SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 17

 

1. Info

To:    indra
From:   irimbiṭhi kāṇva
Metres:   1st set of styles: nicṛdgāyatrī (4-6, 9-12); gāyatrī (1-3, 7, 8); virāḍgāyatrī (13); āsurībṛhatī (14); bhurigārṣībṛhatī (15)

2nd set of styles: gāyatrī (1-13); bṛhatī (14); satobṛhatī (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.017.01   (Mandala. Sukta. Rik)

6.1.22.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑हि सुषु॒मा हि त॒ इंद्र॒ सोमं॒ पिबा॑ इ॒मं ।

एदं ब॒र्हिः स॑दो॒ मम॑ ॥

Samhita Devanagari Nonaccented

आ याहि सुषुमा हि त इंद्र सोमं पिबा इमं ।

एदं बर्हिः सदो मम ॥

Samhita Transcription Accented

ā́ yāhi suṣumā́ hí ta índra sómam píbā imám ǀ

édám barhíḥ sado máma ǁ

Samhita Transcription Nonaccented

ā yāhi suṣumā hi ta indra somam pibā imam ǀ

edam barhiḥ sado mama ǁ

Padapatha Devanagari Accented

आ । या॒हि॒ । सु॒सु॒म । हि । ते॒ । इन्द्र॑ । सोम॑म् । पिब॑ । इ॒मम् ।

आ । इ॒दम् । ब॒र्हिः । स॒दः॒ । मम॑ ॥

Padapatha Devanagari Nonaccented

आ । याहि । सुसुम । हि । ते । इन्द्र । सोमम् । पिब । इमम् ।

आ । इदम् । बर्हिः । सदः । मम ॥

Padapatha Transcription Accented

ā́ ǀ yāhi ǀ susumá ǀ hí ǀ te ǀ índra ǀ sómam ǀ píba ǀ imám ǀ

ā́ ǀ idám ǀ barhíḥ ǀ sadaḥ ǀ máma ǁ

Padapatha Transcription Nonaccented

ā ǀ yāhi ǀ susuma ǀ hi ǀ te ǀ indra ǀ somam ǀ piba ǀ imam ǀ

ā ǀ idam ǀ barhiḥ ǀ sadaḥ ǀ mama ǁ

08.017.02   (Mandala. Sukta. Rik)

6.1.22.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिंद्र के॒शिना॑ ।

उप॒ ब्रह्मा॑णि नः शृणु ॥

Samhita Devanagari Nonaccented

आ त्वा ब्रह्मयुजा हरी वहतामिंद्र केशिना ।

उप ब्रह्माणि नः शृणु ॥

Samhita Transcription Accented

ā́ tvā brahmayújā hárī váhatāmindra keśínā ǀ

úpa bráhmāṇi naḥ śṛṇu ǁ

Samhita Transcription Nonaccented

ā tvā brahmayujā harī vahatāmindra keśinā ǀ

upa brahmāṇi naḥ śṛṇu ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । ब्र॒ह्म॒ऽयुजा॑ । हरी॒ इति॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।

उप॑ । ब्रह्मा॑णि । नः॒ । शृ॒णु॒ ॥

Padapatha Devanagari Nonaccented

आ । त्वा । ब्रह्मऽयुजा । हरी इति । वहताम् । इन्द्र । केशिना ।

उप । ब्रह्माणि । नः । शृणु ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ brahma-yújā ǀ hárī íti ǀ váhatām ǀ indra ǀ keśínā ǀ

úpa ǀ bráhmāṇi ǀ naḥ ǀ śṛṇu ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ brahma-yujā ǀ harī iti ǀ vahatām ǀ indra ǀ keśinā ǀ

upa ǀ brahmāṇi ǀ naḥ ǀ śṛṇu ǁ

08.017.03   (Mandala. Sukta. Rik)

6.1.22.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामिं॑द्र सो॒मिनः॑ ।

सु॒तावं॑तो हवामहे ॥

Samhita Devanagari Nonaccented

ब्रह्माणस्त्वा वयं युजा सोमपामिंद्र सोमिनः ।

सुतावंतो हवामहे ॥

Samhita Transcription Accented

brahmā́ṇastvā vayám yujā́ somapā́mindra somínaḥ ǀ

sutā́vanto havāmahe ǁ

Samhita Transcription Nonaccented

brahmāṇastvā vayam yujā somapāmindra sominaḥ ǀ

sutāvanto havāmahe ǁ

Padapatha Devanagari Accented

ब्र॒ह्माणः॑ । त्वा॒ । व॒यम् । यु॒जा । सो॒म॒ऽपाम् । इ॒न्द्र॒ । सो॒मिनः॑ ।

सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

ब्रह्माणः । त्वा । वयम् । युजा । सोमऽपाम् । इन्द्र । सोमिनः ।

सुतऽवन्तः । हवामहे ॥

Padapatha Transcription Accented

brahmā́ṇaḥ ǀ tvā ǀ vayám ǀ yujā́ ǀ soma-pā́m ǀ indra ǀ somínaḥ ǀ

sutá-vantaḥ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

brahmāṇaḥ ǀ tvā ǀ vayam ǀ yujā ǀ soma-pām ǀ indra ǀ sominaḥ ǀ

suta-vantaḥ ǀ havāmahe ǁ

08.017.04   (Mandala. Sukta. Rik)

6.1.22.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑ ।

पिबा॒ सु शि॑प्रि॒न्नंध॑सः ॥

Samhita Devanagari Nonaccented

आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप ।

पिबा सु शिप्रिन्नंधसः ॥

Samhita Transcription Accented

ā́ no yāhi sutā́vato’smā́kam suṣṭutī́rúpa ǀ

píbā sú śiprinnándhasaḥ ǁ

Samhita Transcription Nonaccented

ā no yāhi sutāvato’smākam suṣṭutīrupa ǀ

pibā su śiprinnandhasaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । या॒हि॒ । सु॒तऽव॑तः । अ॒स्माक॑म् । सु॒ऽस्तु॒तीः । उप॑ ।

पिब॑ । सु । शि॒प्रि॒न् । अन्ध॑सः ॥

Padapatha Devanagari Nonaccented

आ । नः । याहि । सुतऽवतः । अस्माकम् । सुऽस्तुतीः । उप ।

पिब । सु । शिप्रिन् । अन्धसः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ yāhi ǀ sutá-vataḥ ǀ asmā́kam ǀ su-stutī́ḥ ǀ úpa ǀ

píba ǀ sú ǀ śiprin ǀ ándhasaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ yāhi ǀ suta-vataḥ ǀ asmākam ǀ su-stutīḥ ǀ upa ǀ

piba ǀ su ǀ śiprin ǀ andhasaḥ ǁ

08.017.05   (Mandala. Sukta. Rik)

6.1.22.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॑ सिंचामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु ।

गृ॒भा॒य जि॒ह्वया॒ मधु॑ ॥

Samhita Devanagari Nonaccented

आ ते सिंचामि कुक्ष्योरनु गात्रा वि धावतु ।

गृभाय जिह्वया मधु ॥

Samhita Transcription Accented

ā́ te siñcāmi kukṣyóránu gā́trā ví dhāvatu ǀ

gṛbhāyá jihváyā mádhu ǁ

Samhita Transcription Nonaccented

ā te siñcāmi kukṣyoranu gātrā vi dhāvatu ǀ

gṛbhāya jihvayā madhu ǁ

Padapatha Devanagari Accented

आ । ते॒ । सि॒ञ्चा॒मि॒ । कु॒क्ष्योः । अनु॑ । गात्रा॑ । वि । धा॒व॒तु॒ ।

गृ॒भा॒य । जि॒ह्वया॑ । मधु॑ ॥

Padapatha Devanagari Nonaccented

आ । ते । सिञ्चामि । कुक्ष्योः । अनु । गात्रा । वि । धावतु ।

गृभाय । जिह्वया । मधु ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ siñcāmi ǀ kukṣyóḥ ǀ ánu ǀ gā́trā ǀ ví ǀ dhāvatu ǀ

gṛbhāyá ǀ jihváyā ǀ mádhu ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ siñcāmi ǀ kukṣyoḥ ǀ anu ǀ gātrā ǀ vi ǀ dhāvatu ǀ

gṛbhāya ǀ jihvayā ǀ madhu ǁ

08.017.06   (Mandala. Sukta. Rik)

6.1.23.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मांत॒न्वे॒३॒॑ तव॑ ।

सोमः॒ शम॑स्तु ते हृ॒दे ॥

Samhita Devanagari Nonaccented

स्वादुष्टे अस्तु संसुदे मधुमांतन्वे तव ।

सोमः शमस्तु ते हृदे ॥

Samhita Transcription Accented

svādúṣṭe astu saṃsúde mádhumāntanvé táva ǀ

sómaḥ śámastu te hṛdé ǁ

Samhita Transcription Nonaccented

svāduṣṭe astu saṃsude madhumāntanve tava ǀ

somaḥ śamastu te hṛde ǁ

Padapatha Devanagari Accented

स्वा॒दुः । ते॒ । अ॒स्तु॒ । स॒म्ऽसुदे॑ । मधु॑ऽमान् । त॒न्वे॑ । तव॑ ।

सोमः॑ । शम् । अ॒स्तु॒ । ते॒ । हृ॒दे ॥

Padapatha Devanagari Nonaccented

स्वादुः । ते । अस्तु । सम्ऽसुदे । मधुऽमान् । तन्वे । तव ।

सोमः । शम् । अस्तु । ते । हृदे ॥

Padapatha Transcription Accented

svādúḥ ǀ te ǀ astu ǀ sam-súde ǀ mádhu-mān ǀ tanvé ǀ táva ǀ

sómaḥ ǀ śám ǀ astu ǀ te ǀ hṛdé ǁ

Padapatha Transcription Nonaccented

svāduḥ ǀ te ǀ astu ǀ sam-sude ǀ madhu-mān ǀ tanve ǀ tava ǀ

somaḥ ǀ śam ǀ astu ǀ te ǀ hṛde ǁ

08.017.07   (Mandala. Sukta. Rik)

6.1.23.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः ।

प्र सोम॑ इंद्र सर्पतु ॥

Samhita Devanagari Nonaccented

अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।

प्र सोम इंद्र सर्पतु ॥

Samhita Transcription Accented

ayámu tvā vicarṣaṇe jánīrivābhí sáṃvṛtaḥ ǀ

prá sóma indra sarpatu ǁ

Samhita Transcription Nonaccented

ayamu tvā vicarṣaṇe janīrivābhi saṃvṛtaḥ ǀ

pra soma indra sarpatu ǁ

Padapatha Devanagari Accented

अ॒यम् । ऊं॒ इति॑ । त्वा॒ । वि॒ऽच॒र्ष॒णे॒ । जनीः॑ऽइव । अ॒भि । सम्ऽवृ॑तः ।

प्र । सोमः॑ । इ॒न्द्र॒ । स॒र्प॒तु॒ ॥

Padapatha Devanagari Nonaccented

अयम् । ऊं इति । त्वा । विऽचर्षणे । जनीःऽइव । अभि । सम्ऽवृतः ।

प्र । सोमः । इन्द्र । सर्पतु ॥

Padapatha Transcription Accented

ayám ǀ ūṃ íti ǀ tvā ǀ vi-carṣaṇe ǀ jánīḥ-iva ǀ abhí ǀ sám-vṛtaḥ ǀ

prá ǀ sómaḥ ǀ indra ǀ sarpatu ǁ

Padapatha Transcription Nonaccented

ayam ǀ ūṃ iti ǀ tvā ǀ vi-carṣaṇe ǀ janīḥ-iva ǀ abhi ǀ sam-vṛtaḥ ǀ

pra ǀ somaḥ ǀ indra ǀ sarpatu ǁ

08.017.08   (Mandala. Sukta. Rik)

6.1.23.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तु॒वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरंध॑सो॒ मदे॑ ।

इंद्रो॑ वृ॒त्राणि॑ जिघ्नते ॥

Samhita Devanagari Nonaccented

तुविग्रीवो वपोदरः सुबाहुरंधसो मदे ।

इंद्रो वृत्राणि जिघ्नते ॥

Samhita Transcription Accented

tuvigrī́vo vapódaraḥ subāhúrándhaso máde ǀ

índro vṛtrā́ṇi jighnate ǁ

Samhita Transcription Nonaccented

tuvigrīvo vapodaraḥ subāhurandhaso made ǀ

indro vṛtrāṇi jighnate ǁ

Padapatha Devanagari Accented

तु॒वि॒ऽग्रीवः॑ । व॒पाऽउ॑दरः । सु॒ऽबा॒हुः । अन्ध॑सः । मदे॑ ।

इन्द्रः॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥

Padapatha Devanagari Nonaccented

तुविऽग्रीवः । वपाऽउदरः । सुऽबाहुः । अन्धसः । मदे ।

इन्द्रः । वृत्राणि । जिघ्नते ॥

Padapatha Transcription Accented

tuvi-grī́vaḥ ǀ vapā́-udaraḥ ǀ su-bāhúḥ ǀ ándhasaḥ ǀ máde ǀ

índraḥ ǀ vṛtrā́ṇi ǀ jighnate ǁ

Padapatha Transcription Nonaccented

tuvi-grīvaḥ ǀ vapā-udaraḥ ǀ su-bāhuḥ ǀ andhasaḥ ǀ made ǀ

indraḥ ǀ vṛtrāṇi ǀ jighnate ǁ

08.017.09   (Mandala. Sukta. Rik)

6.1.23.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा ।

वृ॒त्राणि॑ वृत्रहंजहि ॥

Samhita Devanagari Nonaccented

इंद्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।

वृत्राणि वृत्रहंजहि ॥

Samhita Transcription Accented

índra préhi purástvám víśvasyéśāna ójasā ǀ

vṛtrā́ṇi vṛtrahañjahi ǁ

Samhita Transcription Nonaccented

indra prehi purastvam viśvasyeśāna ojasā ǀ

vṛtrāṇi vṛtrahañjahi ǁ

Padapatha Devanagari Accented

इन्द्र॑ । प्र । इ॒हि॒ । पु॒रः । त्वम् । विश्व॑स्य । ईशा॑नः । ओज॑सा ।

वृ॒त्राणि॑ । वृ॒त्र॒ऽह॒न् । ज॒हि॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । प्र । इहि । पुरः । त्वम् । विश्वस्य । ईशानः । ओजसा ।

वृत्राणि । वृत्रऽहन् । जहि ॥

Padapatha Transcription Accented

índra ǀ prá ǀ ihi ǀ puráḥ ǀ tvám ǀ víśvasya ǀ ī́śānaḥ ǀ ójasā ǀ

vṛtrā́ṇi ǀ vṛtra-han ǀ jahi ǁ

Padapatha Transcription Nonaccented

indra ǀ pra ǀ ihi ǀ puraḥ ǀ tvam ǀ viśvasya ǀ īśānaḥ ǀ ojasā ǀ

vṛtrāṇi ǀ vṛtra-han ǀ jahi ǁ

08.017.10   (Mandala. Sukta. Rik)

6.1.23.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दी॒र्घस्ते॑ अस्त्वंकु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि ।

यज॑मानाय सुन्व॒ते ॥

Samhita Devanagari Nonaccented

दीर्घस्ते अस्त्वंकुशो येना वसु प्रयच्छसि ।

यजमानाय सुन्वते ॥

Samhita Transcription Accented

dīrgháste astvaṅkuśó yénā vásu prayácchasi ǀ

yájamānāya sunvaté ǁ

Samhita Transcription Nonaccented

dīrghaste astvaṅkuśo yenā vasu prayacchasi ǀ

yajamānāya sunvate ǁ

Padapatha Devanagari Accented

दी॒र्घः । ते॒ । अ॒स्तु॒ । अ॒ङ्कु॒शः । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि ।

यज॑मानाय । सु॒न्व॒ते ॥

Padapatha Devanagari Nonaccented

दीर्घः । ते । अस्तु । अङ्कुशः । येन । वसु । प्रऽयच्छसि ।

यजमानाय । सुन्वते ॥

Padapatha Transcription Accented

dīrgháḥ ǀ te ǀ astu ǀ aṅkuśáḥ ǀ yéna ǀ vásu ǀ pra-yácchasi ǀ

yájamānāya ǀ sunvaté ǁ

Padapatha Transcription Nonaccented

dīrghaḥ ǀ te ǀ astu ǀ aṅkuśaḥ ǀ yena ǀ vasu ǀ pra-yacchasi ǀ

yajamānāya ǀ sunvate ǁ

08.017.11   (Mandala. Sukta. Rik)

6.1.24.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं त॑ इंद्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ ।

एही॑म॒स्य द्रवा॒ पिब॑ ॥

Samhita Devanagari Nonaccented

अयं त इंद्र सोमो निपूतो अधि बर्हिषि ।

एहीमस्य द्रवा पिब ॥

Samhita Transcription Accented

ayám ta indra sómo nípūto ádhi barhíṣi ǀ

éhīmasyá drávā píba ǁ

Samhita Transcription Nonaccented

ayam ta indra somo nipūto adhi barhiṣi ǀ

ehīmasya dravā piba ǁ

Padapatha Devanagari Accented

अ॒यम् । ते॒ । इ॒न्द्र॒ । सोमः॑ । निऽपू॑तः । अधि॑ । ब॒र्हिषि॑ ।

आ । इ॒हि॒ । ई॒म् । अ॒स्य । द्रव॑ । पिब॑ ॥

Padapatha Devanagari Nonaccented

अयम् । ते । इन्द्र । सोमः । निऽपूतः । अधि । बर्हिषि ।

आ । इहि । ईम् । अस्य । द्रव । पिब ॥

Padapatha Transcription Accented

ayám ǀ te ǀ indra ǀ sómaḥ ǀ ní-pūtaḥ ǀ ádhi ǀ barhíṣi ǀ

ā́ ǀ ihi ǀ īm ǀ asyá ǀ dráva ǀ píba ǁ

Padapatha Transcription Nonaccented

ayam ǀ te ǀ indra ǀ somaḥ ǀ ni-pūtaḥ ǀ adhi ǀ barhiṣi ǀ

ā ǀ ihi ǀ īm ǀ asya ǀ drava ǀ piba ǁ

08.017.12   (Mandala. Sukta. Rik)

6.1.24.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः ।

आखं॑डल॒ प्र हू॑यसे ॥

Samhita Devanagari Nonaccented

शाचिगो शाचिपूजनायं रणाय ते सुतः ।

आखंडल प्र हूयसे ॥

Samhita Transcription Accented

śā́cigo śā́cipūjanāyám ráṇāya te sutáḥ ǀ

ā́khaṇḍala prá hūyase ǁ

Samhita Transcription Nonaccented

śācigo śācipūjanāyam raṇāya te sutaḥ ǀ

ākhaṇḍala pra hūyase ǁ

Padapatha Devanagari Accented

शाचि॑गो॒ इति॒ शाचि॑ऽगो । शाचि॑ऽपूजन । अ॒यम् । रणा॑य । ते॒ । सु॒तः ।

आख॑ण्डल । प्र । हू॒य॒से॒ ॥

Padapatha Devanagari Nonaccented

शाचिगो इति शाचिऽगो । शाचिऽपूजन । अयम् । रणाय । ते । सुतः ।

आखण्डल । प्र । हूयसे ॥

Padapatha Transcription Accented

śā́cigo íti śā́ci-go ǀ śā́ci-pūjana ǀ ayám ǀ ráṇāya ǀ te ǀ sutáḥ ǀ

ā́khaṇḍala ǀ prá ǀ hūyase ǁ

Padapatha Transcription Nonaccented

śācigo iti śāci-go ǀ śāci-pūjana ǀ ayam ǀ raṇāya ǀ te ǀ sutaḥ ǀ

ākhaṇḍala ǀ pra ǀ hūyase ǁ

08.017.13   (Mandala. Sukta. Rik)

6.1.24.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ शृंगवृषो नपा॒त्प्रण॑पात्कुंड॒पाय्यः॑ ।

न्य॑स्मिंदध्र॒ आ मनः॑ ॥

Samhita Devanagari Nonaccented

यस्ते शृंगवृषो नपात्प्रणपात्कुंडपाय्यः ।

न्यस्मिंदध्र आ मनः ॥

Samhita Transcription Accented

yáste śṛṅgavṛṣo napātpráṇapātkuṇḍapā́yyaḥ ǀ

nyásmindadhra ā́ mánaḥ ǁ

Samhita Transcription Nonaccented

yaste śṛṅgavṛṣo napātpraṇapātkuṇḍapāyyaḥ ǀ

nyasmindadhra ā manaḥ ǁ

Padapatha Devanagari Accented

यः । ते॒ । शृ॒ङ्ग॒ऽवृ॒षः॒ । न॒पा॒त् । प्रन॑पा॒दिति॒ प्रऽन॑पात् । कु॒ण्ड॒ऽपाय्यः॑ ।

नि । अ॒स्मि॒न् । द॒ध्रे॒ । आ । मनः॑ ॥

Padapatha Devanagari Nonaccented

यः । ते । शृङ्गऽवृषः । नपात् । प्रनपादिति प्रऽनपात् । कुण्डऽपाय्यः ।

नि । अस्मिन् । दध्रे । आ । मनः ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ śṛṅga-vṛṣaḥ ǀ napāt ǀ pránapādíti prá-napāt ǀ kuṇḍa-pā́yyaḥ ǀ

ní ǀ asmin ǀ dadhre ǀ ā́ ǀ mánaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ śṛṅga-vṛṣaḥ ǀ napāt ǀ pranapāditi pra-napāt ǀ kuṇḍa-pāyyaḥ ǀ

ni ǀ asmin ǀ dadhre ǀ ā ǀ manaḥ ǁ

08.017.14   (Mandala. Sukta. Rik)

6.1.24.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वास्तो॑ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्यानां॑ ।

द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिंद्रो॒ मुनी॑नां॒ सखा॑ ॥

Samhita Devanagari Nonaccented

वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानां ।

द्रप्सो भेत्ता पुरां शश्वतीनामिंद्रो मुनीनां सखा ॥

Samhita Transcription Accented

vā́stoṣpate dhruvā́ sthū́ṇā́ṃsatram somyā́nām ǀ

drapsó bhettā́ purā́m śáśvatīnāmíndro múnīnām sákhā ǁ

Samhita Transcription Nonaccented

vāstoṣpate dhruvā sthūṇāṃsatram somyānām ǀ

drapso bhettā purām śaśvatīnāmindro munīnām sakhā ǁ

Padapatha Devanagari Accented

वास्तोः॑ । प॒ते॒ । ध्रु॒वा । स्थूणा॑ । अंस॑त्रम् । सो॒म्याना॑म् ।

द्र॒प्सः । भे॒त्ता । पु॒राम् । शश्व॑तीनाम् । इन्द्रः॑ । मुनी॑नाम् । सखा॑ ॥

Padapatha Devanagari Nonaccented

वास्तोः । पते । ध्रुवा । स्थूणा । अंसत्रम् । सोम्यानाम् ।

द्रप्सः । भेत्ता । पुराम् । शश्वतीनाम् । इन्द्रः । मुनीनाम् । सखा ॥

Padapatha Transcription Accented

vā́stoḥ ǀ pate ǀ dhruvā́ ǀ sthū́ṇā ǀ áṃsatram ǀ somyā́nām ǀ

drapsáḥ ǀ bhettā́ ǀ purā́m ǀ śáśvatīnām ǀ índraḥ ǀ múnīnām ǀ sákhā ǁ

Padapatha Transcription Nonaccented

vāstoḥ ǀ pate ǀ dhruvā ǀ sthūṇā ǀ aṃsatram ǀ somyānām ǀ

drapsaḥ ǀ bhettā ǀ purām ǀ śaśvatīnām ǀ indraḥ ǀ munīnām ǀ sakhā ǁ

08.017.15   (Mandala. Sukta. Rik)

6.1.24.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एकः॒ सन्न॒भि भूय॑सः ।

भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेंद्रं॒ सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः ।

भूर्णिमश्वं नयत्तुजा पुरो गृभेंद्रं सोमस्य पीतये ॥

Samhita Transcription Accented

pṛ́dākusānuryajató gavéṣaṇa ékaḥ sánnabhí bhū́yasaḥ ǀ

bhū́rṇimáśvam nayattujā́ puró gṛbhéndram sómasya pītáye ǁ

Samhita Transcription Nonaccented

pṛdākusānuryajato gaveṣaṇa ekaḥ sannabhi bhūyasaḥ ǀ

bhūrṇimaśvam nayattujā puro gṛbhendram somasya pītaye ǁ

Padapatha Devanagari Accented

पृदा॑कुऽसानुः । य॒ज॒तः । गो॒ऽएष॑णः । एकः॑ । सन् । अ॒भि । भूय॑सः ।

भूर्णि॑म् । अश्व॑म् । न॒य॒त् । तु॒जा । पु॒रः । गृ॒भा । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

पृदाकुऽसानुः । यजतः । गोऽएषणः । एकः । सन् । अभि । भूयसः ।

भूर्णिम् । अश्वम् । नयत् । तुजा । पुरः । गृभा । इन्द्रम् । सोमस्य । पीतये ॥

Padapatha Transcription Accented

pṛ́dāku-sānuḥ ǀ yajatáḥ ǀ go-éṣaṇaḥ ǀ ékaḥ ǀ sán ǀ abhí ǀ bhū́yasaḥ ǀ

bhū́rṇim ǀ áśvam ǀ nayat ǀ tujā́ ǀ puráḥ ǀ gṛbhā́ ǀ índram ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

pṛdāku-sānuḥ ǀ yajataḥ ǀ go-eṣaṇaḥ ǀ ekaḥ ǀ san ǀ abhi ǀ bhūyasaḥ ǀ

bhūrṇim ǀ aśvam ǀ nayat ǀ tujā ǀ puraḥ ǀ gṛbhā ǀ indram ǀ somasya ǀ pītaye ǁ