SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 9

 

1. Info

To:    aśvins
From:   śaśakarṇa kāṇva
Metres:   1st set of styles: anuṣṭup (7, 8, 17, 19); bṛhatī (1, 4, 6); gāyatrī (2, 20); nicṛdgāyatrī (3, 21); nicṛdbṛhatī (14, 15); kakuṣṇik (5); pādanicṛdanuṣṭup (9); nicṛdārṣīpaṅkti (10); tripādavirāḍgāyatrī (11); jagatī (12); nicṛdanuṣṭup (13); ārcyanuṣṭup (16); virāḍanuṣṭup (18)

2nd set of styles: anuṣṭubh (7-9, 13, 16-19); bṛhatī (1, 4, 6, 14, 15); gāyatrī (2, 3, 20, 21); kakubh (5); triṣṭubh (10); virāj (11); jagatī (12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.009.01   (Mandala. Sukta. Rik)

5.8.30.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गंत॒मव॑से ।

प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥

Samhita Devanagari Nonaccented

आ नूनमश्विना युवं वत्सस्य गंतमवसे ।

प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः ॥

Samhita Transcription Accented

ā́ nūnámaśvinā yuvám vatsásya gantamávase ǀ

prā́smai yacchatamavṛkám pṛthú chardíryuyutám yā́ árātayaḥ ǁ

Samhita Transcription Nonaccented

ā nūnamaśvinā yuvam vatsasya gantamavase ǀ

prāsmai yacchatamavṛkam pṛthu chardiryuyutam yā arātayaḥ ǁ

Padapatha Devanagari Accented

आ । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वम् । व॒त्सस्य॑ । ग॒न्त॒म् । अव॑से ।

प्र । अ॒स्मै॒ । य॒च्छ॒त॒म् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । यु॒यु॒तम् । याः । अरा॑तयः ॥

Padapatha Devanagari Nonaccented

आ । नूनम् । अश्विना । युवम् । वत्सस्य । गन्तम् । अवसे ।

प्र । अस्मै । यच्छतम् । अवृकम् । पृथु । छर्दिः । युयुतम् । याः । अरातयः ॥

Padapatha Transcription Accented

ā́ ǀ nūnám ǀ aśvinā ǀ yuvám ǀ vatsásya ǀ gantam ǀ ávase ǀ

prá ǀ asmai ǀ yacchatam ǀ avṛkám ǀ pṛthú ǀ chardíḥ ǀ yuyutám ǀ yā́ḥ ǀ árātayaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ nūnam ǀ aśvinā ǀ yuvam ǀ vatsasya ǀ gantam ǀ avase ǀ

pra ǀ asmai ǀ yacchatam ǀ avṛkam ǀ pṛthu ǀ chardiḥ ǀ yuyutam ǀ yāḥ ǀ arātayaḥ ǁ

08.009.02   (Mandala. Sukta. Rik)

5.8.30.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदं॒तरि॑क्षे॒ यद्दि॒वि यत्पंच॒ मानु॑षाँ॒ अनु॑ ।

नृ॒म्णं तद्ध॑त्तमश्विना ॥

Samhita Devanagari Nonaccented

यदंतरिक्षे यद्दिवि यत्पंच मानुषाँ अनु ।

नृम्णं तद्धत्तमश्विना ॥

Samhita Transcription Accented

yádantárikṣe yáddiví yátpáñca mā́nuṣām̐ ánu ǀ

nṛmṇám táddhattamaśvinā ǁ

Samhita Transcription Nonaccented

yadantarikṣe yaddivi yatpañca mānuṣām̐ anu ǀ

nṛmṇam taddhattamaśvinā ǁ

Padapatha Devanagari Accented

यत् । अ॒न्तरि॑क्षे । यत् । दि॒वि । यत् । पञ्च॑ । मानु॑षान् । अनु॑ ।

नृ॒म्णम् । तत् । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

यत् । अन्तरिक्षे । यत् । दिवि । यत् । पञ्च । मानुषान् । अनु ।

नृम्णम् । तत् । धत्तम् । अश्विना ॥

Padapatha Transcription Accented

yát ǀ antárikṣe ǀ yát ǀ diví ǀ yát ǀ páñca ǀ mā́nuṣān ǀ ánu ǀ

nṛmṇám ǀ tát ǀ dhattam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

yat ǀ antarikṣe ǀ yat ǀ divi ǀ yat ǀ pañca ǀ mānuṣān ǀ anu ǀ

nṛmṇam ǀ tat ǀ dhattam ǀ aśvinā ǁ

08.009.03   (Mandala. Sukta. Rik)

5.8.30.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः ।

ए॒वेत्का॒ण्वस्य॑ बोधतं ॥

Samhita Devanagari Nonaccented

ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।

एवेत्काण्वस्य बोधतं ॥

Samhita Transcription Accented

yé vām dáṃsāṃsyaśvinā víprāsaḥ parimāmṛśúḥ ǀ

evétkāṇvásya bodhatam ǁ

Samhita Transcription Nonaccented

ye vām daṃsāṃsyaśvinā viprāsaḥ parimāmṛśuḥ ǀ

evetkāṇvasya bodhatam ǁ

Padapatha Devanagari Accented

ये । वा॒म् । दंसां॑सि । अ॒श्वि॒ना॒ । विप्रा॑सः । प॒रि॒ऽम॒मृ॒शुः ।

ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥

Padapatha Devanagari Nonaccented

ये । वाम् । दंसांसि । अश्विना । विप्रासः । परिऽममृशुः ।

एव । इत् । काण्वस्य । बोधतम् ॥

Padapatha Transcription Accented

yé ǀ vām ǀ dáṃsāṃsi ǀ aśvinā ǀ víprāsaḥ ǀ pari-mamṛśúḥ ǀ

evá ǀ ít ǀ kāṇvásya ǀ bodhatam ǁ

Padapatha Transcription Nonaccented

ye ǀ vām ǀ daṃsāṃsi ǀ aśvinā ǀ viprāsaḥ ǀ pari-mamṛśuḥ ǀ

eva ǀ it ǀ kāṇvasya ǀ bodhatam ǁ

08.009.04   (Mandala. Sukta. Rik)

5.8.30.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते ।

अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥

Samhita Devanagari Nonaccented

अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।

अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥

Samhita Transcription Accented

ayám vām gharmó aśvinā stómena pári ṣicyate ǀ

ayám sómo mádhumānvājinīvasū yéna vṛtrám cíketathaḥ ǁ

Samhita Transcription Nonaccented

ayam vām gharmo aśvinā stomena pari ṣicyate ǀ

ayam somo madhumānvājinīvasū yena vṛtram ciketathaḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । वा॒म् । घ॒र्मः । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ ।

अ॒यम् । सोमः॑ । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । येन॑ । वृ॒त्रम् । चिके॑तथः ॥

Padapatha Devanagari Nonaccented

अयम् । वाम् । घर्मः । अश्विना । स्तोमेन । परि । सिच्यते ।

अयम् । सोमः । मधुऽमान् । वाजिनीवसू इति वाजिनीऽवसू । येन । वृत्रम् । चिकेतथः ॥

Padapatha Transcription Accented

ayám ǀ vām ǀ gharmáḥ ǀ aśvinā ǀ stómena ǀ pári ǀ sicyate ǀ

ayám ǀ sómaḥ ǀ mádhu-mān ǀ vājinīvasū íti vājinī-vasū ǀ yéna ǀ vṛtrám ǀ cíketathaḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ vām ǀ gharmaḥ ǀ aśvinā ǀ stomena ǀ pari ǀ sicyate ǀ

ayam ǀ somaḥ ǀ madhu-mān ǀ vājinīvasū iti vājinī-vasū ǀ yena ǀ vṛtram ǀ ciketathaḥ ǁ

08.009.05   (Mandala. Sukta. Rik)

5.8.30.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तं ।

तेन॑ माविष्टमश्विना ॥

Samhita Devanagari Nonaccented

यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतं ।

तेन माविष्टमश्विना ॥

Samhita Transcription Accented

yádapsú yádvánaspátau yádóṣadhīṣu purudaṃsasā kṛtám ǀ

téna māviṣṭamaśvinā ǁ

Samhita Transcription Nonaccented

yadapsu yadvanaspatau yadoṣadhīṣu purudaṃsasā kṛtam ǀ

tena māviṣṭamaśvinā ǁ

Padapatha Devanagari Accented

यत् । अ॒प्ऽसु । यत् । वन॒स्पतौ॑ । यत् । ओष॑धीषु । पु॒रु॒ऽदं॒स॒सा॒ । कृ॒तम् ।

तेन॑ । मा॒ । अ॒वि॒ष्ट॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

यत् । अप्ऽसु । यत् । वनस्पतौ । यत् । ओषधीषु । पुरुऽदंससा । कृतम् ।

तेन । मा । अविष्टम् । अश्विना ॥

Padapatha Transcription Accented

yát ǀ ap-sú ǀ yát ǀ vánaspátau ǀ yát ǀ óṣadhīṣu ǀ puru-daṃsasā ǀ kṛtám ǀ

téna ǀ mā ǀ aviṣṭam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

yat ǀ ap-su ǀ yat ǀ vanaspatau ǀ yat ǀ oṣadhīṣu ǀ puru-daṃsasā ǀ kṛtam ǀ

tena ǀ mā ǀ aviṣṭam ǀ aśvinā ǁ

08.009.06   (Mandala. Sukta. Rik)

5.8.31.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथः॑ ।

अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न विं॑धते ह॒विष्मं॑तं॒ हि गच्छ॑थः ॥

Samhita Devanagari Nonaccented

यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।

अयं वां वत्सो मतिभिर्न विंधते हविष्मंतं हि गच्छथः ॥

Samhita Transcription Accented

yánnāsatyā bhuraṇyátho yádvā deva bhiṣajyáthaḥ ǀ

ayám vām vatsó matíbhirná vindhate havíṣmantam hí gácchathaḥ ǁ

Samhita Transcription Nonaccented

yannāsatyā bhuraṇyatho yadvā deva bhiṣajyathaḥ ǀ

ayam vām vatso matibhirna vindhate haviṣmantam hi gacchathaḥ ǁ

Padapatha Devanagari Accented

यत् । ना॒स॒त्या॒ । भु॒र॒ण्यथः॑ । यत् । वा॒ । दे॒वा॒ । भि॒ष॒ज्यथः॑ ।

अ॒यम् । वा॒म् । व॒त्सः । म॒तिऽभिः॑ । न । वि॒न्ध॒ते॒ । ह॒विष्म॑न्तम् । हि । गच्छ॑थः ॥

Padapatha Devanagari Nonaccented

यत् । नासत्या । भुरण्यथः । यत् । वा । देवा । भिषज्यथः ।

अयम् । वाम् । वत्सः । मतिऽभिः । न । विन्धते । हविष्मन्तम् । हि । गच्छथः ॥

Padapatha Transcription Accented

yát ǀ nāsatyā ǀ bhuraṇyáthaḥ ǀ yát ǀ vā ǀ devā ǀ bhiṣajyáthaḥ ǀ

ayám ǀ vām ǀ vatsáḥ ǀ matí-bhiḥ ǀ ná ǀ vindhate ǀ havíṣmantam ǀ hí ǀ gácchathaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ nāsatyā ǀ bhuraṇyathaḥ ǀ yat ǀ vā ǀ devā ǀ bhiṣajyathaḥ ǀ

ayam ǀ vām ǀ vatsaḥ ǀ mati-bhiḥ ǀ na ǀ vindhate ǀ haviṣmantam ǀ hi ǀ gacchathaḥ ǁ

08.009.07   (Mandala. Sukta. Rik)

5.8.31.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नू॒नम॒श्विनो॒र्ऋषिः॒ स्तोमं॑ चिकेत वा॒मया॑ ।

आ सोमं॒ मधु॑मत्तमं घ॒र्मं सिं॑चा॒दथ॑र्वणि ॥

Samhita Devanagari Nonaccented

आ नूनमश्विनोर्ऋषिः स्तोमं चिकेत वामया ।

आ सोमं मधुमत्तमं घर्मं सिंचादथर्वणि ॥

Samhita Transcription Accented

ā́ nūnámaśvínorṛ́ṣiḥ stómam ciketa vāmáyā ǀ

ā́ sómam mádhumattamam gharmám siñcādátharvaṇi ǁ

Samhita Transcription Nonaccented

ā nūnamaśvinorṛṣiḥ stomam ciketa vāmayā ǀ

ā somam madhumattamam gharmam siñcādatharvaṇi ǁ

Padapatha Devanagari Accented

आ । नू॒नम् । अ॒श्विनोः॑ । ऋषिः॑ । स्तोम॑म् । चि॒के॒त॒ । वा॒मया॑ ।

आ । सोम॑म् । मधु॑मत्ऽतमम् । घ॒र्मम् । सि॒ञ्चा॒त् । अथ॑र्वणि ॥

Padapatha Devanagari Nonaccented

आ । नूनम् । अश्विनोः । ऋषिः । स्तोमम् । चिकेत । वामया ।

आ । सोमम् । मधुमत्ऽतमम् । घर्मम् । सिञ्चात् । अथर्वणि ॥

Padapatha Transcription Accented

ā́ ǀ nūnám ǀ aśvínoḥ ǀ ṛ́ṣiḥ ǀ stómam ǀ ciketa ǀ vāmáyā ǀ

ā́ ǀ sómam ǀ mádhumat-tamam ǀ gharmám ǀ siñcāt ǀ átharvaṇi ǁ

Padapatha Transcription Nonaccented

ā ǀ nūnam ǀ aśvinoḥ ǀ ṛṣiḥ ǀ stomam ǀ ciketa ǀ vāmayā ǀ

ā ǀ somam ǀ madhumat-tamam ǀ gharmam ǀ siñcāt ǀ atharvaṇi ǁ

08.009.08   (Mandala. Sukta. Rik)

5.8.31.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना ।

आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥

Samhita Devanagari Nonaccented

आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।

आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥

Samhita Transcription Accented

ā́ nūnám raghúvartanim rátham tiṣṭhātho aśvinā ǀ

ā́ vām stómā imé máma nábho ná cucyavīrata ǁ

Samhita Transcription Nonaccented

ā nūnam raghuvartanim ratham tiṣṭhātho aśvinā ǀ

ā vām stomā ime mama nabho na cucyavīrata ǁ

Padapatha Devanagari Accented

आ । नू॒नम् । र॒घुऽव॑र्तनिम् । रथ॑म् । ति॒ष्ठा॒थः॒ । अ॒श्वि॒ना॒ ।

आ । वा॒म् । स्तोमाः॑ । इ॒मे । मम॑ । नभः॑ । न । चु॒च्य॒वी॒र॒त॒ ॥

Padapatha Devanagari Nonaccented

आ । नूनम् । रघुऽवर्तनिम् । रथम् । तिष्ठाथः । अश्विना ।

आ । वाम् । स्तोमाः । इमे । मम । नभः । न । चुच्यवीरत ॥

Padapatha Transcription Accented

ā́ ǀ nūnám ǀ raghú-vartanim ǀ rátham ǀ tiṣṭhāthaḥ ǀ aśvinā ǀ

ā́ ǀ vām ǀ stómāḥ ǀ imé ǀ máma ǀ nábhaḥ ǀ ná ǀ cucyavīrata ǁ

Padapatha Transcription Nonaccented

ā ǀ nūnam ǀ raghu-vartanim ǀ ratham ǀ tiṣṭhāthaḥ ǀ aśvinā ǀ

ā ǀ vām ǀ stomāḥ ǀ ime ǀ mama ǀ nabhaḥ ǀ na ǀ cucyavīrata ǁ

08.009.09   (Mandala. Sukta. Rik)

5.8.31.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ ।

यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतं ॥

Samhita Devanagari Nonaccented

यदद्य वां नासत्योक्थैराचुच्युवीमहि ।

यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतं ॥

Samhita Transcription Accented

yádadyá vām nāsatyoktháirācucyuvīmáhi ǀ

yádvā vā́ṇībhiraśvinevétkāṇvásya bodhatam ǁ

Samhita Transcription Nonaccented

yadadya vām nāsatyokthairācucyuvīmahi ǀ

yadvā vāṇībhiraśvinevetkāṇvasya bodhatam ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । वा॒म् । ना॒स॒त्या॒ । उ॒क्थैः । आ॒ऽचु॒च्यु॒वी॒महि॑ ।

यत् । वा॒ । वाणी॑भिः । अ॒श्वि॒ना॒ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । वाम् । नासत्या । उक्थैः । आऽचुच्युवीमहि ।

यत् । वा । वाणीभिः । अश्विना । एव । इत् । काण्वस्य । बोधतम् ॥

Padapatha Transcription Accented

yát ǀ adyá ǀ vām ǀ nāsatyā ǀ uktháiḥ ǀ ā-cucyuvīmáhi ǀ

yát ǀ vā ǀ vā́ṇībhiḥ ǀ aśvinā ǀ evá ǀ ít ǀ kāṇvásya ǀ bodhatam ǁ

Padapatha Transcription Nonaccented

yat ǀ adya ǀ vām ǀ nāsatyā ǀ ukthaiḥ ǀ ā-cucyuvīmahi ǀ

yat ǀ vā ǀ vāṇībhiḥ ǀ aśvinā ǀ eva ǀ it ǀ kāṇvasya ǀ bodhatam ǁ

08.009.10   (Mandala. Sukta. Rik)

5.8.31.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ ।

पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथां ॥

Samhita Devanagari Nonaccented

यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।

पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथां ॥

Samhita Transcription Accented

yádvām kakṣī́vām̐ utá yádvyáśva ṛ́ṣiryádvām dīrghátamā juhā́va ǀ

pṛ́thī yádvām vainyáḥ sā́daneṣvevédáto aśvinā cetayethām ǁ

Samhita Transcription Nonaccented

yadvām kakṣīvām̐ uta yadvyaśva ṛṣiryadvām dīrghatamā juhāva ǀ

pṛthī yadvām vainyaḥ sādaneṣvevedato aśvinā cetayethām ǁ

Padapatha Devanagari Accented

यत् । वा॒म् । क॒क्षीवा॑न् । उ॒त । यत् । विऽअ॑श्वः । ऋषिः॑ । यत् । वा॒म् । दी॒र्घऽत॑माः । जु॒हाव॑ ।

पृथी॑ । यत् । वा॒म् । वै॒न्यः । सद॑नेषु । ए॒व । इत् । अतः॑ । अ॒श्वि॒ना॒ । चे॒त॒ये॒था॒म् ॥

Padapatha Devanagari Nonaccented

यत् । वाम् । कक्षीवान् । उत । यत् । विऽअश्वः । ऋषिः । यत् । वाम् । दीर्घऽतमाः । जुहाव ।

पृथी । यत् । वाम् । वैन्यः । सदनेषु । एव । इत् । अतः । अश्विना । चेतयेथाम् ॥

Padapatha Transcription Accented

yát ǀ vām ǀ kakṣī́vān ǀ utá ǀ yát ǀ ví-aśvaḥ ǀ ṛ́ṣiḥ ǀ yát ǀ vām ǀ dīrghá-tamāḥ ǀ juhā́va ǀ

pṛ́thī ǀ yát ǀ vām ǀ vainyáḥ ǀ sádaneṣu ǀ evá ǀ ít ǀ átaḥ ǀ aśvinā ǀ cetayethām ǁ

Padapatha Transcription Nonaccented

yat ǀ vām ǀ kakṣīvān ǀ uta ǀ yat ǀ vi-aśvaḥ ǀ ṛṣiḥ ǀ yat ǀ vām ǀ dīrgha-tamāḥ ǀ juhāva ǀ

pṛthī ǀ yat ǀ vām ǀ vainyaḥ ǀ sadaneṣu ǀ eva ǀ it ǀ ataḥ ǀ aśvinā ǀ cetayethām ǁ

08.009.11   (Mandala. Sukta. Rik)

5.8.32.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या॒तं छ॑र्दि॒ष्पा उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा ।

व॒र्तिस्तो॒काय॒ तन॑याय यातं ॥

Samhita Devanagari Nonaccented

यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा ।

वर्तिस्तोकाय तनयाय यातं ॥

Samhita Transcription Accented

yātám chardiṣpā́ utá naḥ paraspā́ bhūtám jagatpā́ utá nastanūpā́ ǀ

vartístokā́ya tánayāya yātam ǁ

Samhita Transcription Nonaccented

yātam chardiṣpā uta naḥ paraspā bhūtam jagatpā uta nastanūpā ǀ

vartistokāya tanayāya yātam ǁ

Padapatha Devanagari Accented

या॒तम् । छ॒र्दिः॒ऽपौ । उ॒त । नः॒ । प॒रः॒ऽपा । भू॒तम् । ज॒ग॒त्ऽपौ । उ॒त । नः॒ । त॒नू॒ऽपा ।

व॒र्तिः । तो॒काय॑ । तन॑याय । या॒त॒म् ॥

Padapatha Devanagari Nonaccented

यातम् । छर्दिःऽपौ । उत । नः । परःऽपा । भूतम् । जगत्ऽपौ । उत । नः । तनूऽपा ।

वर्तिः । तोकाय । तनयाय । यातम् ॥

Padapatha Transcription Accented

yātám ǀ chardiḥ-páu ǀ utá ǀ naḥ ǀ paraḥ-pā́ ǀ bhūtám ǀ jagat-páu ǀ utá ǀ naḥ ǀ tanū-pā́ ǀ

vartíḥ ǀ tokā́ya ǀ tánayāya ǀ yātam ǁ

Padapatha Transcription Nonaccented

yātam ǀ chardiḥ-pau ǀ uta ǀ naḥ ǀ paraḥ-pā ǀ bhūtam ǀ jagat-pau ǀ uta ǀ naḥ ǀ tanū-pā ǀ

vartiḥ ǀ tokāya ǀ tanayāya ǀ yātam ǁ

08.009.12   (Mandala. Sukta. Rik)

5.8.32.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिंद्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा ।

यदा॑दि॒त्येभि॑र्ऋ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥

Samhita Devanagari Nonaccented

यदिंद्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।

यदादित्येभिर्ऋभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥

Samhita Transcription Accented

yádíndreṇa sarátham yāthó aśvinā yádvā vāyúnā bhávathaḥ sámokasā ǀ

yádādityébhirṛbhúbhiḥ sajóṣasā yádvā víṣṇorvikrámaṇeṣu tíṣṭhathaḥ ǁ

Samhita Transcription Nonaccented

yadindreṇa saratham yātho aśvinā yadvā vāyunā bhavathaḥ samokasā ǀ

yadādityebhirṛbhubhiḥ sajoṣasā yadvā viṣṇorvikramaṇeṣu tiṣṭhathaḥ ǁ

Padapatha Devanagari Accented

यत् । इन्द्रे॑ण । स॒ऽरथ॑म् । या॒थः । अ॒श्वि॒ना॒ । यत् । वा॒ । वा॒युना॑ । भव॑थः । सम्ऽओ॑कसा ।

यत् । आ॒दि॒त्येभिः॑ । ऋ॒भुऽभिः॑ । स॒ऽजोष॑सा । यत् । वा॒ । विष्णोः॑ । वि॒ऽक्रम॑णेषु । तिष्ठ॑थः ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्रेण । सऽरथम् । याथः । अश्विना । यत् । वा । वायुना । भवथः । सम्ऽओकसा ।

यत् । आदित्येभिः । ऋभुऽभिः । सऽजोषसा । यत् । वा । विष्णोः । विऽक्रमणेषु । तिष्ठथः ॥

Padapatha Transcription Accented

yát ǀ índreṇa ǀ sa-rátham ǀ yātháḥ ǀ aśvinā ǀ yát ǀ vā ǀ vāyúnā ǀ bhávathaḥ ǀ sám-okasā ǀ

yát ǀ ādityébhiḥ ǀ ṛbhú-bhiḥ ǀ sa-jóṣasā ǀ yát ǀ vā ǀ víṣṇoḥ ǀ vi-krámaṇeṣu ǀ tíṣṭhathaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ indreṇa ǀ sa-ratham ǀ yāthaḥ ǀ aśvinā ǀ yat ǀ vā ǀ vāyunā ǀ bhavathaḥ ǀ sam-okasā ǀ

yat ǀ ādityebhiḥ ǀ ṛbhu-bhiḥ ǀ sa-joṣasā ǀ yat ǀ vā ǀ viṣṇoḥ ǀ vi-kramaṇeṣu ǀ tiṣṭhathaḥ ǁ

08.009.13   (Mandala. Sukta. Rik)

5.8.32.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये ।

यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥

Samhita Devanagari Nonaccented

यदद्याश्विनावहं हुवेय वाजसातये ।

यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥

Samhita Transcription Accented

yádadyā́śvínāvahám huvéya vā́jasātaye ǀ

yátpṛtsú turváṇe sáhastácchréṣṭhamaśvínorávaḥ ǁ

Samhita Transcription Nonaccented

yadadyāśvināvaham huveya vājasātaye ǀ

yatpṛtsu turvaṇe sahastacchreṣṭhamaśvinoravaḥ ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । अ॒श्विनौ॑ । अ॒हम् । हु॒वेय॑ । वाज॑ऽसातये ।

यत् । पृ॒त्ऽसु । तु॒र्वणे॑ । सहः॑ । तत् । श्रेष्ठ॑म् । अ॒श्विनोः॑ । अवः॑ ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । अश्विनौ । अहम् । हुवेय । वाजऽसातये ।

यत् । पृत्ऽसु । तुर्वणे । सहः । तत् । श्रेष्ठम् । अश्विनोः । अवः ॥

Padapatha Transcription Accented

yát ǀ adyá ǀ aśvínau ǀ ahám ǀ huvéya ǀ vā́ja-sātaye ǀ

yát ǀ pṛt-sú ǀ turváṇe ǀ sáhaḥ ǀ tát ǀ śréṣṭham ǀ aśvínoḥ ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ adya ǀ aśvinau ǀ aham ǀ huveya ǀ vāja-sātaye ǀ

yat ǀ pṛt-su ǀ turvaṇe ǀ sahaḥ ǀ tat ǀ śreṣṭham ǀ aśvinoḥ ǀ avaḥ ǁ

08.009.14   (Mandala. Sukta. Rik)

5.8.32.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता ।

इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥

Samhita Devanagari Nonaccented

आ नूनं यातमश्विनेमा हव्यानि वां हिता ।

इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥

Samhita Transcription Accented

ā́ nūnám yātamaśvinemā́ havyā́ni vām hitā́ ǀ

imé sómāso ádhi turváśe yádāvimé káṇveṣu vāmátha ǁ

Samhita Transcription Nonaccented

ā nūnam yātamaśvinemā havyāni vām hitā ǀ

ime somāso adhi turvaśe yadāvime kaṇveṣu vāmatha ǁ

Padapatha Devanagari Accented

आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । इ॒मा । ह॒व्यानि॑ । वा॒म् । हि॒ता ।

इ॒मे । सोमा॑सः । अधि॑ । तु॒र्वशे॑ । यदौ॑ । इ॒मे । कण्वे॑षु । वा॒म् । अथ॑ ॥

Padapatha Devanagari Nonaccented

आ । नूनम् । यातम् । अश्विना । इमा । हव्यानि । वाम् । हिता ।

इमे । सोमासः । अधि । तुर्वशे । यदौ । इमे । कण्वेषु । वाम् । अथ ॥

Padapatha Transcription Accented

ā́ ǀ nūnám ǀ yātam ǀ aśvinā ǀ imā́ ǀ havyā́ni ǀ vām ǀ hitā́ ǀ

imé ǀ sómāsaḥ ǀ ádhi ǀ turváśe ǀ yádau ǀ imé ǀ káṇveṣu ǀ vām ǀ átha ǁ

Padapatha Transcription Nonaccented

ā ǀ nūnam ǀ yātam ǀ aśvinā ǀ imā ǀ havyāni ǀ vām ǀ hitā ǀ

ime ǀ somāsaḥ ǀ adhi ǀ turvaśe ǀ yadau ǀ ime ǀ kaṇveṣu ǀ vām ǀ atha ǁ

08.009.15   (Mandala. Sukta. Rik)

5.8.32.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जं ।

तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतं ॥

Samhita Devanagari Nonaccented

यन्नासत्या पराके अर्वाके अस्ति भेषजं ।

तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतं ॥

Samhita Transcription Accented

yánnāsatyā parāké arvāké ásti bheṣajám ǀ

téna nūnám vimadā́ya pracetasā chardírvatsā́ya yacchatam ǁ

Samhita Transcription Nonaccented

yannāsatyā parāke arvāke asti bheṣajam ǀ

tena nūnam vimadāya pracetasā chardirvatsāya yacchatam ǁ

Padapatha Devanagari Accented

यत् । ना॒स॒त्या॒ । प॒रा॒के । अ॒र्वा॒के । अस्ति॑ । भे॒ष॒जम् ।

तेन॑ । नू॒नम् । वि॒ऽम॒दाय॑ । प्र॒ऽचे॒त॒सा॒ । छ॒र्दिः । व॒त्साय॑ । य॒च्छ॒त॒म् ॥

Padapatha Devanagari Nonaccented

यत् । नासत्या । पराके । अर्वाके । अस्ति । भेषजम् ।

तेन । नूनम् । विऽमदाय । प्रऽचेतसा । छर्दिः । वत्साय । यच्छतम् ॥

Padapatha Transcription Accented

yát ǀ nāsatyā ǀ parāké ǀ arvāké ǀ ásti ǀ bheṣajám ǀ

téna ǀ nūnám ǀ vi-madā́ya ǀ pra-cetasā ǀ chardíḥ ǀ vatsā́ya ǀ yacchatam ǁ

Padapatha Transcription Nonaccented

yat ǀ nāsatyā ǀ parāke ǀ arvāke ǀ asti ǀ bheṣajam ǀ

tena ǀ nūnam ǀ vi-madāya ǀ pra-cetasā ǀ chardiḥ ǀ vatsāya ǀ yacchatam ǁ

08.009.16   (Mandala. Sukta. Rik)

5.8.33.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः॑ ।

व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥

Samhita Devanagari Nonaccented

अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।

व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥

Samhita Transcription Accented

ábhutsyu prá devyā́ sākám vācā́hámaśvínoḥ ǀ

vyā́vardevyā́ matím ví rātím mártyebhyaḥ ǁ

Samhita Transcription Nonaccented

abhutsyu pra devyā sākam vācāhamaśvinoḥ ǀ

vyāvardevyā matim vi rātim martyebhyaḥ ǁ

Padapatha Devanagari Accented

अभु॑त्सि । ऊं॒ इति॑ । प्र । दे॒व्या । सा॒कम् । वा॒चा । अ॒हम् । अ॒श्विनोः॑ ।

वि । आ॒वः॒ । दे॒वि॒ । आ । म॒तिम् । वि । रा॒तिम् । मर्त्ये॑भ्यः ॥

Padapatha Devanagari Nonaccented

अभुत्सि । ऊं इति । प्र । देव्या । साकम् । वाचा । अहम् । अश्विनोः ।

वि । आवः । देवि । आ । मतिम् । वि । रातिम् । मर्त्येभ्यः ॥

Padapatha Transcription Accented

ábhutsi ǀ ūṃ íti ǀ prá ǀ devyā́ ǀ sākám ǀ vācā́ ǀ ahám ǀ aśvínoḥ ǀ

ví ǀ āvaḥ ǀ devi ǀ ā́ ǀ matím ǀ ví ǀ rātím ǀ mártyebhyaḥ ǁ

Padapatha Transcription Nonaccented

abhutsi ǀ ūṃ iti ǀ pra ǀ devyā ǀ sākam ǀ vācā ǀ aham ǀ aśvinoḥ ǀ

vi ǀ āvaḥ ǀ devi ǀ ā ǀ matim ǀ vi ǀ rātim ǀ martyebhyaḥ ǁ

08.009.17   (Mandala. Sukta. Rik)

5.8.33.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनृते महि ।

प्र य॑ज्ञहोतरानु॒षक्प्र मदा॑य॒ श्रवो॑ बृ॒हत् ॥

Samhita Devanagari Nonaccented

प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।

प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् ॥

Samhita Transcription Accented

prá bodhayoṣo aśvínā prá devi sūnṛte mahi ǀ

prá yajñahotarānuṣákprá mádāya śrávo bṛhát ǁ

Samhita Transcription Nonaccented

pra bodhayoṣo aśvinā pra devi sūnṛte mahi ǀ

pra yajñahotarānuṣakpra madāya śravo bṛhat ǁ

Padapatha Devanagari Accented

प्र । बो॒ध॒य॒ । उ॒षः॒ । अ॒श्विना॑ । प्र । दे॒वि॒ । सू॒नृ॒ते॒ । म॒हि॒ ।

प्र । य॒ज्ञ॒ऽहो॒तः॒ । आ॒नु॒षक् । प्र । मदा॑य । श्रवः॑ । बृ॒हत् ॥

Padapatha Devanagari Nonaccented

प्र । बोधय । उषः । अश्विना । प्र । देवि । सूनृते । महि ।

प्र । यज्ञऽहोतः । आनुषक् । प्र । मदाय । श्रवः । बृहत् ॥

Padapatha Transcription Accented

prá ǀ bodhaya ǀ uṣaḥ ǀ aśvínā ǀ prá ǀ devi ǀ sūnṛte ǀ mahi ǀ

prá ǀ yajña-hotaḥ ǀ ānuṣák ǀ prá ǀ mádāya ǀ śrávaḥ ǀ bṛhát ǁ

Padapatha Transcription Nonaccented

pra ǀ bodhaya ǀ uṣaḥ ǀ aśvinā ǀ pra ǀ devi ǀ sūnṛte ǀ mahi ǀ

pra ǀ yajña-hotaḥ ǀ ānuṣak ǀ pra ǀ madāya ǀ śravaḥ ǀ bṛhat ǁ

08.009.18   (Mandala. Sukta. Rik)

5.8.33.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे ।

आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्यं॑ ॥

Samhita Devanagari Nonaccented

यदुषो यासि भानुना सं सूर्येण रोचसे ।

आ हायमश्विनो रथो वर्तिर्याति नृपाय्यं ॥

Samhita Transcription Accented

yáduṣo yā́si bhānúnā sám sū́ryeṇa rocase ǀ

ā́ hāyámaśvíno rátho vartíryāti nṛpā́yyam ǁ

Samhita Transcription Nonaccented

yaduṣo yāsi bhānunā sam sūryeṇa rocase ǀ

ā hāyamaśvino ratho vartiryāti nṛpāyyam ǁ

Padapatha Devanagari Accented

यत् । उ॒षः॒ । यासि॑ । भा॒नुना॑ । सम् । सूर्ये॑ण । रो॒च॒से॒ ।

आ । ह॒ । अ॒यम् । अ॒श्विनोः॑ । रथः॑ । व॒र्तिः । या॒ति॒ । नृ॒ऽपाय्य॑म् ॥

Padapatha Devanagari Nonaccented

यत् । उषः । यासि । भानुना । सम् । सूर्येण । रोचसे ।

आ । ह । अयम् । अश्विनोः । रथः । वर्तिः । याति । नृऽपाय्यम् ॥

Padapatha Transcription Accented

yát ǀ uṣaḥ ǀ yā́si ǀ bhānúnā ǀ sám ǀ sū́ryeṇa ǀ rocase ǀ

ā́ ǀ ha ǀ ayám ǀ aśvínoḥ ǀ ráthaḥ ǀ vartíḥ ǀ yāti ǀ nṛ-pā́yyam ǁ

Padapatha Transcription Nonaccented

yat ǀ uṣaḥ ǀ yāsi ǀ bhānunā ǀ sam ǀ sūryeṇa ǀ rocase ǀ

ā ǀ ha ǀ ayam ǀ aśvinoḥ ǀ rathaḥ ǀ vartiḥ ǀ yāti ǀ nṛ-pāyyam ǁ

08.009.19   (Mandala. Sukta. Rik)

5.8.33.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः ।

यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यंतो॑ अ॒श्विना॑ ॥

Samhita Devanagari Nonaccented

यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।

यद्वा वाणीरनूषत प्र देवयंतो अश्विना ॥

Samhita Transcription Accented

yádā́pītāso aṃśávo gā́vo ná duhrá ū́dhabhiḥ ǀ

yádvā vā́ṇīránūṣata prá devayánto aśvínā ǁ

Samhita Transcription Nonaccented

yadāpītāso aṃśavo gāvo na duhra ūdhabhiḥ ǀ

yadvā vāṇīranūṣata pra devayanto aśvinā ǁ

Padapatha Devanagari Accented

यत् । आऽपी॑तासः । अं॒शवः॑ । गावः॑ । न । दु॒ह्रे । ऊध॑ऽभिः ।

यत् । वा॒ । वाणीः॑ । अनू॑षत । प्र । दे॒व॒ऽयन्तः॑ । अ॒श्विना॑ ॥

Padapatha Devanagari Nonaccented

यत् । आऽपीतासः । अंशवः । गावः । न । दुह्रे । ऊधऽभिः ।

यत् । वा । वाणीः । अनूषत । प्र । देवऽयन्तः । अश्विना ॥

Padapatha Transcription Accented

yát ǀ ā́-pītāsaḥ ǀ aṃśávaḥ ǀ gā́vaḥ ǀ ná ǀ duhré ǀ ū́dha-bhiḥ ǀ

yát ǀ vā ǀ vā́ṇīḥ ǀ ánūṣata ǀ prá ǀ deva-yántaḥ ǀ aśvínā ǁ

Padapatha Transcription Nonaccented

yat ǀ ā-pītāsaḥ ǀ aṃśavaḥ ǀ gāvaḥ ǀ na ǀ duhre ǀ ūdha-bhiḥ ǀ

yat ǀ vā ǀ vāṇīḥ ǀ anūṣata ǀ pra ǀ deva-yantaḥ ǀ aśvinā ǁ

08.009.20   (Mandala. Sukta. Rik)

5.8.33.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे ।

प्र दक्षा॑य प्रचेतसा ॥

Samhita Devanagari Nonaccented

प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।

प्र दक्षाय प्रचेतसा ॥

Samhita Transcription Accented

prá dyumnā́ya prá śávase prá nṛṣā́hyāya śármaṇe ǀ

prá dákṣāya pracetasā ǁ

Samhita Transcription Nonaccented

pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe ǀ

pra dakṣāya pracetasā ǁ

Padapatha Devanagari Accented

प्र । द्यु॒म्नाय॑ । प्र । शव॑से । प्र । नृ॒ऽसह्या॑य । शर्म॑णे ।

प्र । दक्षा॑य । प्र॒ऽचे॒त॒सा॒ ॥

Padapatha Devanagari Nonaccented

प्र । द्युम्नाय । प्र । शवसे । प्र । नृऽसह्याय । शर्मणे ।

प्र । दक्षाय । प्रऽचेतसा ॥

Padapatha Transcription Accented

prá ǀ dyumnā́ya ǀ prá ǀ śávase ǀ prá ǀ nṛ-sáhyāya ǀ śármaṇe ǀ

prá ǀ dákṣāya ǀ pra-cetasā ǁ

Padapatha Transcription Nonaccented

pra ǀ dyumnāya ǀ pra ǀ śavase ǀ pra ǀ nṛ-sahyāya ǀ śarmaṇe ǀ

pra ǀ dakṣāya ǀ pra-cetasā ǁ

08.009.21   (Mandala. Sukta. Rik)

5.8.33.06    (Ashtaka. Adhyaya. Varga. Rik)

08.02.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः ।

यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥

Samhita Devanagari Nonaccented

यन्नूनं धीभिरश्विना पितुर्योना निषीदथः ।

यद्वा सुम्नेभिरुक्थ्या ॥

Samhita Transcription Accented

yánnūnám dhībhíraśvinā pitúryónā niṣī́dathaḥ ǀ

yádvā sumnébhirukthyā ǁ

Samhita Transcription Nonaccented

yannūnam dhībhiraśvinā pituryonā niṣīdathaḥ ǀ

yadvā sumnebhirukthyā ǁ

Padapatha Devanagari Accented

यत् । नू॒नम् । धी॒भिः । अ॒श्वि॒ना॒ । पि॒तुः । योना॑ । नि॒ऽसीद॑थः ।

यत् । वा॒ । सु॒म्नेभिः॑ । उ॒क्थ्या॒ ॥

Padapatha Devanagari Nonaccented

यत् । नूनम् । धीभिः । अश्विना । पितुः । योना । निऽसीदथः ।

यत् । वा । सुम्नेभिः । उक्थ्या ॥

Padapatha Transcription Accented

yát ǀ nūnám ǀ dhībhíḥ ǀ aśvinā ǀ pitúḥ ǀ yónā ǀ ni-sī́dathaḥ ǀ

yát ǀ vā ǀ sumnébhiḥ ǀ ukthyā ǁ

Padapatha Transcription Nonaccented

yat ǀ nūnam ǀ dhībhiḥ ǀ aśvinā ǀ pituḥ ǀ yonā ǀ ni-sīdathaḥ ǀ

yat ǀ vā ǀ sumnebhiḥ ǀ ukthyā ǁ