SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 13

 

1. Info

To:    indra
From:   nārada kāṇva
Metres:   1st set of styles: uṣṇik (2-4, 6, 7, 9, 10, 12, 13, 15-18, 20, 23-25, 28, 29, 32, 33); nicṛduṣṇik (1, 5, 8, 11, 14, 19, 21, 22, 26, 27, 31); virāḍārṣyuṣṇik (30)

2nd set of styles: uṣṇih
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.013.01   (Mandala. Sukta. Rik)

6.1.07.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॑ सु॒तेषु॒ सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्यं॑ ।

वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ॥

Samhita Devanagari Nonaccented

इंद्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यं ।

विदे वृधस्य दक्षसो महान्हि षः ॥

Samhita Transcription Accented

índraḥ sutéṣu sómeṣu krátum punīta ukthyám ǀ

vidé vṛdhásya dákṣaso mahā́nhí ṣáḥ ǁ

Samhita Transcription Nonaccented

indraḥ suteṣu someṣu kratum punīta ukthyam ǀ

vide vṛdhasya dakṣaso mahānhi ṣaḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । सु॒तेषु॑ । सोमे॑षु । क्रतु॑म् । पु॒नी॒ते॒ । उ॒क्थ्य॑म् ।

वि॒दे । वृ॒धस्य॑ । दक्ष॑सः । म॒हान् । हि । सः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । सुतेषु । सोमेषु । क्रतुम् । पुनीते । उक्थ्यम् ।

विदे । वृधस्य । दक्षसः । महान् । हि । सः ॥

Padapatha Transcription Accented

índraḥ ǀ sutéṣu ǀ sómeṣu ǀ krátum ǀ punīte ǀ ukthyám ǀ

vidé ǀ vṛdhásya ǀ dákṣasaḥ ǀ mahā́n ǀ hí ǀ sáḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ suteṣu ǀ someṣu ǀ kratum ǀ punīte ǀ ukthyam ǀ

vide ǀ vṛdhasya ǀ dakṣasaḥ ǀ mahān ǀ hi ǀ saḥ ǁ

08.013.02   (Mandala. Sukta. Rik)

6.1.07.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प्र॑थ॒मे व्यो॑मनि दे॒वानां॒ सद॑ने वृ॒धः ।

सु॒पा॒रः सु॒श्रव॑स्तमः॒ सम॑प्सु॒जित् ॥

Samhita Devanagari Nonaccented

स प्रथमे व्योमनि देवानां सदने वृधः ।

सुपारः सुश्रवस्तमः समप्सुजित् ॥

Samhita Transcription Accented

sá prathamé vyómani devā́nām sádane vṛdháḥ ǀ

supāráḥ suśrávastamaḥ sámapsujít ǁ

Samhita Transcription Nonaccented

sa prathame vyomani devānām sadane vṛdhaḥ ǀ

supāraḥ suśravastamaḥ samapsujit ǁ

Padapatha Devanagari Accented

सः । प्र॒थ॒मे । विऽओ॑मनि । दे॒वाना॑म् । सद॑ने । वृ॒धः ।

सु॒ऽपा॒रः । सु॒श्रवः॑ऽतमः । सम् । अ॒प्सु॒ऽजित् ॥

Padapatha Devanagari Nonaccented

सः । प्रथमे । विऽओमनि । देवानाम् । सदने । वृधः ।

सुऽपारः । सुश्रवःऽतमः । सम् । अप्सुऽजित् ॥

Padapatha Transcription Accented

sáḥ ǀ prathamé ǀ ví-omani ǀ devā́nām ǀ sádane ǀ vṛdháḥ ǀ

su-pāráḥ ǀ suśrávaḥ-tamaḥ ǀ sám ǀ apsu-jít ǁ

Padapatha Transcription Nonaccented

saḥ ǀ prathame ǀ vi-omani ǀ devānām ǀ sadane ǀ vṛdhaḥ ǀ

su-pāraḥ ǀ suśravaḥ-tamaḥ ǀ sam ǀ apsu-jit ǁ

08.013.03   (Mandala. Sukta. Rik)

6.1.07.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम॑ह्वे॒ वाज॑सातय॒ इंद्रं॒ भरा॑य शु॒ष्मिणं॑ ।

भवा॑ नः सु॒म्ने अंत॑मः॒ सखा॑ वृ॒धे ॥

Samhita Devanagari Nonaccented

तमह्वे वाजसातय इंद्रं भराय शुष्मिणं ।

भवा नः सुम्ने अंतमः सखा वृधे ॥

Samhita Transcription Accented

támahve vā́jasātaya índram bhárāya śuṣmíṇam ǀ

bhávā naḥ sumné ántamaḥ sákhā vṛdhé ǁ

Samhita Transcription Nonaccented

tamahve vājasātaya indram bharāya śuṣmiṇam ǀ

bhavā naḥ sumne antamaḥ sakhā vṛdhe ǁ

Padapatha Devanagari Accented

तम् । अ॒ह्वे॒ । वाज॑ऽसातये । इन्द्र॑म् । भरा॑य । शु॒ष्मिण॑म् ।

भव॑ । नः॒ । सु॒म्ने । अन्त॑मः । सखा॑ । वृ॒धे ॥

Padapatha Devanagari Nonaccented

तम् । अह्वे । वाजऽसातये । इन्द्रम् । भराय । शुष्मिणम् ।

भव । नः । सुम्ने । अन्तमः । सखा । वृधे ॥

Padapatha Transcription Accented

tám ǀ ahve ǀ vā́ja-sātaye ǀ índram ǀ bhárāya ǀ śuṣmíṇam ǀ

bháva ǀ naḥ ǀ sumné ǀ ántamaḥ ǀ sákhā ǀ vṛdhé ǁ

Padapatha Transcription Nonaccented

tam ǀ ahve ǀ vāja-sātaye ǀ indram ǀ bharāya ǀ śuṣmiṇam ǀ

bhava ǀ naḥ ǀ sumne ǀ antamaḥ ǀ sakhā ǀ vṛdhe ǁ

08.013.04   (Mandala. Sukta. Rik)

6.1.07.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं त॑ इंद्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः ।

मं॒दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥

Samhita Devanagari Nonaccented

इयं त इंद्र गिर्वणो रातिः क्षरति सुन्वतः ।

मंदानो अस्य बर्हिषो वि राजसि ॥

Samhita Transcription Accented

iyám ta indra girvaṇo rātíḥ kṣarati sunvatáḥ ǀ

mandānó asyá barhíṣo ví rājasi ǁ

Samhita Transcription Nonaccented

iyam ta indra girvaṇo rātiḥ kṣarati sunvataḥ ǀ

mandāno asya barhiṣo vi rājasi ǁ

Padapatha Devanagari Accented

इ॒यम् । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । रा॒तिः । क्ष॒र॒ति॒ । सु॒न्व॒तः ।

म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥

Padapatha Devanagari Nonaccented

इयम् । ते । इन्द्र । गिर्वणः । रातिः । क्षरति । सुन्वतः ।

मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥

Padapatha Transcription Accented

iyám ǀ te ǀ indra ǀ girvaṇaḥ ǀ rātíḥ ǀ kṣarati ǀ sunvatáḥ ǀ

mandānáḥ ǀ asyá ǀ barhíṣaḥ ǀ ví ǀ rājasi ǁ

Padapatha Transcription Nonaccented

iyam ǀ te ǀ indra ǀ girvaṇaḥ ǀ rātiḥ ǀ kṣarati ǀ sunvataḥ ǀ

mandānaḥ ǀ asya ǀ barhiṣaḥ ǀ vi ǀ rājasi ǁ

08.013.05   (Mandala. Sukta. Rik)

6.1.07.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू॒नं तदिं॑द्र दद्धि नो॒ यत्त्वा॑ सु॒न्वंत॒ ईम॑हे ।

र॒यिं न॑श्चि॒त्रमा भ॑रा स्व॒र्विदं॑ ॥

Samhita Devanagari Nonaccented

नूनं तदिंद्र दद्धि नो यत्त्वा सुन्वंत ईमहे ।

रयिं नश्चित्रमा भरा स्वर्विदं ॥

Samhita Transcription Accented

nūnám tádindra daddhi no yáttvā sunvánta ī́mahe ǀ

rayím naścitrámā́ bharā svarvídam ǁ

Samhita Transcription Nonaccented

nūnam tadindra daddhi no yattvā sunvanta īmahe ǀ

rayim naścitramā bharā svarvidam ǁ

Padapatha Devanagari Accented

नू॒नम् । तत् । इ॒न्द्र॒ । द॒द्धि॒ । नः॒ । यत् । त्वा॒ । सु॒न्वन्तः॑ । ईम॑हे ।

र॒यिम् । नः॒ । चि॒त्रम् । आ । भ॒र॒ । स्वः॒ऽविद॑म् ॥

Padapatha Devanagari Nonaccented

नूनम् । तत् । इन्द्र । दद्धि । नः । यत् । त्वा । सुन्वन्तः । ईमहे ।

रयिम् । नः । चित्रम् । आ । भर । स्वःऽविदम् ॥

Padapatha Transcription Accented

nūnám ǀ tát ǀ indra ǀ daddhi ǀ naḥ ǀ yát ǀ tvā ǀ sunvántaḥ ǀ ī́mahe ǀ

rayím ǀ naḥ ǀ citrám ǀ ā́ ǀ bhara ǀ svaḥ-vídam ǁ

Padapatha Transcription Nonaccented

nūnam ǀ tat ǀ indra ǀ daddhi ǀ naḥ ǀ yat ǀ tvā ǀ sunvantaḥ ǀ īmahe ǀ

rayim ǀ naḥ ǀ citram ǀ ā ǀ bhara ǀ svaḥ-vidam ǁ

08.013.06   (Mandala. Sukta. Rik)

6.1.08.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिरः॑ ।

व॒या इ॒वानु॑ रोहते जु॒षंत॒ यत् ॥

Samhita Devanagari Nonaccented

स्तोता यत्ते विचर्षणिरतिप्रशर्धयद्गिरः ।

वया इवानु रोहते जुषंत यत् ॥

Samhita Transcription Accented

stotā́ yátte vícarṣaṇiratipraśardháyadgíraḥ ǀ

vayā́ ivā́nu rohate juṣánta yát ǁ

Samhita Transcription Nonaccented

stotā yatte vicarṣaṇiratipraśardhayadgiraḥ ǀ

vayā ivānu rohate juṣanta yat ǁ

Padapatha Devanagari Accented

स्तो॒ता । यत् । ते॒ । विऽच॑र्षणिः । अ॒ति॒ऽप्र॒श॒र्धय॑त् । गिरः॑ ।

व॒याःऽइ॑व । अनु॑ । रो॒ह॒ते॒ । जु॒षन्त॑ । यत् ॥

Padapatha Devanagari Nonaccented

स्तोता । यत् । ते । विऽचर्षणिः । अतिऽप्रशर्धयत् । गिरः ।

वयाःऽइव । अनु । रोहते । जुषन्त । यत् ॥

Padapatha Transcription Accented

stotā́ ǀ yát ǀ te ǀ ví-carṣaṇiḥ ǀ ati-praśardháyat ǀ gíraḥ ǀ

vayā́ḥ-iva ǀ ánu ǀ rohate ǀ juṣánta ǀ yát ǁ

Padapatha Transcription Nonaccented

stotā ǀ yat ǀ te ǀ vi-carṣaṇiḥ ǀ ati-praśardhayat ǀ giraḥ ǀ

vayāḥ-iva ǀ anu ǀ rohate ǀ juṣanta ǀ yat ǁ

08.013.07   (Mandala. Sukta. Rik)

6.1.08.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒त्न॒वज्ज॑नया॒ गिरः॑ शृणु॒धी ज॑रि॒तुर्हवं॑ ।

मदे॑मदे ववक्षिथा सु॒कृत्व॑ने ॥

Samhita Devanagari Nonaccented

प्रत्नवज्जनया गिरः शृणुधी जरितुर्हवं ।

मदेमदे ववक्षिथा सुकृत्वने ॥

Samhita Transcription Accented

pratnavájjanayā gíraḥ śṛṇudhī́ jaritúrhávam ǀ

mádemade vavakṣithā sukṛ́tvane ǁ

Samhita Transcription Nonaccented

pratnavajjanayā giraḥ śṛṇudhī jariturhavam ǀ

mademade vavakṣithā sukṛtvane ǁ

Padapatha Devanagari Accented

प्र॒त्न॒ऽवत् । ज॒न॒य॒ । गिरः॑ । शृ॒णु॒धि । ज॒रि॒तुः । हव॑म् ।

मदे॑ऽमदे । व॒व॒क्षि॒थ॒ । सु॒ऽकृत्व॑ने ॥

Padapatha Devanagari Nonaccented

प्रत्नऽवत् । जनय । गिरः । शृणुधि । जरितुः । हवम् ।

मदेऽमदे । ववक्षिथ । सुऽकृत्वने ॥

Padapatha Transcription Accented

pratna-vát ǀ janaya ǀ gíraḥ ǀ śṛṇudhí ǀ jaritúḥ ǀ hávam ǀ

máde-made ǀ vavakṣitha ǀ su-kṛ́tvane ǁ

Padapatha Transcription Nonaccented

pratna-vat ǀ janaya ǀ giraḥ ǀ śṛṇudhi ǀ jarituḥ ǀ havam ǀ

made-made ǀ vavakṣitha ǀ su-kṛtvane ǁ

08.013.08   (Mandala. Sukta. Rik)

6.1.08.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्रीळं॑त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता॑ य॒तीः ।

अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः ॥

Samhita Devanagari Nonaccented

क्रीळंत्यस्य सूनृता आपो न प्रवता यतीः ।

अया धिया य उच्यते पतिर्दिवः ॥

Samhita Transcription Accented

krī́ḷantyasya sūnṛ́tā ā́po ná pravátā yatī́ḥ ǀ

ayā́ dhiyā́ yá ucyáte pátirdiváḥ ǁ

Samhita Transcription Nonaccented

krīḷantyasya sūnṛtā āpo na pravatā yatīḥ ǀ

ayā dhiyā ya ucyate patirdivaḥ ǁ

Padapatha Devanagari Accented

क्रीळ॑न्ति । अ॒स्य॒ । सू॒नृताः॑ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।

अ॒या । धि॒या । यः । उ॒च्यते॑ । पतिः॑ । दि॒वः ॥

Padapatha Devanagari Nonaccented

क्रीळन्ति । अस्य । सूनृताः । आपः । न । प्रऽवता । यतीः ।

अया । धिया । यः । उच्यते । पतिः । दिवः ॥

Padapatha Transcription Accented

krī́ḷanti ǀ asya ǀ sūnṛ́tāḥ ǀ ā́paḥ ǀ ná ǀ pra-vátā ǀ yatī́ḥ ǀ

ayā́ ǀ dhiyā́ ǀ yáḥ ǀ ucyáte ǀ pátiḥ ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

krīḷanti ǀ asya ǀ sūnṛtāḥ ǀ āpaḥ ǀ na ǀ pra-vatā ǀ yatīḥ ǀ

ayā ǀ dhiyā ǀ yaḥ ǀ ucyate ǀ patiḥ ǀ divaḥ ǁ

08.013.09   (Mandala. Sukta. Rik)

6.1.08.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तो पति॒र्य उ॒च्यते॑ कृष्टी॒नामेक॒ इद्व॒शी ।

न॒मो॒वृ॒धैर॑व॒स्युभिः॑ सु॒ते र॑ण ॥

Samhita Devanagari Nonaccented

उतो पतिर्य उच्यते कृष्टीनामेक इद्वशी ।

नमोवृधैरवस्युभिः सुते रण ॥

Samhita Transcription Accented

utó pátiryá ucyáte kṛṣṭīnā́méka ídvaśī́ ǀ

namovṛdháiravasyúbhiḥ suté raṇa ǁ

Samhita Transcription Nonaccented

uto patirya ucyate kṛṣṭīnāmeka idvaśī ǀ

namovṛdhairavasyubhiḥ sute raṇa ǁ

Padapatha Devanagari Accented

उ॒तो इति॑ । पतिः॑ । यः । उ॒च्यते॑ । कृ॒ष्टी॒नाम् । एकः॑ । इत् । व॒शी ।

न॒मः॒ऽवृ॒धैः । अ॒व॒स्युऽभिः॑ । सु॒ते । र॒ण॒ ॥

Padapatha Devanagari Nonaccented

उतो इति । पतिः । यः । उच्यते । कृष्टीनाम् । एकः । इत् । वशी ।

नमःऽवृधैः । अवस्युऽभिः । सुते । रण ॥

Padapatha Transcription Accented

utó íti ǀ pátiḥ ǀ yáḥ ǀ ucyáte ǀ kṛṣṭīnā́m ǀ ékaḥ ǀ ít ǀ vaśī́ ǀ

namaḥ-vṛdháiḥ ǀ avasyú-bhiḥ ǀ suté ǀ raṇa ǁ

Padapatha Transcription Nonaccented

uto iti ǀ patiḥ ǀ yaḥ ǀ ucyate ǀ kṛṣṭīnām ǀ ekaḥ ǀ it ǀ vaśī ǀ

namaḥ-vṛdhaiḥ ǀ avasyu-bhiḥ ǀ sute ǀ raṇa ǁ

08.013.10   (Mandala. Sukta. Rik)

6.1.08.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तु॒हि श्रु॒तं वि॑प॒श्चितं॒ हरी॒ यस्य॑ प्रस॒क्षिणा॑ ।

गंता॑रा दा॒शुषो॑ गृ॒हं न॑म॒स्विनः॑ ॥

Samhita Devanagari Nonaccented

स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा ।

गंतारा दाशुषो गृहं नमस्विनः ॥

Samhita Transcription Accented

stuhí śrutám vipaścítam hárī yásya prasakṣíṇā ǀ

gántārā dāśúṣo gṛhám namasvínaḥ ǁ

Samhita Transcription Nonaccented

stuhi śrutam vipaścitam harī yasya prasakṣiṇā ǀ

gantārā dāśuṣo gṛham namasvinaḥ ǁ

Padapatha Devanagari Accented

स्तु॒हि । श्रु॒तम् । वि॒पः॒ऽचित॑म् । हरी॒ इति॑ । यस्य॑ । प्र॒ऽस॒क्षिणा॑ ।

गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् । न॒म॒स्विनः॑ ॥

Padapatha Devanagari Nonaccented

स्तुहि । श्रुतम् । विपःऽचितम् । हरी इति । यस्य । प्रऽसक्षिणा ।

गन्तारा । दाशुषः । गृहम् । नमस्विनः ॥

Padapatha Transcription Accented

stuhí ǀ śrutám ǀ vipaḥ-cítam ǀ hárī íti ǀ yásya ǀ pra-sakṣíṇā ǀ

gántārā ǀ dāśúṣaḥ ǀ gṛhám ǀ namasvínaḥ ǁ

Padapatha Transcription Nonaccented

stuhi ǀ śrutam ǀ vipaḥ-citam ǀ harī iti ǀ yasya ǀ pra-sakṣiṇā ǀ

gantārā ǀ dāśuṣaḥ ǀ gṛham ǀ namasvinaḥ ǁ

08.013.11   (Mandala. Sukta. Rik)

6.1.09.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे॑भिः प्रुषि॒तप्सु॑भिः ।

आ या॑हि य॒ज्ञमा॒शुभिः॒ शमिद्धि ते॑ ॥

Samhita Devanagari Nonaccented

तूतुजानो महेमतेऽश्वेभिः प्रुषितप्सुभिः ।

आ याहि यज्ञमाशुभिः शमिद्धि ते ॥

Samhita Transcription Accented

tūtujānó mahematé’śvebhiḥ pruṣitápsubhiḥ ǀ

ā́ yāhi yajñámāśúbhiḥ śámíddhí te ǁ

Samhita Transcription Nonaccented

tūtujāno mahemate’śvebhiḥ pruṣitapsubhiḥ ǀ

ā yāhi yajñamāśubhiḥ śamiddhi te ǁ

Padapatha Devanagari Accented

तू॒तु॒जा॒नः । म॒हे॒ऽम॒ते॒ । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः ।

आ । या॒हि॒ । य॒ज्ञम् । आ॒शुऽभिः॑ । शम् । इत् । हि । ते॒ ॥

Padapatha Devanagari Nonaccented

तूतुजानः । महेऽमते । अश्वेभिः । प्रुषितप्सुऽभिः ।

आ । याहि । यज्ञम् । आशुऽभिः । शम् । इत् । हि । ते ॥

Padapatha Transcription Accented

tūtujānáḥ ǀ mahe-mate ǀ áśvebhiḥ ǀ pruṣitápsu-bhiḥ ǀ

ā́ ǀ yāhi ǀ yajñám ǀ āśú-bhiḥ ǀ śám ǀ ít ǀ hí ǀ te ǁ

Padapatha Transcription Nonaccented

tūtujānaḥ ǀ mahe-mate ǀ aśvebhiḥ ǀ pruṣitapsu-bhiḥ ǀ

ā ǀ yāhi ǀ yajñam ǀ āśu-bhiḥ ǀ śam ǀ it ǀ hi ǀ te ǁ

08.013.12   (Mandala. Sukta. Rik)

6.1.09.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ शविष्ठ सत्पते र॒यिं गृ॒णत्सु॑ धारय ।

श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं ॥

Samhita Devanagari Nonaccented

इंद्र शविष्ठ सत्पते रयिं गृणत्सु धारय ।

श्रवः सूरिभ्यो अमृतं वसुत्वनं ॥

Samhita Transcription Accented

índra śaviṣṭha satpate rayím gṛṇátsu dhāraya ǀ

śrávaḥ sūríbhyo amṛ́tam vasutvanám ǁ

Samhita Transcription Nonaccented

indra śaviṣṭha satpate rayim gṛṇatsu dhāraya ǀ

śravaḥ sūribhyo amṛtam vasutvanam ǁ

Padapatha Devanagari Accented

इन्द्र॑ । श॒वि॒ष्ठ॒ । स॒त्ऽप॒ते॒ । र॒यिम् । गृ॒णत्ऽसु॑ । धा॒र॒य॒ ।

श्रवः॑ । सू॒रिऽभ्यः॑ । अ॒मृत॑म् । व॒सु॒ऽत्व॒नम् ॥

Padapatha Devanagari Nonaccented

इन्द्र । शविष्ठ । सत्ऽपते । रयिम् । गृणत्ऽसु । धारय ।

श्रवः । सूरिऽभ्यः । अमृतम् । वसुऽत्वनम् ॥

Padapatha Transcription Accented

índra ǀ śaviṣṭha ǀ sat-pate ǀ rayím ǀ gṛṇát-su ǀ dhāraya ǀ

śrávaḥ ǀ sūrí-bhyaḥ ǀ amṛ́tam ǀ vasu-tvanám ǁ

Padapatha Transcription Nonaccented

indra ǀ śaviṣṭha ǀ sat-pate ǀ rayim ǀ gṛṇat-su ǀ dhāraya ǀ

śravaḥ ǀ sūri-bhyaḥ ǀ amṛtam ǀ vasu-tvanam ǁ

08.013.13   (Mandala. Sukta. Rik)

6.1.09.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हवे॑ त्वा॒ सूर॒ उदि॑ते॒ हवे॑ म॒ध्यंदि॑ने दि॒वः ।

जु॒षा॒ण इं॑द्र॒ सप्ति॑भिर्न॒ आ ग॑हि ॥

Samhita Devanagari Nonaccented

हवे त्वा सूर उदिते हवे मध्यंदिने दिवः ।

जुषाण इंद्र सप्तिभिर्न आ गहि ॥

Samhita Transcription Accented

háve tvā sū́ra údite háve madhyáṃdine diváḥ ǀ

juṣāṇá indra sáptibhirna ā́ gahi ǁ

Samhita Transcription Nonaccented

have tvā sūra udite have madhyaṃdine divaḥ ǀ

juṣāṇa indra saptibhirna ā gahi ǁ

Padapatha Devanagari Accented

हवे॑ । त्वा॒ । सूरे॑ । उत्ऽइ॑ते । हवे॑ । म॒ध्यन्दि॑ने । दि॒वः ।

जु॒षा॒णः । इ॒न्द्र॒ । सप्ति॑ऽभिः । नः॒ । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

हवे । त्वा । सूरे । उत्ऽइते । हवे । मध्यन्दिने । दिवः ।

जुषाणः । इन्द्र । सप्तिऽभिः । नः । आ । गहि ॥

Padapatha Transcription Accented

háve ǀ tvā ǀ sū́re ǀ út-ite ǀ háve ǀ madhyándine ǀ diváḥ ǀ

juṣāṇáḥ ǀ indra ǀ sápti-bhiḥ ǀ naḥ ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

have ǀ tvā ǀ sūre ǀ ut-ite ǀ have ǀ madhyandine ǀ divaḥ ǀ

juṣāṇaḥ ǀ indra ǀ sapti-bhiḥ ǀ naḥ ǀ ā ǀ gahi ǁ

08.013.14   (Mandala. Sukta. Rik)

6.1.09.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा॑ सु॒तस्य॒ गोम॑तः ।

तंतुं॑ तनुष्व पू॒र्व्यं यथा॑ वि॒दे ॥

Samhita Devanagari Nonaccented

आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः ।

तंतुं तनुष्व पूर्व्यं यथा विदे ॥

Samhita Transcription Accented

ā́ tū́ gahi prá tú drava mátsvā sutásya gómataḥ ǀ

tántum tanuṣva pūrvyám yáthā vidé ǁ

Samhita Transcription Nonaccented

ā tū gahi pra tu drava matsvā sutasya gomataḥ ǀ

tantum tanuṣva pūrvyam yathā vide ǁ

Padapatha Devanagari Accented

आ । तु । ग॒हि॒ । प्र । तु । द्र॒व॒ । मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः ।

तन्तु॑म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । यथा॑ । वि॒दे ॥

Padapatha Devanagari Nonaccented

आ । तु । गहि । प्र । तु । द्रव । मत्स्व । सुतस्य । गोऽमतः ।

तन्तुम् । तनुष्व । पूर्व्यम् । यथा । विदे ॥

Padapatha Transcription Accented

ā́ ǀ tú ǀ gahi ǀ prá ǀ tú ǀ drava ǀ mátsva ǀ sutásya ǀ gó-mataḥ ǀ

tántum ǀ tanuṣva ǀ pūrvyám ǀ yáthā ǀ vidé ǁ

Padapatha Transcription Nonaccented

ā ǀ tu ǀ gahi ǀ pra ǀ tu ǀ drava ǀ matsva ǀ sutasya ǀ go-mataḥ ǀ

tantum ǀ tanuṣva ǀ pūrvyam ǀ yathā ǀ vide ǁ

08.013.15   (Mandala. Sukta. Rik)

6.1.09.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।

यद्वा॑ समु॒द्रे अंध॑सोऽवि॒तेद॑सि ॥

Samhita Devanagari Nonaccented

यच्छक्रासि परावति यदर्वावति वृत्रहन् ।

यद्वा समुद्रे अंधसोऽवितेदसि ॥

Samhita Transcription Accented

yácchakrā́si parāváti yádarvāváti vṛtrahan ǀ

yádvā samudré ándhaso’vitédasi ǁ

Samhita Transcription Nonaccented

yacchakrāsi parāvati yadarvāvati vṛtrahan ǀ

yadvā samudre andhaso’vitedasi ǁ

Padapatha Devanagari Accented

यत् । श॒क्र॒ । असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । वृ॒त्र॒ऽह॒न् ।

यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः । अ॒वि॒ता । इत् । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

यत् । शक्र । असि । पराऽवति । यत् । अर्वाऽवति । वृत्रऽहन् ।

यत् । वा । समुद्रे । अन्धसः । अविता । इत् । असि ॥

Padapatha Transcription Accented

yát ǀ śakra ǀ ási ǀ parā-váti ǀ yát ǀ arvā-váti ǀ vṛtra-han ǀ

yát ǀ vā ǀ samudré ǀ ándhasaḥ ǀ avitā́ ǀ ít ǀ asi ǁ

Padapatha Transcription Nonaccented

yat ǀ śakra ǀ asi ǀ parā-vati ǀ yat ǀ arvā-vati ǀ vṛtra-han ǀ

yat ǀ vā ǀ samudre ǀ andhasaḥ ǀ avitā ǀ it ǀ asi ǁ

08.013.16   (Mandala. Sukta. Rik)

6.1.10.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॑ वर्धंतु नो॒ गिर॒ इंद्रं॑ सु॒तास॒ इंद॑वः ।

इंद्रे॑ ह॒विष्म॑ती॒र्विशो॑ अराणिषुः ॥

Samhita Devanagari Nonaccented

इंद्रं वर्धंतु नो गिर इंद्रं सुतास इंदवः ।

इंद्रे हविष्मतीर्विशो अराणिषुः ॥

Samhita Transcription Accented

índram vardhantu no gíra índram sutā́sa índavaḥ ǀ

índre havíṣmatīrvíśo arāṇiṣuḥ ǁ

Samhita Transcription Nonaccented

indram vardhantu no gira indram sutāsa indavaḥ ǀ

indre haviṣmatīrviśo arāṇiṣuḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । इन्द्र॑म् । सु॒तासः॑ । इन्द॑वः ।

इन्द्रे॑ । ह॒विष्म॑तीः । विशः॑ । अ॒रा॒णि॒षुः॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । वर्धन्तु । नः । गिरः । इन्द्रम् । सुतासः । इन्दवः ।

इन्द्रे । हविष्मतीः । विशः । अराणिषुः ॥

Padapatha Transcription Accented

índram ǀ vardhantu ǀ naḥ ǀ gíraḥ ǀ índram ǀ sutā́saḥ ǀ índavaḥ ǀ

índre ǀ havíṣmatīḥ ǀ víśaḥ ǀ arāṇiṣuḥ ǁ

Padapatha Transcription Nonaccented

indram ǀ vardhantu ǀ naḥ ǀ giraḥ ǀ indram ǀ sutāsaḥ ǀ indavaḥ ǀ

indre ǀ haviṣmatīḥ ǀ viśaḥ ǀ arāṇiṣuḥ ǁ

08.013.17   (Mandala. Sukta. Rik)

6.1.10.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिद्विप्रा॑ अव॒स्यवः॑ प्र॒वत्व॑तीभिरू॒तिभिः॑ ।

इंद्रं॑ क्षो॒णीर॑वर्धयन्व॒या इ॑व ॥

Samhita Devanagari Nonaccented

तमिद्विप्रा अवस्यवः प्रवत्वतीभिरूतिभिः ।

इंद्रं क्षोणीरवर्धयन्वया इव ॥

Samhita Transcription Accented

támídvíprā avasyávaḥ pravátvatībhirūtíbhiḥ ǀ

índram kṣoṇī́ravardhayanvayā́ iva ǁ

Samhita Transcription Nonaccented

tamidviprā avasyavaḥ pravatvatībhirūtibhiḥ ǀ

indram kṣoṇīravardhayanvayā iva ǁ

Padapatha Devanagari Accented

तम् । इत् । विप्राः॑ । अ॒व॒स्यवः॑ । प्र॒वत्व॑तीभिः । ऊ॒तिऽभिः॑ ।

इन्द्र॑म् । क्षो॒णीः । अ॒व॒र्ध॒य॒न् । व॒याःऽइ॑व ॥

Padapatha Devanagari Nonaccented

तम् । इत् । विप्राः । अवस्यवः । प्रवत्वतीभिः । ऊतिऽभिः ।

इन्द्रम् । क्षोणीः । अवर्धयन् । वयाःऽइव ॥

Padapatha Transcription Accented

tám ǀ ít ǀ víprāḥ ǀ avasyávaḥ ǀ pravátvatībhiḥ ǀ ūtí-bhiḥ ǀ

índram ǀ kṣoṇī́ḥ ǀ avardhayan ǀ vayā́ḥ-iva ǁ

Padapatha Transcription Nonaccented

tam ǀ it ǀ viprāḥ ǀ avasyavaḥ ǀ pravatvatībhiḥ ǀ ūti-bhiḥ ǀ

indram ǀ kṣoṇīḥ ǀ avardhayan ǀ vayāḥ-iva ǁ

08.013.18   (Mandala. Sukta. Rik)

6.1.10.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।

तमिद्व॑र्धंतु नो॒ गिरः॑ स॒दावृ॑धं ॥

Samhita Devanagari Nonaccented

त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।

तमिद्वर्धंतु नो गिरः सदावृधं ॥

Samhita Transcription Accented

tríkadrukeṣu cétanam devā́so yajñámatnata ǀ

támídvardhantu no gíraḥ sadā́vṛdham ǁ

Samhita Transcription Nonaccented

trikadrukeṣu cetanam devāso yajñamatnata ǀ

tamidvardhantu no giraḥ sadāvṛdham ǁ

Padapatha Devanagari Accented

त्रिऽक॑द्रुकेषु । चेत॑नम् । दे॒वासः॑ । य॒ज्ञम् । अ॒त्न॒त॒ ।

तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । स॒दाऽवृ॑धम् ॥

Padapatha Devanagari Nonaccented

त्रिऽकद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अत्नत ।

तम् । इत् । वर्धन्तु । नः । गिरः । सदाऽवृधम् ॥

Padapatha Transcription Accented

trí-kadrukeṣu ǀ cétanam ǀ devā́saḥ ǀ yajñám ǀ atnata ǀ

tám ǀ ít ǀ vardhantu ǀ naḥ ǀ gíraḥ ǀ sadā́-vṛdham ǁ

Padapatha Transcription Nonaccented

tri-kadrukeṣu ǀ cetanam ǀ devāsaḥ ǀ yajñam ǀ atnata ǀ

tam ǀ it ǀ vardhantu ǀ naḥ ǀ giraḥ ǀ sadā-vṛdham ǁ

08.013.19   (Mandala. Sukta. Rik)

6.1.10.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तो॒ता यत्ते॒ अनु॑व्रत उ॒क्थान्यृ॑तु॒था द॒धे ।

शुचिः॑ पाव॒क उ॑च्यते॒ सो अद्भु॑तः ॥

Samhita Devanagari Nonaccented

स्तोता यत्ते अनुव्रत उक्थान्यृतुथा दधे ।

शुचिः पावक उच्यते सो अद्भुतः ॥

Samhita Transcription Accented

stotā́ yátte ánuvrata ukthā́nyṛtuthā́ dadhé ǀ

śúciḥ pāvaká ucyate só ádbhutaḥ ǁ

Samhita Transcription Nonaccented

stotā yatte anuvrata ukthānyṛtuthā dadhe ǀ

śuciḥ pāvaka ucyate so adbhutaḥ ǁ

Padapatha Devanagari Accented

स्तो॒ता । यत् । ते॒ । अनु॑ऽव्रतः । उ॒क्थानि॑ । ऋ॒तु॒ऽथा । द॒धे ।

शुचिः॑ । पा॒व॒कः । उ॒च्य॒ते॒ । सः । अद्भु॑तः ॥

Padapatha Devanagari Nonaccented

स्तोता । यत् । ते । अनुऽव्रतः । उक्थानि । ऋतुऽथा । दधे ।

शुचिः । पावकः । उच्यते । सः । अद्भुतः ॥

Padapatha Transcription Accented

stotā́ ǀ yát ǀ te ǀ ánu-vrataḥ ǀ ukthā́ni ǀ ṛtu-thā́ ǀ dadhé ǀ

śúciḥ ǀ pāvakáḥ ǀ ucyate ǀ sáḥ ǀ ádbhutaḥ ǁ

Padapatha Transcription Nonaccented

stotā ǀ yat ǀ te ǀ anu-vrataḥ ǀ ukthāni ǀ ṛtu-thā ǀ dadhe ǀ

śuciḥ ǀ pāvakaḥ ǀ ucyate ǀ saḥ ǀ adbhutaḥ ǁ

08.013.20   (Mandala. Sukta. Rik)

6.1.10.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु ।

मनो॒ यत्रा॒ वि तद्द॒धुर्विचे॑तसः ॥

Samhita Devanagari Nonaccented

तदिद्रुद्रस्य चेतति यह्वं प्रत्नेषु धामसु ।

मनो यत्रा वि तद्दधुर्विचेतसः ॥

Samhita Transcription Accented

tádídrudrásya cetati yahvám pratnéṣu dhā́masu ǀ

máno yátrā ví táddadhúrvícetasaḥ ǁ

Samhita Transcription Nonaccented

tadidrudrasya cetati yahvam pratneṣu dhāmasu ǀ

mano yatrā vi taddadhurvicetasaḥ ǁ

Padapatha Devanagari Accented

तत् । इत् । रु॒द्रस्य॑ । चे॒त॒ति॒ । य॒ह्वम् । प्र॒त्नेषु॑ । धाम॑ऽसु ।

मनः॑ । यत्र॑ । वि । तत् । द॒धुः । विऽचे॑तसः ॥

Padapatha Devanagari Nonaccented

तत् । इत् । रुद्रस्य । चेतति । यह्वम् । प्रत्नेषु । धामऽसु ।

मनः । यत्र । वि । तत् । दधुः । विऽचेतसः ॥

Padapatha Transcription Accented

tát ǀ ít ǀ rudrásya ǀ cetati ǀ yahvám ǀ pratnéṣu ǀ dhā́ma-su ǀ

mánaḥ ǀ yátra ǀ ví ǀ tát ǀ dadhúḥ ǀ ví-cetasaḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ it ǀ rudrasya ǀ cetati ǀ yahvam ǀ pratneṣu ǀ dhāma-su ǀ

manaḥ ǀ yatra ǀ vi ǀ tat ǀ dadhuḥ ǀ vi-cetasaḥ ǁ

08.013.21   (Mandala. Sukta. Rik)

6.1.11.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यंध॑सः ।

येन॒ विश्वा॒ अति॒ द्विषो॒ अता॑रिम ॥

Samhita Devanagari Nonaccented

यदि मे सख्यमावर इमस्य पाह्यंधसः ।

येन विश्वा अति द्विषो अतारिम ॥

Samhita Transcription Accented

yádi me sakhyámāvára imásya pāhyándhasaḥ ǀ

yéna víśvā áti dvíṣo átārima ǁ

Samhita Transcription Nonaccented

yadi me sakhyamāvara imasya pāhyandhasaḥ ǀ

yena viśvā ati dviṣo atārima ǁ

Padapatha Devanagari Accented

यदि॑ । मे॒ । स॒ख्यम् । आ॒ऽवरः॑ । इ॒मस्य॑ । पा॒हि॒ । अन्ध॑सः ।

येन॑ । विश्वाः॑ । अति॑ । द्विषः॑ । अता॑रिम ॥

Padapatha Devanagari Nonaccented

यदि । मे । सख्यम् । आऽवरः । इमस्य । पाहि । अन्धसः ।

येन । विश्वाः । अति । द्विषः । अतारिम ॥

Padapatha Transcription Accented

yádi ǀ me ǀ sakhyám ǀ ā-váraḥ ǀ imásya ǀ pāhi ǀ ándhasaḥ ǀ

yéna ǀ víśvāḥ ǀ áti ǀ dvíṣaḥ ǀ átārima ǁ

Padapatha Transcription Nonaccented

yadi ǀ me ǀ sakhyam ǀ ā-varaḥ ǀ imasya ǀ pāhi ǀ andhasaḥ ǀ

yena ǀ viśvāḥ ǀ ati ǀ dviṣaḥ ǀ atārima ǁ

08.013.22   (Mandala. Sukta. Rik)

6.1.11.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒दा त॑ इंद्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः ।

क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ॑ दधः ॥

Samhita Devanagari Nonaccented

कदा त इंद्र गिर्वणः स्तोता भवाति शंतमः ।

कदा नो गव्ये अश्व्ये वसौ दधः ॥

Samhita Transcription Accented

kadā́ ta indra girvaṇaḥ stotā́ bhavāti śáṃtamaḥ ǀ

kadā́ no gávye áśvye vásau dadhaḥ ǁ

Samhita Transcription Nonaccented

kadā ta indra girvaṇaḥ stotā bhavāti śaṃtamaḥ ǀ

kadā no gavye aśvye vasau dadhaḥ ǁ

Padapatha Devanagari Accented

क॒दा । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । स्तो॒ता । भ॒वा॒ति॒ । शम्ऽत॑मः ।

क॒दा । नः॒ । गव्ये॑ । अश्व्ये॑ । वसौ॑ । द॒धः॒ ॥

Padapatha Devanagari Nonaccented

कदा । ते । इन्द्र । गिर्वणः । स्तोता । भवाति । शम्ऽतमः ।

कदा । नः । गव्ये । अश्व्ये । वसौ । दधः ॥

Padapatha Transcription Accented

kadā́ ǀ te ǀ indra ǀ girvaṇaḥ ǀ stotā́ ǀ bhavāti ǀ śám-tamaḥ ǀ

kadā́ ǀ naḥ ǀ gávye ǀ áśvye ǀ vásau ǀ dadhaḥ ǁ

Padapatha Transcription Nonaccented

kadā ǀ te ǀ indra ǀ girvaṇaḥ ǀ stotā ǀ bhavāti ǀ śam-tamaḥ ǀ

kadā ǀ naḥ ǀ gavye ǀ aśvye ǀ vasau ǀ dadhaḥ ǁ

08.013.23   (Mandala. Sukta. Rik)

6.1.11.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथं॑ ।

अ॒जु॒र्यस्य॑ म॒दिंत॑मं॒ यमीम॑हे ॥

Samhita Devanagari Nonaccented

उत ते सुष्टुता हरी वृषणा वहतो रथं ।

अजुर्यस्य मदिंतमं यमीमहे ॥

Samhita Transcription Accented

utá te súṣṭutā hárī vṛ́ṣaṇā vahato rátham ǀ

ajuryásya madíntamam yámī́mahe ǁ

Samhita Transcription Nonaccented

uta te suṣṭutā harī vṛṣaṇā vahato ratham ǀ

ajuryasya madintamam yamīmahe ǁ

Padapatha Devanagari Accented

उ॒त । ते॒ । सुऽस्तु॑ता । हरी॒ इति॑ । वृष॑णा । व॒ह॒तः॒ । रथ॑म् ।

अ॒जु॒र्यस्य॑ । म॒दिन्ऽत॑मम् । यम् । ईम॑हे ॥

Padapatha Devanagari Nonaccented

उत । ते । सुऽस्तुता । हरी इति । वृषणा । वहतः । रथम् ।

अजुर्यस्य । मदिन्ऽतमम् । यम् । ईमहे ॥

Padapatha Transcription Accented

utá ǀ te ǀ sú-stutā ǀ hárī íti ǀ vṛ́ṣaṇā ǀ vahataḥ ǀ rátham ǀ

ajuryásya ǀ madín-tamam ǀ yám ǀ ī́mahe ǁ

Padapatha Transcription Nonaccented

uta ǀ te ǀ su-stutā ǀ harī iti ǀ vṛṣaṇā ǀ vahataḥ ǀ ratham ǀ

ajuryasya ǀ madin-tamam ǀ yam ǀ īmahe ǁ

08.013.24   (Mandala. Sukta. Rik)

6.1.11.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमी॑महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभिः॑ ।

नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ॥

Samhita Devanagari Nonaccented

तमीमहे पुरुष्टुतं यह्वं प्रत्नाभिरूतिभिः ।

नि बर्हिषि प्रिये सददध द्विता ॥

Samhita Transcription Accented

támīmahe puruṣṭutám yahvám pratnā́bhirūtíbhiḥ ǀ

ní barhíṣi priyé sadadádha dvitā́ ǁ

Samhita Transcription Nonaccented

tamīmahe puruṣṭutam yahvam pratnābhirūtibhiḥ ǀ

ni barhiṣi priye sadadadha dvitā ǁ

Padapatha Devanagari Accented

तम् । ई॒म॒हे॒ । पु॒रु॒ऽस्तु॒तम् । य॒ह्वम् । प्र॒त्नाभिः॑ । ऊ॒तिऽभिः॑ ।

नि । ब॒र्हिषि॑ । प्रि॒ये । स॒द॒त् । अध॑ । द्वि॒ता ॥

Padapatha Devanagari Nonaccented

तम् । ईमहे । पुरुऽस्तुतम् । यह्वम् । प्रत्नाभिः । ऊतिऽभिः ।

नि । बर्हिषि । प्रिये । सदत् । अध । द्विता ॥

Padapatha Transcription Accented

tám ǀ īmahe ǀ puru-stutám ǀ yahvám ǀ pratnā́bhiḥ ǀ ūtí-bhiḥ ǀ

ní ǀ barhíṣi ǀ priyé ǀ sadat ǀ ádha ǀ dvitā́ ǁ

Padapatha Transcription Nonaccented

tam ǀ īmahe ǀ puru-stutam ǀ yahvam ǀ pratnābhiḥ ǀ ūti-bhiḥ ǀ

ni ǀ barhiṣi ǀ priye ǀ sadat ǀ adha ǀ dvitā ǁ

08.013.25   (Mandala. Sukta. Rik)

6.1.11.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभिः॑ ।

धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा॑ च नः ॥

Samhita Devanagari Nonaccented

वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः ।

धुक्षस्व पिप्युषीमिषमवा च नः ॥

Samhita Transcription Accented

várdhasvā sú puruṣṭuta ṛ́ṣiṣṭutābhirūtíbhiḥ ǀ

dhukṣásva pipyúṣīmíṣamávā ca naḥ ǁ

Samhita Transcription Nonaccented

vardhasvā su puruṣṭuta ṛṣiṣṭutābhirūtibhiḥ ǀ

dhukṣasva pipyuṣīmiṣamavā ca naḥ ǁ

Padapatha Devanagari Accented

वर्ध॑स्व । सु । पु॒रु॒ऽस्तु॒त॒ । ऋषि॑ऽस्तुताभिः । ऊ॒तिऽभिः॑ ।

धु॒क्षस्व॑ । पि॒प्युषी॑म् । इष॑म् । अव॑ । च॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

वर्धस्व । सु । पुरुऽस्तुत । ऋषिऽस्तुताभिः । ऊतिऽभिः ।

धुक्षस्व । पिप्युषीम् । इषम् । अव । च । नः ॥

Padapatha Transcription Accented

várdhasva ǀ sú ǀ puru-stuta ǀ ṛ́ṣi-stutābhiḥ ǀ ūtí-bhiḥ ǀ

dhukṣásva ǀ pipyúṣīm ǀ íṣam ǀ áva ǀ ca ǀ naḥ ǁ

Padapatha Transcription Nonaccented

vardhasva ǀ su ǀ puru-stuta ǀ ṛṣi-stutābhiḥ ǀ ūti-bhiḥ ǀ

dhukṣasva ǀ pipyuṣīm ǀ iṣam ǀ ava ǀ ca ǀ naḥ ǁ

08.013.26   (Mandala. Sukta. Rik)

6.1.12.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो अ॑द्रिवः ।

ऋ॒तादि॑यर्मि ते॒ धियं॑ मनो॒युजं॑ ॥

Samhita Devanagari Nonaccented

इंद्र त्वमवितेदसीत्था स्तुवतो अद्रिवः ।

ऋतादियर्मि ते धियं मनोयुजं ॥

Samhita Transcription Accented

índra tvámavitédasītthā́ stuvató adrivaḥ ǀ

ṛtā́diyarmi te dhíyam manoyújam ǁ

Samhita Transcription Nonaccented

indra tvamavitedasītthā stuvato adrivaḥ ǀ

ṛtādiyarmi te dhiyam manoyujam ǁ

Padapatha Devanagari Accented

इन्द्र॑ । त्वम् । अ॒वि॒ता । इत् । अ॒सि॒ । इ॒त्था । स्तु॒व॒तः । अ॒द्रि॒ऽवः॒ ।

ऋ॒तात् । इ॒य॒र्मि॒ । ते॒ । धिय॑म् । म॒नः॒ऽयुज॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्र । त्वम् । अविता । इत् । असि । इत्था । स्तुवतः । अद्रिऽवः ।

ऋतात् । इयर्मि । ते । धियम् । मनःऽयुजम् ॥

Padapatha Transcription Accented

índra ǀ tvám ǀ avitā́ ǀ ít ǀ asi ǀ itthā́ ǀ stuvatáḥ ǀ adri-vaḥ ǀ

ṛtā́t ǀ iyarmi ǀ te ǀ dhíyam ǀ manaḥ-yújam ǁ

Padapatha Transcription Nonaccented

indra ǀ tvam ǀ avitā ǀ it ǀ asi ǀ itthā ǀ stuvataḥ ǀ adri-vaḥ ǀ

ṛtāt ǀ iyarmi ǀ te ǀ dhiyam ǀ manaḥ-yujam ǁ

08.013.27   (Mandala. Sukta. Rik)

6.1.12.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह त्या स॑ध॒माद्या॑ युजा॒नः सोम॑पीतये ।

हरी॑ इंद्र प्र॒तद्व॑सू अ॒भि स्व॑र ॥

Samhita Devanagari Nonaccented

इह त्या सधमाद्या युजानः सोमपीतये ।

हरी इंद्र प्रतद्वसू अभि स्वर ॥

Samhita Transcription Accented

ihá tyā́ sadhamā́dyā yujānáḥ sómapītaye ǀ

hárī indra pratádvasū abhí svara ǁ

Samhita Transcription Nonaccented

iha tyā sadhamādyā yujānaḥ somapītaye ǀ

harī indra pratadvasū abhi svara ǁ

Padapatha Devanagari Accented

इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । यु॒जा॒नः । सोम॑ऽपीतये ।

हरी॒ इति॑ । इ॒न्द्र॒ । प्र॒तद्व॑सू॒ इति॑ प्र॒तत्ऽव॑सू । अ॒भि । स्व॒र॒ ॥

Padapatha Devanagari Nonaccented

इह । त्या । सधऽमाद्या । युजानः । सोमऽपीतये ।

हरी इति । इन्द्र । प्रतद्वसू इति प्रतत्ऽवसू । अभि । स्वर ॥

Padapatha Transcription Accented

ihá ǀ tyā́ ǀ sadha-mā́dyā ǀ yujānáḥ ǀ sóma-pītaye ǀ

hárī íti ǀ indra ǀ pratádvasū íti pratát-vasū ǀ abhí ǀ svara ǁ

Padapatha Transcription Nonaccented

iha ǀ tyā ǀ sadha-mādyā ǀ yujānaḥ ǀ soma-pītaye ǀ

harī iti ǀ indra ǀ pratadvasū iti pratat-vasū ǀ abhi ǀ svara ǁ

08.013.28   (Mandala. Sukta. Rik)

6.1.12.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि स्व॑रंतु॒ ये तव॑ रु॒द्रासः॑ सक्षत॒ श्रियं॑ ।

उ॒तो म॒रुत्व॑ती॒र्विशो॑ अ॒भि प्रयः॑ ॥

Samhita Devanagari Nonaccented

अभि स्वरंतु ये तव रुद्रासः सक्षत श्रियं ।

उतो मरुत्वतीर्विशो अभि प्रयः ॥

Samhita Transcription Accented

abhí svarantu yé táva rudrā́saḥ sakṣata śríyam ǀ

utó marútvatīrvíśo abhí práyaḥ ǁ

Samhita Transcription Nonaccented

abhi svarantu ye tava rudrāsaḥ sakṣata śriyam ǀ

uto marutvatīrviśo abhi prayaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । स्व॒र॒न्तु॒ । ये । तव॑ । रु॒द्रासः॑ । स॒क्ष॒त॒ । श्रिय॑म् ।

उ॒तो इति॑ । म॒रुत्व॑तीः । विशः॑ । अ॒भि । प्रयः॑ ॥

Padapatha Devanagari Nonaccented

अभि । स्वरन्तु । ये । तव । रुद्रासः । सक्षत । श्रियम् ।

उतो इति । मरुत्वतीः । विशः । अभि । प्रयः ॥

Padapatha Transcription Accented

abhí ǀ svarantu ǀ yé ǀ táva ǀ rudrā́saḥ ǀ sakṣata ǀ śríyam ǀ

utó íti ǀ marútvatīḥ ǀ víśaḥ ǀ abhí ǀ práyaḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ svarantu ǀ ye ǀ tava ǀ rudrāsaḥ ǀ sakṣata ǀ śriyam ǀ

uto iti ǀ marutvatīḥ ǀ viśaḥ ǀ abhi ǀ prayaḥ ǁ

08.013.29   (Mandala. Sukta. Rik)

6.1.12.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा अ॑स्य॒ प्रतू॑र्तयः प॒दं जु॑षंत॒ यद्दि॒वि ।

नाभा॑ य॒ज्ञस्य॒ सं द॑धु॒र्यथा॑ वि॒दे ॥

Samhita Devanagari Nonaccented

इमा अस्य प्रतूर्तयः पदं जुषंत यद्दिवि ।

नाभा यज्ञस्य सं दधुर्यथा विदे ॥

Samhita Transcription Accented

imā́ asya prátūrtayaḥ padám juṣanta yáddiví ǀ

nā́bhā yajñásya sám dadhuryáthā vidé ǁ

Samhita Transcription Nonaccented

imā asya pratūrtayaḥ padam juṣanta yaddivi ǀ

nābhā yajñasya sam dadhuryathā vide ǁ

Padapatha Devanagari Accented

इ॒माः । अ॒स्य॒ । प्रऽतू॑र्तयः । प॒दम् । जु॒ष॒न्त॒ । यत् । दि॒वि ।

नाभा॑ । य॒ज्ञस्य॑ । सम् । द॒धुः॒ । यथा॑ । वि॒दे ॥

Padapatha Devanagari Nonaccented

इमाः । अस्य । प्रऽतूर्तयः । पदम् । जुषन्त । यत् । दिवि ।

नाभा । यज्ञस्य । सम् । दधुः । यथा । विदे ॥

Padapatha Transcription Accented

imā́ḥ ǀ asya ǀ prá-tūrtayaḥ ǀ padám ǀ juṣanta ǀ yát ǀ diví ǀ

nā́bhā ǀ yajñásya ǀ sám ǀ dadhuḥ ǀ yáthā ǀ vidé ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ asya ǀ pra-tūrtayaḥ ǀ padam ǀ juṣanta ǀ yat ǀ divi ǀ

nābhā ǀ yajñasya ǀ sam ǀ dadhuḥ ǀ yathā ǀ vide ǁ

08.013.30   (Mandala. Sukta. Rik)

6.1.12.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं दी॒र्घाय॒ चक्ष॑से॒ प्राचि॑ प्रय॒त्य॑ध्व॒रे ।

मिमी॑ते य॒ज्ञमा॑नु॒षग्वि॒चक्ष्य॑ ॥

Samhita Devanagari Nonaccented

अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे ।

मिमीते यज्ञमानुषग्विचक्ष्य ॥

Samhita Transcription Accented

ayám dīrghā́ya cákṣase prā́ci prayatyádhvaré ǀ

mímīte yajñámānuṣágvicákṣya ǁ

Samhita Transcription Nonaccented

ayam dīrghāya cakṣase prāci prayatyadhvare ǀ

mimīte yajñamānuṣagvicakṣya ǁ

Padapatha Devanagari Accented

अ॒यम् । दी॒र्घाय॑ । चक्ष॑से । प्राचि॑ । प्र॒ऽय॒ति । अ॒ध्व॒रे ।

मिमी॑ते । य॒ज्ञम् । आ॒नु॒षक् । वि॒ऽचक्ष्य॑ ॥

Padapatha Devanagari Nonaccented

अयम् । दीर्घाय । चक्षसे । प्राचि । प्रऽयति । अध्वरे ।

मिमीते । यज्ञम् । आनुषक् । विऽचक्ष्य ॥

Padapatha Transcription Accented

ayám ǀ dīrghā́ya ǀ cákṣase ǀ prā́ci ǀ pra-yatí ǀ adhvaré ǀ

mímīte ǀ yajñám ǀ ānuṣák ǀ vi-cákṣya ǁ

Padapatha Transcription Nonaccented

ayam ǀ dīrghāya ǀ cakṣase ǀ prāci ǀ pra-yati ǀ adhvare ǀ

mimīte ǀ yajñam ǀ ānuṣak ǀ vi-cakṣya ǁ

08.013.31   (Mandala. Sukta. Rik)

6.1.13.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒यमिं॑द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी॑ ।

वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हवः॑ ॥

Samhita Devanagari Nonaccented

वृषायमिंद्र ते रथ उतो ते वृषणा हरी ।

वृषा त्वं शतक्रतो वृषा हवः ॥

Samhita Transcription Accented

vṛ́ṣāyámindra te rátha utó te vṛ́ṣaṇā hárī ǀ

vṛ́ṣā tvám śatakrato vṛ́ṣā hávaḥ ǁ

Samhita Transcription Nonaccented

vṛṣāyamindra te ratha uto te vṛṣaṇā harī ǀ

vṛṣā tvam śatakrato vṛṣā havaḥ ǁ

Padapatha Devanagari Accented

वृषा॑ । अ॒यम् । इ॒न्द्र॒ । ते॒ । रथः॑ । उ॒तो इति॑ । ते॒ । वृष॑णा । हरी॒ इति॑ ।

वृषा॑ । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वृषा॑ । हवः॑ ॥

Padapatha Devanagari Nonaccented

वृषा । अयम् । इन्द्र । ते । रथः । उतो इति । ते । वृषणा । हरी इति ।

वृषा । त्वम् । शतक्रतो इति शतऽक्रतो । वृषा । हवः ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ ayám ǀ indra ǀ te ǀ ráthaḥ ǀ utó íti ǀ te ǀ vṛ́ṣaṇā ǀ hárī íti ǀ

vṛ́ṣā ǀ tvám ǀ śatakrato íti śata-krato ǀ vṛ́ṣā ǀ hávaḥ ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ ayam ǀ indra ǀ te ǀ rathaḥ ǀ uto iti ǀ te ǀ vṛṣaṇā ǀ harī iti ǀ

vṛṣā ǀ tvam ǀ śatakrato iti śata-krato ǀ vṛṣā ǀ havaḥ ǁ

08.013.32   (Mandala. Sukta. Rik)

6.1.13.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।

वृषा॑ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हवः॑ ॥

Samhita Devanagari Nonaccented

वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।

वृषा यज्ञो यमिन्वसि वृषा हवः ॥

Samhita Transcription Accented

vṛ́ṣā grā́vā vṛ́ṣā mádo vṛ́ṣā sómo ayám sutáḥ ǀ

vṛ́ṣā yajñó yámínvasi vṛ́ṣā hávaḥ ǁ

Samhita Transcription Nonaccented

vṛṣā grāvā vṛṣā mado vṛṣā somo ayam sutaḥ ǀ

vṛṣā yajño yaminvasi vṛṣā havaḥ ǁ

Padapatha Devanagari Accented

वृषा॑ । ग्रावा॑ । वृषा॑ । मदः॑ । वृषा॑ । सोमः॑ । अ॒यम् । सु॒तः ।

वृषा॑ । य॒ज्ञः । यम् । इन्व॑सि । वृषा॑ । हवः॑ ॥

Padapatha Devanagari Nonaccented

वृषा । ग्रावा । वृषा । मदः । वृषा । सोमः । अयम् । सुतः ।

वृषा । यज्ञः । यम् । इन्वसि । वृषा । हवः ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ grā́vā ǀ vṛ́ṣā ǀ mádaḥ ǀ vṛ́ṣā ǀ sómaḥ ǀ ayám ǀ sutáḥ ǀ

vṛ́ṣā ǀ yajñáḥ ǀ yám ǀ ínvasi ǀ vṛ́ṣā ǀ hávaḥ ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ grāvā ǀ vṛṣā ǀ madaḥ ǀ vṛṣā ǀ somaḥ ǀ ayam ǀ sutaḥ ǀ

vṛṣā ǀ yajñaḥ ǀ yam ǀ invasi ǀ vṛṣā ǀ havaḥ ǁ

08.013.33   (Mandala. Sukta. Rik)

6.1.13.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रिं॑चि॒त्राभि॑रू॒तिभिः॑ ।

वा॒वंथ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हवः॑ ॥

Samhita Devanagari Nonaccented

वृषा त्वा वृषणं हुवे वज्रिंचित्राभिरूतिभिः ।

वावंथ हि प्रतिष्टुतिं वृषा हवः ॥

Samhita Transcription Accented

vṛ́ṣā tvā vṛ́ṣaṇam huve vájriñcitrā́bhirūtíbhiḥ ǀ

vāvántha hí prátiṣṭutim vṛ́ṣā hávaḥ ǁ

Samhita Transcription Nonaccented

vṛṣā tvā vṛṣaṇam huve vajriñcitrābhirūtibhiḥ ǀ

vāvantha hi pratiṣṭutim vṛṣā havaḥ ǁ

Padapatha Devanagari Accented

वृषा॑ । त्वा॒ । वृष॑णम् । हु॒वे॒ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।

व॒वन्थ॑ । हि । प्रति॑ऽस्तुतिम् । वृषा॑ । हवः॑ ॥

Padapatha Devanagari Nonaccented

वृषा । त्वा । वृषणम् । हुवे । वज्रिन् । चित्राभिः । ऊतिऽभिः ।

ववन्थ । हि । प्रतिऽस्तुतिम् । वृषा । हवः ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ tvā ǀ vṛ́ṣaṇam ǀ huve ǀ vájrin ǀ citrā́bhiḥ ǀ ūtí-bhiḥ ǀ

vavántha ǀ hí ǀ práti-stutim ǀ vṛ́ṣā ǀ hávaḥ ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ tvā ǀ vṛṣaṇam ǀ huve ǀ vajrin ǀ citrābhiḥ ǀ ūti-bhiḥ ǀ

vavantha ǀ hi ǀ prati-stutim ǀ vṛṣā ǀ havaḥ ǁ