन्तम् । न । घ । विद्म । शवसानात् ।

यशःऽतरम् । शतम्ऽऊतेः ॥

Padapatha Transcription Accented

ā́ ǀ tú ǀ siñca ǀ káṇva-mantam ǀ ná ǀ gha ǀ vidma ǀ śavasānā́t ǀ

yaśáḥ-taram ǀ śatám-ūteḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ tu ǀ siñca ǀ kaṇva-mantam ǀ na ǀ gha ǀ vidma ǀ śavasānāt ǀ

yaśaḥ-taram ǀ śatam-ūteḥ ǁ

08.002.23   (Mandala. Sukta. Rik)

5.7.21.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज्येष्ठे॑न सोत॒रिंद्रा॑य॒ सोमं॑ वी॒राय॑ श॒क्राय॑ ।

भरा॒ पिब॒न्नर्या॑य ॥

Samhita Devanagari Nonaccented

ज्येष्ठेन सोतरिंद्राय सोमं वीराय शक्राय ।

भरा पिबन्नर्याय ॥

Samhita Transcription Accented

jyéṣṭhena sotaríndrāya sómam vīrā́ya śakrā́ya ǀ

bhárā píbannáryāya ǁ

Samhita Transcription Nonaccented

jyeṣṭhena sotarindrāya somam vīrāya śakrāya ǀ

bharā pibannaryāya ǁ

Padapatha Devanagari Accented

ज्येष्ठे॑न । सो॒तः॒ । इन्द्रा॑य । सोम॑म् । वी॒राय॑ । श॒क्राय॑ ।

भर॑ । पिब॑त् । नर्या॑य ॥

Padapatha Devanagari Nonaccented

ज्येष्ठेन । सोतः । इन्द्राय । सोमम् । वीराय । शक्राय ।

भर । पिबत् । नर्याय ॥

Padapatha Transcription Accented

jyéṣṭhena ǀ sotaḥ ǀ índrāya ǀ sómam ǀ vīrā́ya ǀ śakrā́ya ǀ

bhára ǀ píbat ǀ náryāya ǁ

Padapatha Transcription Nonaccented

jyeṣṭhena ǀ sotaḥ ǀ indrāya ǀ somam ǀ vīrāya ǀ śakrāya ǀ

bhara ǀ pibat ǀ naryāya ǁ

08.002.24   (Mandala. Sukta. Rik)

5.7.21.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वेदि॑ष्ठो अव्य॒थिष्वश्वा॑वंतं जरि॒तृभ्यः॑ ।

वाजं॑ स्तो॒तृभ्यो॒ गोमं॑तं ॥

Samhita Devanagari Nonaccented

यो वेदिष्ठो अव्यथिष्वश्वावंतं जरितृभ्यः ।

वाजं स्तोतृभ्यो गोमंतं ॥

Samhita Transcription Accented

yó védiṣṭho avyathíṣváśvāvantam jaritṛ́bhyaḥ ǀ

vā́jam stotṛ́bhyo gómantam ǁ

Samhita Transcription Nonaccented

yo vediṣṭho avyathiṣvaśvāvantam jaritṛbhyaḥ ǀ

vājam stotṛbhyo gomantam ǁ

Padapatha Devanagari Accented

यः । वेदि॑ष्ठः । अ॒व्य॒थिषु॑ । अश्व॑ऽवन्तम् । ज॒रि॒तृऽभ्यः॑ ।

वाज॑म् । स्तो॒तृऽभ्यः॑ । गोऽम॑न्तम् ॥

Padapatha Devanagari Nonaccented

यः । वेदिष्ठः । अव्यथिषु । अश्वऽवन्तम् । जरितृऽभ्यः ।

वाजम् । स्तोतृऽभ्यः । गोऽमन्तम् ॥

Padapatha Transcription Accented

yáḥ ǀ védiṣṭhaḥ ǀ avyathíṣu ǀ áśva-vantam ǀ jaritṛ́-bhyaḥ ǀ

vā́jam ǀ stotṛ́-bhyaḥ ǀ gó-mantam ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vediṣṭhaḥ ǀ avyathiṣu ǀ aśva-vantam ǀ jaritṛ-bhyaḥ ǀ

vājam ǀ stotṛ-bhyaḥ ǀ go-mantam ǁ

08.002.25   (Mandala. Sukta. Rik)

5.7.21.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पन्यं॑पन्य॒मित्सो॑तार॒ आ धा॑वत॒ मद्या॑य ।

सोमं॑ वी॒राय॒ शूरा॑य ॥

Samhita Devanagari Nonaccented

पन्यंपन्यमित्सोतार आ धावत मद्याय ।

सोमं वीराय शूराय ॥

Samhita Transcription Accented

pányampanyamítsotāra ā́ dhāvata mádyāya ǀ

sómam vīrā́ya śū́rāya ǁ

Samhita Transcription Nonaccented

panyampanyamitsotāra ā dhāvata madyāya ǀ

somam vīrāya śūrāya ǁ

Padapatha Devanagari Accented

पन्य॑म्ऽपन्यम् । इत् । सो॒ता॒रः॒ । आ । धा॒व॒त॒ । मद्या॑य ।

सोम॑म् । वी॒राय॑ । शूरा॑य ॥

Padapatha Devanagari Nonaccented

पन्यम्ऽपन्यम् । इत् । सोतारः । आ । धावत । मद्याय ।

सोमम् । वीराय । शूराय ॥

Padapatha Transcription Accented

pányam-panyam ǀ ít ǀ sotāraḥ ǀ ā́ ǀ dhāvata ǀ mádyāya ǀ

sómam ǀ vīrā́ya ǀ śū́rāya ǁ

Padapatha Transcription Nonaccented

panyam-panyam ǀ it ǀ sotāraḥ ǀ ā ǀ dhāvata ǀ madyāya ǀ

somam ǀ vīrāya ǀ śūrāya ǁ

08.002.26   (Mandala. Sukta. Rik)

5.7.22.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पाता॑ वृत्र॒हा सु॒तमा घा॑ गम॒न्नारे अ॒स्मत् ।

नि य॑मते श॒तमू॑तिः ॥

Samhita Devanagari Nonaccented

पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।

नि यमते शतमूतिः ॥

Samhita Transcription Accented

pā́tā vṛtrahā́ sutámā́ ghā gamannā́ré asmát ǀ

ní yamate śatámūtiḥ ǁ

Samhita Transcription Nonaccented

pātā vṛtrahā sutamā ghā gamannāre asmat ǀ

ni yamate śatamūtiḥ ǁ

Padapatha Devanagari Accented

पाता॑ । वृ॒त्र॒ऽहा । सु॒तम् । आ । घ॒ । ग॒म॒त् । न । आ॒रे । अ॒स्मत् ।

नि । य॒म॒ते॒ । श॒तम्ऽऊ॑तिः ॥

Padapatha Devanagari Nonaccented

पाता । वृत्रऽहा । सुतम् । आ । घ । गमत् । न । आरे । अस्मत् ।

नि । यमते । शतम्ऽऊतिः ॥

Padapatha Transcription Accented

pā́tā ǀ vṛtra-hā́ ǀ sutám ǀ ā́ ǀ gha ǀ gamat ǀ ná ǀ āré ǀ asmát ǀ

ní ǀ yamate ǀ śatám-ūtiḥ ǁ

Padapatha Transcription Nonaccented

pātā ǀ vṛtra-hā ǀ sutam ǀ ā ǀ gha ǀ gamat ǀ na ǀ āre ǀ asmat ǀ

ni ǀ yamate ǀ śatam-ūtiḥ ǁ

08.002.27   (Mandala. Sukta. Rik)

5.7.22.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षतः॒ सखा॑यं ।

गी॒र्भिः श्रु॒तं गिर्व॑णसं ॥

Samhita Devanagari Nonaccented

एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायं ।

गीर्भिः श्रुतं गिर्वणसं ॥

Samhita Transcription Accented

éhá hárī brahmayújā śagmā́ vakṣataḥ sákhāyam ǀ

gīrbhíḥ śrutám gírvaṇasam ǁ

Samhita Transcription Nonaccented

eha harī brahmayujā śagmā vakṣataḥ sakhāyam ǀ

gīrbhiḥ śrutam girvaṇasam ǁ

Padapatha Devanagari Accented

आ । इ॒ह । हरी॒ इति॑ । ब्र॒ह्म॒ऽयुजा॑ । श॒ग्मा । व॒क्ष॒तः॒ । सखा॑यम् ।

गीः॒ऽभिः । श्रु॒तम् । गिर्व॑णसम् ॥

Padapatha Devanagari Nonaccented

आ । इह । हरी इति । ब्रह्मऽयुजा । शग्मा । वक्षतः । सखायम् ।

गीःऽभिः । श्रुतम् । गिर्वणसम् ॥

Padapatha Transcription Accented

ā́ ǀ ihá ǀ hárī íti ǀ brahma-yújā ǀ śagmā́ ǀ vakṣataḥ ǀ sákhāyam ǀ

gīḥ-bhíḥ ǀ śrutám ǀ gírvaṇasam ǁ

Padapatha Transcription Nonaccented

ā ǀ iha ǀ harī iti ǀ brahma-yujā ǀ śagmā ǀ vakṣataḥ ǀ sakhāyam ǀ

gīḥ-bhiḥ ǀ śrutam ǀ girvaṇasam ǁ

08.002.28   (Mandala. Sukta. Rik)

5.7.22.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒दवः॒ सोमा॒ आ या॑हि श्री॒ताः सोमा॒ आ या॑हि ।

शिप्रि॒न्नृषी॑वः॒ शची॑वो॒ नायमच्छा॑ सध॒मादं॑ ॥

Samhita Devanagari Nonaccented

स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि ।

शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादं ॥

Samhita Transcription Accented

svādávaḥ sómā ā́ yāhi śrītā́ḥ sómā ā́ yāhi ǀ

śíprinnṛ́ṣīvaḥ śácīvo nā́yámácchā sadhamā́dam ǁ

Samhita Transcription Nonaccented

svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi ǀ

śiprinnṛṣīvaḥ śacīvo nāyamacchā sadhamādam ǁ

Padapatha Devanagari Accented

स्वा॒दवः॑ । सोमाः॑ । आ । या॒हि॒ । श्री॒ताः । सोमाः॑ । आ । या॒हि॒ ।

शिप्रि॑न् । ऋषि॑ऽवः । शची॑ऽवः । न । अ॒यम् । अच्छ॑ । स॒ध॒ऽमाद॑म् ॥

Padapatha Devanagari Nonaccented

स्वादवः । सोमाः । आ । याहि । श्रीताः । सोमाः । आ । याहि ।

शिप्रिन् । ऋषिऽवः । शचीऽवः । न । अयम् । अच्छ । सधऽमादम् ॥

Padapatha Transcription Accented

svādávaḥ ǀ sómāḥ ǀ ā́ ǀ yāhi ǀ śrītā́ḥ ǀ sómāḥ ǀ ā́ ǀ yāhi ǀ

śíprin ǀ ṛ́ṣi-vaḥ ǀ śácī-vaḥ ǀ ná ǀ ayám ǀ áccha ǀ sadha-mā́dam ǁ

Padapatha Transcription Nonaccented

svādavaḥ ǀ somāḥ ǀ ā ǀ yāhi ǀ śrītāḥ ǀ somāḥ ǀ ā ǀ yāhi ǀ

śiprin ǀ ṛṣi-vaḥ ǀ śacī-vaḥ ǀ na ǀ ayam ǀ accha ǀ sadha-mādam ǁ

08.002.29   (Mandala. Sukta. Rik)

5.7.22.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तुत॑श्च॒ यास्त्वा॒ वर्धं॑ति म॒हे राध॑से नृ॒म्णाय॑ ।

इंद्र॑ का॒रिणं॑ वृ॒धंतः॑ ॥

Samhita Devanagari Nonaccented

स्तुतश्च यास्त्वा वर्धंति महे राधसे नृम्णाय ।

इंद्र कारिणं वृधंतः ॥

Samhita Transcription Accented

stútaśca yā́stvā várdhanti mahé rā́dhase nṛmṇā́ya ǀ

índra kāríṇam vṛdhántaḥ ǁ

Samhita Transcription Nonaccented

stutaśca yāstvā vardhanti mahe rādhase nṛmṇāya ǀ

indra kāriṇam vṛdhantaḥ ǁ

Padapatha Devanagari Accented

स्तुतः॑ । च॒ । याः । त्वा॒ । वर्ध॑न्ति । म॒हे । राध॑से । नृ॒म्णाय॑ ।

इन्द्र॑ । का॒रिण॑म् । वृ॒धन्तः॑ ॥

Padapatha Devanagari Nonaccented

स्तुतः । च । याः । त्वा । वर्धन्ति । महे । राधसे । नृम्णाय ।

इन्द्र । कारिणम् । वृधन्तः ॥

Padapatha Transcription Accented

stútaḥ ǀ ca ǀ yā́ḥ ǀ tvā ǀ várdhanti ǀ mahé ǀ rā́dhase ǀ nṛmṇā́ya ǀ

índra ǀ kāríṇam ǀ vṛdhántaḥ ǁ

Padapatha Transcription Nonaccented

stutaḥ ǀ ca ǀ yāḥ ǀ tvā ǀ vardhanti ǀ mahe ǀ rādhase ǀ nṛmṇāya ǀ

indra ǀ kāriṇam ǀ vṛdhantaḥ ǁ

08.002.30   (Mandala. Sukta. Rik)

5.7.22.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ ।

स॒त्रा द॑धि॒रे शवां॑सि ॥

Samhita Devanagari Nonaccented

गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि ।

सत्रा दधिरे शवांसि ॥

Samhita Transcription Accented

gíraśca yā́ste girvāha ukthā́ ca túbhyam tā́ni ǀ

satrā́ dadhiré śávāṃsi ǁ

Samhita Transcription Nonaccented

giraśca yāste girvāha ukthā ca tubhyam tāni ǀ

satrā dadhire śavāṃsi ǁ

Padapatha Devanagari Accented

गिरः॑ । च॒ । याः । ते॒ । गि॒र्वा॒हः॒ । उ॒क्था । च॒ । तुभ्य॑म् । तानि॑ ।

स॒त्रा । द॒धि॒रे॒ । शवां॑सि ॥

Padapatha Devanagari Nonaccented

गिरः । च । याः । ते । गिर्वाहः । उक्था । च । तुभ्यम् । तानि ।

सत्रा । दधिरे । शवांसि ॥

Padapatha Transcription Accented

gíraḥ ǀ ca ǀ yā́ḥ ǀ te ǀ girvāhaḥ ǀ ukthā́ ǀ ca ǀ túbhyam ǀ tā́ni ǀ

satrā́ ǀ dadhire ǀ śávāṃsi ǁ

Padapatha Transcription Nonaccented

giraḥ ǀ ca ǀ yāḥ ǀ te ǀ girvāhaḥ ǀ ukthā ǀ ca ǀ tubhyam ǀ tāni ǀ

satrā ǀ dadhire ǀ śavāṃsi ǁ

08.002.31   (Mandala. Sukta. Rik)

5.7.23.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः ।

स॒नादमृ॑क्तो दयते ॥

Samhita Devanagari Nonaccented

एवेदेष तुविकूर्मिर्वाजाँ एको वज्रहस्तः ।

सनादमृक्तो दयते ॥

Samhita Transcription Accented

evédeṣá tuvikūrmírvā́jām̐ éko vájrahastaḥ ǀ

sanā́dámṛkto dayate ǁ

Samhita Transcription Nonaccented

evedeṣa tuvikūrmirvājām̐ eko vajrahastaḥ ǀ

sanādamṛkto dayate ǁ

Padapatha Devanagari Accented

ए॒व । इत् । ए॒षः । तु॒वि॒ऽकू॒र्मिः । वाजा॑न् । एकः॑ । वज्र॑ऽहस्तः ।

स॒नात् । अमृ॑क्तः । द॒य॒ते॒ ॥

Padapatha Devanagari Nonaccented

एव । इत् । एषः । तुविऽकूर्मिः । वाजान् । एकः । वज्रऽहस्तः ।

सनात् । अमृक्तः । दयते ॥

Padapatha Transcription Accented

evá ǀ ít ǀ eṣáḥ ǀ tuvi-kūrmíḥ ǀ vā́jān ǀ ékaḥ ǀ vájra-hastaḥ ǀ

sanā́t ǀ ámṛktaḥ ǀ dayate ǁ

Padapatha Transcription Nonaccented

eva ǀ it ǀ eṣaḥ ǀ tuvi-kūrmiḥ ǀ vājān ǀ ekaḥ ǀ vajra-hastaḥ ǀ

sanāt ǀ amṛktaḥ ǀ dayate ǁ

08.002.32   (Mandala. Sukta. Rik)

5.7.23.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हंता॑ वृ॒त्रं दक्षि॑णे॒नेंद्रः॑ पु॒रू पु॑रुहू॒तः ।

म॒हान्म॒हीभिः॒ शची॑भिः ॥

Samhita Devanagari Nonaccented

हंता वृत्रं दक्षिणेनेंद्रः पुरू पुरुहूतः ।

महान्महीभिः शचीभिः ॥

Samhita Transcription Accented

hántā vṛtrám dákṣiṇenéndraḥ purū́ puruhūtáḥ ǀ

mahā́nmahī́bhiḥ śácībhiḥ ǁ

Samhita Transcription Nonaccented

hantā vṛtram dakṣiṇenendraḥ purū puruhūtaḥ ǀ

mahānmahībhiḥ śacībhiḥ ǁ

Padapatha Devanagari Accented

हन्ता॑ । वृ॒त्रम् । दक्षि॑णेन । इन्द्रः॑ । पु॒रु । पु॒रु॒ऽहू॒तः ।

म॒हान् । म॒हीभिः॑ । शची॑भिः ॥

Padapatha Devanagari Nonaccented

हन्ता । वृत्रम् । दक्षिणेन । इन्द्रः । पुरु । पुरुऽहूतः ।

महान् । महीभिः । शचीभिः ॥

Padapatha Transcription Accented

hántā ǀ vṛtrám ǀ dákṣiṇena ǀ índraḥ ǀ purú ǀ puru-hūtáḥ ǀ

mahā́n ǀ mahī́bhiḥ ǀ śácībhiḥ ǁ

Padapatha Transcription Nonaccented

hantā ǀ vṛtram ǀ dakṣiṇena ǀ indraḥ ǀ puru ǀ puru-hūtaḥ ǀ

mahān ǀ mahībhiḥ ǀ śacībhiḥ ǁ

08.002.33   (Mandala. Sukta. Rik)

5.7.23.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च ।

अनु॒ घेन्मं॒दी म॒घोनः॑ ॥

Samhita Devanagari Nonaccented

यस्मिन्विश्वाश्चर्षणय उत च्यौत्ना ज्रयांसि च ।

अनु घेन्मंदी मघोनः ॥

Samhita Transcription Accented

yásminvíśvāścarṣaṇáya utá cyautnā́ jráyāṃsi ca ǀ

ánu ghénmandī́ maghónaḥ ǁ

Samhita Transcription Nonaccented

yasminviśvāścarṣaṇaya uta cyautnā jrayāṃsi ca ǀ

anu ghenmandī maghonaḥ ǁ

Padapatha Devanagari Accented

यस्मि॑न् । विश्वाः॑ । च॒र्ष॒णयः॑ । उ॒त । च्यौ॒त्ना । ज्रयां॑सि । च॒ ।

अनु॑ । घ॒ । इत् । म॒न्दी । म॒घोनः॑ ॥

Padapatha Devanagari Nonaccented

यस्मिन् । विश्वाः । चर्षणयः । उत । च्यौत्ना । ज्रयांसि । च ।

अनु । घ । इत् । मन्दी । मघोनः ॥

Padapatha Transcription Accented

yásmin ǀ víśvāḥ ǀ carṣaṇáyaḥ ǀ utá ǀ cyautnā́ ǀ jráyāṃsi ǀ ca ǀ

ánu ǀ gha ǀ ít ǀ mandī́ ǀ maghónaḥ ǁ

Padapatha Transcription Nonaccented

yasmin ǀ viśvāḥ ǀ carṣaṇayaḥ ǀ uta ǀ cyautnā ǀ jrayāṃsi ǀ ca ǀ

anu ǀ gha ǀ it ǀ mandī ǀ maghonaḥ ǁ

08.002.34   (Mandala. Sukta. Rik)

5.7.23.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष ए॒तानि॑ चका॒रेंद्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे ।

वा॒ज॒दावा॑ म॒घोनां॑ ॥

Samhita Devanagari Nonaccented

एष एतानि चकारेंद्रो विश्वा योऽति शृण्वे ।

वाजदावा मघोनां ॥

Samhita Transcription Accented

eṣá etā́ni cakāréndro víśvā yó’ti śṛṇvé ǀ

vājadā́vā maghónām ǁ

Samhita Transcription Nonaccented

eṣa etāni cakārendro viśvā yo’ti śṛṇve ǀ

vājadāvā maghonām ǁ

Padapatha Devanagari Accented

ए॒षः । ए॒तानि॑ । च॒का॒र॒ । इन्द्रः॑ । विश्वा॑ । यः । अति॑ । शृ॒ण्वे ।

वा॒ज॒ऽदावा॑ । म॒घोना॑म् ॥

Padapatha Devanagari Nonaccented

एषः । एतानि । चकार । इन्द्रः । विश्वा । यः । अति । शृण्वे ।

वाजऽदावा । मघोनाम् ॥

Padapatha Transcription Accented

eṣáḥ ǀ etā́ni ǀ cakāra ǀ índraḥ ǀ víśvā ǀ yáḥ ǀ áti ǀ śṛṇvé ǀ

vāja-dā́vā ǀ maghónām ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ etāni ǀ cakāra ǀ indraḥ ǀ viśvā ǀ yaḥ ǀ ati ǀ śṛṇve ǀ

vāja-dāvā ǀ maghonām ǁ

08.002.35   (Mandala. Sukta. Rik)

5.7.23.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रभ॑र्ता॒ रथं॑ ग॒व्यंत॑मपा॒काच्चि॒द्यमव॑ति ।

इ॒नो वसु॒ स हि वोळ्हा॑ ॥

Samhita Devanagari Nonaccented

प्रभर्ता रथं गव्यंतमपाकाच्चिद्यमवति ।

इनो वसु स हि वोळ्हा ॥

Samhita Transcription Accented

prábhartā rátham gavyántamapākā́ccidyámávati ǀ

inó vásu sá hí vóḷhā ǁ

Samhita Transcription Nonaccented

prabhartā ratham gavyantamapākāccidyamavati ǀ

ino vasu sa hi voḷhā ǁ

Padapatha Devanagari Accented

प्रऽभ॑र्ता । रथ॑म् । ग॒व्यन्त॑म् । अ॒पा॒कात् । चि॒त् । यम् । अव॑ति ।

इ॒नः । वसु॑ । सः । हि । वोळ्हा॑ ॥

Padapatha Devanagari Nonaccented

प्रऽभर्ता । रथम् । गव्यन्तम् । अपाकात् । चित् । यम् । अवति ।

इनः । वसु । सः । हि । वोळ्हा ॥

Padapatha Transcription Accented

prá-bhartā ǀ rátham ǀ gavyántam ǀ apākā́t ǀ cit ǀ yám ǀ ávati ǀ

ináḥ ǀ vásu ǀ sáḥ ǀ hí ǀ vóḷhā ǁ

Padapatha Transcription Nonaccented

pra-bhartā ǀ ratham ǀ gavyantam ǀ apākāt ǀ cit ǀ yam ǀ avati ǀ

inaḥ ǀ vasu ǀ saḥ ǀ hi ǀ voḷhā ǁ

08.002.36   (Mandala. Sukta. Rik)

5.7.24.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हंता॑ वृ॒त्रं नृभिः॒ शूरः॑ ।

स॒त्यो॑ऽवि॒ता वि॒धंतं॑ ॥

Samhita Devanagari Nonaccented

सनिता विप्रो अर्वद्भिर्हंता वृत्रं नृभिः शूरः ।

सत्योऽविता विधंतं ॥

Samhita Transcription Accented

sánitā vípro árvadbhirhántā vṛtrám nṛ́bhiḥ śū́raḥ ǀ

satyó’vitā́ vidhántam ǁ

Samhita Transcription Nonaccented

sanitā vipro arvadbhirhantā vṛtram nṛbhiḥ śūraḥ ǀ

satyo’vitā vidhantam ǁ

Padapatha Devanagari Accented

सनि॑ता । विप्रः॑ । अर्व॑त्ऽभिः । हन्ता॑ । वृ॒त्रम् । नृऽभिः॑ । शूरः॑ ।

स॒त्यः । अ॒वि॒ता । वि॒धन्त॑म् ॥

Padapatha Devanagari Nonaccented

सनिता । विप्रः । अर्वत्ऽभिः । हन्ता । वृत्रम् । नृऽभिः । शूरः ।

सत्यः । अविता । विधन्तम् ॥

Padapatha Transcription Accented

sánitā ǀ vípraḥ ǀ árvat-bhiḥ ǀ hántā ǀ vṛtrám ǀ nṛ́-bhiḥ ǀ śū́raḥ ǀ

satyáḥ ǀ avitā́ ǀ vidhántam ǁ

Padapatha Transcription Nonaccented

sanitā ǀ vipraḥ ǀ arvat-bhiḥ ǀ hantā ǀ vṛtram ǀ nṛ-bhiḥ ǀ śūraḥ ǀ

satyaḥ ǀ avitā ǀ vidhantam ǁ

08.002.37   (Mandala. Sukta. Rik)

5.7.24.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यज॑ध्वैनं प्रियमेधा॒ इंद्रं॑ स॒त्राचा॒ मन॑सा ।

यो भूत्सोमैः॑ स॒त्यम॑द्वा ॥

Samhita Devanagari Nonaccented

यजध्वैनं प्रियमेधा इंद्रं सत्राचा मनसा ।

यो भूत्सोमैः सत्यमद्वा ॥

Samhita Transcription Accented

yájadhvainam priyamedhā índram satrā́cā mánasā ǀ

yó bhū́tsómaiḥ satyámadvā ǁ

Samhita Transcription Nonaccented

yajadhvainam priyamedhā indram satrācā manasā ǀ

yo bhūtsomaiḥ satyamadvā ǁ

Padapatha Devanagari Accented

यज॑ध्व । ए॒न॒म् । प्रि॒य॒ऽमे॒धाः॒ । इन्द्र॑म् । स॒त्राचा॑ । मन॑सा ।

यः । भूत् । सोमैः॑ । स॒त्यऽम॑द्वा ॥

Padapatha Devanagari Nonaccented

यजध्व । एनम् । प्रियऽमेधाः । इन्द्रम् । सत्राचा । मनसा ।

यः । भूत् । सोमैः । सत्यऽमद्वा ॥

Padapatha Transcription Accented

yájadhva ǀ enam ǀ priya-medhāḥ ǀ índram ǀ satrā́cā ǀ mánasā ǀ

yáḥ ǀ bhū́t ǀ sómaiḥ ǀ satyá-madvā ǁ

Padapatha Transcription Nonaccented

yajadhva ǀ enam ǀ priya-medhāḥ ǀ indram ǀ satrācā ǀ manasā ǀ

yaḥ ǀ bhūt ǀ somaiḥ ǀ satya-madvā ǁ

08.002.38   (Mandala. Sukta. Rik)

5.7.24.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मानं॑ ।

कण्वा॑सो गा॒त वा॒जिनं॑ ॥

Samhita Devanagari Nonaccented

गाथश्रवसं सत्पतिं श्रवस्कामं पुरुत्मानं ।

कण्वासो गात वाजिनं ॥

Samhita Transcription Accented

gātháśravasam sátpatim śrávaskāmam purutmā́nam ǀ

káṇvāso gātá vājínam ǁ

Samhita Transcription Nonaccented

gāthaśravasam satpatim śravaskāmam purutmānam ǀ

kaṇvāso gāta vājinam ǁ

Padapatha Devanagari Accented

गा॒थऽश्र॑वसम् । सत्ऽप॑तिम् । श्रवः॑ऽकामम् । पु॒रु॒ऽत्मान॑म् ।

कण्वा॑सः । गा॒त । वा॒जिन॑म् ॥

Padapatha Devanagari Nonaccented

गाथऽश्रवसम् । सत्ऽपतिम् । श्रवःऽकामम् । पुरुऽत्मानम् ।

कण्वासः । गात । वाजिनम् ॥

Padapatha Transcription Accented

gāthá-śravasam ǀ sát-patim ǀ śrávaḥ-kāmam ǀ puru-tmā́nam ǀ

káṇvāsaḥ ǀ gātá ǀ vājínam ǁ

Padapatha Transcription Nonaccented

gātha-śravasam ǀ sat-patim ǀ śravaḥ-kāmam ǀ puru-tmānam ǀ

kaṇvāsaḥ ǀ gāta ǀ vājinam ǁ

08.002.39   (Mandala. Sukta. Rik)

5.7.24.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्यः॒ शची॑वान् ।

ये अ॑स्मि॒न्काम॒मश्रि॑यन् ॥

Samhita Devanagari Nonaccented

य ऋते चिद्गास्पदेभ्यो दात्सखा नृभ्यः शचीवान् ।

ये अस्मिन्काममश्रियन् ॥

Samhita Transcription Accented

yá ṛté cidgā́spadébhyo dā́tsákhā nṛ́bhyaḥ śácīvān ǀ

yé asminkā́mamáśriyan ǁ

Samhita Transcription Nonaccented

ya ṛte cidgāspadebhyo dātsakhā nṛbhyaḥ śacīvān ǀ

ye asminkāmamaśriyan ǁ

Padapatha Devanagari Accented

यः । ऋ॒ते । चि॒त् । गाः । प॒देभ्यः॑ । दात् । सखा॑ । नृऽभ्यः॑ । शची॑ऽवान् ।

ये । अ॒स्मि॒न् । काम॑म् । अश्रि॑यन् ॥

Padapatha Devanagari Nonaccented

यः । ऋते । चित् । गाः । पदेभ्यः । दात् । सखा । नृऽभ्यः । शचीऽवान् ।

ये । अस्मिन् । कामम् । अश्रियन् ॥

Padapatha Transcription Accented

yáḥ ǀ ṛté ǀ cit ǀ gā́ḥ ǀ padébhyaḥ ǀ dā́t ǀ sákhā ǀ nṛ́-bhyaḥ ǀ śácī-vān ǀ

yé ǀ asmin ǀ kā́mam ǀ áśriyan ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ṛte ǀ cit ǀ gāḥ ǀ padebhyaḥ ǀ dāt ǀ sakhā ǀ nṛ-bhyaḥ ǀ śacī-vān ǀ

ye ǀ asmin ǀ kāmam ǀ aśriyan ǁ

08.002.40   (Mandala. Sukta. Rik)

5.7.24.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒त्था धीवं॑तमद्रिवः का॒ण्वं मेध्या॑तिथिं ।

मे॒षो भू॒तो॒३॒॑ऽभि यन्नयः॑ ॥

Samhita Devanagari Nonaccented

इत्था धीवंतमद्रिवः काण्वं मेध्यातिथिं ।

मेषो भूतोऽभि यन्नयः ॥

Samhita Transcription Accented

itthā́ dhī́vantamadrivaḥ kāṇvám médhyātithim ǀ

meṣó bhūtó’bhí yánnáyaḥ ǁ

Samhita Transcription Nonaccented

itthā dhīvantamadrivaḥ kāṇvam medhyātithim ǀ

meṣo bhūto’bhi yannayaḥ ǁ

Padapatha Devanagari Accented

इ॒त्था । धीऽव॑न्तम् । अ॒द्रि॒ऽवः॒ । का॒ण्वम् । मेध्य॑ऽअतिथिम् ।

मे॒षः । भू॒तः । अ॒भि । यन् । अयः॑ ॥

Padapatha Devanagari Nonaccented

इत्था । धीऽवन्तम् । अद्रिऽवः । काण्वम् । मेध्यऽअतिथिम् ।

मेषः । भूतः । अभि । यन् । अयः ॥

Padapatha Transcription Accented

itthā́ ǀ dhī́-vantam ǀ adri-vaḥ ǀ kāṇvám ǀ médhya-atithim ǀ

meṣáḥ ǀ bhūtáḥ ǀ abhí ǀ yán ǀ áyaḥ ǁ

Padapatha Transcription Nonaccented

itthā ǀ dhī-vantam ǀ adri-vaḥ ǀ kāṇvam ǀ medhya-atithim ǀ

meṣaḥ ǀ bhūtaḥ ǀ abhi ǀ yan ǀ ayaḥ ǁ

08.002.41   (Mandala. Sukta. Rik)

5.7.24.06    (Ashtaka. Adhyaya. Varga. Rik)

08.01.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शिक्षा॑ विभिंदो अस्मै च॒त्वार्य॒युता॒ दद॑त् ।

अ॒ष्टा प॒रः स॒हस्रा॑ ॥

Samhita Devanagari Nonaccented

शिक्षा विभिंदो अस्मै चत्वार्ययुता ददत् ।

अष्टा परः सहस्रा ॥

Samhita Transcription Accented

śíkṣā vibhindo asmai catvā́ryayútā dádat ǀ

aṣṭā́ paráḥ sahásrā ǁ

Samhita Transcription Nonaccented

śikṣā vibhindo asmai catvāryayutā dadat ǀ

aṣṭā paraḥ sahasrā ǁ

Padapatha Devanagari Accented

शिक्ष॑ । वि॒भि॒न्दो॒ इति॑ विऽभिन्दो । अ॒स्मै॒ । च॒त्वारि॑ । अ॒युता॑ । दद॑त् ।

अ॒ष्ट । प॒रः । स॒हस्रा॑ ॥

Padapatha Devanagari Nonaccented

शिक्ष । विभिन्दो इति विऽभिन्दो । अस्मै । चत्वारि । अयुता । ददत् ।

अष्ट । परः । सहस्रा ॥

Padapatha Transcription Accented

śíkṣa ǀ vibhindo íti vi-bhindo ǀ asmai ǀ catvā́ri ǀ ayútā ǀ dádat ǀ

aṣṭá ǀ paráḥ ǀ sahásrā ǁ

Padapatha Transcription Nonaccented

śikṣa ǀ vibhindo iti vi-bhindo ǀ asmai ǀ catvāri ǀ ayutā ǀ dadat ǀ

aṣṭa ǀ paraḥ ǀ sahasrā ǁ

08.002.42   (Mandala. Sukta. Rik)

5.7.24.07    (Ashtaka. Adhyaya. Varga. Rik)

08.01.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ ।

ज॒नि॒त्व॒नाय॑ मामहे ॥

Samhita Devanagari Nonaccented

उत सु त्ये पयोवृधा माकी रणस्य नप्त्या ।

जनित्वनाय मामहे ॥

Samhita Transcription Accented

utá sú tyé payovṛ́dhā mākī́ ráṇasya naptyā́ ǀ

janitvanā́ya māmahe ǁ

Samhita Transcription Nonaccented

uta su tye payovṛdhā mākī raṇasya naptyā ǀ

janitvanāya māmahe ǁ

Padapatha Devanagari Accented

उ॒त । सु । त्ये इति॑ । प॒यः॒ऽवृधा॑ । मा॒की इति॑ । रण॑स्य । न॒प्त्या॑ ।

ज॒नि॒ऽत्व॒नाय॑ । म॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

उत । सु । त्ये इति । पयःऽवृधा । माकी इति । रणस्य । नप्त्या ।

जनिऽत्वनाय । ममहे ॥

Padapatha Transcription Accented

utá ǀ sú ǀ tyé íti ǀ payaḥ-vṛ́dhā ǀ mākī́ íti ǀ ráṇasya ǀ naptyā́ ǀ

jani-tvanā́ya ǀ mamahe ǁ

Padapatha Transcription Nonaccented

uta ǀ su ǀ tye iti ǀ payaḥ-vṛdhā ǀ mākī iti ǀ raṇasya ǀ naptyā ǀ

jani-tvanāya ǀ mamahe ǁ