SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 3

 

1. Info

To:    1-20: indra;
21-24: kaurayāṇa’s dānastuti
From:   medhyātithi kāṇva
Metres:   1st set of styles: nicṛdbṛhatī (3, 5, 7, 9, 19); nicṛtpaṅkti (4, 12, 16, 18); sataḥpaṅkti (2, 10, 14); bhuriganuṣṭup (11, 21); bṛhatī (15, 24); kakummatībṛhatī (1); bhurikpaṅkti (6); svarāḍbṛhatī (8); anuṣṭup (13); pathyāvṛhatī (17); virāṭpaṅkti (20); virāḍgāyatrī (22); nicṛdgāyatrī (23)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9, 11, 13, 15, 17, 19, 24); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20); gāyatrī (22, 23); anuṣṭubh (21)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.003.01   (Mandala. Sukta. Rik)

5.7.25.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इंद्र॒ गोम॑तः ।

आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वंतु ते॒ धियः॑ ॥

Samhita Devanagari Nonaccented

पिबा सुतस्य रसिनो मत्स्वा न इंद्र गोमतः ।

आपिर्नो बोधि सधमाद्यो वृधेऽस्माँ अवंतु ते धियः ॥

Samhita Transcription Accented

píbā sutásya rasíno mátsvā na indra gómataḥ ǀ

āpírno bodhi sadhamā́dyo vṛdhé’smā́m̐ avantu te dhíyaḥ ǁ

Samhita Transcription Nonaccented

pibā sutasya rasino matsvā na indra gomataḥ ǀ

āpirno bodhi sadhamādyo vṛdhe’smām̐ avantu te dhiyaḥ ǁ

Padapatha Devanagari Accented

पिब॑ । सु॒तस्य॑ । र॒सिनः॑ । मत्स्व॑ । नः॒ । इ॒न्द्र॒ । गोऽम॑तः ।

आ॒पिः । नः॒ । बो॒धि॒ । स॒ध॒ऽमाद्यः॑ । वृ॒धे । अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । धियः॑ ॥

Padapatha Devanagari Nonaccented

पिब । सुतस्य । रसिनः । मत्स्व । नः । इन्द्र । गोऽमतः ।

आपिः । नः । बोधि । सधऽमाद्यः । वृधे । अस्मान् । अवन्तु । ते । धियः ॥

Padapatha Transcription Accented

píba ǀ sutásya ǀ rasínaḥ ǀ mátsva ǀ naḥ ǀ indra ǀ gó-mataḥ ǀ

āpíḥ ǀ naḥ ǀ bodhi ǀ sadha-mā́dyaḥ ǀ vṛdhé ǀ asmā́n ǀ avantu ǀ te ǀ dhíyaḥ ǁ

Padapatha Transcription Nonaccented

piba ǀ sutasya ǀ rasinaḥ ǀ matsva ǀ naḥ ǀ indra ǀ go-mataḥ ǀ

āpiḥ ǀ naḥ ǀ bodhi ǀ sadha-mādyaḥ ǀ vṛdhe ǀ asmān ǀ avantu ǀ te ǀ dhiyaḥ ǁ

08.003.02   (Mandala. Sukta. Rik)

5.7.25.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा नः॑ स्तर॒भिमा॑तये ।

अ॒स्मांचि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामय ॥

Samhita Devanagari Nonaccented

भूयाम ते सुमतौ वाजिनो वयं मा नः स्तरभिमातये ।

अस्मांचित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥

Samhita Transcription Accented

bhūyā́ma te sumatáu vājíno vayám mā́ naḥ starabhímātaye ǀ

asmā́ñcitrā́bhiravatādabhíṣṭibhirā́ naḥ sumnéṣu yāmaya ǁ

Samhita Transcription Nonaccented

bhūyāma te sumatau vājino vayam mā naḥ starabhimātaye ǀ

asmāñcitrābhiravatādabhiṣṭibhirā naḥ sumneṣu yāmaya ǁ

Padapatha Devanagari Accented

भू॒याम॑ । ते॒ । सु॒ऽम॒तौ । वा॒जिनः॑ । व॒यम् । मा । नः॒ । स्तः॒ । अ॒भिऽमा॑तये ।

अ॒स्मान् । चि॒त्राभिः॑ । अ॒व॒ता॒त् । अ॒भिष्टि॑ऽभिः । आ । नः॒ । सु॒म्नेषु॑ । य॒म॒य॒ ॥

Padapatha Devanagari Nonaccented

भूयाम । ते । सुऽमतौ । वाजिनः । वयम् । मा । नः । स्तः । अभिऽमातये ।

अस्मान् । चित्राभिः । अवतात् । अभिष्टिऽभिः । आ । नः । सुम्नेषु । यमय ॥

Padapatha Transcription Accented

bhūyā́ma ǀ te ǀ su-matáu ǀ vājínaḥ ǀ vayám ǀ mā́ ǀ naḥ ǀ staḥ ǀ abhí-mātaye ǀ

asmā́n ǀ citrā́bhiḥ ǀ avatāt ǀ abhíṣṭi-bhiḥ ǀ ā́ ǀ naḥ ǀ sumnéṣu ǀ yamaya ǁ

Padapatha Transcription Nonaccented

bhūyāma ǀ te ǀ su-matau ǀ vājinaḥ ǀ vayam ǀ mā ǀ naḥ ǀ staḥ ǀ abhi-mātaye ǀ

asmān ǀ citrābhiḥ ǀ avatāt ǀ abhiṣṭi-bhiḥ ǀ ā ǀ naḥ ǀ sumneṣu ǀ yamaya ǁ

08.003.03   (Mandala. Sukta. Rik)

5.7.25.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धंतु॒ या मम॑ ।

पा॒व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥

Samhita Devanagari Nonaccented

इमा उ त्वा पुरूवसो गिरो वर्धंतु या मम ।

पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥

Samhita Transcription Accented

imā́ u tvā purūvaso gíro vardhantu yā́ máma ǀ

pāvakávarṇāḥ śúcayo vipaścíto’bhí stómairanūṣata ǁ

Samhita Transcription Nonaccented

imā u tvā purūvaso giro vardhantu yā mama ǀ

pāvakavarṇāḥ śucayo vipaścito’bhi stomairanūṣata ǁ

Padapatha Devanagari Accented

इ॒माः । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । गिरः॑ । व॒र्ध॒न्तु॒ । याः । मम॑ ।

पा॒व॒कऽव॑र्णाः । शुच॑यः । वि॒पः॒ऽचितः॑ । अ॒भि । स्तोमैः॑ । अ॒नू॒ष॒त॒ ॥

Padapatha Devanagari Nonaccented

इमाः । ऊं इति । त्वा । पुरुवसो इति पुरुऽवसो । गिरः । वर्धन्तु । याः । मम ।

पावकऽवर्णाः । शुचयः । विपःऽचितः । अभि । स्तोमैः । अनूषत ॥

Padapatha Transcription Accented

imā́ḥ ǀ ūṃ íti ǀ tvā ǀ puruvaso íti puru-vaso ǀ gíraḥ ǀ vardhantu ǀ yā́ḥ ǀ máma ǀ

pāvaká-varṇāḥ ǀ śúcayaḥ ǀ vipaḥ-cítaḥ ǀ abhí ǀ stómaiḥ ǀ anūṣata ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ ūṃ iti ǀ tvā ǀ puruvaso iti puru-vaso ǀ giraḥ ǀ vardhantu ǀ yāḥ ǀ mama ǀ

pāvaka-varṇāḥ ǀ śucayaḥ ǀ vipaḥ-citaḥ ǀ abhi ǀ stomaiḥ ǀ anūṣata ǁ

08.003.04   (Mandala. Sukta. Rik)

5.7.25.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे ।

स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥

Samhita Devanagari Nonaccented

अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।

सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥

Samhita Transcription Accented

ayám sahásramṛ́ṣibhiḥ sáhaskṛtaḥ samudrá iva paprathe ǀ

satyáḥ só asya mahimā́ gṛṇe śávo yajñéṣu viprarā́jye ǁ

Samhita Transcription Nonaccented

ayam sahasramṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe ǀ

satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye ǁ

Padapatha Devanagari Accented

अ॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । सहः॑ऽकृतः । स॒मु॒द्रःऽइ॑व । प॒प्र॒थे॒ ।

स॒त्यः । सः । अ॒स्य॒ । म॒हि॒मा । गृ॒णे॒ । शवः॑ । य॒ज्ञेषु॑ । वि॒प्र॒ऽराज्ये॑ ॥

Padapatha Devanagari Nonaccented

अयम् । सहस्रम् । ऋषिऽभिः । सहःऽकृतः । समुद्रःऽइव । पप्रथे ।

सत्यः । सः । अस्य । महिमा । गृणे । शवः । यज्ञेषु । विप्रऽराज्ये ॥

Padapatha Transcription Accented

ayám ǀ sahásram ǀ ṛ́ṣi-bhiḥ ǀ sáhaḥ-kṛtaḥ ǀ samudráḥ-iva ǀ paprathe ǀ

satyáḥ ǀ sáḥ ǀ asya ǀ mahimā́ ǀ gṛṇe ǀ śávaḥ ǀ yajñéṣu ǀ vipra-rā́jye ǁ

Padapatha Transcription Nonaccented

ayam ǀ sahasram ǀ ṛṣi-bhiḥ ǀ sahaḥ-kṛtaḥ ǀ samudraḥ-iva ǀ paprathe ǀ

satyaḥ ǀ saḥ ǀ asya ǀ mahimā ǀ gṛṇe ǀ śavaḥ ǀ yajñeṣu ǀ vipra-rājye ǁ

08.003.05   (Mandala. Sukta. Rik)

5.7.25.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒मिद्दे॒वता॑तय॒ इंद्रं॑ प्रय॒त्य॑ध्व॒रे ।

इंद्रं॑ समी॒के व॒निनो॑ हवामह॒ इंद्रं॒ धन॑स्य सा॒तये॑ ॥

Samhita Devanagari Nonaccented

इंद्रमिद्देवतातय इंद्रं प्रयत्यध्वरे ।

इंद्रं समीके वनिनो हवामह इंद्रं धनस्य सातये ॥

Samhita Transcription Accented

índramíddevátātaya índram prayatyádhvaré ǀ

índram samīké vaníno havāmaha índram dhánasya sātáye ǁ

Samhita Transcription Nonaccented

indramiddevatātaya indram prayatyadhvare ǀ

indram samīke vanino havāmaha indram dhanasya sātaye ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । इत् । दे॒वऽता॑तये । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।

इन्द्र॑म् । स॒म्ऽई॒के । व॒निनः॑ । ह॒वा॒म॒हे॒ । इन्द्र॑म् । धन॑स्य । सा॒तये॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । इत् । देवऽतातये । इन्द्रम् । प्रऽयति । अध्वरे ।

इन्द्रम् । सम्ऽईके । वनिनः । हवामहे । इन्द्रम् । धनस्य । सातये ॥

Padapatha Transcription Accented

índram ǀ ít ǀ devá-tātaye ǀ índram ǀ pra-yatí ǀ adhvaré ǀ

índram ǀ sam-īké ǀ vanínaḥ ǀ havāmahe ǀ índram ǀ dhánasya ǀ sātáye ǁ

Padapatha Transcription Nonaccented

indram ǀ it ǀ deva-tātaye ǀ indram ǀ pra-yati ǀ adhvare ǀ

indram ǀ sam-īke ǀ vaninaḥ ǀ havāmahe ǀ indram ǀ dhanasya ǀ sātaye ǁ

08.003.06   (Mandala. Sukta. Rik)

5.7.26.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इंद्रः॒ सूर्य॑मरोचयत् ।

इंद्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इंद्रे॑ सुवा॒नास॒ इंद॑वः ॥

Samhita Devanagari Nonaccented

इंद्रो मह्ना रोदसी पप्रथच्छव इंद्रः सूर्यमरोचयत् ।

इंद्रे ह विश्वा भुवनानि येमिर इंद्रे सुवानास इंदवः ॥

Samhita Transcription Accented

índro mahnā́ ródasī paprathaccháva índraḥ sū́ryamarocayat ǀ

índre ha víśvā bhúvanāni yemira índre suvānā́sa índavaḥ ǁ

Samhita Transcription Nonaccented

indro mahnā rodasī paprathacchava indraḥ sūryamarocayat ǀ

indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । म॒ह्ना । रोद॑सी॒ इति॑ । प॒प्र॒थ॒त् । शवः॑ । इन्द्रः॑ । सूर्य॑म् । अ॒रो॒च॒य॒त् ।

इन्द्रे॑ । ह॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ । इन्द्रे॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । मह्ना । रोदसी इति । पप्रथत् । शवः । इन्द्रः । सूर्यम् । अरोचयत् ।

इन्द्रे । ह । विश्वा । भुवनानि । येमिरे । इन्द्रे । सुवानासः । इन्दवः ॥

Padapatha Transcription Accented

índraḥ ǀ mahnā́ ǀ ródasī íti ǀ paprathat ǀ śávaḥ ǀ índraḥ ǀ sū́ryam ǀ arocayat ǀ

índre ǀ ha ǀ víśvā ǀ bhúvanāni ǀ yemire ǀ índre ǀ suvānā́saḥ ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ mahnā ǀ rodasī iti ǀ paprathat ǀ śavaḥ ǀ indraḥ ǀ sūryam ǀ arocayat ǀ

indre ǀ ha ǀ viśvā ǀ bhuvanāni ǀ yemire ǀ indre ǀ suvānāsaḥ ǀ indavaḥ ǁ

08.003.07   (Mandala. Sukta. Rik)

5.7.26.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इंद्र॒ स्तोमे॑भिरा॒यवः॑ ।

स॒मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णंत॒ पूर्व्यं॑ ॥

Samhita Devanagari Nonaccented

अभि त्वा पूर्वपीतय इंद्र स्तोमेभिरायवः ।

समीचीनास ऋभवः समस्वरन्रुद्रा गृणंत पूर्व्यं ॥

Samhita Transcription Accented

abhí tvā pūrvápītaya índra stómebhirāyávaḥ ǀ

samīcīnā́sa ṛbhávaḥ sámasvaranrudrā́ gṛṇanta pū́rvyam ǁ

Samhita Transcription Nonaccented

abhi tvā pūrvapītaya indra stomebhirāyavaḥ ǀ

samīcīnāsa ṛbhavaḥ samasvaranrudrā gṛṇanta pūrvyam ǁ

Padapatha Devanagari Accented

अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । इन्द्र॑ । स्तोमे॑भिः । आ॒यवः॑ ।

स॒म्ऽई॒ची॒नासः॑ । ऋ॒भवः॑ । सम् । अ॒स्व॒र॒न् । रु॒द्राः । गृ॒ण॒न्त॒ । पूर्व्य॑म् ॥

Padapatha Devanagari Nonaccented

अभि । त्वा । पूर्वऽपीतये । इन्द्र । स्तोमेभिः । आयवः ।

सम्ऽईचीनासः । ऋभवः । सम् । अस्वरन् । रुद्राः । गृणन्त । पूर्व्यम् ॥

Padapatha Transcription Accented

abhí ǀ tvā ǀ pūrvá-pītaye ǀ índra ǀ stómebhiḥ ǀ āyávaḥ ǀ

sam-īcīnā́saḥ ǀ ṛbhávaḥ ǀ sám ǀ asvaran ǀ rudrā́ḥ ǀ gṛṇanta ǀ pū́rvyam ǁ

Padapatha Transcription Nonaccented

abhi ǀ tvā ǀ pūrva-pītaye ǀ indra ǀ stomebhiḥ ǀ āyavaḥ ǀ

sam-īcīnāsaḥ ǀ ṛbhavaḥ ǀ sam ǀ asvaran ǀ rudrāḥ ǀ gṛṇanta ǀ pūrvyam ǁ

08.003.08   (Mandala. Sukta. Rik)

5.7.26.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्येदिंद्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।

अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवंति पू॒र्वथा॑ ॥

Samhita Devanagari Nonaccented

अस्येदिंद्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।

अद्या तमस्य महिमानमायवोऽनु ष्टुवंति पूर्वथा ॥

Samhita Transcription Accented

asyédíndro vāvṛdhe vṛ́ṣṇyam śávo máde sutásya víṣṇavi ǀ

adyā́ támasya mahimā́namāyávó’nu ṣṭuvanti pūrváthā ǁ

Samhita Transcription Nonaccented

asyedindro vāvṛdhe vṛṣṇyam śavo made sutasya viṣṇavi ǀ

adyā tamasya mahimānamāyavo’nu ṣṭuvanti pūrvathā ǁ

Padapatha Devanagari Accented

अ॒स्य । इत् । इन्द्रः॑ । व॒वृ॒धे॒ । वृष्ण्य॑म् । शवः॑ । मदे॑ । सु॒तस्य॑ । विष्ण॑वि ।

अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यवः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥

Padapatha Devanagari Nonaccented

अस्य । इत् । इन्द्रः । ववृधे । वृष्ण्यम् । शवः । मदे । सुतस्य । विष्णवि ।

अद्य । तम् । अस्य । महिमानम् । आयवः । अनु । स्तुवन्ति । पूर्वऽथा ॥

Padapatha Transcription Accented

asyá ǀ ít ǀ índraḥ ǀ vavṛdhe ǀ vṛ́ṣṇyam ǀ śávaḥ ǀ máde ǀ sutásya ǀ víṣṇavi ǀ

adyá ǀ tám ǀ asya ǀ mahimā́nam ǀ āyávaḥ ǀ ánu ǀ stuvanti ǀ pūrvá-thā ǁ

Padapatha Transcription Nonaccented

asya ǀ it ǀ indraḥ ǀ vavṛdhe ǀ vṛṣṇyam ǀ śavaḥ ǀ made ǀ sutasya ǀ viṣṇavi ǀ

adya ǀ tam ǀ asya ǀ mahimānam ǀ āyavaḥ ǀ anu ǀ stuvanti ǀ pūrva-thā ǁ

08.003.09   (Mandala. Sukta. Rik)

5.7.26.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये ।

येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥

Samhita Devanagari Nonaccented

तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।

येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥

Samhita Transcription Accented

táttvā yāmi suvī́ryam tádbráhma pūrvácittaye ǀ

yénā yátibhyo bhṛ́gave dháne hité yéna práskaṇvamā́vitha ǁ

Samhita Transcription Nonaccented

tattvā yāmi suvīryam tadbrahma pūrvacittaye ǀ

yenā yatibhyo bhṛgave dhane hite yena praskaṇvamāvitha ǁ

Padapatha Devanagari Accented

तत् । त्वा॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पू॒र्वऽचि॑त्तये ।

येन॑ । यति॑ऽभ्यः । भृग॑वे । धने॑ । हि॒ते । येन॑ । प्रस्क॑ण्वम् । आवि॑थ ॥

Padapatha Devanagari Nonaccented

तत् । त्वा । यामि । सुऽवीर्यम् । तत् । ब्रह्म । पूर्वऽचित्तये ।

येन । यतिऽभ्यः । भृगवे । धने । हिते । येन । प्रस्कण्वम् । आविथ ॥

Padapatha Transcription Accented

tát ǀ tvā ǀ yāmi ǀ su-vī́ryam ǀ tát ǀ bráhma ǀ pūrvá-cittaye ǀ

yéna ǀ yáti-bhyaḥ ǀ bhṛ́gave ǀ dháne ǀ hité ǀ yéna ǀ práskaṇvam ǀ ā́vitha ǁ

Padapatha Transcription Nonaccented

tat ǀ tvā ǀ yāmi ǀ su-vīryam ǀ tat ǀ brahma ǀ pūrva-cittaye ǀ

yena ǀ yati-bhyaḥ ǀ bhṛgave ǀ dhane ǀ hite ǀ yena ǀ praskaṇvam ǀ āvitha ǁ

08.003.10   (Mandala. Sukta. Rik)

5.7.26.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदिं॑द्र॒ वृष्णि॑ ते॒ शवः॑ ।

स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥

Samhita Devanagari Nonaccented

येना समुद्रमसृजो महीरपस्तदिंद्र वृष्णि ते शवः ।

सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥

Samhita Transcription Accented

yénā samudrámásṛjo mahī́rapástádindra vṛ́ṣṇi te śávaḥ ǀ

sadyáḥ só asya mahimā́ ná saṃnáśe yám kṣoṇī́ranucakradé ǁ

Samhita Transcription Nonaccented

yenā samudramasṛjo mahīrapastadindra vṛṣṇi te śavaḥ ǀ

sadyaḥ so asya mahimā na saṃnaśe yam kṣoṇīranucakrade ǁ

Padapatha Devanagari Accented

येन॑ । स॒मु॒द्रम् । असृ॑जः । म॒हीः । अ॒पः । तत् । इ॒न्द्र॒ । वृष्णि॑ । ते॒ । शवः॑ ।

स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा । न । स॒म्ऽनशे॑ । यम् । क्षो॒णीः । अ॒नु॒ऽच॒क्र॒दे ॥

Padapatha Devanagari Nonaccented

येन । समुद्रम् । असृजः । महीः । अपः । तत् । इन्द्र । वृष्णि । ते । शवः ।

सद्यः । सः । अस्य । महिमा । न । सम्ऽनशे । यम् । क्षोणीः । अनुऽचक्रदे ॥

Padapatha Transcription Accented

yéna ǀ samudrám ǀ ásṛjaḥ ǀ mahī́ḥ ǀ apáḥ ǀ tát ǀ indra ǀ vṛ́ṣṇi ǀ te ǀ śávaḥ ǀ

sadyáḥ ǀ sáḥ ǀ asya ǀ mahimā́ ǀ ná ǀ sam-náśe ǀ yám ǀ kṣoṇī́ḥ ǀ anu-cakradé ǁ

Padapatha Transcription Nonaccented

yena ǀ samudram ǀ asṛjaḥ ǀ mahīḥ ǀ apaḥ ǀ tat ǀ indra ǀ vṛṣṇi ǀ te ǀ śavaḥ ǀ

sadyaḥ ǀ saḥ ǀ asya ǀ mahimā ǀ na ǀ sam-naśe ǀ yam ǀ kṣoṇīḥ ǀ anu-cakrade ǁ

08.003.11   (Mandala. Sukta. Rik)

5.7.27.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒ग्धी न॑ इंद्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्यं॑ ।

श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥

Samhita Devanagari Nonaccented

शग्धी न इंद्र यत्त्वा रयिं यामि सुवीर्यं ।

शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥

Samhita Transcription Accented

śagdhī́ na indra yáttvā rayím yā́mi suvī́ryam ǀ

śagdhí vā́jāya prathamám síṣāsate śagdhí stómāya pūrvya ǁ

Samhita Transcription Nonaccented

śagdhī na indra yattvā rayim yāmi suvīryam ǀ

śagdhi vājāya prathamam siṣāsate śagdhi stomāya pūrvya ǁ

Padapatha Devanagari Accented

श॒ग्धि । नः॒ । इ॒न्द्र॒ । यत् । त्वा॒ । र॒यिम् । यामि॑ । सु॒ऽवीर्य॑म् ।

श॒ग्धि । वाजा॑य । प्र॒थ॒मम् । सिसा॑सते । श॒ग्धि । स्तोमा॑य । पू॒र्व्य॒ ॥

Padapatha Devanagari Nonaccented

शग्धि । नः । इन्द्र । यत् । त्वा । रयिम् । यामि । सुऽवीर्यम् ।

शग्धि । वाजाय । प्रथमम् । सिसासते । शग्धि । स्तोमाय । पूर्व्य ॥

Padapatha Transcription Accented

śagdhí ǀ naḥ ǀ indra ǀ yát ǀ tvā ǀ rayím ǀ yā́mi ǀ su-vī́ryam ǀ

śagdhí ǀ vā́jāya ǀ prathamám ǀ sísāsate ǀ śagdhí ǀ stómāya ǀ pūrvya ǁ

Padapatha Transcription Nonaccented

śagdhi ǀ naḥ ǀ indra ǀ yat ǀ tvā ǀ rayim ǀ yāmi ǀ su-vīryam ǀ

śagdhi ǀ vājāya ǀ prathamam ǀ sisāsate ǀ śagdhi ǀ stomāya ǀ pūrvya ǁ

08.003.12   (Mandala. Sukta. Rik)

5.7.27.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒ग्धी नो॑ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इंद्र॒ सिषा॑सतः ।

श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिंद्र॒ प्रावः॒ स्व॑र्णरं ॥

Samhita Devanagari Nonaccented

शग्धी नो अस्य यद्ध पौरमाविथ धिय इंद्र सिषासतः ।

शग्धि यथा रुशमं श्यावकं कृपमिंद्र प्रावः स्वर्णरं ॥

Samhita Transcription Accented

śagdhī́ no asyá yáddha paurámā́vitha dhíya indra síṣāsataḥ ǀ

śagdhí yáthā rúśamam śyā́vakam kṛ́pamíndra prā́vaḥ svárṇaram ǁ

Samhita Transcription Nonaccented

śagdhī no asya yaddha pauramāvitha dhiya indra siṣāsataḥ ǀ

śagdhi yathā ruśamam śyāvakam kṛpamindra prāvaḥ svarṇaram ǁ

Padapatha Devanagari Accented

श॒ग्धि । नः॒ । अ॒स्य । यत् । ह॒ । पौ॒रम् । आवि॑थ । धियः॑ । इ॒न्द्र॒ । सिसा॑सतः ।

श॒ग्धि । यथा॑ । रुश॑मम् । श्याव॑कम् । कृप॑म् । इन्द्र॑ । प्र । आवः॑ । स्वः॑ऽनरम् ॥

Padapatha Devanagari Nonaccented

शग्धि । नः । अस्य । यत् । ह । पौरम् । आविथ । धियः । इन्द्र । सिसासतः ।

शग्धि । यथा । रुशमम् । श्यावकम् । कृपम् । इन्द्र । प्र । आवः । स्वःऽनरम् ॥

Padapatha Transcription Accented

śagdhí ǀ naḥ ǀ asyá ǀ yát ǀ ha ǀ paurám ǀ ā́vitha ǀ dhíyaḥ ǀ indra ǀ sísāsataḥ ǀ

śagdhí ǀ yáthā ǀ rúśamam ǀ śyā́vakam ǀ kṛ́pam ǀ índra ǀ prá ǀ ā́vaḥ ǀ sváḥ-naram ǁ

Padapatha Transcription Nonaccented

śagdhi ǀ naḥ ǀ asya ǀ yat ǀ ha ǀ pauram ǀ āvitha ǀ dhiyaḥ ǀ indra ǀ sisāsataḥ ǀ

śagdhi ǀ yathā ǀ ruśamam ǀ śyāvakam ǀ kṛpam ǀ indra ǀ pra ǀ āvaḥ ǀ svaḥ-naram ǁ

08.003.13   (Mandala. Sukta. Rik)

5.7.27.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्यः॑ ।

न॒ही न्व॑स्य महि॒मान॑मिंद्रि॒यं स्व॑र्गृ॒णंत॑ आन॒शुः ॥

Samhita Devanagari Nonaccented

कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः ।

नही न्वस्य महिमानमिंद्रियं स्वर्गृणंत आनशुः ॥

Samhita Transcription Accented

kánnávyo atasī́nām turó gṛṇīta mártyaḥ ǀ

nahī́ nvásya mahimā́namindriyám svárgṛṇánta ānaśúḥ ǁ

Samhita Transcription Nonaccented

kannavyo atasīnām turo gṛṇīta martyaḥ ǀ

nahī nvasya mahimānamindriyam svargṛṇanta ānaśuḥ ǁ

Padapatha Devanagari Accented

कत् । नव्यः॑ । अ॒त॒सीना॑म् । तु॒रः । गृ॒णी॒त॒ । मर्त्यः॑ ।

न॒हि । नु । अ॒स्य॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । स्वः॑ । गृ॒णन्तः॑ । आ॒न॒शुः ॥

Padapatha Devanagari Nonaccented

कत् । नव्यः । अतसीनाम् । तुरः । गृणीत । मर्त्यः ।

नहि । नु । अस्य । महिमानम् । इन्द्रियम् । स्वः । गृणन्तः । आनशुः ॥

Padapatha Transcription Accented

kát ǀ návyaḥ ǀ atasī́nām ǀ turáḥ ǀ gṛṇīta ǀ mártyaḥ ǀ

nahí ǀ nú ǀ asya ǀ mahimā́nam ǀ indriyám ǀ sváḥ ǀ gṛṇántaḥ ǀ ānaśúḥ ǁ

Padapatha Transcription Nonaccented

kat ǀ navyaḥ ǀ atasīnām ǀ turaḥ ǀ gṛṇīta ǀ martyaḥ ǀ

nahi ǀ nu ǀ asya ǀ mahimānam ǀ indriyam ǀ svaḥ ǀ gṛṇantaḥ ǀ ānaśuḥ ǁ

08.003.14   (Mandala. Sukta. Rik)

5.7.27.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कदु॑ स्तु॒वंत॑ ऋतयंत दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते ।

क॒दा हवं॑ मघवन्निंद्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥

Samhita Devanagari Nonaccented

कदु स्तुवंत ऋतयंत देवत ऋषिः को विप्र ओहते ।

कदा हवं मघवन्निंद्र सुन्वतः कदु स्तुवत आ गमः ॥

Samhita Transcription Accented

kádu stuvánta ṛtayanta deváta ṛ́ṣiḥ kó vípra ohate ǀ

kadā́ hávam maghavannindra sunvatáḥ kádu stuvatá ā́ gamaḥ ǁ

Samhita Transcription Nonaccented

kadu stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate ǀ

kadā havam maghavannindra sunvataḥ kadu stuvata ā gamaḥ ǁ

Padapatha Devanagari Accented

कत् । ऊं॒ इति॑ । स्तु॒वन्तः॑ । ऋ॒त॒ऽय॒न्त॒ । दे॒वता॑ । ऋषिः॑ । कः । विप्रः॑ । ओ॒ह॒ते॒ ।

क॒दा । हव॑म् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । सु॒न्व॒तः । कत् । ऊं॒ इति॑ । स्तु॒व॒तः । आ । ग॒मः॒ ॥

Padapatha Devanagari Nonaccented

कत् । ऊं इति । स्तुवन्तः । ऋतऽयन्त । देवता । ऋषिः । कः । विप्रः । ओहते ।

कदा । हवम् । मघऽवन् । इन्द्र । सुन्वतः । कत् । ऊं इति । स्तुवतः । आ । गमः ॥

Padapatha Transcription Accented

kát ǀ ūṃ íti ǀ stuvántaḥ ǀ ṛta-yanta ǀ devátā ǀ ṛ́ṣiḥ ǀ káḥ ǀ vípraḥ ǀ ohate ǀ

kadā́ ǀ hávam ǀ magha-van ǀ indra ǀ sunvatáḥ ǀ kát ǀ ūṃ íti ǀ stuvatáḥ ǀ ā́ ǀ gamaḥ ǁ

Padapatha Transcription Nonaccented

kat ǀ ūṃ iti ǀ stuvantaḥ ǀ ṛta-yanta ǀ devatā ǀ ṛṣiḥ ǀ kaḥ ǀ vipraḥ ǀ ohate ǀ

kadā ǀ havam ǀ magha-van ǀ indra ǀ sunvataḥ ǀ kat ǀ ūṃ iti ǀ stuvataḥ ǀ ā ǀ gamaḥ ǁ

08.003.15   (Mandala. Sukta. Rik)

5.7.27.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒ स्तोमा॑स ईरते ।

स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यंतो॒ रथा॑ इव ॥

Samhita Devanagari Nonaccented

उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते ।

सत्राजितो धनसा अक्षितोतयो वाजयंतो रथा इव ॥

Samhita Transcription Accented

údu tyé mádhumattamā gíraḥ stómāsa īrate ǀ

satrājíto dhanasā́ ákṣitotayo vājayánto ráthā iva ǁ

Samhita Transcription Nonaccented

udu tye madhumattamā giraḥ stomāsa īrate ǀ

satrājito dhanasā akṣitotayo vājayanto rathā iva ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । त्ये । मधु॑मत्ऽतमाः । गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ।

स॒त्रा॒ऽजितः॑ । ध॒न॒ऽसाः । अक्षि॑तऽऊतयः । वा॒ज॒ऽयन्तः॑ । रथाः॑ऽइव ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । त्ये । मधुमत्ऽतमाः । गिरः । स्तोमासः । ईरते ।

सत्राऽजितः । धनऽसाः । अक्षितऽऊतयः । वाजऽयन्तः । रथाःऽइव ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ tyé ǀ mádhumat-tamāḥ ǀ gíraḥ ǀ stómāsaḥ ǀ īrate ǀ

satrā-jítaḥ ǀ dhana-sā́ḥ ǀ ákṣita-ūtayaḥ ǀ vāja-yántaḥ ǀ ráthāḥ-iva ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ tye ǀ madhumat-tamāḥ ǀ giraḥ ǀ stomāsaḥ ǀ īrate ǀ

satrā-jitaḥ ǀ dhana-sāḥ ǀ akṣita-ūtayaḥ ǀ vāja-yantaḥ ǀ rathāḥ-iva ǁ

08.003.16   (Mandala. Sukta. Rik)

5.7.28.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कण्वा॑ इव॒ भृग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः ।

इंद्रं॒ स्तोमे॑भिर्म॒हयं॑त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥

Samhita Devanagari Nonaccented

कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।

इंद्रं स्तोमेभिर्महयंत आयवः प्रियमेधासो अस्वरन् ॥

Samhita Transcription Accented

káṇvā iva bhṛ́gavaḥ sū́ryā iva víśvamíddhītámānaśuḥ ǀ

índram stómebhirmaháyanta āyávaḥ priyámedhāso asvaran ǁ

Samhita Transcription Nonaccented

kaṇvā iva bhṛgavaḥ sūryā iva viśvamiddhītamānaśuḥ ǀ

indram stomebhirmahayanta āyavaḥ priyamedhāso asvaran ǁ

Padapatha Devanagari Accented

कण्वाः॑ऽइव । भृग॑वः । सूर्याः॑ऽइव । विश्व॑म् । इत् । धी॒तम् । आ॒न॒शुः॒ ।

इन्द्र॑म् । स्तोमे॑भिः । म॒हय॑न्तः । आ॒यवः॑ । प्रि॒यऽमे॑धासः । अ॒स्व॒र॒न् ॥

Padapatha Devanagari Nonaccented

कण्वाःऽइव । भृगवः । सूर्याःऽइव । विश्वम् । इत् । धीतम् । आनशुः ।

इन्द्रम् । स्तोमेभिः । महयन्तः । आयवः । प्रियऽमेधासः । अस्वरन् ॥

Padapatha Transcription Accented

káṇvāḥ-iva ǀ bhṛ́gavaḥ ǀ sū́ryāḥ-iva ǀ víśvam ǀ ít ǀ dhītám ǀ ānaśuḥ ǀ

índram ǀ stómebhiḥ ǀ maháyantaḥ ǀ āyávaḥ ǀ priyá-medhāsaḥ ǀ asvaran ǁ

Padapatha Transcription Nonaccented

kaṇvāḥ-iva ǀ bhṛgavaḥ ǀ sūryāḥ-iva ǀ viśvam ǀ it ǀ dhītam ǀ ānaśuḥ ǀ

indram ǀ stomebhiḥ ǀ mahayantaḥ ǀ āyavaḥ ǀ priya-medhāsaḥ ǀ asvaran ǁ

08.003.17   (Mandala. Sukta. Rik)

5.7.28.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒क्ष्वा हि वृ॑त्रहंतम॒ हरी॑ इंद्र परा॒वतः॑ ।

अ॒र्वा॒ची॒नो म॑घव॒न्त्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥

Samhita Devanagari Nonaccented

युक्ष्वा हि वृत्रहंतम हरी इंद्र परावतः ।

अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ॥

Samhita Transcription Accented

yukṣvā́ hí vṛtrahantama hárī indra parāvátaḥ ǀ

arvācīnó maghavantsómapītaya ugrá ṛṣvébhirā́ gahi ǁ

Samhita Transcription Nonaccented

yukṣvā hi vṛtrahantama harī indra parāvataḥ ǀ

arvācīno maghavantsomapītaya ugra ṛṣvebhirā gahi ǁ

Padapatha Devanagari Accented

यु॒क्ष्व । हि । वृ॒त्र॒ह॒न्ऽत॒म॒ । हरी॒ इति॑ । इ॒न्द्र॒ । प॒रा॒ऽवतः॑ ।

अ॒र्वा॒ची॒नः । म॒घ॒ऽव॒न् । सोम॑ऽपीतये । उ॒ग्रः । ऋ॒ष्वेभिः॑ । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

युक्ष्व । हि । वृत्रहन्ऽतम । हरी इति । इन्द्र । पराऽवतः ।

अर्वाचीनः । मघऽवन् । सोमऽपीतये । उग्रः । ऋष्वेभिः । आ । गहि ॥

Padapatha Transcription Accented

yukṣvá ǀ hí ǀ vṛtrahan-tama ǀ hárī íti ǀ indra ǀ parā-vátaḥ ǀ

arvācīnáḥ ǀ magha-van ǀ sóma-pītaye ǀ ugráḥ ǀ ṛṣvébhiḥ ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

yukṣva ǀ hi ǀ vṛtrahan-tama ǀ harī iti ǀ indra ǀ parā-vataḥ ǀ

arvācīnaḥ ǀ magha-van ǀ soma-pītaye ǀ ugraḥ ǀ ṛṣvebhiḥ ǀ ā ǀ gahi ǁ

08.003.18   (Mandala. Sukta. Rik)

5.7.28.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये ।

स त्वं नो॑ मघवन्निंद्र गिर्वणो वे॒नो न शृ॑णुधी॒ हवं॑ ॥

Samhita Devanagari Nonaccented

इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये ।

स त्वं नो मघवन्निंद्र गिर्वणो वेनो न शृणुधी हवं ॥

Samhita Transcription Accented

imé hí te kārávo vāvaśúrdhiyā́ víprāso medhásātaye ǀ

sá tvám no maghavannindra girvaṇo venó ná śṛṇudhī hávam ǁ

Samhita Transcription Nonaccented

ime hi te kāravo vāvaśurdhiyā viprāso medhasātaye ǀ

sa tvam no maghavannindra girvaṇo veno na śṛṇudhī havam ǁ

Padapatha Devanagari Accented

इ॒मे । हि । ते॒ । का॒रवः॑ । वा॒व॒शुः । धि॒या । विप्रा॑सः । मे॒धऽसा॑तये ।

सः । त्वम् । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । वे॒नः । न । शृ॒णु॒धि॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

इमे । हि । ते । कारवः । वावशुः । धिया । विप्रासः । मेधऽसातये ।

सः । त्वम् । नः । मघऽवन् । इन्द्र । गिर्वणः । वेनः । न । शृणुधि । हवम् ॥

Padapatha Transcription Accented

imé ǀ hí ǀ te ǀ kārávaḥ ǀ vāvaśúḥ ǀ dhiyā́ ǀ víprāsaḥ ǀ medhá-sātaye ǀ

sáḥ ǀ tvám ǀ naḥ ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ venáḥ ǀ ná ǀ śṛṇudhi ǀ hávam ǁ

Padapatha Transcription Nonaccented

ime ǀ hi ǀ te ǀ kāravaḥ ǀ vāvaśuḥ ǀ dhiyā ǀ viprāsaḥ ǀ medha-sātaye ǀ

saḥ ǀ tvam ǀ naḥ ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ venaḥ ǀ na ǀ śṛṇudhi ǀ havam ǁ

08.003.19   (Mandala. Sukta. Rik)

5.7.28.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

निरिं॑द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः ।

निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥

Samhita Devanagari Nonaccented

निरिंद्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः ।

निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥

Samhita Transcription Accented

nírindra bṛhatī́bhyo vṛtrám dhánubhyo asphuraḥ ǀ

nírárbudasya mṛ́gayasya māyíno níḥ párvatasya gā́ ājaḥ ǁ

Samhita Transcription Nonaccented

nirindra bṛhatībhyo vṛtram dhanubhyo asphuraḥ ǀ

nirarbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ ǁ

Padapatha Devanagari Accented

निः । इ॒न्द्र॒ । बृ॒ह॒तीभ्यः॑ । वृ॒त्रम् । धनु॑ऽभ्यः । अ॒स्फु॒रः॒ ।

निः । अर्बु॑दस्य । मृग॑यस्य । मा॒यिनः॑ । निः । पर्व॑तस्य । गाः । आ॒जः॒ ॥

Padapatha Devanagari Nonaccented

निः । इन्द्र । बृहतीभ्यः । वृत्रम् । धनुऽभ्यः । अस्फुरः ।

निः । अर्बुदस्य । मृगयस्य । मायिनः । निः । पर्वतस्य । गाः । आजः ॥

Padapatha Transcription Accented

níḥ ǀ indra ǀ bṛhatī́bhyaḥ ǀ vṛtrám ǀ dhánu-bhyaḥ ǀ asphuraḥ ǀ

níḥ ǀ árbudasya ǀ mṛ́gayasya ǀ māyínaḥ ǀ níḥ ǀ párvatasya ǀ gā́ḥ ǀ ājaḥ ǁ

Padapatha Transcription Nonaccented

niḥ ǀ indra ǀ bṛhatībhyaḥ ǀ vṛtram ǀ dhanu-bhyaḥ ǀ asphuraḥ ǀ

niḥ ǀ arbudasya ǀ mṛgayasya ǀ māyinaḥ ǀ niḥ ǀ parvatasya ǀ gāḥ ǀ ājaḥ ǁ

08.003.20   (Mandala. Sukta. Rik)

5.7.28.05    (Ashtaka. Adhyaya. Varga. Rik)

08.01.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इंद्रि॒यो रसः॑ ।

निरं॒तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदिं॑द्र॒ पौंस्यं॑ ॥

Samhita Devanagari Nonaccented

निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इंद्रियो रसः ।

निरंतरिक्षादधमो महामहिं कृषे तदिंद्र पौंस्यं ॥

Samhita Transcription Accented

níragnáyo rurucurníru sū́ryo níḥ sóma indriyó rásaḥ ǀ

nírantárikṣādadhamo mahā́máhim kṛṣé tádindra páuṃsyam ǁ

Samhita Transcription Nonaccented

niragnayo rurucurniru sūryo niḥ soma indriyo rasaḥ ǀ

nirantarikṣādadhamo mahāmahim kṛṣe tadindra pauṃsyam ǁ

Padapatha Devanagari Accented

निः । अ॒ग्नयः॑ । रु॒रु॒चुः॒ । निः । ऊं॒ इति॑ । सूर्यः॑ । निः । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ ।

निः । अ॒न्तरि॑क्षात् । अ॒ध॒मः॒ । म॒हाम् । अहि॑म् । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥

Padapatha Devanagari Nonaccented

निः । अग्नयः । रुरुचुः । निः । ऊं इति । सूर्यः । निः । सोमः । इन्द्रियः । रसः ।

निः । अन्तरिक्षात् । अधमः । महाम् । अहिम् । कृषे । तत् । इन्द्र । पौंस्यम् ॥

Padapatha Transcription Accented

níḥ ǀ agnáyaḥ ǀ rurucuḥ ǀ níḥ ǀ ūṃ íti ǀ sū́ryaḥ ǀ níḥ ǀ sómaḥ ǀ indriyáḥ ǀ rásaḥ ǀ

níḥ ǀ antárikṣāt ǀ adhamaḥ ǀ mahā́m ǀ áhim ǀ kṛṣé ǀ tát ǀ indra ǀ páuṃsyam ǁ

Padapatha Transcription Nonaccented

niḥ ǀ agnayaḥ ǀ rurucuḥ ǀ niḥ ǀ ūṃ iti ǀ sūryaḥ ǀ niḥ ǀ somaḥ ǀ indriyaḥ ǀ rasaḥ ǀ

niḥ ǀ antarikṣāt ǀ adhamaḥ ǀ mahām ǀ ahim ǀ kṛṣe ǀ tat ǀ indra ǀ pauṃsyam ǁ

08.003.21   (Mandala. Sukta. Rik)

5.7.29.01    (Ashtaka. Adhyaya. Varga. Rik)

08.01.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं मे॒ दुरिंद्रो॑ म॒रुतः॒ पाक॑स्थामा॒ कौर॑याणः ।

विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानं ॥

Samhita Devanagari Nonaccented

यं मे दुरिंद्रो मरुतः पाकस्थामा कौरयाणः ।

विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानं ॥

Samhita Transcription Accented

yám me dúríndro marútaḥ pā́kasthāmā káurayāṇaḥ ǀ

víśveṣām tmánā śóbhiṣṭhamúpeva diví dhā́vamānam ǁ

Samhita Transcription Nonaccented

yam me durindro marutaḥ pākasthāmā kaurayāṇaḥ ǀ

viśveṣām tmanā śobhiṣṭhamupeva divi dhāvamānam ǁ

Padapatha Devanagari Accented

यम् । मे॒ । दुः । इन्द्रः॑ । म॒रुतः॑ । पाक॑ऽस्थामा । कौर॑याणः ।

विश्वे॑षाम् । त्मना॑ । शोभि॑ष्ठम् । उप॑ऽइव । दि॒वि । धाव॑मानम् ॥

Padapatha Devanagari Nonaccented

यम् । मे । दुः । इन्द्रः । मरुतः । पाकऽस्थामा । कौरयाणः ।

विश्वेषाम् । त्मना । शोभिष्ठम् । उपऽइव । दिवि । धावमानम् ॥

Padapatha Transcription Accented

yám ǀ me ǀ dúḥ ǀ índraḥ ǀ marútaḥ ǀ pā́ka-sthāmā ǀ káurayāṇaḥ ǀ

víśveṣām ǀ tmánā ǀ śóbhiṣṭham ǀ úpa-iva ǀ diví ǀ dhā́vamānam ǁ

Padapatha Transcription Nonaccented

yam ǀ me ǀ duḥ ǀ indraḥ ǀ marutaḥ ǀ pāka-sthāmā ǀ kaurayāṇaḥ ǀ

viśveṣām ǀ tmanā ǀ śobhiṣṭham ǀ upa-iva ǀ divi ǀ dhāvamānam ǁ

08.003.22   (Mandala. Sukta. Rik)

5.7.29.02    (Ashtaka. Adhyaya. Varga. Rik)

08.01.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्रां ।

अदा॑द्रा॒यो वि॒बोध॑नं ॥

Samhita Devanagari Nonaccented

रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्रां ।

अदाद्रायो विबोधनं ॥

Samhita Transcription Accented

róhitam me pā́kasthāmā sudhúram kakṣyaprā́m ǀ

ádādrāyó vibódhanam ǁ

Samhita Transcription Nonaccented

rohitam me pākasthāmā sudhuram kakṣyaprām ǀ

adādrāyo vibodhanam ǁ

Padapatha Devanagari Accented

रोहि॑तम् । मे॒ । पाक॑ऽस्थामा । सु॒ऽधुर॑म् । क॒क्ष्य॒ऽप्राम् ।

अदा॑त् । रा॒यः । वि॒ऽबोध॑नम् ॥

Padapatha Devanagari Nonaccented

रोहितम् । मे । पाकऽस्थामा । सुऽधुरम् । कक्ष्यऽप्राम् ।

अदात् । रायः । विऽबोधनम् ॥

Padapatha Transcription Accented

róhitam ǀ me ǀ pā́ka-sthāmā ǀ su-dhúram ǀ kakṣya-prā́m ǀ

ádāt ǀ rāyáḥ ǀ vi-bódhanam ǁ

Padapatha Transcription Nonaccented

rohitam ǀ me ǀ pāka-sthāmā ǀ su-dhuram ǀ kakṣya-prām ǀ

adāt ǀ rāyaḥ ǀ vi-bodhanam ǁ

08.003.23   (Mandala. Sukta. Rik)

5.7.29.03    (Ashtaka. Adhyaya. Varga. Rik)

08.01.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वहं॑ति॒ वह्न॑यः ।

अस्तं॒ वयो॒ न तुग्र्यं॑ ॥

Samhita Devanagari Nonaccented

यस्मा अन्ये दश प्रति धुरं वहंति वह्नयः ।

अस्तं वयो न तुग्र्यं ॥

Samhita Transcription Accented

yásmā anyé dáśa práti dhúram váhanti váhnayaḥ ǀ

ástam váyo ná túgryam ǁ

Samhita Transcription Nonaccented

yasmā anye daśa prati dhuram vahanti vahnayaḥ ǀ

astam vayo na tugryam ǁ

Padapatha Devanagari Accented

यस्मै॑ । अ॒न्ये । दश॑ । प्रति॑ । धुर॑म् । वह॑न्ति । वह्न॑यः ।

अस्त॑म् । वयः॑ । न । तुग्र्य॑म् ॥

Padapatha Devanagari Nonaccented

यस्मै । अन्ये । दश । प्रति । धुरम् । वहन्ति । वह्नयः ।

अस्तम् । वयः । न । तुग्र्यम् ॥

Padapatha Transcription Accented

yásmai ǀ anyé ǀ dáśa ǀ práti ǀ dhúram ǀ váhanti ǀ váhnayaḥ ǀ

ástam ǀ váyaḥ ǀ ná ǀ túgryam ǁ

Padapatha Transcription Nonaccented

yasmai ǀ anye ǀ daśa ǀ prati ǀ dhuram ǀ vahanti ǀ vahnayaḥ ǀ

astam ǀ vayaḥ ǀ na ǀ tugryam ǁ

08.003.24   (Mandala. Sukta. Rik)

5.7.29.04    (Ashtaka. Adhyaya. Varga. Rik)

08.01.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यंज॑नं ।

तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवं ॥

Samhita Devanagari Nonaccented

आत्मा पितुस्तनूर्वास ओजोदा अभ्यंजनं ।

तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवं ॥

Samhita Transcription Accented

ātmā́ pitústanū́rvā́sa ojodā́ abhyáñjanam ǀ

turī́yamídróhitasya pā́kasthāmānam bhojám dātā́ramabravam ǁ

Samhita Transcription Nonaccented

ātmā pitustanūrvāsa ojodā abhyañjanam ǀ

turīyamidrohitasya pākasthāmānam bhojam dātāramabravam ǁ

Padapatha Devanagari Accented

आ॒त्मा । पि॒तुः । त॒नूः । वासः॑ । ओ॒जः॒ऽदाः । अ॒भि॒ऽअञ्ज॑नम् ।

तु॒रीय॑म् । इत् । रोहि॑तस्य । पाक॑ऽस्थामानम् । भो॒जम् । दा॒तार॑म् । अ॒ब्र॒व॒म् ॥

Padapatha Devanagari Nonaccented

आत्मा । पितुः । तनूः । वासः । ओजःऽदाः । अभिऽअञ्जनम् ।

तुरीयम् । इत् । रोहितस्य । पाकऽस्थामानम् । भोजम् । दातारम् । अब्रवम् ॥

Padapatha Transcription Accented

ātmā́ ǀ pitúḥ ǀ tanū́ḥ ǀ vā́saḥ ǀ ojaḥ-dā́ḥ ǀ abhi-áñjanam ǀ

turī́yam ǀ ít ǀ róhitasya ǀ pā́ka-sthāmānam ǀ bhojám ǀ dātā́ram ǀ abravam ǁ

Padapatha Transcription Nonaccented

ātmā ǀ pituḥ ǀ tanūḥ ǀ vāsaḥ ǀ ojaḥ-dāḥ ǀ abhi-añjanam ǀ

turīyam ǀ it ǀ rohitasya ǀ pāka-sthāmānam ǀ bhojam ǀ dātāram ǀ abravam ǁ