SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 11

 

1. Info

To:    agni
From:   vatsa kāṇva
Metres:   1st set of styles: nicṛdgāyatrī (3, 5-7, 9); bhurigārcīgāyatrī (1); vardhamānā gāyatrī (2); virāḍgāyatrī (4); gāyatrī (8); nicṛtpaṅkti (10)

2nd set of styles: gāyatrī (3-9); pratiṣṭhā (1); vardhamānā (2); triṣṭubh (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.011.01   (Mandala. Sukta. Rik)

5.8.35.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।

त्वं य॒ज्ञेष्वीड्यः॑ ॥

Samhita Devanagari Nonaccented

त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।

त्वं यज्ञेष्वीड्यः ॥

Samhita Transcription Accented

tvámagne vratapā́ asi devá ā́ mártyeṣvā́ ǀ

tvám yajñéṣvī́ḍyaḥ ǁ

Samhita Transcription Nonaccented

tvamagne vratapā asi deva ā martyeṣvā ǀ

tvam yajñeṣvīḍyaḥ ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । व्र॒त॒ऽपाः । अ॒सि॒ । दे॒वः । आ । मर्त्ये॑षु । आ ।

त्वम् । य॒ज्ञेषु॑ । ईड्यः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । व्रतऽपाः । असि । देवः । आ । मर्त्येषु । आ ।

त्वम् । यज्ञेषु । ईड्यः ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ vrata-pā́ḥ ǀ asi ǀ deváḥ ǀ ā́ ǀ mártyeṣu ǀ ā́ ǀ

tvám ǀ yajñéṣu ǀ ī́ḍyaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ vrata-pāḥ ǀ asi ǀ devaḥ ǀ ā ǀ martyeṣu ǀ ā ǀ

tvam ǀ yajñeṣu ǀ īḍyaḥ ǁ

08.011.02   (Mandala. Sukta. Rik)

5.8.35.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहंत्य ।

अग्ने॑ र॒थीर॑ध्व॒राणां॑ ॥

Samhita Devanagari Nonaccented

त्वमसि प्रशस्यो विदथेषु सहंत्य ।

अग्ने रथीरध्वराणां ॥

Samhita Transcription Accented

tvámasi praśásyo vidátheṣu sahantya ǀ

ágne rathī́radhvarā́ṇām ǁ

Samhita Transcription Nonaccented

tvamasi praśasyo vidatheṣu sahantya ǀ

agne rathīradhvarāṇām ǁ

Padapatha Devanagari Accented

त्वम् । अ॒सि॒ । प्र॒ऽशस्यः॑ । वि॒दथे॑षु । स॒ह॒न्त्य॒ ।

अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् ॥

Padapatha Devanagari Nonaccented

त्वम् । असि । प्रऽशस्यः । विदथेषु । सहन्त्य ।

अग्ने । रथीः । अध्वराणाम् ॥

Padapatha Transcription Accented

tvám ǀ asi ǀ pra-śásyaḥ ǀ vidátheṣu ǀ sahantya ǀ

ágne ǀ rathī́ḥ ǀ adhvarā́ṇām ǁ

Padapatha Transcription Nonaccented

tvam ǀ asi ǀ pra-śasyaḥ ǀ vidatheṣu ǀ sahantya ǀ

agne ǀ rathīḥ ǀ adhvarāṇām ǁ

08.011.03   (Mandala. Sukta. Rik)

5.8.35.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः ।

अदे॑वीरग्ने॒ अरा॑तीः ॥

Samhita Devanagari Nonaccented

स त्वमस्मदप द्विषो युयोधि जातवेदः ।

अदेवीरग्ने अरातीः ॥

Samhita Transcription Accented

sá tvámasmádápa dvíṣo yuyodhí jātavedaḥ ǀ

ádevīragne árātīḥ ǁ

Samhita Transcription Nonaccented

sa tvamasmadapa dviṣo yuyodhi jātavedaḥ ǀ

adevīragne arātīḥ ǁ

Padapatha Devanagari Accented

सः । त्वम् । अ॒स्मत् । अप॑ । द्विषः॑ । यु॒यो॒धि । जा॒त॒ऽवे॒दः॒ ।

अदे॑वीः । अ॒ग्ने॒ । अरा॑तीः ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । अस्मत् । अप । द्विषः । युयोधि । जातऽवेदः ।

अदेवीः । अग्ने । अरातीः ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ asmát ǀ ápa ǀ dvíṣaḥ ǀ yuyodhí ǀ jāta-vedaḥ ǀ

ádevīḥ ǀ agne ǀ árātīḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ asmat ǀ apa ǀ dviṣaḥ ǀ yuyodhi ǀ jāta-vedaḥ ǀ

adevīḥ ǀ agne ǀ arātīḥ ǁ

08.011.04   (Mandala. Sukta. Rik)

5.8.35.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अंति॑ चि॒त्संत॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः ।

नोप॑ वेषि जातवेदः ॥

Samhita Devanagari Nonaccented

अंति चित्संतमह यज्ञं मर्तस्य रिपोः ।

नोप वेषि जातवेदः ॥

Samhita Transcription Accented

ánti citsántamáha yajñám mártasya ripóḥ ǀ

nópa veṣi jātavedaḥ ǁ

Samhita Transcription Nonaccented

anti citsantamaha yajñam martasya ripoḥ ǀ

nopa veṣi jātavedaḥ ǁ

Padapatha Devanagari Accented

अन्ति॑ । चि॒त् । सन्त॑म् । अह॑ । य॒ज्ञम् । मर्त॑स्य । रि॒पोः ।

न । उप॑ । वे॒षि॒ । जा॒त॒ऽवे॒दः॒ ॥

Padapatha Devanagari Nonaccented

अन्ति । चित् । सन्तम् । अह । यज्ञम् । मर्तस्य । रिपोः ।

न । उप । वेषि । जातऽवेदः ॥

Padapatha Transcription Accented

ánti ǀ cit ǀ sántam ǀ áha ǀ yajñám ǀ mártasya ǀ ripóḥ ǀ

ná ǀ úpa ǀ veṣi ǀ jāta-vedaḥ ǁ

Padapatha Transcription Nonaccented

anti ǀ cit ǀ santam ǀ aha ǀ yajñam ǀ martasya ǀ ripoḥ ǀ

na ǀ upa ǀ veṣi ǀ jāta-vedaḥ ǁ

08.011.05   (Mandala. Sukta. Rik)

5.8.35.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे ।

विप्रा॑सो जा॒तवे॑दसः ॥

Samhita Devanagari Nonaccented

मर्ता अमर्त्यस्य ते भूरि नाम मनामहे ।

विप्रासो जातवेदसः ॥

Samhita Transcription Accented

mártā ámartyasya te bhū́ri nā́ma manāmahe ǀ

víprāso jātávedasaḥ ǁ

Samhita Transcription Nonaccented

martā amartyasya te bhūri nāma manāmahe ǀ

viprāso jātavedasaḥ ǁ

Padapatha Devanagari Accented

मर्ताः॑ । अम॑र्त्यस्य । ते॒ । भूरि॑ । नाम॑ । म॒ना॒म॒हे॒ ।

विप्रा॑सः । जा॒तऽवे॑दसः ॥

Padapatha Devanagari Nonaccented

मर्ताः । अमर्त्यस्य । ते । भूरि । नाम । मनामहे ।

विप्रासः । जातऽवेदसः ॥

Padapatha Transcription Accented

mártāḥ ǀ ámartyasya ǀ te ǀ bhū́ri ǀ nā́ma ǀ manāmahe ǀ

víprāsaḥ ǀ jātá-vedasaḥ ǁ

Padapatha Transcription Nonaccented

martāḥ ǀ amartyasya ǀ te ǀ bhūri ǀ nāma ǀ manāmahe ǀ

viprāsaḥ ǀ jāta-vedasaḥ ǁ

08.011.06   (Mandala. Sukta. Rik)

5.8.36.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ ।

अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥

Samhita Devanagari Nonaccented

विप्रं विप्रासोऽवसे देवं मर्तास ऊतये ।

अग्निं गीर्भिर्हवामहे ॥

Samhita Transcription Accented

vípram víprāsó’vase devám mártāsa ūtáye ǀ

agním gīrbhírhavāmahe ǁ

Samhita Transcription Nonaccented

vipram viprāso’vase devam martāsa ūtaye ǀ

agnim gīrbhirhavāmahe ǁ

Padapatha Devanagari Accented

विप्र॑म् । विप्रा॑सः । अव॑से । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।

अ॒ग्निम् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

विप्रम् । विप्रासः । अवसे । देवम् । मर्तासः । ऊतये ।

अग्निम् । गीःऽभिः । हवामहे ॥

Padapatha Transcription Accented

vípram ǀ víprāsaḥ ǀ ávase ǀ devám ǀ mártāsaḥ ǀ ūtáye ǀ

agním ǀ gīḥ-bhíḥ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

vipram ǀ viprāsaḥ ǀ avase ǀ devam ǀ martāsaḥ ǀ ūtaye ǀ

agnim ǀ gīḥ-bhiḥ ǀ havāmahe ǁ

08.011.07   (Mandala. Sukta. Rik)

5.8.36.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् ।

अग्ने॒ त्वांका॑मया गि॒रा ॥

Samhita Devanagari Nonaccented

आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।

अग्ने त्वांकामया गिरा ॥

Samhita Transcription Accented

ā́ te vatsó máno yamatparamā́ccitsadhásthāt ǀ

ágne tvā́ṃkāmayā girā́ ǁ

Samhita Transcription Nonaccented

ā te vatso mano yamatparamāccitsadhasthāt ǀ

agne tvāṃkāmayā girā ǁ

Padapatha Devanagari Accented

आ । ते॒ । व॒त्सः । मनः॑ । य॒म॒त् । प॒र॒मात् । चि॒त् । स॒धऽस्था॑त् ।

अग्ने॑ । त्वाम्ऽका॑मया । गि॒रा ॥

Padapatha Devanagari Nonaccented

आ । ते । वत्सः । मनः । यमत् । परमात् । चित् । सधऽस्थात् ।

अग्ने । त्वाम्ऽकामया । गिरा ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ vatsáḥ ǀ mánaḥ ǀ yamat ǀ paramā́t ǀ cit ǀ sadhá-sthāt ǀ

ágne ǀ tvā́m-kāmayā ǀ girā́ ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ vatsaḥ ǀ manaḥ ǀ yamat ǀ paramāt ǀ cit ǀ sadha-sthāt ǀ

agne ǀ tvām-kāmayā ǀ girā ǁ

08.011.08   (Mandala. Sukta. Rik)

5.8.36.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।

स॒मत्सु॑ त्वा हवामहे ॥

Samhita Devanagari Nonaccented

पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।

समत्सु त्वा हवामहे ॥

Samhita Transcription Accented

purutrā́ hí sadṛ́ṅṅási víśo víśvā ánu prabhúḥ ǀ

samátsu tvā havāmahe ǁ

Samhita Transcription Nonaccented

purutrā hi sadṛṅṅasi viśo viśvā anu prabhuḥ ǀ

samatsu tvā havāmahe ǁ

Padapatha Devanagari Accented

पु॒रु॒ऽत्रा । हि । स॒ऽदृङ् । असि॑ । विशः॑ । विश्वाः॑ । अनु॑ । प्र॒ऽभुः ।

स॒मत्ऽसु॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

पुरुऽत्रा । हि । सऽदृङ् । असि । विशः । विश्वाः । अनु । प्रऽभुः ।

समत्ऽसु । त्वा । हवामहे ॥

Padapatha Transcription Accented

puru-trā́ ǀ hí ǀ sa-dṛ́ṅ ǀ ási ǀ víśaḥ ǀ víśvāḥ ǀ ánu ǀ pra-bhúḥ ǀ

samát-su ǀ tvā ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

puru-trā ǀ hi ǀ sa-dṛṅ ǀ asi ǀ viśaḥ ǀ viśvāḥ ǀ anu ǀ pra-bhuḥ ǀ

samat-su ǀ tvā ǀ havāmahe ǁ

08.011.09   (Mandala. Sukta. Rik)

5.8.36.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मत्स्व॒ग्निमव॑से वाज॒यंतो॑ हवामहे ।

वाजे॑षु चि॒त्ररा॑धसं ॥

Samhita Devanagari Nonaccented

समत्स्वग्निमवसे वाजयंतो हवामहे ।

वाजेषु चित्रराधसं ॥

Samhita Transcription Accented

samátsvagnímávase vājayánto havāmahe ǀ

vā́jeṣu citrárādhasam ǁ

Samhita Transcription Nonaccented

samatsvagnimavase vājayanto havāmahe ǀ

vājeṣu citrarādhasam ǁ

Padapatha Devanagari Accented

स॒मत्ऽसु॑ । अ॒ग्निम् । अव॑से । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ।

वाजे॑षु । चि॒त्रऽरा॑धसम् ॥

Padapatha Devanagari Nonaccented

समत्ऽसु । अग्निम् । अवसे । वाजऽयन्तः । हवामहे ।

वाजेषु । चित्रऽराधसम् ॥

Padapatha Transcription Accented

samát-su ǀ agním ǀ ávase ǀ vāja-yántaḥ ǀ havāmahe ǀ

vā́jeṣu ǀ citrá-rādhasam ǁ

Padapatha Transcription Nonaccented

samat-su ǀ agnim ǀ avase ǀ vāja-yantaḥ ǀ havāmahe ǀ

vājeṣu ǀ citra-rādhasam ǁ

08.011.10   (Mandala. Sukta. Rik)

5.8.36.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।

स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥

Samhita Devanagari Nonaccented

प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।

स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥

Samhita Transcription Accented

pratnó hí kamī́ḍyo adhvaréṣu sanā́cca hótā návyaśca sátsi ǀ

svā́m cāgne tanvám pipráyasvāsmábhyam ca sáubhagamā́ yajasva ǁ

Samhita Transcription Nonaccented

pratno hi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi ǀ

svām cāgne tanvam piprayasvāsmabhyam ca saubhagamā yajasva ǁ

Padapatha Devanagari Accented

प्र॒त्नः । हि । क॒म् । ईड्यः॑ । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्यः॑ । च॒ । सत्सि॑ ।

स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व॑म् । पि॒प्रय॑स्व । अ॒स्मभ्य॑म् । च॒ । सौभ॑गम् । आ । य॒ज॒स्व॒ ॥

Padapatha Devanagari Nonaccented

प्रत्नः । हि । कम् । ईड्यः । अध्वरेषु । सनात् । च । होता । नव्यः । च । सत्सि ।

स्वाम् । च । अग्ने । तन्वम् । पिप्रयस्व । अस्मभ्यम् । च । सौभगम् । आ । यजस्व ॥

Padapatha Transcription Accented

pratnáḥ ǀ hí ǀ kam ǀ ī́ḍyaḥ ǀ adhvaréṣu ǀ sanā́t ǀ ca ǀ hótā ǀ návyaḥ ǀ ca ǀ sátsi ǀ

svā́m ǀ ca ǀ agne ǀ tanvám ǀ pipráyasva ǀ asmábhyam ǀ ca ǀ sáubhagam ǀ ā́ ǀ yajasva ǁ

Padapatha Transcription Nonaccented

pratnaḥ ǀ hi ǀ kam ǀ īḍyaḥ ǀ adhvareṣu ǀ sanāt ǀ ca ǀ hotā ǀ navyaḥ ǀ ca ǀ satsi ǀ

svām ǀ ca ǀ agne ǀ tanvam ǀ piprayasva ǀ asmabhyam ǀ ca ǀ saubhagam ǀ ā ǀ yajasva ǁ