SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 14

 

1. Info

To:    indra
From:   aśvasūktin kāṇvāyana; goṣūktin kāṇvāyana
Metres:   1st set of styles: gāyatrī (3, 6, 8-10, 12-14); nicṛdgāyatrī (2, 4, 5, 7, 15); virāḍgāyatrī (1, 11)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.014.01   (Mandala. Sukta. Rik)

6.1.14.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् ।

स्तो॒ता मे॒ गोष॑खा स्यात् ॥

Samhita Devanagari Nonaccented

यदिंद्राहं यथा त्वमीशीय वस्व एक इत् ।

स्तोता मे गोषखा स्यात् ॥

Samhita Transcription Accented

yádindrāhám yáthā tvámī́śīya vásva éka ít ǀ

stotā́ me góṣakhā syāt ǁ

Samhita Transcription Nonaccented

yadindrāham yathā tvamīśīya vasva eka it ǀ

stotā me goṣakhā syāt ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । अ॒हम् । यथा॑ । त्वम् । ईशी॑य । वस्वः॑ । एकः॑ । इत् ।

स्तो॒ता । मे॒ । गोऽस॑खा । स्या॒त् ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । अहम् । यथा । त्वम् । ईशीय । वस्वः । एकः । इत् ।

स्तोता । मे । गोऽसखा । स्यात् ॥

Padapatha Transcription Accented

yát ǀ indra ǀ ahám ǀ yáthā ǀ tvám ǀ ī́śīya ǀ vásvaḥ ǀ ékaḥ ǀ ít ǀ

stotā́ ǀ me ǀ gó-sakhā ǀ syāt ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ aham ǀ yathā ǀ tvam ǀ īśīya ǀ vasvaḥ ǀ ekaḥ ǀ it ǀ

stotā ǀ me ǀ go-sakhā ǀ syāt ǁ

08.014.02   (Mandala. Sukta. Rik)

6.1.14.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ ।

यद॒हं गोप॑तिः॒ स्यां ॥

Samhita Devanagari Nonaccented

शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।

यदहं गोपतिः स्यां ॥

Samhita Transcription Accented

śíkṣeyamasmai dítseyam śácīpate manīṣíṇe ǀ

yádahám gópatiḥ syā́m ǁ

Samhita Transcription Nonaccented

śikṣeyamasmai ditseyam śacīpate manīṣiṇe ǀ

yadaham gopatiḥ syām ǁ

Padapatha Devanagari Accented

शिक्षे॑यम् । अ॒स्मै॒ । दित्से॑यम् । शची॑ऽपते । म॒नी॒षिणे॑ ।

यत् । अ॒हम् । गोऽप॑तिः । स्याम् ॥

Padapatha Devanagari Nonaccented

शिक्षेयम् । अस्मै । दित्सेयम् । शचीऽपते । मनीषिणे ।

यत् । अहम् । गोऽपतिः । स्याम् ॥

Padapatha Transcription Accented

śíkṣeyam ǀ asmai ǀ dítseyam ǀ śácī-pate ǀ manīṣíṇe ǀ

yát ǀ ahám ǀ gó-patiḥ ǀ syā́m ǁ

Padapatha Transcription Nonaccented

śikṣeyam ǀ asmai ǀ ditseyam ǀ śacī-pate ǀ manīṣiṇe ǀ

yat ǀ aham ǀ go-patiḥ ǀ syām ǁ

08.014.03   (Mandala. Sukta. Rik)

6.1.14.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धे॒नुष्ट॑ इंद्र सू॒नृता॒ यज॑मानाय सुन्व॒ते ।

गामश्वं॑ पि॒प्युषी॑ दुहे ॥

Samhita Devanagari Nonaccented

धेनुष्ट इंद्र सूनृता यजमानाय सुन्वते ।

गामश्वं पिप्युषी दुहे ॥

Samhita Transcription Accented

dhenúṣṭa indra sūnṛ́tā yájamānāya sunvaté ǀ

gā́máśvam pipyúṣī duhe ǁ

Samhita Transcription Nonaccented

dhenuṣṭa indra sūnṛtā yajamānāya sunvate ǀ

gāmaśvam pipyuṣī duhe ǁ

Padapatha Devanagari Accented

धे॒नुः । ते॒ । इ॒न्द्र॒ । सू॒नृता॑ । यज॑मानाय । सु॒न्व॒ते ।

गाम् । अश्व॑म् । पि॒प्युषी॑ । दु॒हे॒ ॥

Padapatha Devanagari Nonaccented

धेनुः । ते । इन्द्र । सूनृता । यजमानाय । सुन्वते ।

गाम् । अश्वम् । पिप्युषी । दुहे ॥

Padapatha Transcription Accented

dhenúḥ ǀ te ǀ indra ǀ sūnṛ́tā ǀ yájamānāya ǀ sunvaté ǀ

gā́m ǀ áśvam ǀ pipyúṣī ǀ duhe ǁ

Padapatha Transcription Nonaccented

dhenuḥ ǀ te ǀ indra ǀ sūnṛtā ǀ yajamānāya ǀ sunvate ǀ

gām ǀ aśvam ǀ pipyuṣī ǀ duhe ǁ

08.014.04   (Mandala. Sukta. Rik)

6.1.14.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ते॑ व॒र्तास्ति॒ राध॑स॒ इंद्र॑ दे॒वो न मर्त्यः॑ ।

यद्दित्स॑सि स्तु॒तो म॒घं ॥

Samhita Devanagari Nonaccented

न ते वर्तास्ति राधस इंद्र देवो न मर्त्यः ।

यद्दित्ससि स्तुतो मघं ॥

Samhita Transcription Accented

ná te vartā́sti rā́dhasa índra devó ná mártyaḥ ǀ

yáddítsasi stutó maghám ǁ

Samhita Transcription Nonaccented

na te vartāsti rādhasa indra devo na martyaḥ ǀ

yadditsasi stuto magham ǁ

Padapatha Devanagari Accented

न । ते॒ । व॒र्ता । अ॒स्ति॒ । राध॑सः । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ ।

यत् । दित्स॑सि । स्तु॒तः । म॒घम् ॥

Padapatha Devanagari Nonaccented

न । ते । वर्ता । अस्ति । राधसः । इन्द्र । देवः । न । मर्त्यः ।

यत् । दित्ससि । स्तुतः । मघम् ॥

Padapatha Transcription Accented

ná ǀ te ǀ vartā́ ǀ asti ǀ rā́dhasaḥ ǀ índra ǀ deváḥ ǀ ná ǀ mártyaḥ ǀ

yát ǀ dítsasi ǀ stutáḥ ǀ maghám ǁ

Padapatha Transcription Nonaccented

na ǀ te ǀ vartā ǀ asti ǀ rādhasaḥ ǀ indra ǀ devaḥ ǀ na ǀ martyaḥ ǀ

yat ǀ ditsasi ǀ stutaḥ ǀ magham ǁ

08.014.05   (Mandala. Sukta. Rik)

6.1.14.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञ इंद्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् ।

च॒क्रा॒ण ओ॑प॒शं दि॒वि ॥

Samhita Devanagari Nonaccented

यज्ञ इंद्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।

चक्राण ओपशं दिवि ॥

Samhita Transcription Accented

yajñá índramavardhayadyádbhū́mim vyávartayat ǀ

cakrāṇá opaśám diví ǁ

Samhita Transcription Nonaccented

yajña indramavardhayadyadbhūmim vyavartayat ǀ

cakrāṇa opaśam divi ǁ

Padapatha Devanagari Accented

य॒ज्ञः । इन्द्र॑म् । अ॒व॒र्ध॒य॒त् । यत् । भूमि॑म् । वि । अव॑र्तयत् ।

च॒क्रा॒णः । ओ॒प॒शम् । दि॒वि ॥

Padapatha Devanagari Nonaccented

यज्ञः । इन्द्रम् । अवर्धयत् । यत् । भूमिम् । वि । अवर्तयत् ।

चक्राणः । ओपशम् । दिवि ॥

Padapatha Transcription Accented

yajñáḥ ǀ índram ǀ avardhayat ǀ yát ǀ bhū́mim ǀ ví ǀ ávartayat ǀ

cakrāṇáḥ ǀ opaśám ǀ diví ǁ

Padapatha Transcription Nonaccented

yajñaḥ ǀ indram ǀ avardhayat ǀ yat ǀ bhūmim ǀ vi ǀ avartayat ǀ

cakrāṇaḥ ǀ opaśam ǀ divi ǁ

08.014.06   (Mandala. Sukta. Rik)

6.1.15.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।

ऊ॒तिमिं॒द्रा वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।

ऊतिमिंद्रा वृणीमहे ॥

Samhita Transcription Accented

vāvṛdhānásya te vayám víśvā dhánāni jigyúṣaḥ ǀ

ūtímindrā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

vāvṛdhānasya te vayam viśvā dhanāni jigyuṣaḥ ǀ

ūtimindrā vṛṇīmahe ǁ

Padapatha Devanagari Accented

व॒वृ॒धा॒नस्य॑ । ते॒ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युषः॑ ।

ऊ॒तिम् । इ॒न्द्र॒ । आ । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

ववृधानस्य । ते । वयम् । विश्वा । धनानि । जिग्युषः ।

ऊतिम् । इन्द्र । आ । वृणीमहे ॥

Padapatha Transcription Accented

vavṛdhānásya ǀ te ǀ vayám ǀ víśvā ǀ dhánāni ǀ jigyúṣaḥ ǀ

ūtím ǀ indra ǀ ā́ ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

vavṛdhānasya ǀ te ǀ vayam ǀ viśvā ǀ dhanāni ǀ jigyuṣaḥ ǀ

ūtim ǀ indra ǀ ā ǀ vṛṇīmahe ǁ

08.014.07   (Mandala. Sukta. Rik)

6.1.15.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्यं१॒॑तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना ।

इंद्रो॒ यदभि॑नद्व॒लं ॥

Samhita Devanagari Nonaccented

व्यंतरिक्षमतिरन्मदे सोमस्य रोचना ।

इंद्रो यदभिनद्वलं ॥

Samhita Transcription Accented

vyántárikṣamatiranmáde sómasya rocanā́ ǀ

índro yádábhinadvalám ǁ

Samhita Transcription Nonaccented

vyantarikṣamatiranmade somasya rocanā ǀ

indro yadabhinadvalam ǁ

Padapatha Devanagari Accented

वि । अ॒न्तरि॑क्षम् । अ॒ति॒र॒त् । मदे॑ । सोम॑स्य । रो॒च॒ना ।

इन्द्रः॑ । यत् । अभि॑नत् । व॒लम् ॥

Padapatha Devanagari Nonaccented

वि । अन्तरिक्षम् । अतिरत् । मदे । सोमस्य । रोचना ।

इन्द्रः । यत् । अभिनत् । वलम् ॥

Padapatha Transcription Accented

ví ǀ antárikṣam ǀ atirat ǀ máde ǀ sómasya ǀ rocanā́ ǀ

índraḥ ǀ yát ǀ ábhinat ǀ valám ǁ

Padapatha Transcription Nonaccented

vi ǀ antarikṣam ǀ atirat ǀ made ǀ somasya ǀ rocanā ǀ

indraḥ ǀ yat ǀ abhinat ǀ valam ǁ

08.014.08   (Mandala. Sukta. Rik)

6.1.15.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्गा आ॑ज॒दंगि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः ।

अ॒र्वांचं॑ नुनुदे व॒लं ॥

Samhita Devanagari Nonaccented

उद्गा आजदंगिरोभ्य आविष्कृण्वन्गुहा सतीः ।

अर्वांचं नुनुदे वलं ॥

Samhita Transcription Accented

údgā́ ājadáṅgirobhya āvíṣkṛṇvángúhā satī́ḥ ǀ

arvā́ñcam nunude valám ǁ

Samhita Transcription Nonaccented

udgā ājadaṅgirobhya āviṣkṛṇvanguhā satīḥ ǀ

arvāñcam nunude valam ǁ

Padapatha Devanagari Accented

उत् । गाः । आ॒ज॒त् । अङ्गि॑रःऽभ्यः । आ॒विः । कृ॒ण्वन् । गुहा॑ । स॒तीः ।

अ॒र्वाञ्च॑म् । नु॒नु॒दे॒ । व॒लम् ॥

Padapatha Devanagari Nonaccented

उत् । गाः । आजत् । अङ्गिरःऽभ्यः । आविः । कृण्वन् । गुहा । सतीः ।

अर्वाञ्चम् । नुनुदे । वलम् ॥

Padapatha Transcription Accented

út ǀ gā́ḥ ǀ ājat ǀ áṅgiraḥ-bhyaḥ ǀ āvíḥ ǀ kṛṇván ǀ gúhā ǀ satī́ḥ ǀ

arvā́ñcam ǀ nunude ǀ valám ǁ

Padapatha Transcription Nonaccented

ut ǀ gāḥ ǀ ājat ǀ aṅgiraḥ-bhyaḥ ǀ āviḥ ǀ kṛṇvan ǀ guhā ǀ satīḥ ǀ

arvāñcam ǀ nunude ǀ valam ǁ

08.014.09   (Mandala. Sukta. Rik)

6.1.15.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च ।

स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥

Samhita Devanagari Nonaccented

इंद्रेण रोचना दिवो दृळ्हानि दृंहितानि च ।

स्थिराणि न पराणुदे ॥

Samhita Transcription Accented

índreṇa rocanā́ divó dṛḷhā́ni dṛṃhitā́ni ca ǀ

sthirā́ṇi ná parāṇúde ǁ

Samhita Transcription Nonaccented

indreṇa rocanā divo dṛḷhāni dṛṃhitāni ca ǀ

sthirāṇi na parāṇude ǁ

Padapatha Devanagari Accented

इन्द्रे॑ण । रो॒च॒ना । दि॒वः । दृ॒ळ्हानि॑ । दृं॒हि॒तानि॑ । च॒ ।

स्थि॒राणि॑ । न । प॒रा॒ऽनुदे॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रेण । रोचना । दिवः । दृळ्हानि । दृंहितानि । च ।

स्थिराणि । न । पराऽनुदे ॥

Padapatha Transcription Accented

índreṇa ǀ rocanā́ ǀ diváḥ ǀ dṛḷhā́ni ǀ dṛṃhitā́ni ǀ ca ǀ

sthirā́ṇi ǀ ná ǀ parā-núde ǁ

Padapatha Transcription Nonaccented

indreṇa ǀ rocanā ǀ divaḥ ǀ dṛḷhāni ǀ dṛṃhitāni ǀ ca ǀ

sthirāṇi ǀ na ǀ parā-nude ǁ

08.014.10   (Mandala. Sukta. Rik)

6.1.15.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इंद्राजिरायते ।

वि ते॒ मदा॑ अराजिषुः ॥

Samhita Devanagari Nonaccented

अपामूर्मिर्मदन्निव स्तोम इंद्राजिरायते ।

वि ते मदा अराजिषुः ॥

Samhita Transcription Accented

apā́mūrmírmádanniva stóma indrājirāyate ǀ

ví te mádā arājiṣuḥ ǁ

Samhita Transcription Nonaccented

apāmūrmirmadanniva stoma indrājirāyate ǀ

vi te madā arājiṣuḥ ǁ

Padapatha Devanagari Accented

अ॒पाम् । ऊ॒र्मिः । मद॑न्ऽइव । स्तोमः॑ । इ॒न्द्र॒ । अ॒जि॒र॒ऽय॒ते॒ ।

वि । ते॒ । मदाः॑ । अ॒रा॒जि॒षुः॒ ॥

Padapatha Devanagari Nonaccented

अपाम् । ऊर्मिः । मदन्ऽइव । स्तोमः । इन्द्र । अजिरऽयते ।

वि । ते । मदाः । अराजिषुः ॥

Padapatha Transcription Accented

apā́m ǀ ūrmíḥ ǀ mádan-iva ǀ stómaḥ ǀ indra ǀ ajira-yate ǀ

ví ǀ te ǀ mádāḥ ǀ arājiṣuḥ ǁ

Padapatha Transcription Nonaccented

apām ǀ ūrmiḥ ǀ madan-iva ǀ stomaḥ ǀ indra ǀ ajira-yate ǀ

vi ǀ te ǀ madāḥ ǀ arājiṣuḥ ǁ

08.014.11   (Mandala. Sukta. Rik)

6.1.16.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं हि स्तो॑म॒वर्ध॑न॒ इंद्रास्यु॑क्थ॒वर्ध॑नः ।

स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ॥

Samhita Devanagari Nonaccented

त्वं हि स्तोमवर्धन इंद्रास्युक्थवर्धनः ।

स्तोतॄणामुत भद्रकृत् ॥

Samhita Transcription Accented

tvám hí stomavárdhana índrā́syukthavárdhanaḥ ǀ

stotṝṇā́mutá bhadrakṛ́t ǁ

Samhita Transcription Nonaccented

tvam hi stomavardhana indrāsyukthavardhanaḥ ǀ

stotṝṇāmuta bhadrakṛt ǁ

Padapatha Devanagari Accented

त्वम् । हि । स्तो॒म॒ऽवर्ध॑नः । इन्द्र॑ । असि॑ । उ॒क्थ॒ऽवर्ध॑नः ।

स्तो॒तॄ॒णाम् । उ॒त । भ॒द्र॒ऽकृत् ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । स्तोमऽवर्धनः । इन्द्र । असि । उक्थऽवर्धनः ।

स्तोतॄणाम् । उत । भद्रऽकृत् ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ stoma-várdhanaḥ ǀ índra ǀ ási ǀ uktha-várdhanaḥ ǀ

stotṝṇā́m ǀ utá ǀ bhadra-kṛ́t ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ stoma-vardhanaḥ ǀ indra ǀ asi ǀ uktha-vardhanaḥ ǀ

stotṝṇām ǀ uta ǀ bhadra-kṛt ǁ

08.014.12   (Mandala. Sukta. Rik)

6.1.16.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः ।

उप॑ य॒ज्ञं सु॒राध॑सं ॥

Samhita Devanagari Nonaccented

इंद्रमित्केशिना हरी सोमपेयाय वक्षतः ।

उप यज्ञं सुराधसं ॥

Samhita Transcription Accented

índramítkeśínā hárī somapéyāya vakṣataḥ ǀ

úpa yajñám surā́dhasam ǁ

Samhita Transcription Nonaccented

indramitkeśinā harī somapeyāya vakṣataḥ ǀ

upa yajñam surādhasam ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । इत् । के॒शिना॑ । हरी॒ इति॑ । सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ।

उप॑ । य॒ज्ञम् । सु॒ऽराध॑सम् ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । इत् । केशिना । हरी इति । सोमऽपेयाय । वक्षतः ।

उप । यज्ञम् । सुऽराधसम् ॥

Padapatha Transcription Accented

índram ǀ ít ǀ keśínā ǀ hárī íti ǀ soma-péyāya ǀ vakṣataḥ ǀ

úpa ǀ yajñám ǀ su-rā́dhasam ǁ

Padapatha Transcription Nonaccented

indram ǀ it ǀ keśinā ǀ harī iti ǀ soma-peyāya ǀ vakṣataḥ ǀ

upa ǀ yajñam ǀ su-rādhasam ǁ

08.014.13   (Mandala. Sukta. Rik)

6.1.16.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ इं॒द्रोद॑वर्तयः ।

विश्वा॒ यदज॑यः॒ स्पृधः॑ ॥

Samhita Devanagari Nonaccented

अपां फेनेन नमुचेः शिर इंद्रोदवर्तयः ।

विश्वा यदजयः स्पृधः ॥

Samhita Transcription Accented

apā́m phénena námuceḥ śíra indródavartayaḥ ǀ

víśvā yádájayaḥ spṛ́dhaḥ ǁ

Samhita Transcription Nonaccented

apām phenena namuceḥ śira indrodavartayaḥ ǀ

viśvā yadajayaḥ spṛdhaḥ ǁ

Padapatha Devanagari Accented

अ॒पाम् । फेने॑न । नमु॑चेः । शिरः॑ । इ॒न्द्र॒ । उत् । अ॒व॒र्त॒यः॒ ।

विश्वाः॑ । यत् । अज॑यः । स्पृधः॑ ॥

Padapatha Devanagari Nonaccented

अपाम् । फेनेन । नमुचेः । शिरः । इन्द्र । उत् । अवर्तयः ।

विश्वाः । यत् । अजयः । स्पृधः ॥

Padapatha Transcription Accented

apā́m ǀ phénena ǀ námuceḥ ǀ śíraḥ ǀ indra ǀ út ǀ avartayaḥ ǀ

víśvāḥ ǀ yát ǀ ájayaḥ ǀ spṛ́dhaḥ ǁ

Padapatha Transcription Nonaccented

apām ǀ phenena ǀ namuceḥ ǀ śiraḥ ǀ indra ǀ ut ǀ avartayaḥ ǀ

viśvāḥ ǀ yat ǀ ajayaḥ ǀ spṛdhaḥ ǁ

08.014.14   (Mandala. Sukta. Rik)

6.1.16.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इंद्र॒ द्यामा॒रुरु॑क्षतः ।

अव॒ दस्यूँ॑रधूनुथाः ॥

Samhita Devanagari Nonaccented

मायाभिरुत्सिसृप्सत इंद्र द्यामारुरुक्षतः ।

अव दस्यूँरधूनुथाः ॥

Samhita Transcription Accented

māyā́bhirutsísṛpsata índra dyā́mārúrukṣataḥ ǀ

áva dásyūm̐radhūnuthāḥ ǁ

Samhita Transcription Nonaccented

māyābhirutsisṛpsata indra dyāmārurukṣataḥ ǀ

ava dasyūm̐radhūnuthāḥ ǁ

Padapatha Devanagari Accented

मा॒याभिः॑ । उ॒त्ऽसिसृ॑प्सतः । इन्द्र॑ । द्याम् । आ॒ऽरुरु॑क्षतः ।

अव॑ । दस्यू॑न् । अ॒धू॒नु॒थाः॒ ॥

Padapatha Devanagari Nonaccented

मायाभिः । उत्ऽसिसृप्सतः । इन्द्र । द्याम् । आऽरुरुक्षतः ।

अव । दस्यून् । अधूनुथाः ॥

Padapatha Transcription Accented

māyā́bhiḥ ǀ ut-sísṛpsataḥ ǀ índra ǀ dyā́m ǀ ā-rúrukṣataḥ ǀ

áva ǀ dásyūn ǀ adhūnuthāḥ ǁ

Padapatha Transcription Nonaccented

māyābhiḥ ǀ ut-sisṛpsataḥ ǀ indra ǀ dyām ǀ ā-rurukṣataḥ ǀ

ava ǀ dasyūn ǀ adhūnuthāḥ ǁ

08.014.15   (Mandala. Sukta. Rik)

6.1.16.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒सु॒न्वामिं॑द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः ।

सो॒म॒पा उत्त॑रो॒ भव॑न् ॥

Samhita Devanagari Nonaccented

असुन्वामिंद्र संसदं विषूचीं व्यनाशयः ।

सोमपा उत्तरो भवन् ॥

Samhita Transcription Accented

asunvā́mindra saṃsádam víṣūcīm vyánāśayaḥ ǀ

somapā́ úttaro bhávan ǁ

Samhita Transcription Nonaccented

asunvāmindra saṃsadam viṣūcīm vyanāśayaḥ ǀ

somapā uttaro bhavan ǁ

Padapatha Devanagari Accented

अ॒सु॒न्वाम् । इ॒न्द्र॒ । स॒म्ऽसद॑म् । विषू॑चीम् । वि । अ॒ना॒श॒यः॒ ।

सो॒म॒ऽपाः । उत्ऽत॑रः । भव॑न् ॥

Padapatha Devanagari Nonaccented

असुन्वाम् । इन्द्र । सम्ऽसदम् । विषूचीम् । वि । अनाशयः ।

सोमऽपाः । उत्ऽतरः । भवन् ॥

Padapatha Transcription Accented

asunvā́m ǀ indra ǀ sam-sádam ǀ víṣūcīm ǀ ví ǀ anāśayaḥ ǀ

soma-pā́ḥ ǀ út-taraḥ ǀ bhávan ǁ

Padapatha Transcription Nonaccented

asunvām ǀ indra ǀ sam-sadam ǀ viṣūcīm ǀ vi ǀ anāśayaḥ ǀ

soma-pāḥ ǀ ut-taraḥ ǀ bhavan ǁ