SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 10

 

1. Info

To:    aśvins
From:   pragātha kāṇva
Metres:   1st set of styles: virāḍbṛhatī (1, 5); triṣṭup (2); ārcībṛhatī (3); bhurikbṛhatī (4); paṅktiḥ (6)

2nd set of styles: bṛhatī (1, 5); madhyejyotis (2); anuṣṭubh (3); āstārapaṅkti (4); satobṛhatī (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.010.01   (Mandala. Sukta. Rik)

5.8.34.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः ।

यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥

Samhita Devanagari Nonaccented

यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः ।

यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥

Samhita Transcription Accented

yátsthó dīrgháprasadmani yádvādó rocané diváḥ ǀ

yádvā samudré ádhyā́kṛte gṛhé’ta ā́ yātamaśvinā ǁ

Samhita Transcription Nonaccented

yatstho dīrghaprasadmani yadvādo rocane divaḥ ǀ

yadvā samudre adhyākṛte gṛhe’ta ā yātamaśvinā ǁ

Padapatha Devanagari Accented

यत् । स्थः । दी॒र्घऽप्र॑सद्मनि । यत् । वा॒ । अ॒दः । रो॒च॒ने । दि॒वः ।

यत् । वा॒ । स॒मु॒द्रे । अधि॑ । आऽकृ॑ते । गृ॒हे । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

यत् । स्थः । दीर्घऽप्रसद्मनि । यत् । वा । अदः । रोचने । दिवः ।

यत् । वा । समुद्रे । अधि । आऽकृते । गृहे । अतः । आ । यातम् । अश्विना ॥

Padapatha Transcription Accented

yát ǀ stháḥ ǀ dīrghá-prasadmani ǀ yát ǀ vā ǀ adáḥ ǀ rocané ǀ diváḥ ǀ

yát ǀ vā ǀ samudré ǀ ádhi ǀ ā́-kṛte ǀ gṛhé ǀ átaḥ ǀ ā́ ǀ yātam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

yat ǀ sthaḥ ǀ dīrgha-prasadmani ǀ yat ǀ vā ǀ adaḥ ǀ rocane ǀ divaḥ ǀ

yat ǀ vā ǀ samudre ǀ adhi ǀ ā-kṛte ǀ gṛhe ǀ ataḥ ǀ ā ǀ yātam ǀ aśvinā ǁ

08.010.02   (Mandala. Sukta. Rik)

5.8.34.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतं ।

बृह॒स्पतिं॒ विश्वां॑दे॒वाँ अ॒हं हु॑व॒ इंद्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥

Samhita Devanagari Nonaccented

यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतं ।

बृहस्पतिं विश्वांदेवाँ अहं हुव इंद्राविष्णू अश्विनावाशुहेषसा ॥

Samhita Transcription Accented

yádvā yajñám mánave sammimikṣáthurevétkāṇvásya bodhatam ǀ

bṛ́haspátim víśvāndevā́m̐ ahám huva índrāvíṣṇū aśvínāvāśuhéṣasā ǁ

Samhita Transcription Nonaccented

yadvā yajñam manave sammimikṣathurevetkāṇvasya bodhatam ǀ

bṛhaspatim viśvāndevām̐ aham huva indrāviṣṇū aśvināvāśuheṣasā ǁ

Padapatha Devanagari Accented

यत् । वा॒ । य॒ज्ञम् । मन॑वे । स॒म्ऽमि॒मि॒क्षथुः॑ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ।

बृह॒स्पति॑म् । विश्वा॑न् । दे॒वान् । अ॒हम् । हु॒वे॒ । इन्द्रा॒विष्णू॒ इति॑ । अ॒श्विनौ॑ । आ॒शु॒ऽहेष॑सा ॥

Padapatha Devanagari Nonaccented

यत् । वा । यज्ञम् । मनवे । सम्ऽमिमिक्षथुः । एव । इत् । काण्वस्य । बोधतम् ।

बृहस्पतिम् । विश्वान् । देवान् । अहम् । हुवे । इन्द्राविष्णू इति । अश्विनौ । आशुऽहेषसा ॥

Padapatha Transcription Accented

yát ǀ vā ǀ yajñám ǀ mánave ǀ sam-mimikṣáthuḥ ǀ evá ǀ ít ǀ kāṇvásya ǀ bodhatam ǀ

bṛ́haspátim ǀ víśvān ǀ devā́n ǀ ahám ǀ huve ǀ índrāvíṣṇū íti ǀ aśvínau ǀ āśu-héṣasā ǁ

Padapatha Transcription Nonaccented

yat ǀ vā ǀ yajñam ǀ manave ǀ sam-mimikṣathuḥ ǀ eva ǀ it ǀ kāṇvasya ǀ bodhatam ǀ

bṛhaspatim ǀ viśvān ǀ devān ǀ aham ǀ huve ǀ indrāviṣṇū iti ǀ aśvinau ǀ āśu-heṣasā ǁ

08.010.03   (Mandala. Sukta. Rik)

5.8.34.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता ।

ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्यं॑ ॥

Samhita Devanagari Nonaccented

त्या न्वश्विना हुवे सुदंससा गृभे कृता ।

ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यं ॥

Samhita Transcription Accented

tyā́ nváśvínā huve sudáṃsasā gṛbhé kṛtā́ ǀ

yáyorásti prá ṇaḥ sakhyám devéṣvádhyā́pyam ǁ

Samhita Transcription Nonaccented

tyā nvaśvinā huve sudaṃsasā gṛbhe kṛtā ǀ

yayorasti pra ṇaḥ sakhyam deveṣvadhyāpyam ǁ

Padapatha Devanagari Accented

त्या । नु । अ॒श्विना॑ । हु॒वे॒ । सु॒ऽदंस॑सा । गृ॒भे । कृ॒ता ।

ययोः॑ । अस्ति॑ । प्र । नः॒ । स॒ख्यम् । दे॒वेषु॑ । अधि॑ । आप्य॑म् ॥

Padapatha Devanagari Nonaccented

त्या । नु । अश्विना । हुवे । सुऽदंससा । गृभे । कृता ।

ययोः । अस्ति । प्र । नः । सख्यम् । देवेषु । अधि । आप्यम् ॥

Padapatha Transcription Accented

tyā́ ǀ nú ǀ aśvínā ǀ huve ǀ su-dáṃsasā ǀ gṛbhé ǀ kṛtā́ ǀ

yáyoḥ ǀ ásti ǀ prá ǀ naḥ ǀ sakhyám ǀ devéṣu ǀ ádhi ǀ ā́pyam ǁ

Padapatha Transcription Nonaccented

tyā ǀ nu ǀ aśvinā ǀ huve ǀ su-daṃsasā ǀ gṛbhe ǀ kṛtā ǀ

yayoḥ ǀ asti ǀ pra ǀ naḥ ǀ sakhyam ǀ deveṣu ǀ adhi ǀ āpyam ǁ

08.010.04   (Mandala. Sukta. Rik)

5.8.34.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे संति॑ सू॒रयः॑ ।

ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥

Samhita Devanagari Nonaccented

ययोरधि प्र यज्ञा असूरे संति सूरयः ।

ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥

Samhita Transcription Accented

yáyorádhi prá yajñā́ asūré sánti sūráyaḥ ǀ

tā́ yajñásyādhvarásya prácetasā svadhā́bhiryā́ píbataḥ somyám mádhu ǁ

Samhita Transcription Nonaccented

yayoradhi pra yajñā asūre santi sūrayaḥ ǀ

tā yajñasyādhvarasya pracetasā svadhābhiryā pibataḥ somyam madhu ǁ

Padapatha Devanagari Accented

ययोः॑ । अधि॑ । प्र । य॒ज्ञाः । अ॒सू॒रे । सन्ति॑ । सू॒रयः॑ ।

ता । य॒ज्ञस्य॑ । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसा । स्व॒धाभिः॑ । या । पिब॑तः । सो॒म्यम् । मधु॑ ॥

Padapatha Devanagari Nonaccented

ययोः । अधि । प्र । यज्ञाः । असूरे । सन्ति । सूरयः ।

ता । यज्ञस्य । अध्वरस्य । प्रऽचेतसा । स्वधाभिः । या । पिबतः । सोम्यम् । मधु ॥

Padapatha Transcription Accented

yáyoḥ ǀ ádhi ǀ prá ǀ yajñā́ḥ ǀ asūré ǀ sánti ǀ sūráyaḥ ǀ

tā́ ǀ yajñásya ǀ adhvarásya ǀ prá-cetasā ǀ svadhā́bhiḥ ǀ yā́ ǀ píbataḥ ǀ somyám ǀ mádhu ǁ

Padapatha Transcription Nonaccented

yayoḥ ǀ adhi ǀ pra ǀ yajñāḥ ǀ asūre ǀ santi ǀ sūrayaḥ ǀ

tā ǀ yajñasya ǀ adhvarasya ǀ pra-cetasā ǀ svadhābhiḥ ǀ yā ǀ pibataḥ ǀ somyam ǀ madhu ǁ

08.010.05   (Mandala. Sukta. Rik)

5.8.34.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू ।

यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तं ॥

Samhita Devanagari Nonaccented

यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू ।

यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतं ॥

Samhita Transcription Accented

yádadyā́śvināvápāgyátprā́ksthó vājinīvasū ǀ

yáddruhyávyánavi turváśe yádau huvé vāmátha mā́ gatam ǁ

Samhita Transcription Nonaccented

yadadyāśvināvapāgyatprākstho vājinīvasū ǀ

yaddruhyavyanavi turvaśe yadau huve vāmatha mā gatam ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । अ॒श्वि॒नौ॒ । अपा॑क् । यत् । प्राक् । स्थः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।

यत् । द्रु॒ह्यवि॑ । अन॑वि । तु॒र्वशे॑ । यदौ॑ । हु॒वे । वा॒म् । अथ॑ । मा॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । अश्विनौ । अपाक् । यत् । प्राक् । स्थः । वाजिनीवसू इति वाजिनीऽवसू ।

यत् । द्रुह्यवि । अनवि । तुर्वशे । यदौ । हुवे । वाम् । अथ । मा । आ । गतम् ॥

Padapatha Transcription Accented

yát ǀ adyá ǀ aśvinau ǀ ápāk ǀ yát ǀ prā́k ǀ stháḥ ǀ vājinīvasū íti vājinī-vasū ǀ

yát ǀ druhyávi ǀ ánavi ǀ turváśe ǀ yádau ǀ huvé ǀ vām ǀ átha ǀ mā ǀ ā́ ǀ gatam ǁ

Padapatha Transcription Nonaccented

yat ǀ adya ǀ aśvinau ǀ apāk ǀ yat ǀ prāk ǀ sthaḥ ǀ vājinīvasū iti vājinī-vasū ǀ

yat ǀ druhyavi ǀ anavi ǀ turvaśe ǀ yadau ǀ huve ǀ vām ǀ atha ǀ mā ǀ ā ǀ gatam ǁ

08.010.06   (Mandala. Sukta. Rik)

5.8.34.06    (Ashtaka. Adhyaya. Varga. Rik)

08.02.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदं॒तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ ।

यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥

Samhita Devanagari Nonaccented

यदंतरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु ।

यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना ॥

Samhita Transcription Accented

yádantárikṣe pátathaḥ purubhujā yádvemé ródasī ánu ǀ

yádvā svadhā́bhiradhitíṣṭhatho ráthamáta ā́ yātamaśvinā ǁ

Samhita Transcription Nonaccented

yadantarikṣe patathaḥ purubhujā yadveme rodasī anu ǀ

yadvā svadhābhiradhitiṣṭhatho rathamata ā yātamaśvinā ǁ

Padapatha Devanagari Accented

यत् । अ॒न्तरि॑क्षे । पत॑थः । पु॒रु॒ऽभु॒जा॒ । यत् । वा॒ । इ॒मे इति॑ । रोद॑सी॒ इति॑ । अनु॑ ।

यत् । वा॒ । स्व॒धाभिः॑ । अ॒धि॒ऽतिष्ठ॑थः । रथ॑म् । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

यत् । अन्तरिक्षे । पतथः । पुरुऽभुजा । यत् । वा । इमे इति । रोदसी इति । अनु ।

यत् । वा । स्वधाभिः । अधिऽतिष्ठथः । रथम् । अतः । आ । यातम् । अश्विना ॥

Padapatha Transcription Accented

yát ǀ antárikṣe ǀ pátathaḥ ǀ puru-bhujā ǀ yát ǀ vā ǀ imé íti ǀ ródasī íti ǀ ánu ǀ

yát ǀ vā ǀ svadhā́bhiḥ ǀ adhi-tíṣṭhathaḥ ǀ rátham ǀ átaḥ ǀ ā́ ǀ yātam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

yat ǀ antarikṣe ǀ patathaḥ ǀ puru-bhujā ǀ yat ǀ vā ǀ ime iti ǀ rodasī iti ǀ anu ǀ

yat ǀ vā ǀ svadhābhiḥ ǀ adhi-tiṣṭhathaḥ ǀ ratham ǀ ataḥ ǀ ā ǀ yātam ǀ aśvinā ǁ