SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 12

 

1. Info

To:    indra
From:   parvata kāṇva
Metres:   1st set of styles: uṣṇik (3-6, 10-12, 14, 17, 18, 22-24, 26-30); nicṛduṣṇik (1, 2, 8, 9, 15, 16, 20, 21, 25, 31, 32); virāḍārṣyuṣṇik (7, 13, 19); svarāḍārcyuṣnik (33)

2nd set of styles: uṣṇih
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.012.01   (Mandala. Sukta. Rik)

6.1.01.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इं॑द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति ।

येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥

Samhita Devanagari Nonaccented

य इंद्र सोमपातमो मदः शविष्ठ चेतति ।

येना हंसि न्यत्रिणं तमीमहे ॥

Samhita Transcription Accented

yá indra somapā́tamo mádaḥ śaviṣṭha cétati ǀ

yénā háṃsi nyátríṇam támīmahe ǁ

Samhita Transcription Nonaccented

ya indra somapātamo madaḥ śaviṣṭha cetati ǀ

yenā haṃsi nyatriṇam tamīmahe ǁ

Padapatha Devanagari Accented

यः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति ।

येन॑ । हंसि॑ । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यः । इन्द्र । सोमऽपातमः । मदः । शविष्ठ । चेतति ।

येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥

Padapatha Transcription Accented

yáḥ ǀ indra ǀ soma-pā́tamaḥ ǀ mádaḥ ǀ śaviṣṭha ǀ cétati ǀ

yéna ǀ háṃsi ǀ ní ǀ atríṇam ǀ tám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ indra ǀ soma-pātamaḥ ǀ madaḥ ǀ śaviṣṭha ǀ cetati ǀ

yena ǀ haṃsi ǀ ni ǀ atriṇam ǀ tam ǀ īmahe ǁ

08.012.02   (Mandala. Sukta. Rik)

6.1.01.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पयं॑तं॒ स्व॑र्णरं ।

येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥

Samhita Devanagari Nonaccented

येना दशग्वमध्रिगुं वेपयंतं स्वर्णरं ।

येना समुद्रमाविथा तमीमहे ॥

Samhita Transcription Accented

yénā dáśagvamádhrigum vepáyantam svárṇaram ǀ

yénā samudrámā́vithā támīmahe ǁ

Samhita Transcription Nonaccented

yenā daśagvamadhrigum vepayantam svarṇaram ǀ

yenā samudramāvithā tamīmahe ǁ

Padapatha Devanagari Accented

येन॑ । दश॑ऽग्वम् । अध्रि॑ऽगुम् । वे॒पय॑न्तम् । स्वः॑ऽनरम् ।

येन॑ । स॒मु॒द्रम् । आवि॑थ । तम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

येन । दशऽग्वम् । अध्रिऽगुम् । वेपयन्तम् । स्वःऽनरम् ।

येन । समुद्रम् । आविथ । तम् । ईमहे ॥

Padapatha Transcription Accented

yéna ǀ dáśa-gvam ǀ ádhri-gum ǀ vepáyantam ǀ sváḥ-naram ǀ

yéna ǀ samudrám ǀ ā́vitha ǀ tám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

yena ǀ daśa-gvam ǀ adhri-gum ǀ vepayantam ǀ svaḥ-naram ǀ

yena ǀ samudram ǀ āvitha ǀ tam ǀ īmahe ǁ

08.012.03   (Mandala. Sukta. Rik)

6.1.01.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येन॒ सिंधुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दयः॑ ।

पंथा॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥

Samhita Devanagari Nonaccented

येन सिंधुं महीरपो रथाँ इव प्रचोदयः ।

पंथामृतस्य यातवे तमीमहे ॥

Samhita Transcription Accented

yéna síndhum mahī́rapó ráthām̐ iva pracodáyaḥ ǀ

pánthāmṛtásya yā́tave támīmahe ǁ

Samhita Transcription Nonaccented

yena sindhum mahīrapo rathām̐ iva pracodayaḥ ǀ

panthāmṛtasya yātave tamīmahe ǁ

Padapatha Devanagari Accented

येन॑ । सिन्धु॑म् । म॒हीः । अ॒पः । रथा॑न्ऽइव । प्र॒ऽचो॒दयः॑ ।

पन्था॑म् । ऋ॒तस्य॑ । यात॑वे । तम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

येन । सिन्धुम् । महीः । अपः । रथान्ऽइव । प्रऽचोदयः ।

पन्थाम् । ऋतस्य । यातवे । तम् । ईमहे ॥

Padapatha Transcription Accented

yéna ǀ síndhum ǀ mahī́ḥ ǀ apáḥ ǀ ráthān-iva ǀ pra-codáyaḥ ǀ

pánthām ǀ ṛtásya ǀ yā́tave ǀ tám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

yena ǀ sindhum ǀ mahīḥ ǀ apaḥ ǀ rathān-iva ǀ pra-codayaḥ ǀ

panthām ǀ ṛtasya ǀ yātave ǀ tam ǀ īmahe ǁ

08.012.04   (Mandala. Sukta. Rik)

6.1.01.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः ।

येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ॥

Samhita Devanagari Nonaccented

इमं स्तोममभिष्टये घृतं न पूतमद्रिवः ।

येना नु सद्य ओजसा ववक्षिथ ॥

Samhita Transcription Accented

imám stómamabhíṣṭaye ghṛtám ná pūtámadrivaḥ ǀ

yénā nú sadyá ójasā vavákṣitha ǁ

Samhita Transcription Nonaccented

imam stomamabhiṣṭaye ghṛtam na pūtamadrivaḥ ǀ

yenā nu sadya ojasā vavakṣitha ǁ

Padapatha Devanagari Accented

इ॒मम् । स्तोम॑म् । अ॒भिष्ट॑ये । घृ॒तम् । न । पू॒तम् । अ॒द्रि॒ऽवः॒ ।

येन॑ । नु । स॒द्यः । ओज॑सा । व॒वक्षि॑थ ॥

Padapatha Devanagari Nonaccented

इमम् । स्तोमम् । अभिष्टये । घृतम् । न । पूतम् । अद्रिऽवः ।

येन । नु । सद्यः । ओजसा । ववक्षिथ ॥

Padapatha Transcription Accented

imám ǀ stómam ǀ abhíṣṭaye ǀ ghṛtám ǀ ná ǀ pūtám ǀ adri-vaḥ ǀ

yéna ǀ nú ǀ sadyáḥ ǀ ójasā ǀ vavákṣitha ǁ

Padapatha Transcription Nonaccented

imam ǀ stomam ǀ abhiṣṭaye ǀ ghṛtam ǀ na ǀ pūtam ǀ adri-vaḥ ǀ

yena ǀ nu ǀ sadyaḥ ǀ ojasā ǀ vavakṣitha ǁ

08.012.05   (Mandala. Sukta. Rik)

6.1.01.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते ।

इंद्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ ॥

Samhita Devanagari Nonaccented

इमं जुषस्व गिर्वणः समुद्र इव पिन्वते ।

इंद्र विश्वाभिरूतिभिर्ववक्षिथ ॥

Samhita Transcription Accented

imám juṣasva girvaṇaḥ samudrá iva pinvate ǀ

índra víśvābhirūtíbhirvavákṣitha ǁ

Samhita Transcription Nonaccented

imam juṣasva girvaṇaḥ samudra iva pinvate ǀ

indra viśvābhirūtibhirvavakṣitha ǁ

Padapatha Devanagari Accented

इ॒मम् । जु॒ष॒स्व॒ । गि॒र्व॒णः॒ । स॒मु॒द्रःऽइ॑व । पि॒न्व॒ते॒ ।

इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । व॒वक्षि॑थ ॥

Padapatha Devanagari Nonaccented

इमम् । जुषस्व । गिर्वणः । समुद्रःऽइव । पिन्वते ।

इन्द्र । विश्वाभिः । ऊतिऽभिः । ववक्षिथ ॥

Padapatha Transcription Accented

imám ǀ juṣasva ǀ girvaṇaḥ ǀ samudráḥ-iva ǀ pinvate ǀ

índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ vavákṣitha ǁ

Padapatha Transcription Nonaccented

imam ǀ juṣasva ǀ girvaṇaḥ ǀ samudraḥ-iva ǀ pinvate ǀ

indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ vavakṣitha ǁ

08.012.06   (Mandala. Sukta. Rik)

6.1.02.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.150   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नो॑ दे॒वः प॑रा॒वतः॑ सखित्व॒नाय॑ माम॒हे ।

दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥

Samhita Devanagari Nonaccented

यो नो देवः परावतः सखित्वनाय मामहे ।

दिवो न वृष्टिं प्रथयन्ववक्षिथ ॥

Samhita Transcription Accented

yó no deváḥ parāvátaḥ sakhitvanā́ya māmahé ǀ

divó ná vṛṣṭím pratháyanvavákṣitha ǁ

Samhita Transcription Nonaccented

yo no devaḥ parāvataḥ sakhitvanāya māmahe ǀ

divo na vṛṣṭim prathayanvavakṣitha ǁ

Padapatha Devanagari Accented

यः । नः॒ । दे॒वः । प॒रा॒ऽवतः॑ । स॒खि॒ऽत्व॒नाय॑ । म॒म॒हे ।

दि॒वः । न । वृ॒ष्टिम् । प्र॒थय॑न् । व॒वक्षि॑थ ॥

Padapatha Devanagari Nonaccented

यः । नः । देवः । पराऽवतः । सखिऽत्वनाय । ममहे ।

दिवः । न । वृष्टिम् । प्रथयन् । ववक्षिथ ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ deváḥ ǀ parā-vátaḥ ǀ sakhi-tvanā́ya ǀ mamahé ǀ

diváḥ ǀ ná ǀ vṛṣṭím ǀ pratháyan ǀ vavákṣitha ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ devaḥ ǀ parā-vataḥ ǀ sakhi-tvanāya ǀ mamahe ǀ

divaḥ ǀ na ǀ vṛṣṭim ǀ prathayan ǀ vavakṣitha ǁ

08.012.07   (Mandala. Sukta. Rik)

6.1.02.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.151   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒व॒क्षुर॑स्य के॒तवो॑ उ॒त वज्रो॒ गभ॑स्त्योः ।

यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥

Samhita Devanagari Nonaccented

ववक्षुरस्य केतवो उत वज्रो गभस्त्योः ।

यत्सूर्यो न रोदसी अवर्धयत् ॥

Samhita Transcription Accented

vavakṣúrasya ketávo utá vájro gábhastyoḥ ǀ

yátsū́ryo ná ródasī ávardhayat ǁ

Samhita Transcription Nonaccented

vavakṣurasya ketavo uta vajro gabhastyoḥ ǀ

yatsūryo na rodasī avardhayat ǁ

Padapatha Devanagari Accented

व॒व॒क्षुः । अ॒स्य॒ । के॒तवः॑ । उ॒त । वज्रः॑ । गभ॑स्त्योः ।

यत् । सूर्यः॑ । न । रोद॑सी॒ इति॑ । अव॑र्धयत् ॥

Padapatha Devanagari Nonaccented

ववक्षुः । अस्य । केतवः । उत । वज्रः । गभस्त्योः ।

यत् । सूर्यः । न । रोदसी इति । अवर्धयत् ॥

Padapatha Transcription Accented

vavakṣúḥ ǀ asya ǀ ketávaḥ ǀ utá ǀ vájraḥ ǀ gábhastyoḥ ǀ

yát ǀ sū́ryaḥ ǀ ná ǀ ródasī íti ǀ ávardhayat ǁ

Padapatha Transcription Nonaccented

vavakṣuḥ ǀ asya ǀ ketavaḥ ǀ uta ǀ vajraḥ ǀ gabhastyoḥ ǀ

yat ǀ sūryaḥ ǀ na ǀ rodasī iti ǀ avardhayat ǁ

08.012.08   (Mandala. Sukta. Rik)

6.1.02.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघः॑ ।

आदित्त॑ इंद्रि॒यं महि॒ प्र वा॑वृधे ॥

Samhita Devanagari Nonaccented

यदि प्रवृद्ध सत्पते सहस्रं महिषाँ अघः ।

आदित्त इंद्रियं महि प्र वावृधे ॥

Samhita Transcription Accented

yádi pravṛddha satpate sahásram mahiṣā́m̐ ághaḥ ǀ

ā́dítta indriyám máhi prá vāvṛdhe ǁ

Samhita Transcription Nonaccented

yadi pravṛddha satpate sahasram mahiṣām̐ aghaḥ ǀ

āditta indriyam mahi pra vāvṛdhe ǁ

Padapatha Devanagari Accented

यदि॑ । प्र॒ऽवृ॒द्ध॒ । स॒त्ऽप॒ते॒ । स॒हस्र॑म् । म॒हि॒षान् । अघः॑ ।

आत् । इत् । ते॒ । इ॒न्द्रि॒यम् । महि॑ । प्र । व॒वृ॒धे॒ ॥

Padapatha Devanagari Nonaccented

यदि । प्रऽवृद्ध । सत्ऽपते । सहस्रम् । महिषान् । अघः ।

आत् । इत् । ते । इन्द्रियम् । महि । प्र । ववृधे ॥

Padapatha Transcription Accented

yádi ǀ pra-vṛddha ǀ sat-pate ǀ sahásram ǀ mahiṣā́n ǀ ághaḥ ǀ

ā́t ǀ ít ǀ te ǀ indriyám ǀ máhi ǀ prá ǀ vavṛdhe ǁ

Padapatha Transcription Nonaccented

yadi ǀ pra-vṛddha ǀ sat-pate ǀ sahasram ǀ mahiṣān ǀ aghaḥ ǀ

āt ǀ it ǀ te ǀ indriyam ǀ mahi ǀ pra ǀ vavṛdhe ǁ

08.012.09   (Mandala. Sukta. Rik)

6.1.02.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॒ सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति ।

अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे ॥

Samhita Devanagari Nonaccented

इंद्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति ।

अग्निर्वनेव सासहिः प्र वावृधे ॥

Samhita Transcription Accented

índraḥ sū́ryasya raśmíbhirnyárśasānámoṣati ǀ

agnírváneva sāsahíḥ prá vāvṛdhe ǁ

Samhita Transcription Nonaccented

indraḥ sūryasya raśmibhirnyarśasānamoṣati ǀ

agnirvaneva sāsahiḥ pra vāvṛdhe ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । सूर्य॑स्य । र॒श्मिऽभिः॑ । नि । अ॒र्श॒सा॒नम् । ओ॒ष॒ति॒ ।

अ॒ग्निः । वना॑ऽइव । स॒स॒हिः । प्र । व॒वृ॒धे॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । सूर्यस्य । रश्मिऽभिः । नि । अर्शसानम् । ओषति ।

अग्निः । वनाऽइव । ससहिः । प्र । ववृधे ॥

Padapatha Transcription Accented

índraḥ ǀ sū́ryasya ǀ raśmí-bhiḥ ǀ ní ǀ arśasānám ǀ oṣati ǀ

agníḥ ǀ vánā-iva ǀ sasahíḥ ǀ prá ǀ vavṛdhe ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ sūryasya ǀ raśmi-bhiḥ ǀ ni ǀ arśasānam ǀ oṣati ǀ

agniḥ ǀ vanā-iva ǀ sasahiḥ ǀ pra ǀ vavṛdhe ǁ

08.012.10   (Mandala. Sukta. Rik)

6.1.02.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी ।

स॒प॒र्यंती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥

Samhita Devanagari Nonaccented

इयं त ऋत्वियावती धीतिरेति नवीयसी ।

सपर्यंती पुरुप्रिया मिमीत इत् ॥

Samhita Transcription Accented

iyám ta ṛtvíyāvatī dhītíreti návīyasī ǀ

saparyántī purupriyā́ mímīta ít ǁ

Samhita Transcription Nonaccented

iyam ta ṛtviyāvatī dhītireti navīyasī ǀ

saparyantī purupriyā mimīta it ǁ

Padapatha Devanagari Accented

इ॒यम् । ते॒ । ऋ॒त्विय॑ऽवती । धी॒तिः । ए॒ति॒ । नवी॑यसी ।

स॒प॒र्यन्ती॑ । पु॒रु॒ऽप्रि॒या । मिमी॑ते । इत् ॥

Padapatha Devanagari Nonaccented

इयम् । ते । ऋत्वियऽवती । धीतिः । एति । नवीयसी ।

सपर्यन्ती । पुरुऽप्रिया । मिमीते । इत् ॥

Padapatha Transcription Accented

iyám ǀ te ǀ ṛtvíya-vatī ǀ dhītíḥ ǀ eti ǀ návīyasī ǀ

saparyántī ǀ puru-priyā́ ǀ mímīte ǀ ít ǁ

Padapatha Transcription Nonaccented

iyam ǀ te ǀ ṛtviya-vatī ǀ dhītiḥ ǀ eti ǀ navīyasī ǀ

saparyantī ǀ puru-priyā ǀ mimīte ǀ it ǁ

08.012.11   (Mandala. Sukta. Rik)

6.1.03.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक् ।

स्तोमै॒रिंद्र॑स्य वावृधे॒ मिमी॑त॒ इत् ॥

Samhita Devanagari Nonaccented

गर्भो यज्ञस्य देवयुः क्रतुं पुनीत आनुषक् ।

स्तोमैरिंद्रस्य वावृधे मिमीत इत् ॥

Samhita Transcription Accented

gárbho yajñásya devayúḥ krátum punīta ānuṣák ǀ

stómairíndrasya vāvṛdhe mímīta ít ǁ

Samhita Transcription Nonaccented

garbho yajñasya devayuḥ kratum punīta ānuṣak ǀ

stomairindrasya vāvṛdhe mimīta it ǁ

Padapatha Devanagari Accented

गर्भः॑ । य॒ज्ञस्य॑ । दे॒व॒ऽयुः । क्रतु॑म् । पु॒नी॒ते॒ । आ॒नु॒षक् ।

स्तोमैः॑ । इन्द्र॑स्य । व॒वृ॒धे॒ । मिमी॑ते । इत् ॥

Padapatha Devanagari Nonaccented

गर्भः । यज्ञस्य । देवऽयुः । क्रतुम् । पुनीते । आनुषक् ।

स्तोमैः । इन्द्रस्य । ववृधे । मिमीते । इत् ॥

Padapatha Transcription Accented

gárbhaḥ ǀ yajñásya ǀ deva-yúḥ ǀ krátum ǀ punīte ǀ ānuṣák ǀ

stómaiḥ ǀ índrasya ǀ vavṛdhe ǀ mímīte ǀ ít ǁ

Padapatha Transcription Nonaccented

garbhaḥ ǀ yajñasya ǀ deva-yuḥ ǀ kratum ǀ punīte ǀ ānuṣak ǀ

stomaiḥ ǀ indrasya ǀ vavṛdhe ǀ mimīte ǀ it ǁ

08.012.12   (Mandala. Sukta. Rik)

6.1.03.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒निर्मि॒त्रस्य॑ पप्रथ॒ इंद्रः॒ सोम॑स्य पी॒तये॑ ।

प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत् ॥

Samhita Devanagari Nonaccented

सनिर्मित्रस्य पप्रथ इंद्रः सोमस्य पीतये ।

प्राची वाशीव सुन्वते मिमीत इत् ॥

Samhita Transcription Accented

sanírmitrásya papratha índraḥ sómasya pītáye ǀ

prā́cī vā́śīva sunvaté mímīta ít ǁ

Samhita Transcription Nonaccented

sanirmitrasya papratha indraḥ somasya pītaye ǀ

prācī vāśīva sunvate mimīta it ǁ

Padapatha Devanagari Accented

स॒निः । मि॒त्रस्य॑ । प॒प्र॒थे॒ । इन्द्रः॑ । सोम॑स्य । पी॒तये॑ ।

प्राची॑ । वाशी॑ऽइव । सु॒न्व॒ते । मिमी॑ते । इत् ॥

Padapatha Devanagari Nonaccented

सनिः । मित्रस्य । पप्रथे । इन्द्रः । सोमस्य । पीतये ।

प्राची । वाशीऽइव । सुन्वते । मिमीते । इत् ॥

Padapatha Transcription Accented

saníḥ ǀ mitrásya ǀ paprathe ǀ índraḥ ǀ sómasya ǀ pītáye ǀ

prā́cī ǀ vā́śī-iva ǀ sunvaté ǀ mímīte ǀ ít ǁ

Padapatha Transcription Nonaccented

saniḥ ǀ mitrasya ǀ paprathe ǀ indraḥ ǀ somasya ǀ pītaye ǀ

prācī ǀ vāśī-iva ǀ sunvate ǀ mimīte ǀ it ǁ

08.012.13   (Mandala. Sukta. Rik)

6.1.03.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.157   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रमं॒दुरा॒यवः॑ ।

घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥

Samhita Devanagari Nonaccented

यं विप्रा उक्थवाहसोऽभिप्रमंदुरायवः ।

घृतं न पिप्य आसन्यृतस्य यत् ॥

Samhita Transcription Accented

yám víprā ukthávāhaso’bhipramandúrāyávaḥ ǀ

ghṛtám ná pipya āsányṛtásya yát ǁ

Samhita Transcription Nonaccented

yam viprā ukthavāhaso’bhipramandurāyavaḥ ǀ

ghṛtam na pipya āsanyṛtasya yat ǁ

Padapatha Devanagari Accented

यम् । विप्राः॑ । उ॒क्थऽवा॑हसः । अ॒भि॒ऽप्र॒म॒न्दुः । आ॒यवः॑ ।

घृ॒तम् । न । पि॒प्ये॒ । आ॒सनि॑ । ऋ॒तस्य॑ । यत् ॥

Padapatha Devanagari Nonaccented

यम् । विप्राः । उक्थऽवाहसः । अभिऽप्रमन्दुः । आयवः ।

घृतम् । न । पिप्ये । आसनि । ऋतस्य । यत् ॥

Padapatha Transcription Accented

yám ǀ víprāḥ ǀ ukthá-vāhasaḥ ǀ abhi-pramandúḥ ǀ āyávaḥ ǀ

ghṛtám ǀ ná ǀ pipye ǀ āsáni ǀ ṛtásya ǀ yát ǁ

Padapatha Transcription Nonaccented

yam ǀ viprāḥ ǀ uktha-vāhasaḥ ǀ abhi-pramanduḥ ǀ āyavaḥ ǀ

ghṛtam ǀ na ǀ pipye ǀ āsani ǀ ṛtasya ǀ yat ǁ

08.012.14   (Mandala. Sukta. Rik)

6.1.03.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्व॒राजे॒ अदि॑तिः॒ स्तोम॒मिंद्रा॑य जीजनत् ।

पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ॥

Samhita Devanagari Nonaccented

उत स्वराजे अदितिः स्तोममिंद्राय जीजनत् ।

पुरुप्रशस्तमूतय ऋतस्य यत् ॥

Samhita Transcription Accented

utá svarā́je áditiḥ stómamíndrāya jījanat ǀ

purupraśastámūtáya ṛtásya yát ǁ

Samhita Transcription Nonaccented

uta svarāje aditiḥ stomamindrāya jījanat ǀ

purupraśastamūtaya ṛtasya yat ǁ

Padapatha Devanagari Accented

उ॒त । स्व॒ऽराजे॑ । अदि॑तिः । स्तोम॑म् । इन्द्रा॑य । जी॒ज॒न॒त् ।

पु॒रु॒ऽप्र॒श॒स्तम् । ऊ॒तये॑ । ऋ॒तस्य॑ । यत् ॥

Padapatha Devanagari Nonaccented

उत । स्वऽराजे । अदितिः । स्तोमम् । इन्द्राय । जीजनत् ।

पुरुऽप्रशस्तम् । ऊतये । ऋतस्य । यत् ॥

Padapatha Transcription Accented

utá ǀ sva-rā́je ǀ áditiḥ ǀ stómam ǀ índrāya ǀ jījanat ǀ

puru-praśastám ǀ ūtáye ǀ ṛtásya ǀ yát ǁ

Padapatha Transcription Nonaccented

uta ǀ sva-rāje ǀ aditiḥ ǀ stomam ǀ indrāya ǀ jījanat ǀ

puru-praśastam ǀ ūtaye ǀ ṛtasya ǀ yat ǁ

08.012.15   (Mandala. Sukta. Rik)

6.1.03.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये ।

न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥

Samhita Devanagari Nonaccented

अभि वह्नय ऊतयेऽनूषत प्रशस्तये ।

न देव विव्रता हरी ऋतस्य यत् ॥

Samhita Transcription Accented

abhí váhnaya ūtáyé’nūṣata práśastaye ǀ

ná deva vívratā hárī ṛtásya yát ǁ

Samhita Transcription Nonaccented

abhi vahnaya ūtaye’nūṣata praśastaye ǀ

na deva vivratā harī ṛtasya yat ǁ

Padapatha Devanagari Accented

अ॒भि । वह्न॑यः । ऊ॒तये॑ । अनू॑षत । प्रऽश॑स्तये ।

न । दे॒व॒ । विऽव्र॑ता । हरी॒ इति॑ । ऋ॒तस्य॑ । यत् ॥

Padapatha Devanagari Nonaccented

अभि । वह्नयः । ऊतये । अनूषत । प्रऽशस्तये ।

न । देव । विऽव्रता । हरी इति । ऋतस्य । यत् ॥

Padapatha Transcription Accented

abhí ǀ váhnayaḥ ǀ ūtáye ǀ ánūṣata ǀ prá-śastaye ǀ

ná ǀ deva ǀ ví-vratā ǀ hárī íti ǀ ṛtásya ǀ yát ǁ

Padapatha Transcription Nonaccented

abhi ǀ vahnayaḥ ǀ ūtaye ǀ anūṣata ǀ pra-śastaye ǀ

na ǀ deva ǀ vi-vratā ǀ harī iti ǀ ṛtasya ǀ yat ǁ

08.012.16   (Mandala. Sukta. Rik)

6.1.04.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.160   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्सोम॑मिंद्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये ।

यद्वा॑ म॒रुत्सु॒ मंद॑से॒ समिंदु॑भिः ॥

Samhita Devanagari Nonaccented

यत्सोममिंद्र विष्णवि यद्वा घ त्रित आप्त्ये ।

यद्वा मरुत्सु मंदसे समिंदुभिः ॥

Samhita Transcription Accented

yátsómamindra víṣṇavi yádvā gha tritá āptyé ǀ

yádvā marútsu mándase sámíndubhiḥ ǁ

Samhita Transcription Nonaccented

yatsomamindra viṣṇavi yadvā gha trita āptye ǀ

yadvā marutsu mandase samindubhiḥ ǁ

Padapatha Devanagari Accented

यत् । सोम॑म् । इ॒न्द्र॒ । विष्ण॑वि । यत् । वा॒ । घ॒ । त्रि॒ते । आ॒प्त्ये ।

यत् । वा॒ । म॒रुत्ऽसु॑ । मन्द॑से । सम् । इन्दु॑ऽभिः ॥

Padapatha Devanagari Nonaccented

यत् । सोमम् । इन्द्र । विष्णवि । यत् । वा । घ । त्रिते । आप्त्ये ।

यत् । वा । मरुत्ऽसु । मन्दसे । सम् । इन्दुऽभिः ॥

Padapatha Transcription Accented

yát ǀ sómam ǀ indra ǀ víṣṇavi ǀ yát ǀ vā ǀ gha ǀ trité ǀ āptyé ǀ

yát ǀ vā ǀ marút-su ǀ mándase ǀ sám ǀ índu-bhiḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ somam ǀ indra ǀ viṣṇavi ǀ yat ǀ vā ǀ gha ǀ trite ǀ āptye ǀ

yat ǀ vā ǀ marut-su ǀ mandase ǀ sam ǀ indu-bhiḥ ǁ

08.012.17   (Mandala. Sukta. Rik)

6.1.04.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.161   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मंद॑से ।

अ॒स्माक॒मित्सु॒ते र॑णा॒ समिंदु॑भिः ॥

Samhita Devanagari Nonaccented

यद्वा शक्र परावति समुद्रे अधि मंदसे ।

अस्माकमित्सुते रणा समिंदुभिः ॥

Samhita Transcription Accented

yádvā śakra parāváti samudré ádhi mándase ǀ

asmā́kamítsuté raṇā sámíndubhiḥ ǁ

Samhita Transcription Nonaccented

yadvā śakra parāvati samudre adhi mandase ǀ

asmākamitsute raṇā samindubhiḥ ǁ

Padapatha Devanagari Accented

यत् । वा॒ । श॒क्र॒ । प॒रा॒ऽवति॑ । स॒मु॒द्रे । अधि॑ । मन्द॑से ।

अ॒स्माक॑म् । इत् । सु॒ते । र॒ण॒ । सम् । इन्दु॑ऽभिः ॥

Padapatha Devanagari Nonaccented

यत् । वा । शक्र । पराऽवति । समुद्रे । अधि । मन्दसे ।

अस्माकम् । इत् । सुते । रण । सम् । इन्दुऽभिः ॥

Padapatha Transcription Accented

yát ǀ vā ǀ śakra ǀ parā-váti ǀ samudré ǀ ádhi ǀ mándase ǀ

asmā́kam ǀ ít ǀ suté ǀ raṇa ǀ sám ǀ índu-bhiḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ vā ǀ śakra ǀ parā-vati ǀ samudre ǀ adhi ǀ mandase ǀ

asmākam ǀ it ǀ sute ǀ raṇa ǀ sam ǀ indu-bhiḥ ǁ

08.012.18   (Mandala. Sukta. Rik)

6.1.04.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.162   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते ।

उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिंदु॑भिः ॥

Samhita Devanagari Nonaccented

यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।

उक्थे वा यस्य रण्यसि समिंदुभिः ॥

Samhita Transcription Accented

yádvā́si sunvató vṛdhó yájamānasya satpate ǀ

ukthé vā yásya ráṇyasi sámíndubhiḥ ǁ

Samhita Transcription Nonaccented

yadvāsi sunvato vṛdho yajamānasya satpate ǀ

ukthe vā yasya raṇyasi samindubhiḥ ǁ

Padapatha Devanagari Accented

यत् । वा॒ । असि॑ । सु॒न्व॒तः । वृ॒धः । यज॑मानस्य । स॒त्ऽप॒ते॒ ।

उ॒क्थे । वा॒ । यस्य॑ । रण्य॑सि । सम् । इन्दु॑ऽभिः ॥

Padapatha Devanagari Nonaccented

यत् । वा । असि । सुन्वतः । वृधः । यजमानस्य । सत्ऽपते ।

उक्थे । वा । यस्य । रण्यसि । सम् । इन्दुऽभिः ॥

Padapatha Transcription Accented

yát ǀ vā ǀ ási ǀ sunvatáḥ ǀ vṛdháḥ ǀ yájamānasya ǀ sat-pate ǀ

ukthé ǀ vā ǀ yásya ǀ ráṇyasi ǀ sám ǀ índu-bhiḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ vā ǀ asi ǀ sunvataḥ ǀ vṛdhaḥ ǀ yajamānasya ǀ sat-pate ǀ

ukthe ǀ vā ǀ yasya ǀ raṇyasi ǀ sam ǀ indu-bhiḥ ǁ

08.012.19   (Mandala. Sukta. Rik)

6.1.04.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.163   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वंदे॑वं॒ वोऽव॑स॒ इंद्र॑मिंद्रं गृणी॒षणि॑ ।

अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः ॥

Samhita Devanagari Nonaccented

देवंदेवं वोऽवस इंद्रमिंद्रं गृणीषणि ।

अधा यज्ञाय तुर्वणे व्यानशुः ॥

Samhita Transcription Accented

deváṃdevam vó’vasa índramindram gṛṇīṣáṇi ǀ

ádhā yajñā́ya turváṇe vyā́naśuḥ ǁ

Samhita Transcription Nonaccented

devaṃdevam vo’vasa indramindram gṛṇīṣaṇi ǀ

adhā yajñāya turvaṇe vyānaśuḥ ǁ

Padapatha Devanagari Accented

दे॒वम्ऽदे॑वम् । वः॒ । अव॑से । इन्द्र॑म्ऽइन्द्रम् । गृ॒णी॒षणि॑ ।

अध॑ । य॒ज्ञाय॑ । तु॒र्वणे॑ । वि । आ॒न॒शुः॒ ॥

Padapatha Devanagari Nonaccented

देवम्ऽदेवम् । वः । अवसे । इन्द्रम्ऽइन्द्रम् । गृणीषणि ।

अध । यज्ञाय । तुर्वणे । वि । आनशुः ॥

Padapatha Transcription Accented

devám-devam ǀ vaḥ ǀ ávase ǀ índram-indram ǀ gṛṇīṣáṇi ǀ

ádha ǀ yajñā́ya ǀ turváṇe ǀ ví ǀ ānaśuḥ ǁ

Padapatha Transcription Nonaccented

devam-devam ǀ vaḥ ǀ avase ǀ indram-indram ǀ gṛṇīṣaṇi ǀ

adha ǀ yajñāya ǀ turvaṇe ǀ vi ǀ ānaśuḥ ǁ

08.012.20   (Mandala. Sukta. Rik)

6.1.04.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.164   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मं ।

होत्रा॑भि॒रिंद्रं॑ वावृधु॒र्व्या॑नशुः ॥

Samhita Devanagari Nonaccented

यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमं ।

होत्राभिरिंद्रं वावृधुर्व्यानशुः ॥

Samhita Transcription Accented

yajñébhiryajñávāhasam sómebhiḥ somapā́tamam ǀ

hótrābhiríndram vāvṛdhurvyā́naśuḥ ǁ

Samhita Transcription Nonaccented

yajñebhiryajñavāhasam somebhiḥ somapātamam ǀ

hotrābhirindram vāvṛdhurvyānaśuḥ ǁ

Padapatha Devanagari Accented

य॒ज्ञेभिः॑ । य॒ज्ञऽवा॑हसम् । सोमे॑भिः । सो॒म॒ऽपात॑मम् ।

होत्रा॑भिः । इन्द्र॑म् । व॒वृ॒धुः॒ । वि । आ॒न॒शुः॒ ॥

Padapatha Devanagari Nonaccented

यज्ञेभिः । यज्ञऽवाहसम् । सोमेभिः । सोमऽपातमम् ।

होत्राभिः । इन्द्रम् । ववृधुः । वि । आनशुः ॥

Padapatha Transcription Accented

yajñébhiḥ ǀ yajñá-vāhasam ǀ sómebhiḥ ǀ soma-pā́tamam ǀ

hótrābhiḥ ǀ índram ǀ vavṛdhuḥ ǀ ví ǀ ānaśuḥ ǁ

Padapatha Transcription Nonaccented

yajñebhiḥ ǀ yajña-vāhasam ǀ somebhiḥ ǀ soma-pātamam ǀ

hotrābhiḥ ǀ indram ǀ vavṛdhuḥ ǀ vi ǀ ānaśuḥ ǁ

08.012.21   (Mandala. Sukta. Rik)

6.1.05.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.165   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।

विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः ॥

Samhita Devanagari Nonaccented

महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।

विश्वा वसूनि दाशुषे व्यानशुः ॥

Samhita Transcription Accented

mahī́rasya práṇītayaḥ pūrvī́rutá práśastayaḥ ǀ

víśvā vásūni dāśúṣe vyā́naśuḥ ǁ

Samhita Transcription Nonaccented

mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ ǀ

viśvā vasūni dāśuṣe vyānaśuḥ ǁ

Padapatha Devanagari Accented

म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः ।

विश्वा॑ । वसू॑नि । दा॒शुषे॑ । वि । आ॒न॒शुः॒ ॥

Padapatha Devanagari Nonaccented

महीः । अस्य । प्रऽनीतयः । पूर्वीः । उत । प्रऽशस्तयः ।

विश्वा । वसूनि । दाशुषे । वि । आनशुः ॥

Padapatha Transcription Accented

mahī́ḥ ǀ asya ǀ prá-nītayaḥ ǀ pūrvī́ḥ ǀ utá ǀ prá-śastayaḥ ǀ

víśvā ǀ vásūni ǀ dāśúṣe ǀ ví ǀ ānaśuḥ ǁ

Padapatha Transcription Nonaccented

mahīḥ ǀ asya ǀ pra-nītayaḥ ǀ pūrvīḥ ǀ uta ǀ pra-śastayaḥ ǀ

viśvā ǀ vasūni ǀ dāśuṣe ǀ vi ǀ ānaśuḥ ǁ

08.012.22   (Mandala. Sukta. Rik)

6.1.05.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.166   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॑ वृ॒त्राय॒ हंत॑वे दे॒वासो॑ दधिरे पु॒रः ।

इंद्रं॒ वाणी॑रनूषता॒ समोज॑से ॥

Samhita Devanagari Nonaccented

इंद्रं वृत्राय हंतवे देवासो दधिरे पुरः ।

इंद्रं वाणीरनूषता समोजसे ॥

Samhita Transcription Accented

índram vṛtrā́ya hántave devā́so dadhire puráḥ ǀ

índram vā́ṇīranūṣatā sámójase ǁ

Samhita Transcription Nonaccented

indram vṛtrāya hantave devāso dadhire puraḥ ǀ

indram vāṇīranūṣatā samojase ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । दे॒वासः॑ । द॒धि॒रे॒ । पु॒रः ।

इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ । सम् । ओज॑से ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । वृत्राय । हन्तवे । देवासः । दधिरे । पुरः ।

इन्द्रम् । वाणीः । अनूषत । सम् । ओजसे ॥

Padapatha Transcription Accented

índram ǀ vṛtrā́ya ǀ hántave ǀ devā́saḥ ǀ dadhire ǀ puráḥ ǀ

índram ǀ vā́ṇīḥ ǀ anūṣata ǀ sám ǀ ójase ǁ

Padapatha Transcription Nonaccented

indram ǀ vṛtrāya ǀ hantave ǀ devāsaḥ ǀ dadhire ǀ puraḥ ǀ

indram ǀ vāṇīḥ ǀ anūṣata ǀ sam ǀ ojase ǁ

08.012.23   (Mandala. Sukta. Rik)

6.1.05.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.167   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हांतं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुतं॑ ।

अ॒र्कैर॒भि प्र णो॑नुमः॒ समोज॑से ॥

Samhita Devanagari Nonaccented

महांतं महिना वयं स्तोमेभिर्हवनश्रुतं ।

अर्कैरभि प्र णोनुमः समोजसे ॥

Samhita Transcription Accented

mahā́ntam mahinā́ vayám stómebhirhavanaśrútam ǀ

arkáirabhí prá ṇonumaḥ sámójase ǁ

Samhita Transcription Nonaccented

mahāntam mahinā vayam stomebhirhavanaśrutam ǀ

arkairabhi pra ṇonumaḥ samojase ǁ

Padapatha Devanagari Accented

म॒हान्त॑म् । म॒हि॒ना । व॒यम् । स्तोमे॑भिः । ह॒व॒न॒ऽश्रुत॑म् ।

अ॒र्कैः । अ॒भि । प्र । नो॒नु॒मः॒ । सम् । ओज॑से ॥

Padapatha Devanagari Nonaccented

महान्तम् । महिना । वयम् । स्तोमेभिः । हवनऽश्रुतम् ।

अर्कैः । अभि । प्र । नोनुमः । सम् । ओजसे ॥

Padapatha Transcription Accented

mahā́ntam ǀ mahinā́ ǀ vayám ǀ stómebhiḥ ǀ havana-śrútam ǀ

arkáiḥ ǀ abhí ǀ prá ǀ nonumaḥ ǀ sám ǀ ójase ǁ

Padapatha Transcription Nonaccented

mahāntam ǀ mahinā ǀ vayam ǀ stomebhiḥ ǀ havana-śrutam ǀ

arkaiḥ ǀ abhi ǀ pra ǀ nonumaḥ ǀ sam ǀ ojase ǁ

08.012.24   (Mandala. Sukta. Rik)

6.1.05.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.168   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यं वि॑वि॒क्तो रोद॑सी॒ नांतरि॑क्षाणि व॒ज्रिणं॑ ।

अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ॥

Samhita Devanagari Nonaccented

न यं विविक्तो रोदसी नांतरिक्षाणि वज्रिणं ।

अमादिदस्य तित्विषे समोजसः ॥

Samhita Transcription Accented

ná yám viviktó ródasī nā́ntárikṣāṇi vajríṇam ǀ

ámādídasya titviṣe sámójasaḥ ǁ

Samhita Transcription Nonaccented

na yam vivikto rodasī nāntarikṣāṇi vajriṇam ǀ

amādidasya titviṣe samojasaḥ ǁ

Padapatha Devanagari Accented

न । यम् । वि॒वि॒क्तः । रोद॑सी॒ इति॑ । न । अ॒न्तरि॑क्षाणि । व॒ज्रिण॑म् ।

अमा॑त् । इत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । सम् । ओज॑सः ॥

Padapatha Devanagari Nonaccented

न । यम् । विविक्तः । रोदसी इति । न । अन्तरिक्षाणि । वज्रिणम् ।

अमात् । इत् । अस्य । तित्विषे । सम् । ओजसः ॥

Padapatha Transcription Accented

ná ǀ yám ǀ viviktáḥ ǀ ródasī íti ǀ ná ǀ antárikṣāṇi ǀ vajríṇam ǀ

ámāt ǀ ít ǀ asya ǀ titviṣe ǀ sám ǀ ójasaḥ ǁ

Padapatha Transcription Nonaccented

na ǀ yam ǀ viviktaḥ ǀ rodasī iti ǀ na ǀ antarikṣāṇi ǀ vajriṇam ǀ

amāt ǀ it ǀ asya ǀ titviṣe ǀ sam ǀ ojasaḥ ǁ

08.012.25   (Mandala. Sukta. Rik)

6.1.05.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.169   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः ।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥

Samhita Devanagari Nonaccented

यदिंद्र पृतनाज्ये देवास्त्वा दधिरे पुरः ।

आदित्ते हर्यता हरी ववक्षतुः ॥

Samhita Transcription Accented

yádindra pṛtanā́jye devā́stvā dadhiré puráḥ ǀ

ā́dítte haryatā́ hárī vavakṣatuḥ ǁ

Samhita Transcription Nonaccented

yadindra pṛtanājye devāstvā dadhire puraḥ ǀ

āditte haryatā harī vavakṣatuḥ ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । पृ॒त॒नाज्ये॑ । दे॒वाः । त्वा॒ । द॒धि॒रे । पु॒रः ।

आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । पृतनाज्ये । देवाः । त्वा । दधिरे । पुरः ।

आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥

Padapatha Transcription Accented

yát ǀ indra ǀ pṛtanā́jye ǀ devā́ḥ ǀ tvā ǀ dadhiré ǀ puráḥ ǀ

ā́t ǀ ít ǀ te ǀ haryatā́ ǀ hárī íti ǀ vavakṣatuḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ pṛtanājye ǀ devāḥ ǀ tvā ǀ dadhire ǀ puraḥ ǀ

āt ǀ it ǀ te ǀ haryatā ǀ harī iti ǀ vavakṣatuḥ ǁ

08.012.26   (Mandala. Sukta. Rik)

6.1.06.01    (Ashtaka. Adhyaya. Varga. Rik)

08.02.170   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः ।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥

Samhita Devanagari Nonaccented

यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः ।

आदित्ते हर्यता हरी ववक्षतुः ॥

Samhita Transcription Accented

yadā́ vṛtrám nadīvṛ́tam śávasā vajrinnávadhīḥ ǀ

ā́dítte haryatā́ hárī vavakṣatuḥ ǁ

Samhita Transcription Nonaccented

yadā vṛtram nadīvṛtam śavasā vajrinnavadhīḥ ǀ

āditte haryatā harī vavakṣatuḥ ǁ

Padapatha Devanagari Accented

य॒दा । वृ॒त्रम् । न॒दी॒ऽवृत॑म् । शव॑सा । व॒ज्रि॒न् । अव॑धीः ।

आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥

Padapatha Devanagari Nonaccented

यदा । वृत्रम् । नदीऽवृतम् । शवसा । वज्रिन् । अवधीः ।

आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥

Padapatha Transcription Accented

yadā́ ǀ vṛtrám ǀ nadī-vṛ́tam ǀ śávasā ǀ vajrin ǀ ávadhīḥ ǀ

ā́t ǀ ít ǀ te ǀ haryatā́ ǀ hárī íti ǀ vavakṣatuḥ ǁ

Padapatha Transcription Nonaccented

yadā ǀ vṛtram ǀ nadī-vṛtam ǀ śavasā ǀ vajrin ǀ avadhīḥ ǀ

āt ǀ it ǀ te ǀ haryatā ǀ harī iti ǀ vavakṣatuḥ ǁ

08.012.27   (Mandala. Sukta. Rik)

6.1.06.02    (Ashtaka. Adhyaya. Varga. Rik)

08.02.171   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे ।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥

Samhita Devanagari Nonaccented

यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे ।

आदित्ते हर्यता हरी ववक्षतुः ॥

Samhita Transcription Accented

yadā́ te víṣṇurójasā trī́ṇi padā́ vicakramé ǀ

ā́dítte haryatā́ hárī vavakṣatuḥ ǁ

Samhita Transcription Nonaccented

yadā te viṣṇurojasā trīṇi padā vicakrame ǀ

āditte haryatā harī vavakṣatuḥ ǁ

Padapatha Devanagari Accented

य॒दा । ते॒ । विष्णुः॑ । ओज॑सा । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे ।

आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥

Padapatha Devanagari Nonaccented

यदा । ते । विष्णुः । ओजसा । त्रीणि । पदा । विऽचक्रमे ।

आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥

Padapatha Transcription Accented

yadā́ ǀ te ǀ víṣṇuḥ ǀ ójasā ǀ trī́ṇi ǀ padā́ ǀ vi-cakramé ǀ

ā́t ǀ ít ǀ te ǀ haryatā́ ǀ hárī íti ǀ vavakṣatuḥ ǁ

Padapatha Transcription Nonaccented

yadā ǀ te ǀ viṣṇuḥ ǀ ojasā ǀ trīṇi ǀ padā ǀ vi-cakrame ǀ

āt ǀ it ǀ te ǀ haryatā ǀ harī iti ǀ vavakṣatuḥ ǁ

08.012.28   (Mandala. Sukta. Rik)

6.1.06.03    (Ashtaka. Adhyaya. Varga. Rik)

08.02.172   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे ।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥

Samhita Devanagari Nonaccented

यदा ते हर्यता हरी वावृधाते दिवेदिवे ।

आदित्ते विश्वा भुवनानि येमिरे ॥

Samhita Transcription Accented

yadā́ te haryatā́ hárī vāvṛdhā́te divédive ǀ

ā́dítte víśvā bhúvanāni yemire ǁ

Samhita Transcription Nonaccented

yadā te haryatā harī vāvṛdhāte divedive ǀ

āditte viśvā bhuvanāni yemire ǁ

Padapatha Devanagari Accented

य॒दा । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒वृ॒धाते॒ इति॑ । दि॒वेऽदि॑वे ।

आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥

Padapatha Devanagari Nonaccented

यदा । ते । हर्यता । हरी इति । ववृधाते इति । दिवेऽदिवे ।

आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥

Padapatha Transcription Accented

yadā́ ǀ te ǀ haryatā́ ǀ hárī íti ǀ vavṛdhā́te íti ǀ divé-dive ǀ

ā́t ǀ ít ǀ te ǀ víśvā ǀ bhúvanāni ǀ yemire ǁ

Padapatha Transcription Nonaccented

yadā ǀ te ǀ haryatā ǀ harī iti ǀ vavṛdhāte iti ǀ dive-dive ǀ

āt ǀ it ǀ te ǀ viśvā ǀ bhuvanāni ǀ yemire ǁ

08.012.29   (Mandala. Sukta. Rik)

6.1.06.04    (Ashtaka. Adhyaya. Varga. Rik)

08.02.173   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिंद्र नियेमि॒रे ।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥

Samhita Devanagari Nonaccented

यदा ते मारुतीर्विशस्तुभ्यमिंद्र नियेमिरे ।

आदित्ते विश्वा भुवनानि येमिरे ॥

Samhita Transcription Accented

yadā́ te mā́rutīrvíśastúbhyamindra niyemiré ǀ

ā́dítte víśvā bhúvanāni yemire ǁ

Samhita Transcription Nonaccented

yadā te mārutīrviśastubhyamindra niyemire ǀ

āditte viśvā bhuvanāni yemire ǁ

Padapatha Devanagari Accented

य॒दा । ते॒ । मारु॑तीः । विशः॑ । तुभ्य॑म् । इ॒न्द्र॒ । नि॒ऽये॒मि॒रे ।

आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥

Padapatha Devanagari Nonaccented

यदा । ते । मारुतीः । विशः । तुभ्यम् । इन्द्र । निऽयेमिरे ।

आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥

Padapatha Transcription Accented

yadā́ ǀ te ǀ mā́rutīḥ ǀ víśaḥ ǀ túbhyam ǀ indra ǀ ni-yemiré ǀ

ā́t ǀ ít ǀ te ǀ víśvā ǀ bhúvanāni ǀ yemire ǁ

Padapatha Transcription Nonaccented

yadā ǀ te ǀ mārutīḥ ǀ viśaḥ ǀ tubhyam ǀ indra ǀ ni-yemire ǀ

āt ǀ it ǀ te ǀ viśvā ǀ bhuvanāni ǀ yemire ǁ

08.012.30   (Mandala. Sukta. Rik)

6.1.06.05    (Ashtaka. Adhyaya. Varga. Rik)

08.02.174   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः ।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥

Samhita Devanagari Nonaccented

यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः ।

आदित्ते विश्वा भुवनानि येमिरे ॥

Samhita Transcription Accented

yadā́ sū́ryamamúm diví śukrám jyótirádhārayaḥ ǀ

ā́dítte víśvā bhúvanāni yemire ǁ

Samhita Transcription Nonaccented

yadā sūryamamum divi śukram jyotiradhārayaḥ ǀ

āditte viśvā bhuvanāni yemire ǁ

Padapatha Devanagari Accented

य॒दा । सूर्य॑म् । अ॒मुम् । दि॒वि । शु॒क्रम् । ज्योतिः॑ । अधा॑रयः ।

आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥

Padapatha Devanagari Nonaccented

यदा । सूर्यम् । अमुम् । दिवि । शुक्रम् । ज्योतिः । अधारयः ।

आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥

Padapatha Transcription Accented

yadā́ ǀ sū́ryam ǀ amúm ǀ diví ǀ śukrám ǀ jyótiḥ ǀ ádhārayaḥ ǀ

ā́t ǀ ít ǀ te ǀ víśvā ǀ bhúvanāni ǀ yemire ǁ

Padapatha Transcription Nonaccented

yadā ǀ sūryam ǀ amum ǀ divi ǀ śukram ǀ jyotiḥ ǀ adhārayaḥ ǀ

āt ǀ it ǀ te ǀ viśvā ǀ bhuvanāni ǀ yemire ǁ

08.012.31   (Mandala. Sukta. Rik)

6.1.06.06    (Ashtaka. Adhyaya. Varga. Rik)

08.02.175   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मां त॑ इंद्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभिः॑ ।

जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ॥

Samhita Devanagari Nonaccented

इमां त इंद्र सुष्टुतिं विप्र इयर्ति धीतिभिः ।

जामिं पदेव पिप्रतीं प्राध्वरे ॥

Samhita Transcription Accented

imā́m ta indra suṣṭutím vípra iyarti dhītíbhiḥ ǀ

jāmím padéva pípratīm prā́dhvaré ǁ

Samhita Transcription Nonaccented

imām ta indra suṣṭutim vipra iyarti dhītibhiḥ ǀ

jāmim padeva pipratīm prādhvare ǁ

Padapatha Devanagari Accented

इ॒माम् । ते॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒तिम् । विप्रः॑ । इ॒य॒र्ति॒ । धी॒तिऽभिः॑ ।

जा॒मिम् । प॒दाऽइ॑व । पिप्र॑तीम् । प्र । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

इमाम् । ते । इन्द्र । सुऽस्तुतिम् । विप्रः । इयर्ति । धीतिऽभिः ।

जामिम् । पदाऽइव । पिप्रतीम् । प्र । अध्वरे ॥

Padapatha Transcription Accented

imā́m ǀ te ǀ indra ǀ su-stutím ǀ vípraḥ ǀ iyarti ǀ dhītí-bhiḥ ǀ

jāmím ǀ padā́-iva ǀ pípratīm ǀ prá ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

imām ǀ te ǀ indra ǀ su-stutim ǀ vipraḥ ǀ iyarti ǀ dhīti-bhiḥ ǀ

jāmim ǀ padā-iva ǀ pipratīm ǀ pra ǀ adhvare ǁ

08.012.32   (Mandala. Sukta. Rik)

6.1.06.07    (Ashtaka. Adhyaya. Varga. Rik)

08.02.176   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् ।

नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ॥

Samhita Devanagari Nonaccented

यदस्य धामनि प्रिये समीचीनासो अस्वरन् ।

नाभा यज्ञस्य दोहना प्राध्वरे ॥

Samhita Transcription Accented

yádasya dhā́mani priyé samīcīnā́so ásvaran ǀ

nā́bhā yajñásya dohánā prā́dhvaré ǁ

Samhita Transcription Nonaccented

yadasya dhāmani priye samīcīnāso asvaran ǀ

nābhā yajñasya dohanā prādhvare ǁ

Padapatha Devanagari Accented

यत् । अ॒स्य॒ । धाम॑नि । प्रि॒ये । स॒म्ऽई॒ची॒नासः॑ । अस्व॑रन् ।

नाभा॑ । य॒ज्ञस्य॑ । दो॒हना॑ । प्र । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

यत् । अस्य । धामनि । प्रिये । सम्ऽईचीनासः । अस्वरन् ।

नाभा । यज्ञस्य । दोहना । प्र । अध्वरे ॥

Padapatha Transcription Accented

yát ǀ asya ǀ dhā́mani ǀ priyé ǀ sam-īcīnā́saḥ ǀ ásvaran ǀ

nā́bhā ǀ yajñásya ǀ dohánā ǀ prá ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

yat ǀ asya ǀ dhāmani ǀ priye ǀ sam-īcīnāsaḥ ǀ asvaran ǀ

nābhā ǀ yajñasya ǀ dohanā ǀ pra ǀ adhvare ǁ

08.012.33   (Mandala. Sukta. Rik)

6.1.06.08    (Ashtaka. Adhyaya. Varga. Rik)

08.02.177   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिंद्र दद्धि नः ।

होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ॥

Samhita Devanagari Nonaccented

सुवीर्यं स्वश्व्यं सुगव्यमिंद्र दद्धि नः ।

होतेव पूर्वचित्तये प्राध्वरे ॥

Samhita Transcription Accented

suvī́ryam sváśvyam sugávyamindra daddhi naḥ ǀ

hóteva pūrvácittaye prā́dhvaré ǁ

Samhita Transcription Nonaccented

suvīryam svaśvyam sugavyamindra daddhi naḥ ǀ

hoteva pūrvacittaye prādhvare ǁ

Padapatha Devanagari Accented

सु॒ऽवीर्य॑म् । सु॒ऽअश्व्य॑म् । सु॒ऽगव्य॑म् । इ॒न्द्र॒ । द॒द्धि॒ । नः॒ ।

होता॑ऽइव । पू॒र्वऽचि॑त्तये । प्र । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

सुऽवीर्यम् । सुऽअश्व्यम् । सुऽगव्यम् । इन्द्र । दद्धि । नः ।

होताऽइव । पूर्वऽचित्तये । प्र । अध्वरे ॥

Padapatha Transcription Accented

su-vī́ryam ǀ su-áśvyam ǀ su-gávyam ǀ indra ǀ daddhi ǀ naḥ ǀ

hótā-iva ǀ pūrvá-cittaye ǀ prá ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

su-vīryam ǀ su-aśvyam ǀ su-gavyam ǀ indra ǀ daddhi ǀ naḥ ǀ

hotā-iva ǀ pūrva-cittaye ǀ pra ǀ adhvare ǁ