SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 15

 

1. Info

To:    indra
From:   aśvasūktin kāṇvāyana; goṣūktin kāṇvāyana
Metres:   1st set of styles: nicṛduṣṇik (1-3, 5-7, 11, 13); virāḍuṣnik (8, 12); pādanicṛduṣṇik (9, 10); uṣṇik (4)

2nd set of styles: uṣṇih
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.015.01   (Mandala. Sukta. Rik)

6.1.17.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तं ।

इंद्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥

Samhita Devanagari Nonaccented

तम्वभि प्र गायत पुरुहूतं पुरुष्टुतं ।

इंद्रं गीर्भिस्तविषमा विवासत ॥

Samhita Transcription Accented

támvabhí prá gāyata puruhūtám puruṣṭutám ǀ

índram gīrbhístaviṣámā́ vivāsata ǁ

Samhita Transcription Nonaccented

tamvabhi pra gāyata puruhūtam puruṣṭutam ǀ

indram gīrbhistaviṣamā vivāsata ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । अ॒भि । प्र । गा॒य॒त॒ । पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् ।

इन्द्र॑म् । गीः॒ऽभिः । त॒वि॒षम् । आ । वि॒वा॒स॒त॒ ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । अभि । प्र । गायत । पुरुऽहूतम् । पुरुऽस्तुतम् ।

इन्द्रम् । गीःऽभिः । तविषम् । आ । विवासत ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ abhí ǀ prá ǀ gāyata ǀ puru-hūtám ǀ puru-stutám ǀ

índram ǀ gīḥ-bhíḥ ǀ taviṣám ǀ ā́ ǀ vivāsata ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ abhi ǀ pra ǀ gāyata ǀ puru-hūtam ǀ puru-stutam ǀ

indram ǀ gīḥ-bhiḥ ǀ taviṣam ǀ ā ǀ vivāsata ǁ

08.015.02   (Mandala. Sukta. Rik)

6.1.17.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी ।

गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ॥

Samhita Devanagari Nonaccented

यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।

गिरीँरज्राँ अपः स्वर्वृषत्वना ॥

Samhita Transcription Accented

yásya dvibárhaso bṛhátsáho dādhā́ra ródasī ǀ

girī́m̐rájrām̐ apáḥ svárvṛṣatvanā́ ǁ

Samhita Transcription Nonaccented

yasya dvibarhaso bṛhatsaho dādhāra rodasī ǀ

girīm̐rajrām̐ apaḥ svarvṛṣatvanā ǁ

Padapatha Devanagari Accented

यस्य॑ । द्वि॒ऽबर्ह॑सः । बृ॒हत् । सहः॑ । दा॒धार॑ । रोद॑सी॒ इति॑ ।

गि॒रीन् । अज्रा॑न् । अ॒पः । स्वः॑ । वृ॒ष॒ऽत्व॒ना ॥

Padapatha Devanagari Nonaccented

यस्य । द्विऽबर्हसः । बृहत् । सहः । दाधार । रोदसी इति ।

गिरीन् । अज्रान् । अपः । स्वः । वृषऽत्वना ॥

Padapatha Transcription Accented

yásya ǀ dvi-bárhasaḥ ǀ bṛhát ǀ sáhaḥ ǀ dādhā́ra ǀ ródasī íti ǀ

girī́n ǀ ájrān ǀ apáḥ ǀ sváḥ ǀ vṛṣa-tvanā́ ǁ

Padapatha Transcription Nonaccented

yasya ǀ dvi-barhasaḥ ǀ bṛhat ǀ sahaḥ ǀ dādhāra ǀ rodasī iti ǀ

girīn ǀ ajrān ǀ apaḥ ǀ svaḥ ǀ vṛṣa-tvanā ǁ

08.015.03   (Mandala. Sukta. Rik)

6.1.17.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे ।

इंद्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यंत॑वे ॥

Samhita Devanagari Nonaccented

स राजसि पुरुष्टुतँ एको वृत्राणि जिघ्नसे ।

इंद्र जैत्रा श्रवस्या च यंतवे ॥

Samhita Transcription Accented

sá rājasi puruṣṭutam̐ éko vṛtrā́ṇi jighnase ǀ

índra jáitrā śravasyā́ ca yántave ǁ

Samhita Transcription Nonaccented

sa rājasi puruṣṭutam̐ eko vṛtrāṇi jighnase ǀ

indra jaitrā śravasyā ca yantave ǁ

Padapatha Devanagari Accented

सः । रा॒ज॒सि॒ । पु॒रु॒ऽस्तु॒त॒ । एकः॑ । वृ॒त्राणि॑ । जि॒घ्न॒से॒ ।

इन्द्र॑ । जैत्रा॑ । श्र॒व॒स्या॑ । च॒ । यन्त॑वे ॥

Padapatha Devanagari Nonaccented

सः । राजसि । पुरुऽस्तुत । एकः । वृत्राणि । जिघ्नसे ।

इन्द्र । जैत्रा । श्रवस्या । च । यन्तवे ॥

Padapatha Transcription Accented

sáḥ ǀ rājasi ǀ puru-stuta ǀ ékaḥ ǀ vṛtrā́ṇi ǀ jighnase ǀ

índra ǀ jáitrā ǀ śravasyā́ ǀ ca ǀ yántave ǁ

Padapatha Transcription Nonaccented

saḥ ǀ rājasi ǀ puru-stuta ǀ ekaḥ ǀ vṛtrāṇi ǀ jighnase ǀ

indra ǀ jaitrā ǀ śravasyā ǀ ca ǀ yantave ǁ

08.015.04   (Mandala. Sukta. Rik)

6.1.17.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिं ।

उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रियं॑ ॥

Samhita Devanagari Nonaccented

तं ते मदं गृणीमसि वृषणं पृत्सु सासहिं ।

उ लोककृत्नुमद्रिवो हरिश्रियं ॥

Samhita Transcription Accented

tám te mádam gṛṇīmasi vṛ́ṣaṇam pṛtsú sāsahím ǀ

u lokakṛtnúmadrivo hariśríyam ǁ

Samhita Transcription Nonaccented

tam te madam gṛṇīmasi vṛṣaṇam pṛtsu sāsahim ǀ

u lokakṛtnumadrivo hariśriyam ǁ

Padapatha Devanagari Accented

तम् । ते॒ । मद॑म् । गृ॒णी॒म॒सि॒ । वृष॑णम् । पृ॒त्ऽसु । स॒स॒हिम् ।

ऊं॒ इति॑ । लो॒क॒ऽकृ॒त्नुम् । अ॒द्रि॒ऽवः॒ । ह॒रि॒ऽश्रिय॑म् ॥

Padapatha Devanagari Nonaccented

तम् । ते । मदम् । गृणीमसि । वृषणम् । पृत्ऽसु । ससहिम् ।

ऊं इति । लोकऽकृत्नुम् । अद्रिऽवः । हरिऽश्रियम् ॥

Padapatha Transcription Accented

tám ǀ te ǀ mádam ǀ gṛṇīmasi ǀ vṛ́ṣaṇam ǀ pṛt-sú ǀ sasahím ǀ

ūṃ íti ǀ loka-kṛtnúm ǀ adri-vaḥ ǀ hari-śríyam ǁ

Padapatha Transcription Nonaccented

tam ǀ te ǀ madam ǀ gṛṇīmasi ǀ vṛṣaṇam ǀ pṛt-su ǀ sasahim ǀ

ūṃ iti ǀ loka-kṛtnum ǀ adri-vaḥ ǀ hari-śriyam ǁ

08.015.05   (Mandala. Sukta. Rik)

6.1.17.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ ।

मं॒दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥

Samhita Devanagari Nonaccented

येन ज्योतींष्यायवे मनवे च विवेदिथ ।

मंदानो अस्य बर्हिषो वि राजसि ॥

Samhita Transcription Accented

yéna jyótīṃṣyāyáve mánave ca vivéditha ǀ

mandānó asyá barhíṣo ví rājasi ǁ

Samhita Transcription Nonaccented

yena jyotīṃṣyāyave manave ca viveditha ǀ

mandāno asya barhiṣo vi rājasi ǁ

Padapatha Devanagari Accented

येन॑ । ज्योतीं॑षि । आ॒यवे॑ । मन॑वे । च॒ । वि॒वेदि॑थ ।

म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥

Padapatha Devanagari Nonaccented

येन । ज्योतींषि । आयवे । मनवे । च । विवेदिथ ।

मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥

Padapatha Transcription Accented

yéna ǀ jyótīṃṣi ǀ āyáve ǀ mánave ǀ ca ǀ vivéditha ǀ

mandānáḥ ǀ asyá ǀ barhíṣaḥ ǀ ví ǀ rājasi ǁ

Padapatha Transcription Nonaccented

yena ǀ jyotīṃṣi ǀ āyave ǀ manave ǀ ca ǀ viveditha ǀ

mandānaḥ ǀ asya ǀ barhiṣaḥ ǀ vi ǀ rājasi ǁ

08.015.06   (Mandala. Sukta. Rik)

6.1.18.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवंति पू॒र्वथा॑ ।

वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥

Samhita Devanagari Nonaccented

तदद्या चित्त उक्थिनोऽनु ष्टुवंति पूर्वथा ।

वृषपत्नीरपो जया दिवेदिवे ॥

Samhita Transcription Accented

tádadyā́ citta ukthínó’nu ṣṭuvanti pūrváthā ǀ

vṛ́ṣapatnīrapó jayā divédive ǁ

Samhita Transcription Nonaccented

tadadyā citta ukthino’nu ṣṭuvanti pūrvathā ǀ

vṛṣapatnīrapo jayā divedive ǁ

Padapatha Devanagari Accented

तत् । अ॒द्य । चि॒त् । ते॒ । उ॒क्थिनः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ।

वृष॑ऽपत्नीः । अ॒पः । ज॒य॒ । दि॒वेऽदि॑वे ॥

Padapatha Devanagari Nonaccented

तत् । अद्य । चित् । ते । उक्थिनः । अनु । स्तुवन्ति । पूर्वऽथा ।

वृषऽपत्नीः । अपः । जय । दिवेऽदिवे ॥

Padapatha Transcription Accented

tát ǀ adyá ǀ cit ǀ te ǀ ukthínaḥ ǀ ánu ǀ stuvanti ǀ pūrvá-thā ǀ

vṛ́ṣa-patnīḥ ǀ apáḥ ǀ jaya ǀ divé-dive ǁ

Padapatha Transcription Nonaccented

tat ǀ adya ǀ cit ǀ te ǀ ukthinaḥ ǀ anu ǀ stuvanti ǀ pūrva-thā ǀ

vṛṣa-patnīḥ ǀ apaḥ ǀ jaya ǀ dive-dive ǁ

08.015.07   (Mandala. Sukta. Rik)

6.1.18.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ त्यदिं॑द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतुं॑ ।

वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यं ॥

Samhita Devanagari Nonaccented

तव त्यदिंद्रियं बृहत्तव शुष्ममुत क्रतुं ।

वज्रं शिशाति धिषणा वरेण्यं ॥

Samhita Transcription Accented

táva tyádindriyám bṛháttáva śúṣmamutá krátum ǀ

vájram śiśāti dhiṣáṇā váreṇyam ǁ

Samhita Transcription Nonaccented

tava tyadindriyam bṛhattava śuṣmamuta kratum ǀ

vajram śiśāti dhiṣaṇā vareṇyam ǁ

Padapatha Devanagari Accented

तव॑ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव॑ । शुष्म॑म् । उ॒त । क्रतु॑म् ।

वज्र॑म् । शि॒शा॒ति॒ । धि॒षणा॑ । वरे॑ण्यम् ॥

Padapatha Devanagari Nonaccented

तव । त्यत् । इन्द्रियम् । बृहत् । तव । शुष्मम् । उत । क्रतुम् ।

वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥

Padapatha Transcription Accented

táva ǀ tyát ǀ indriyám ǀ bṛhát ǀ táva ǀ śúṣmam ǀ utá ǀ krátum ǀ

vájram ǀ śiśāti ǀ dhiṣáṇā ǀ váreṇyam ǁ

Padapatha Transcription Nonaccented

tava ǀ tyat ǀ indriyam ǀ bṛhat ǀ tava ǀ śuṣmam ǀ uta ǀ kratum ǀ

vajram ǀ śiśāti ǀ dhiṣaṇā ǀ vareṇyam ǁ

08.015.08   (Mandala. Sukta. Rik)

6.1.18.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ द्यौरिं॑द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रवः॑ ।

त्वामापः॒ पर्व॑तासश्च हिन्विरे ॥

Samhita Devanagari Nonaccented

तव द्यौरिंद्र पौंस्यं पृथिवी वर्धति श्रवः ।

त्वामापः पर्वतासश्च हिन्विरे ॥

Samhita Transcription Accented

táva dyáurindra páuṃsyam pṛthivī́ vardhati śrávaḥ ǀ

tvā́mā́paḥ párvatāsaśca hinvire ǁ

Samhita Transcription Nonaccented

tava dyaurindra pauṃsyam pṛthivī vardhati śravaḥ ǀ

tvāmāpaḥ parvatāsaśca hinvire ǁ

Padapatha Devanagari Accented

तव॑ । द्यौः । इ॒न्द्र॒ । पौंस्य॑म् । पृ॒थि॒वी । व॒र्ध॒ति॒ । श्रवः॑ ।

त्वाम् । आपः॑ । पर्व॑तासः । च॒ । हि॒न्वि॒रे॒ ॥

Padapatha Devanagari Nonaccented

तव । द्यौः । इन्द्र । पौंस्यम् । पृथिवी । वर्धति । श्रवः ।

त्वाम् । आपः । पर्वतासः । च । हिन्विरे ॥

Padapatha Transcription Accented

táva ǀ dyáuḥ ǀ indra ǀ páuṃsyam ǀ pṛthivī́ ǀ vardhati ǀ śrávaḥ ǀ

tvā́m ǀ ā́paḥ ǀ párvatāsaḥ ǀ ca ǀ hinvire ǁ

Padapatha Transcription Nonaccented

tava ǀ dyauḥ ǀ indra ǀ pauṃsyam ǀ pṛthivī ǀ vardhati ǀ śravaḥ ǀ

tvām ǀ āpaḥ ǀ parvatāsaḥ ǀ ca ǀ hinvire ǁ

08.015.09   (Mandala. Sukta. Rik)

6.1.18.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः ।

त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तं ॥

Samhita Devanagari Nonaccented

त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः ।

त्वां शर्धो मदत्यनु मारुतं ॥

Samhita Transcription Accented

tvā́m víṣṇurbṛhánkṣáyo mitró gṛṇāti váruṇaḥ ǀ

tvā́m śárdho madatyánu mā́rutam ǁ

Samhita Transcription Nonaccented

tvām viṣṇurbṛhankṣayo mitro gṛṇāti varuṇaḥ ǀ

tvām śardho madatyanu mārutam ǁ

Padapatha Devanagari Accented

त्वाम् । विष्णुः॑ । बृ॒हन् । क्षयः॑ । मि॒त्रः । गृ॒णा॒ति॒ । वरु॑णः ।

त्वाम् । शर्धः॑ । म॒द॒ति॒ । अनु॑ । मारु॑तम् ॥

Padapatha Devanagari Nonaccented

त्वाम् । विष्णुः । बृहन् । क्षयः । मित्रः । गृणाति । वरुणः ।

त्वाम् । शर्धः । मदति । अनु । मारुतम् ॥

Padapatha Transcription Accented

tvā́m ǀ víṣṇuḥ ǀ bṛhán ǀ kṣáyaḥ ǀ mitráḥ ǀ gṛṇāti ǀ váruṇaḥ ǀ

tvā́m ǀ śárdhaḥ ǀ madati ǀ ánu ǀ mā́rutam ǁ

Padapatha Transcription Nonaccented

tvām ǀ viṣṇuḥ ǀ bṛhan ǀ kṣayaḥ ǀ mitraḥ ǀ gṛṇāti ǀ varuṇaḥ ǀ

tvām ǀ śardhaḥ ǀ madati ǀ anu ǀ mārutam ǁ

08.015.10   (Mandala. Sukta. Rik)

6.1.18.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इंद्र जज्ञिषे ।

स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे ॥

Samhita Devanagari Nonaccented

त्वं वृषा जनानां मंहिष्ठ इंद्र जज्ञिषे ।

सत्रा विश्वा स्वपत्यानि दधिषे ॥

Samhita Transcription Accented

tvám vṛ́ṣā jánānām máṃhiṣṭha indra jajñiṣe ǀ

satrā́ víśvā svapatyā́ni dadhiṣe ǁ

Samhita Transcription Nonaccented

tvam vṛṣā janānām maṃhiṣṭha indra jajñiṣe ǀ

satrā viśvā svapatyāni dadhiṣe ǁ

Padapatha Devanagari Accented

त्वम् । वृषा॑ । जना॑नाम् । मंहि॑ष्ठः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ ।

स॒त्रा । विश्वा॑ । सु॒ऽअ॒प॒त्यानि॑ । द॒धि॒षे॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । वृषा । जनानाम् । मंहिष्ठः । इन्द्र । जज्ञिषे ।

सत्रा । विश्वा । सुऽअपत्यानि । दधिषे ॥

Padapatha Transcription Accented

tvám ǀ vṛ́ṣā ǀ jánānām ǀ máṃhiṣṭhaḥ ǀ indra ǀ jajñiṣe ǀ

satrā́ ǀ víśvā ǀ su-apatyā́ni ǀ dadhiṣe ǁ

Padapatha Transcription Nonaccented

tvam ǀ vṛṣā ǀ janānām ǀ maṃhiṣṭhaḥ ǀ indra ǀ jajñiṣe ǀ

satrā ǀ viśvā ǀ su-apatyāni ǀ dadhiṣe ǁ

08.015.11   (Mandala. Sukta. Rik)

6.1.19.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्रा त्वं पु॑रुष्टुतँ॒ एको॑ वृ॒त्राणि॑ तोशसे ।

नान्य इंद्रा॒त्कर॑णं॒ भूय॑ इन्वति ॥

Samhita Devanagari Nonaccented

सत्रा त्वं पुरुष्टुतँ एको वृत्राणि तोशसे ।

नान्य इंद्रात्करणं भूय इन्वति ॥

Samhita Transcription Accented

satrā́ tvám puruṣṭutam̐ éko vṛtrā́ṇi tośase ǀ

nā́nyá índrātkáraṇam bhū́ya invati ǁ

Samhita Transcription Nonaccented

satrā tvam puruṣṭutam̐ eko vṛtrāṇi tośase ǀ

nānya indrātkaraṇam bhūya invati ǁ

Padapatha Devanagari Accented

स॒त्रा । त्वम् । पु॒रु॒ऽस्तु॒त॒ । एकः॑ । वृ॒त्राणि॑ । तो॒श॒से॒ ।

न । अ॒न्यः । इन्द्रा॑त् । कर॑णम् । भूयः॑ । इ॒न्व॒ति॒ ॥

Padapatha Devanagari Nonaccented

सत्रा । त्वम् । पुरुऽस्तुत । एकः । वृत्राणि । तोशसे ।

न । अन्यः । इन्द्रात् । करणम् । भूयः । इन्वति ॥

Padapatha Transcription Accented

satrā́ ǀ tvám ǀ puru-stuta ǀ ékaḥ ǀ vṛtrā́ṇi ǀ tośase ǀ

ná ǀ anyáḥ ǀ índrāt ǀ káraṇam ǀ bhū́yaḥ ǀ invati ǁ

Padapatha Transcription Nonaccented

satrā ǀ tvam ǀ puru-stuta ǀ ekaḥ ǀ vṛtrāṇi ǀ tośase ǀ

na ǀ anyaḥ ǀ indrāt ǀ karaṇam ǀ bhūyaḥ ǀ invati ǁ

08.015.12   (Mandala. Sukta. Rik)

6.1.19.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र मन्म॒शस्त्वा॒ नाना॒ हवं॑त ऊ॒तये॑ ।

अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ॥

Samhita Devanagari Nonaccented

यदिंद्र मन्मशस्त्वा नाना हवंत ऊतये ।

अस्माकेभिर्नृभिरत्रा स्वर्जय ॥

Samhita Transcription Accented

yádindra manmaśástvā nā́nā hávanta ūtáye ǀ

asmā́kebhirnṛ́bhirátrā svárjaya ǁ

Samhita Transcription Nonaccented

yadindra manmaśastvā nānā havanta ūtaye ǀ

asmākebhirnṛbhiratrā svarjaya ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । म॒न्म॒ऽशः । त्वा॒ । नाना॑ । हव॑न्ते । ऊ॒तये॑ ।

अ॒स्माके॑भिः । नृऽभिः॑ । अत्र॑ । स्वः॑ । ज॒य॒ ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । मन्मऽशः । त्वा । नाना । हवन्ते । ऊतये ।

अस्माकेभिः । नृऽभिः । अत्र । स्वः । जय ॥

Padapatha Transcription Accented

yát ǀ indra ǀ manma-śáḥ ǀ tvā ǀ nā́nā ǀ hávante ǀ ūtáye ǀ

asmā́kebhiḥ ǀ nṛ́-bhiḥ ǀ átra ǀ sváḥ ǀ jaya ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ manma-śaḥ ǀ tvā ǀ nānā ǀ havante ǀ ūtaye ǀ

asmākebhiḥ ǀ nṛ-bhiḥ ǀ atra ǀ svaḥ ǀ jaya ǁ

08.015.13   (Mandala. Sukta. Rik)

6.1.19.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन् ।

इंद्रं॒ जैत्रा॑य हर्षया॒ शची॒पतिं॑ ॥

Samhita Devanagari Nonaccented

अरं क्षयाय नो महे विश्वा रूपाण्याविशन् ।

इंद्रं जैत्राय हर्षया शचीपतिं ॥

Samhita Transcription Accented

áram kṣáyāya no mahé víśvā rūpā́ṇyāviśán ǀ

índram jáitrāya harṣayā śácīpátim ǁ

Samhita Transcription Nonaccented

aram kṣayāya no mahe viśvā rūpāṇyāviśan ǀ

indram jaitrāya harṣayā śacīpatim ǁ

Padapatha Devanagari Accented

अर॑म् । क्षया॑य । नः॒ । म॒हे । विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् ।

इन्द्र॑म् । जैत्रा॑य । ह॒र्ष॒य॒ । शची॒३॒॑ऽपति॑म् ॥

Padapatha Devanagari Nonaccented

अरम् । क्षयाय । नः । महे । विश्वा । रूपाणि । आऽविशन् ।

इन्द्रम् । जैत्राय । हर्षय । शचीऽपतिम् ॥

Padapatha Transcription Accented

áram ǀ kṣáyāya ǀ naḥ ǀ mahé ǀ víśvā ǀ rūpā́ṇi ǀ ā-viśán ǀ

índram ǀ jáitrāya ǀ harṣaya ǀ śacī́-pátim ǁ

Padapatha Transcription Nonaccented

aram ǀ kṣayāya ǀ naḥ ǀ mahe ǀ viśvā ǀ rūpāṇi ǀ ā-viśan ǀ

indram ǀ jaitrāya ǀ harṣaya ǀ śacī-patim ǁ