SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 16

 

1. Info

To:    indra
From:   irimbiṭhi kāṇva
Metres:   1st set of styles: nicṛdgāyatrī (2-7); gāyatrī (1, 9-12); virāḍgāyatrī (8)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.016.01   (Mandala. Sukta. Rik)

6.1.20.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स॒म्राजं॑ चर्षणी॒नामिंद्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः ।

नरं॑ नृ॒षाहं॒ मंहि॑ष्ठं ॥

Samhita Devanagari Nonaccented

प्र सम्राजं चर्षणीनामिंद्रं स्तोता नव्यं गीर्भिः ।

नरं नृषाहं मंहिष्ठं ॥

Samhita Transcription Accented

prá samrā́jam carṣaṇīnā́míndram stotā návyam gīrbhíḥ ǀ

náram nṛṣā́ham máṃhiṣṭham ǁ

Samhita Transcription Nonaccented

pra samrājam carṣaṇīnāmindram stotā navyam gīrbhiḥ ǀ

naram nṛṣāham maṃhiṣṭham ǁ

Padapatha Devanagari Accented

प्र । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । स्तो॒त॒ । नव्य॑म् । गीः॒ऽभिः ।

नर॑म् । नृ॒ऽसह॑म् । मंहि॑ष्ठम् ॥

Padapatha Devanagari Nonaccented

प्र । सम्ऽराजम् । चर्षणीनाम् । इन्द्रम् । स्तोत । नव्यम् । गीःऽभिः ।

नरम् । नृऽसहम् । मंहिष्ठम् ॥

Padapatha Transcription Accented

prá ǀ sam-rā́jam ǀ carṣaṇīnā́m ǀ índram ǀ stota ǀ návyam ǀ gīḥ-bhíḥ ǀ

náram ǀ nṛ-sáham ǀ máṃhiṣṭham ǁ

Padapatha Transcription Nonaccented

pra ǀ sam-rājam ǀ carṣaṇīnām ǀ indram ǀ stota ǀ navyam ǀ gīḥ-bhiḥ ǀ

naram ǀ nṛ-saham ǀ maṃhiṣṭham ǁ

08.016.02   (Mandala. Sukta. Rik)

6.1.20.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मि॑न्नु॒क्थानि॒ रण्यं॑ति॒ विश्वा॑नि च श्रव॒स्या॑ ।

अ॒पामवो॒ न स॑मु॒द्रे ॥

Samhita Devanagari Nonaccented

यस्मिन्नुक्थानि रण्यंति विश्वानि च श्रवस्या ।

अपामवो न समुद्रे ॥

Samhita Transcription Accented

yásminnukthā́ni ráṇyanti víśvāni ca śravasyā́ ǀ

apā́mávo ná samudré ǁ

Samhita Transcription Nonaccented

yasminnukthāni raṇyanti viśvāni ca śravasyā ǀ

apāmavo na samudre ǁ

Padapatha Devanagari Accented

यस्मि॑न् । उ॒क्थानि॑ । रण्य॑न्ति । विश्वा॑नि । च॒ । श्र॒व॒स्या॑ ।

अ॒पाम् । अवः॑ । न । स॒मु॒द्रे ॥

Padapatha Devanagari Nonaccented

यस्मिन् । उक्थानि । रण्यन्ति । विश्वानि । च । श्रवस्या ।

अपाम् । अवः । न । समुद्रे ॥

Padapatha Transcription Accented

yásmin ǀ ukthā́ni ǀ ráṇyanti ǀ víśvāni ǀ ca ǀ śravasyā́ ǀ

apā́m ǀ ávaḥ ǀ ná ǀ samudré ǁ

Padapatha Transcription Nonaccented

yasmin ǀ ukthāni ǀ raṇyanti ǀ viśvāni ǀ ca ǀ śravasyā ǀ

apām ǀ avaḥ ǀ na ǀ samudre ǁ

08.016.03   (Mandala. Sukta. Rik)

6.1.20.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुं ।

म॒हो वा॒जिनं॑ स॒निभ्यः॑ ॥

Samhita Devanagari Nonaccented

तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुं ।

महो वाजिनं सनिभ्यः ॥

Samhita Transcription Accented

tám suṣṭutyā́ vivāse jyeṣṭharā́jam bháre kṛtnúm ǀ

mahó vājínam saníbhyaḥ ǁ

Samhita Transcription Nonaccented

tam suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum ǀ

maho vājinam sanibhyaḥ ǁ

Padapatha Devanagari Accented

तम् । सु॒ऽस्तु॒त्या । आ । वि॒वा॒से॒ । ज्ये॒ष्ठ॒ऽराज॑म् । भरे॑ । कृ॒त्नुम् ।

म॒हः । वा॒जिन॑म् । स॒निऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

तम् । सुऽस्तुत्या । आ । विवासे । ज्येष्ठऽराजम् । भरे । कृत्नुम् ।

महः । वाजिनम् । सनिऽभ्यः ॥

Padapatha Transcription Accented

tám ǀ su-stutyā́ ǀ ā́ ǀ vivāse ǀ jyeṣṭha-rā́jam ǀ bháre ǀ kṛtnúm ǀ

maháḥ ǀ vājínam ǀ saní-bhyaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ su-stutyā ǀ ā ǀ vivāse ǀ jyeṣṭha-rājam ǀ bhare ǀ kṛtnum ǀ

mahaḥ ǀ vājinam ǀ sani-bhyaḥ ǁ

08.016.04   (Mandala. Sukta. Rik)

6.1.20.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः ।

ह॒र्षु॒मंतः॒ शूर॑सातौ ॥

Samhita Devanagari Nonaccented

यस्यानूना गभीरा मदा उरवस्तरुत्राः ।

हर्षुमंतः शूरसातौ ॥

Samhita Transcription Accented

yásyā́nūnā gabhīrā́ mádā urávastárutrāḥ ǀ

harṣumántaḥ śū́rasātau ǁ

Samhita Transcription Nonaccented

yasyānūnā gabhīrā madā uravastarutrāḥ ǀ

harṣumantaḥ śūrasātau ǁ

Padapatha Devanagari Accented

यस्य॑ । अनू॑नाः । ग॒भी॒राः । मदाः॑ । उ॒रवः॑ । तरु॑त्राः ।

ह॒र्षु॒ऽमन्तः॑ । शूर॑ऽसातौ ॥

Padapatha Devanagari Nonaccented

यस्य । अनूनाः । गभीराः । मदाः । उरवः । तरुत्राः ।

हर्षुऽमन्तः । शूरऽसातौ ॥

Padapatha Transcription Accented

yásya ǀ ánūnāḥ ǀ gabhīrā́ḥ ǀ mádāḥ ǀ urávaḥ ǀ tárutrāḥ ǀ

harṣu-mántaḥ ǀ śū́ra-sātau ǁ

Padapatha Transcription Nonaccented

yasya ǀ anūnāḥ ǀ gabhīrāḥ ǀ madāḥ ǀ uravaḥ ǀ tarutrāḥ ǀ

harṣu-mantaḥ ǀ śūra-sātau ǁ

08.016.05   (Mandala. Sukta. Rik)

6.1.20.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवंते ।

येषा॒मिंद्र॒स्ते ज॑यंति ॥

Samhita Devanagari Nonaccented

तमिद्धनेषु हितेष्वधिवाकाय हवंते ।

येषामिंद्रस्ते जयंति ॥

Samhita Transcription Accented

támíddháneṣu hitéṣvadhivākā́ya havante ǀ

yéṣāmíndrasté jayanti ǁ

Samhita Transcription Nonaccented

tamiddhaneṣu hiteṣvadhivākāya havante ǀ

yeṣāmindraste jayanti ǁ

Padapatha Devanagari Accented

तम् । इत् । धने॑षु । हि॒तेषु॑ । अ॒धि॒ऽवा॒काय॑ । ह॒व॒न्ते॒ ।

येषा॑म् । इन्द्रः॑ । ते । ज॒य॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

तम् । इत् । धनेषु । हितेषु । अधिऽवाकाय । हवन्ते ।

येषाम् । इन्द्रः । ते । जयन्ति ॥

Padapatha Transcription Accented

tám ǀ ít ǀ dháneṣu ǀ hitéṣu ǀ adhi-vākā́ya ǀ havante ǀ

yéṣām ǀ índraḥ ǀ té ǀ jayanti ǁ

Padapatha Transcription Nonaccented

tam ǀ it ǀ dhaneṣu ǀ hiteṣu ǀ adhi-vākāya ǀ havante ǀ

yeṣām ǀ indraḥ ǀ te ǀ jayanti ǁ

08.016.06   (Mandala. Sukta. Rik)

6.1.20.06    (Ashtaka. Adhyaya. Varga. Rik)

08.03.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिच्च्यौ॒त्नैरार्यं॑ति॒ तं कृ॒तेभि॑श्चर्ष॒णयः॑ ।

ए॒ष इंद्रो॑ वरिव॒स्कृत् ॥

Samhita Devanagari Nonaccented

तमिच्च्यौत्नैरार्यंति तं कृतेभिश्चर्षणयः ।

एष इंद्रो वरिवस्कृत् ॥

Samhita Transcription Accented

támíccyautnáirā́ryanti tám kṛtébhiścarṣaṇáyaḥ ǀ

eṣá índro varivaskṛ́t ǁ

Samhita Transcription Nonaccented

tamiccyautnairāryanti tam kṛtebhiścarṣaṇayaḥ ǀ

eṣa indro varivaskṛt ǁ

Padapatha Devanagari Accented

तम् । इत् । च्यौ॒त्नैः । आर्य॑न्ति । तम् । कृ॒तेभिः॑ । च॒र्ष॒णयः॑ ।

ए॒षः । इन्द्रः॑ । व॒रि॒वः॒ऽकृत् ॥

Padapatha Devanagari Nonaccented

तम् । इत् । च्यौत्नैः । आर्यन्ति । तम् । कृतेभिः । चर्षणयः ।

एषः । इन्द्रः । वरिवःऽकृत् ॥

Padapatha Transcription Accented

tám ǀ ít ǀ cyautnáiḥ ǀ ā́ryanti ǀ tám ǀ kṛtébhiḥ ǀ carṣaṇáyaḥ ǀ

eṣáḥ ǀ índraḥ ǀ varivaḥ-kṛ́t ǁ

Padapatha Transcription Nonaccented

tam ǀ it ǀ cyautnaiḥ ǀ āryanti ǀ tam ǀ kṛtebhiḥ ǀ carṣaṇayaḥ ǀ

eṣaḥ ǀ indraḥ ǀ varivaḥ-kṛt ǁ

08.016.07   (Mandala. Sukta. Rik)

6.1.21.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ ब्र॒ह्मेंद्र॒ ऋषि॒रिंद्रः॑ पु॒रू पु॑रुहू॒तः ।

म॒हान्म॒हीभिः॒ शची॑भिः ॥

Samhita Devanagari Nonaccented

इंद्रो ब्रह्मेंद्र ऋषिरिंद्रः पुरू पुरुहूतः ।

महान्महीभिः शचीभिः ॥

Samhita Transcription Accented

índro brahméndra ṛ́ṣiríndraḥ purū́ puruhūtáḥ ǀ

mahā́nmahī́bhiḥ śácībhiḥ ǁ

Samhita Transcription Nonaccented

indro brahmendra ṛṣirindraḥ purū puruhūtaḥ ǀ

mahānmahībhiḥ śacībhiḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । ब्र॒ह्मा । इन्द्रः॑ । ऋषिः॑ । इन्द्रः॑ । पु॒रु । पु॒रु॒ऽहू॒तः ।

म॒हान् । म॒हीभिः॑ । शची॑भिः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । ब्रह्मा । इन्द्रः । ऋषिः । इन्द्रः । पुरु । पुरुऽहूतः ।

महान् । महीभिः । शचीभिः ॥

Padapatha Transcription Accented

índraḥ ǀ brahmā́ ǀ índraḥ ǀ ṛ́ṣiḥ ǀ índraḥ ǀ purú ǀ puru-hūtáḥ ǀ

mahā́n ǀ mahī́bhiḥ ǀ śácībhiḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ brahmā ǀ indraḥ ǀ ṛṣiḥ ǀ indraḥ ǀ puru ǀ puru-hūtaḥ ǀ

mahān ǀ mahībhiḥ ǀ śacībhiḥ ǁ

08.016.08   (Mandala. Sukta. Rik)

6.1.21.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स स्तोम्यः॒ स हव्यः॑ स॒त्यः सत्वा॑ तुविकू॒र्मिः ।

एक॑श्चि॒त्सन्न॒भिभू॑तिः ॥

Samhita Devanagari Nonaccented

स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः ।

एकश्चित्सन्नभिभूतिः ॥

Samhita Transcription Accented

sá stómyaḥ sá hávyaḥ satyáḥ sátvā tuvikūrmíḥ ǀ

ékaścitsánnabhíbhūtiḥ ǁ

Samhita Transcription Nonaccented

sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ ǀ

ekaścitsannabhibhūtiḥ ǁ

Padapatha Devanagari Accented

सः । स्तोम्यः॑ । सः । हव्यः॑ । स॒त्यः । सत्वा॑ । तु॒वि॒ऽकू॒र्मिः ।

एकः॑ । चि॒त् । सन् । अ॒भिऽभू॑तिः ॥

Padapatha Devanagari Nonaccented

सः । स्तोम्यः । सः । हव्यः । सत्यः । सत्वा । तुविऽकूर्मिः ।

एकः । चित् । सन् । अभिऽभूतिः ॥

Padapatha Transcription Accented

sáḥ ǀ stómyaḥ ǀ sáḥ ǀ hávyaḥ ǀ satyáḥ ǀ sátvā ǀ tuvi-kūrmíḥ ǀ

ékaḥ ǀ cit ǀ sán ǀ abhí-bhūtiḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ stomyaḥ ǀ saḥ ǀ havyaḥ ǀ satyaḥ ǀ satvā ǀ tuvi-kūrmiḥ ǀ

ekaḥ ǀ cit ǀ san ǀ abhi-bhūtiḥ ǁ

08.016.09   (Mandala. Sukta. Rik)

6.1.21.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णयः॑ ।

इंद्रं॑ वर्धंति क्षि॒तयः॑ ॥

Samhita Devanagari Nonaccented

तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः ।

इंद्रं वर्धंति क्षितयः ॥

Samhita Transcription Accented

támarkébhistám sā́mabhistám gāyatráiścarṣaṇáyaḥ ǀ

índram vardhanti kṣitáyaḥ ǁ

Samhita Transcription Nonaccented

tamarkebhistam sāmabhistam gāyatraiścarṣaṇayaḥ ǀ

indram vardhanti kṣitayaḥ ǁ

Padapatha Devanagari Accented

तम् । अ॒र्केभिः॑ । तम् । साम॑ऽभिः । तम् । गा॒य॒त्रैः । च॒र्ष॒णयः॑ ।

इन्द्र॑म् । व॒र्ध॒न्ति॒ । क्षि॒तयः॑ ॥

Padapatha Devanagari Nonaccented

तम् । अर्केभिः । तम् । सामऽभिः । तम् । गायत्रैः । चर्षणयः ।

इन्द्रम् । वर्धन्ति । क्षितयः ॥

Padapatha Transcription Accented

tám ǀ arkébhiḥ ǀ tám ǀ sā́ma-bhiḥ ǀ tám ǀ gāyatráiḥ ǀ carṣaṇáyaḥ ǀ

índram ǀ vardhanti ǀ kṣitáyaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ arkebhiḥ ǀ tam ǀ sāma-bhiḥ ǀ tam ǀ gāyatraiḥ ǀ carṣaṇayaḥ ǀ

indram ǀ vardhanti ǀ kṣitayaḥ ǁ

08.016.10   (Mandala. Sukta. Rik)

6.1.21.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योतिः॑ स॒मत्सु॑ ।

सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥

Samhita Devanagari Nonaccented

प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु ।

सासह्वांसं युधामित्रान् ॥

Samhita Transcription Accented

praṇetā́ram vásyo ácchā kártāram jyótiḥ samátsu ǀ

sāsahvā́ṃsam yudhā́mítrān ǁ

Samhita Transcription Nonaccented

praṇetāram vasyo acchā kartāram jyotiḥ samatsu ǀ

sāsahvāṃsam yudhāmitrān ǁ

Padapatha Devanagari Accented

प्र॒ऽने॒तार॑म् । वस्यः॑ । अच्छ॑ । कर्ता॑रम् । ज्योतिः॑ । स॒मत्ऽसु॑ ।

स॒स॒ह्वांस॑म् । यु॒धा । अ॒मित्रा॑न् ॥

Padapatha Devanagari Nonaccented

प्रऽनेतारम् । वस्यः । अच्छ । कर्तारम् । ज्योतिः । समत्ऽसु ।

ससह्वांसम् । युधा । अमित्रान् ॥

Padapatha Transcription Accented

pra-netā́ram ǀ vásyaḥ ǀ áccha ǀ kártāram ǀ jyótiḥ ǀ samát-su ǀ

sasahvā́ṃsam ǀ yudhā́ ǀ amítrān ǁ

Padapatha Transcription Nonaccented

pra-netāram ǀ vasyaḥ ǀ accha ǀ kartāram ǀ jyotiḥ ǀ samat-su ǀ

sasahvāṃsam ǀ yudhā ǀ amitrān ǁ

08.016.11   (Mandala. Sukta. Rik)

6.1.21.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नः॒ पप्रिः॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः ।

इंद्रो॒ विश्वा॒ अति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।

इंद्रो विश्वा अति द्विषः ॥

Samhita Transcription Accented

sá naḥ pápriḥ pārayāti svastí nāvā́ puruhūtáḥ ǀ

índro víśvā áti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ ǀ

indro viśvā ati dviṣaḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । पप्रिः॑ । पा॒र॒या॒ति॒ । स्व॒स्ति । ना॒वा । पु॒रु॒ऽहू॒तः ।

इन्द्रः॑ । विश्वा॑ । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

सः । नः । पप्रिः । पारयाति । स्वस्ति । नावा । पुरुऽहूतः ।

इन्द्रः । विश्वा । अति । द्विषः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ pápriḥ ǀ pārayāti ǀ svastí ǀ nāvā́ ǀ puru-hūtáḥ ǀ

índraḥ ǀ víśvā ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ papriḥ ǀ pārayāti ǀ svasti ǀ nāvā ǀ puru-hūtaḥ ǀ

indraḥ ǀ viśvā ǀ ati ǀ dviṣaḥ ǁ

08.016.12   (Mandala. Sukta. Rik)

6.1.21.06    (Ashtaka. Adhyaya. Varga. Rik)

08.03.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वं न॑ इंद्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ ।

अच्छा॑ च नः सु॒म्नं ने॑षि ॥

Samhita Devanagari Nonaccented

स त्वं न इंद्र वाजेभिर्दशस्या च गातुया च ।

अच्छा च नः सुम्नं नेषि ॥

Samhita Transcription Accented

sá tvám na indra vā́jebhirdaśasyā́ ca gātuyā́ ca ǀ

ácchā ca naḥ sumnám neṣi ǁ

Samhita Transcription Nonaccented

sa tvam na indra vājebhirdaśasyā ca gātuyā ca ǀ

acchā ca naḥ sumnam neṣi ǁ

Padapatha Devanagari Accented

सः । त्वम् । नः॒ । इ॒न्द्र॒ । वाजे॑भिः । द॒श॒स्य । च॒ । गा॒तु॒ऽय । च॒ ।

अच्छ॑ । च॒ । नः॒ । सु॒म्नम् । ने॒षि॒ ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । नः । इन्द्र । वाजेभिः । दशस्य । च । गातुऽय । च ।

अच्छ । च । नः । सुम्नम् । नेषि ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ naḥ ǀ indra ǀ vā́jebhiḥ ǀ daśasyá ǀ ca ǀ gātu-yá ǀ ca ǀ

áccha ǀ ca ǀ naḥ ǀ sumnám ǀ neṣi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ naḥ ǀ indra ǀ vājebhiḥ ǀ daśasya ǀ ca ǀ gātu-ya ǀ ca ǀ

accha ǀ ca ǀ naḥ ǀ sumnam ǀ neṣi ǁ