SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 18

 

1. Info

To:    1, 2, 5, 10-19, 22: ādityās;
3: aryaman, bhaga, mitra, varuṇa, savitṛ;
4, 6, 7: aditi;
8: aśvins;
9: agni, vāta, sūrya;
20: aśvins, mitra, varuṇa;
21: aryaman, maruts, mitra, varuṇa
From:   irimbiṭhi kāṇva
Metres:   1st set of styles: uṣṇik (3, 8, 10, 11, 17, 18, 22); nicṛduṣṇik (5-7, 12, 14, 19, 20); pādanicṛduṣṇik (1, 13, 15, 16); virāḍuṣnik (4, 9, 21); svarāḍārcyuṣnik (2)

2nd set of styles: uṣṇih
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.018.01   (Mandala. Sukta. Rik)

6.1.25.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ ।

आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥

Samhita Devanagari Nonaccented

इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः ।

आदित्यानामपूर्व्यं सवीमनि ॥

Samhita Transcription Accented

idám ha nūnámeṣām sumnám bhikṣeta mártyaḥ ǀ

ādityā́nāmápūrvyam sávīmani ǁ

Samhita Transcription Nonaccented

idam ha nūnameṣām sumnam bhikṣeta martyaḥ ǀ

ādityānāmapūrvyam savīmani ǁ

Padapatha Devanagari Accented

इ॒दम् । ह॒ । नू॒नम् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ ।

आ॒दि॒त्याना॑म् । अपू॑र्व्यम् । सवी॑मनि ॥

Padapatha Devanagari Nonaccented

इदम् । ह । नूनम् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः ।

आदित्यानाम् । अपूर्व्यम् । सवीमनि ॥

Padapatha Transcription Accented

idám ǀ ha ǀ nūnám ǀ eṣām ǀ sumnám ǀ bhikṣeta ǀ mártyaḥ ǀ

ādityā́nām ǀ ápūrvyam ǀ sávīmani ǁ

Padapatha Transcription Nonaccented

idam ǀ ha ǀ nūnam ǀ eṣām ǀ sumnam ǀ bhikṣeta ǀ martyaḥ ǀ

ādityānām ǀ apūrvyam ǀ savīmani ǁ

08.018.02   (Mandala. Sukta. Rik)

6.1.25.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒न॒र्वाणो॒ ह्ये॑षां॒ पंथा॑ आदि॒त्यानां॑ ।

अद॑ब्धाः॒ संति॑ पा॒यवः॑ सुगे॒वृधः॑ ॥

Samhita Devanagari Nonaccented

अनर्वाणो ह्येषां पंथा आदित्यानां ।

अदब्धाः संति पायवः सुगेवृधः ॥

Samhita Transcription Accented

anarvā́ṇo hyéṣām pánthā ādityā́nām ǀ

ádabdhāḥ sánti pāyávaḥ sugevṛ́dhaḥ ǁ

Samhita Transcription Nonaccented

anarvāṇo hyeṣām panthā ādityānām ǀ

adabdhāḥ santi pāyavaḥ sugevṛdhaḥ ǁ

Padapatha Devanagari Accented

अ॒न॒र्वाणः॑ । हि । ए॒षा॒म् । पन्थाः॑ । आ॒दि॒त्याना॑म् ।

अद॑ब्धाः । सन्ति॑ । पा॒यवः॑ । सु॒गे॒ऽवृधः॑ ॥

Padapatha Devanagari Nonaccented

अनर्वाणः । हि । एषाम् । पन्थाः । आदित्यानाम् ।

अदब्धाः । सन्ति । पायवः । सुगेऽवृधः ॥

Padapatha Transcription Accented

anarvā́ṇaḥ ǀ hí ǀ eṣām ǀ pánthāḥ ǀ ādityā́nām ǀ

ádabdhāḥ ǀ sánti ǀ pāyávaḥ ǀ suge-vṛ́dhaḥ ǁ

Padapatha Transcription Nonaccented

anarvāṇaḥ ǀ hi ǀ eṣām ǀ panthāḥ ǀ ādityānām ǀ

adabdhāḥ ǀ santi ǀ pāyavaḥ ǀ suge-vṛdhaḥ ǁ

08.018.03   (Mandala. Sukta. Rik)

6.1.25.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

शर्म॑ यच्छंतु स॒प्रथो॒ यदीम॑हे ॥

Samhita Devanagari Nonaccented

तत्सु नः सविता भगो वरुणो मित्रो अर्यमा ।

शर्म यच्छंतु सप्रथो यदीमहे ॥

Samhita Transcription Accented

tátsú naḥ savitā́ bhágo váruṇo mitró aryamā́ ǀ

śárma yacchantu saprátho yádī́mahe ǁ

Samhita Transcription Nonaccented

tatsu naḥ savitā bhago varuṇo mitro aryamā ǀ

śarma yacchantu sapratho yadīmahe ǁ

Padapatha Devanagari Accented

तत् । सु । नः॒ । स॒वि॒ता । भगः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

शर्म॑ । य॒च्छ॒न्तु॒ । स॒ऽप्रथः॑ । यत् । ईम॑हे ॥

Padapatha Devanagari Nonaccented

तत् । सु । नः । सविता । भगः । वरुणः । मित्रः । अर्यमा ।

शर्म । यच्छन्तु । सऽप्रथः । यत् । ईमहे ॥

Padapatha Transcription Accented

tát ǀ sú ǀ naḥ ǀ savitā́ ǀ bhágaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ

śárma ǀ yacchantu ǀ sa-práthaḥ ǀ yát ǀ ī́mahe ǁ

Padapatha Transcription Nonaccented

tat ǀ su ǀ naḥ ǀ savitā ǀ bhagaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ

śarma ǀ yacchantu ǀ sa-prathaḥ ǀ yat ǀ īmahe ǁ

08.018.04   (Mandala. Sukta. Rik)

6.1.25.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि ।

स्मत्सू॒रिभिः॑ पुरुप्रिये सु॒शर्म॑भिः ॥

Samhita Devanagari Nonaccented

देवेभिर्देव्यदितेऽरिष्टभर्मन्ना गहि ।

स्मत्सूरिभिः पुरुप्रिये सुशर्मभिः ॥

Samhita Transcription Accented

devébhirdevyadité’riṣṭabharmannā́ gahi ǀ

smátsūríbhiḥ purupriye suśármabhiḥ ǁ

Samhita Transcription Nonaccented

devebhirdevyadite’riṣṭabharmannā gahi ǀ

smatsūribhiḥ purupriye suśarmabhiḥ ǁ

Padapatha Devanagari Accented

दे॒वेभिः॑ । दे॒वि॒ । अ॒दि॒ते॒ । अरि॑ष्टऽभर्मन् । आ । ग॒हि॒ ।

स्मत् । सू॒रिऽभिः॑ । पु॒रु॒ऽप्रि॒ये॒ । सु॒शर्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

देवेभिः । देवि । अदिते । अरिष्टऽभर्मन् । आ । गहि ।

स्मत् । सूरिऽभिः । पुरुऽप्रिये । सुशर्मऽभिः ॥

Padapatha Transcription Accented

devébhiḥ ǀ devi ǀ adite ǀ áriṣṭa-bharman ǀ ā́ ǀ gahi ǀ

smát ǀ sūrí-bhiḥ ǀ puru-priye ǀ suśárma-bhiḥ ǁ

Padapatha Transcription Nonaccented

devebhiḥ ǀ devi ǀ adite ǀ ariṣṭa-bharman ǀ ā ǀ gahi ǀ

smat ǀ sūri-bhiḥ ǀ puru-priye ǀ suśarma-bhiḥ ǁ

08.018.05   (Mandala. Sukta. Rik)

6.1.25.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे ।

अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ ॥

Samhita Devanagari Nonaccented

ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे ।

अंहोश्चिदुरुचक्रयोऽनेहसः ॥

Samhita Transcription Accented

té hí putrā́so áditervidúrdvéṣāṃsi yótave ǀ

aṃhóścidurucákrayo’nehásaḥ ǁ

Samhita Transcription Nonaccented

te hi putrāso aditervidurdveṣāṃsi yotave ǀ

aṃhościdurucakrayo’nehasaḥ ǁ

Padapatha Devanagari Accented

ते । हि । पु॒त्रासः॑ । अदि॑तेः । वि॒दुः । द्वेषां॑सि । योत॑वे ।

अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः । अ॒ने॒हसः॑ ॥

Padapatha Devanagari Nonaccented

ते । हि । पुत्रासः । अदितेः । विदुः । द्वेषांसि । योतवे ।

अंहोः । चित् । उरुऽचक्रयः । अनेहसः ॥

Padapatha Transcription Accented

té ǀ hí ǀ putrā́saḥ ǀ áditeḥ ǀ vidúḥ ǀ dvéṣāṃsi ǀ yótave ǀ

aṃhóḥ ǀ cit ǀ uru-cákrayaḥ ǀ anehásaḥ ǁ

Padapatha Transcription Nonaccented

te ǀ hi ǀ putrāsaḥ ǀ aditeḥ ǀ viduḥ ǀ dveṣāṃsi ǀ yotave ǀ

aṃhoḥ ǀ cit ǀ uru-cakrayaḥ ǀ anehasaḥ ǁ

08.018.06   (Mandala. Sukta. Rik)

6.1.26.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः ।

अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ॥

Samhita Devanagari Nonaccented

अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः ।

अदितिः पात्वंहसः सदावृधा ॥

Samhita Transcription Accented

áditirno dívā paśúmáditirnáktamádvayāḥ ǀ

áditiḥ pātváṃhasaḥ sadā́vṛdhā ǁ

Samhita Transcription Nonaccented

aditirno divā paśumaditirnaktamadvayāḥ ǀ

aditiḥ pātvaṃhasaḥ sadāvṛdhā ǁ

Padapatha Devanagari Accented

अदि॑तिः । नः॒ । दिवा॑ । प॒शुम् । अदि॑तिः । नक्त॑म् । अद्व॑याः ।

अदि॑तिः । पा॒तु॒ । अंह॑सः । स॒दाऽवृ॑धा ॥

Padapatha Devanagari Nonaccented

अदितिः । नः । दिवा । पशुम् । अदितिः । नक्तम् । अद्वयाः ।

अदितिः । पातु । अंहसः । सदाऽवृधा ॥

Padapatha Transcription Accented

áditiḥ ǀ naḥ ǀ dívā ǀ paśúm ǀ áditiḥ ǀ náktam ǀ ádvayāḥ ǀ

áditiḥ ǀ pātu ǀ áṃhasaḥ ǀ sadā́-vṛdhā ǁ

Padapatha Transcription Nonaccented

aditiḥ ǀ naḥ ǀ divā ǀ paśum ǀ aditiḥ ǀ naktam ǀ advayāḥ ǀ

aditiḥ ǀ pātu ǀ aṃhasaḥ ǀ sadā-vṛdhā ǁ

08.018.07   (Mandala. Sukta. Rik)

6.1.26.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् ।

सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिधः॑ ॥

Samhita Devanagari Nonaccented

उत स्या नो दिवा मतिरदितिरूत्या गमत् ।

सा शंताति मयस्करदप स्रिधः ॥

Samhita Transcription Accented

utá syā́ no dívā matíráditirūtyā́ gamat ǀ

sā́ śáṃtāti máyaskaradápa srídhaḥ ǁ

Samhita Transcription Nonaccented

uta syā no divā matiraditirūtyā gamat ǀ

sā śaṃtāti mayaskaradapa sridhaḥ ǁ

Padapatha Devanagari Accented

उ॒त । स्या । नः॒ । दिवा॑ । म॒तिः । अदि॑तिः । ऊ॒त्या । आ । ग॒म॒त् ।

सा । शम्ऽता॑ति । मयः॑ । क॒र॒त् । अप॑ । स्रिधः॑ ॥

Padapatha Devanagari Nonaccented

उत । स्या । नः । दिवा । मतिः । अदितिः । ऊत्या । आ । गमत् ।

सा । शम्ऽताति । मयः । करत् । अप । स्रिधः ॥

Padapatha Transcription Accented

utá ǀ syā́ ǀ naḥ ǀ dívā ǀ matíḥ ǀ áditiḥ ǀ ūtyā́ ǀ ā́ ǀ gamat ǀ

sā́ ǀ śám-tāti ǀ máyaḥ ǀ karat ǀ ápa ǀ srídhaḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ syā ǀ naḥ ǀ divā ǀ matiḥ ǀ aditiḥ ǀ ūtyā ǀ ā ǀ gamat ǀ

sā ǀ śam-tāti ǀ mayaḥ ǀ karat ǀ apa ǀ sridhaḥ ǁ

08.018.08   (Mandala. Sukta. Rik)

6.1.26.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्या दैव्या॑ भि॒षजा॒ शं नः॑ करतो अ॒श्विना॑ ।

यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिधः॑ ॥

Samhita Devanagari Nonaccented

उत त्या दैव्या भिषजा शं नः करतो अश्विना ।

युयुयातामितो रपो अप स्रिधः ॥

Samhita Transcription Accented

utá tyā́ dáivyā bhiṣájā śám naḥ karato aśvínā ǀ

yuyuyā́tāmitó rápo ápa srídhaḥ ǁ

Samhita Transcription Nonaccented

uta tyā daivyā bhiṣajā śam naḥ karato aśvinā ǀ

yuyuyātāmito rapo apa sridhaḥ ǁ

Padapatha Devanagari Accented

उ॒त । त्या । दैव्या॑ । भि॒षजा॑ । शम् । नः॒ । क॒र॒तः॒ । अ॒श्विना॑ ।

यु॒यु॒याता॑म् । इ॒तः । रपः॑ । अप॑ । स्रिधः॑ ॥

Padapatha Devanagari Nonaccented

उत । त्या । दैव्या । भिषजा । शम् । नः । करतः । अश्विना ।

युयुयाताम् । इतः । रपः । अप । स्रिधः ॥

Padapatha Transcription Accented

utá ǀ tyā́ ǀ dáivyā ǀ bhiṣájā ǀ śám ǀ naḥ ǀ karataḥ ǀ aśvínā ǀ

yuyuyā́tām ǀ itáḥ ǀ rápaḥ ǀ ápa ǀ srídhaḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ tyā ǀ daivyā ǀ bhiṣajā ǀ śam ǀ naḥ ǀ karataḥ ǀ aśvinā ǀ

yuyuyātām ǀ itaḥ ǀ rapaḥ ǀ apa ǀ sridhaḥ ǁ

08.018.09   (Mandala. Sukta. Rik)

6.1.26.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ ।

शं वातो॑ वात्वर॒पा अप॒ स्रिधः॑ ॥

Samhita Devanagari Nonaccented

शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः ।

शं वातो वात्वरपा अप स्रिधः ॥

Samhita Transcription Accented

śámagníragníbhiḥ karacchám nastapatu sū́ryaḥ ǀ

śám vā́to vātvarapā́ ápa srídhaḥ ǁ

Samhita Transcription Nonaccented

śamagniragnibhiḥ karaccham nastapatu sūryaḥ ǀ

śam vāto vātvarapā apa sridhaḥ ǁ

Padapatha Devanagari Accented

शम् । अ॒ग्निः । अ॒ग्निऽभिः॑ । क॒र॒त् । शम् । नः॒ । त॒प॒तु॒ । सूर्यः॑ ।

शम् । वातः॑ । वा॒तु॒ । अ॒र॒पाः । अप॑ । स्रिधः॑ ॥

Padapatha Devanagari Nonaccented

शम् । अग्निः । अग्निऽभिः । करत् । शम् । नः । तपतु । सूर्यः ।

शम् । वातः । वातु । अरपाः । अप । स्रिधः ॥

Padapatha Transcription Accented

śám ǀ agníḥ ǀ agní-bhiḥ ǀ karat ǀ śám ǀ naḥ ǀ tapatu ǀ sū́ryaḥ ǀ

śám ǀ vā́taḥ ǀ vātu ǀ arapā́ḥ ǀ ápa ǀ srídhaḥ ǁ

Padapatha Transcription Nonaccented

śam ǀ agniḥ ǀ agni-bhiḥ ǀ karat ǀ śam ǀ naḥ ǀ tapatu ǀ sūryaḥ ǀ

śam ǀ vātaḥ ǀ vātu ǀ arapāḥ ǀ apa ǀ sridhaḥ ǁ

08.018.10   (Mandala. Sukta. Rik)

6.1.26.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिं ।

आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥

Samhita Devanagari Nonaccented

अपामीवामप स्रिधमप सेधत दुर्मतिं ।

आदित्यासो युयोतना नो अंहसः ॥

Samhita Transcription Accented

ápā́mīvāmápa srídhamápa sedhata durmatím ǀ

ā́dityāso yuyótanā no áṃhasaḥ ǁ

Samhita Transcription Nonaccented

apāmīvāmapa sridhamapa sedhata durmatim ǀ

ādityāso yuyotanā no aṃhasaḥ ǁ

Padapatha Devanagari Accented

अप॑ । अमी॑वाम् । अप॑ । स्रिध॑म् । अप॑ । से॒ध॒त॒ । दुः॒ऽम॒तिम् ।

आदि॑त्यासः । यु॒योत॑न । नः॒ । अंह॑सः ॥

Padapatha Devanagari Nonaccented

अप । अमीवाम् । अप । स्रिधम् । अप । सेधत । दुःऽमतिम् ।

आदित्यासः । युयोतन । नः । अंहसः ॥

Padapatha Transcription Accented

ápa ǀ ámīvām ǀ ápa ǀ srídham ǀ ápa ǀ sedhata ǀ duḥ-matím ǀ

ā́dityāsaḥ ǀ yuyótana ǀ naḥ ǀ áṃhasaḥ ǁ

Padapatha Transcription Nonaccented

apa ǀ amīvām ǀ apa ǀ sridham ǀ apa ǀ sedhata ǀ duḥ-matim ǀ

ādityāsaḥ ǀ yuyotana ǀ naḥ ǀ aṃhasaḥ ǁ

08.018.11   (Mandala. Sukta. Rik)

6.1.27.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिं ।

ऋध॒ग्द्वेषः॑ कृणुत विश्ववेदसः ॥

Samhita Devanagari Nonaccented

युयोता शरुमस्मदाँ आदित्यास उतामतिं ।

ऋधग्द्वेषः कृणुत विश्ववेदसः ॥

Samhita Transcription Accented

yuyótā śárumasmádā́m̐ ā́dityāsa utā́matim ǀ

ṛ́dhagdvéṣaḥ kṛṇuta viśvavedasaḥ ǁ

Samhita Transcription Nonaccented

yuyotā śarumasmadām̐ ādityāsa utāmatim ǀ

ṛdhagdveṣaḥ kṛṇuta viśvavedasaḥ ǁ

Padapatha Devanagari Accented

यु॒योत॑ । शरु॑म् । अ॒स्मत् । आ । आदि॑त्यासः । उ॒त । अम॑तिम् ।

ऋध॑क् । द्वेषः॑ । कृ॒णु॒त॒ । वि॒श्व॒ऽवे॒द॒सः॒ ॥

Padapatha Devanagari Nonaccented

युयोत । शरुम् । अस्मत् । आ । आदित्यासः । उत । अमतिम् ।

ऋधक् । द्वेषः । कृणुत । विश्वऽवेदसः ॥

Padapatha Transcription Accented

yuyóta ǀ śárum ǀ asmát ǀ ā́ ǀ ā́dityāsaḥ ǀ utá ǀ ámatim ǀ

ṛ́dhak ǀ dvéṣaḥ ǀ kṛṇuta ǀ viśva-vedasaḥ ǁ

Padapatha Transcription Nonaccented

yuyota ǀ śarum ǀ asmat ǀ ā ǀ ādityāsaḥ ǀ uta ǀ amatim ǀ

ṛdhak ǀ dveṣaḥ ǀ kṛṇuta ǀ viśva-vedasaḥ ǁ

08.018.12   (Mandala. Sukta. Rik)

6.1.27.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्सु नः॒ शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति ।

एन॑स्वंतं चि॒देन॑सः सुदानवः ॥

Samhita Devanagari Nonaccented

तत्सु नः शर्म यच्छतादित्या यन्मुमोचति ।

एनस्वंतं चिदेनसः सुदानवः ॥

Samhita Transcription Accented

tátsú naḥ śárma yacchatā́dityā yánmúmocati ǀ

énasvantam cidénasaḥ sudānavaḥ ǁ

Samhita Transcription Nonaccented

tatsu naḥ śarma yacchatādityā yanmumocati ǀ

enasvantam cidenasaḥ sudānavaḥ ǁ

Padapatha Devanagari Accented

तत् । सु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । आदि॑त्याः । यत् । मुमो॑चति ।

एन॑स्वन्तम् । चि॒त् । एन॑सः । सु॒ऽदा॒न॒वः॒ ॥

Padapatha Devanagari Nonaccented

तत् । सु । नः । शर्म । यच्छत । आदित्याः । यत् । मुमोचति ।

एनस्वन्तम् । चित् । एनसः । सुऽदानवः ॥

Padapatha Transcription Accented

tát ǀ sú ǀ naḥ ǀ śárma ǀ yacchata ǀ ā́dityāḥ ǀ yát ǀ múmocati ǀ

énasvantam ǀ cit ǀ énasaḥ ǀ su-dānavaḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ su ǀ naḥ ǀ śarma ǀ yacchata ǀ ādityāḥ ǀ yat ǀ mumocati ǀ

enasvantam ǀ cit ǀ enasaḥ ǀ su-dānavaḥ ǁ

08.018.13   (Mandala. Sukta. Rik)

6.1.27.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नः॒ कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्यः॑ ।

स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जनः॑ ॥

Samhita Devanagari Nonaccented

यो नः कश्चिद्रिरिक्षति रक्षस्त्वेन मर्त्यः ।

स्वैः ष एवै रिरिषीष्ट युर्जनः ॥

Samhita Transcription Accented

yó naḥ káścidrírikṣati rakṣastvéna mártyaḥ ǀ

sváiḥ ṣá évai ririṣīṣṭa yúrjánaḥ ǁ

Samhita Transcription Nonaccented

yo naḥ kaścidririkṣati rakṣastvena martyaḥ ǀ

svaiḥ ṣa evai ririṣīṣṭa yurjanaḥ ǁ

Padapatha Devanagari Accented

यः । नः॒ । कः । चि॒त् । रिरि॑क्षति । र॒क्षः॒ऽत्वेन॑ । मर्त्यः॑ ।

स्वैः । सः । एवैः॑ । रि॒रि॒षी॒ष्ट॒ । युः । जनः॑ ॥

Padapatha Devanagari Nonaccented

यः । नः । कः । चित् । रिरिक्षति । रक्षःऽत्वेन । मर्त्यः ।

स्वैः । सः । एवैः । रिरिषीष्ट । युः । जनः ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ káḥ ǀ cit ǀ rírikṣati ǀ rakṣaḥ-tvéna ǀ mártyaḥ ǀ

sváiḥ ǀ sáḥ ǀ évaiḥ ǀ ririṣīṣṭa ǀ yúḥ ǀ jánaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ kaḥ ǀ cit ǀ ririkṣati ǀ rakṣaḥ-tvena ǀ martyaḥ ǀ

svaiḥ ǀ saḥ ǀ evaiḥ ǀ ririṣīṣṭa ǀ yuḥ ǀ janaḥ ǁ

08.018.14   (Mandala. Sukta. Rik)

6.1.27.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समित्तम॒घम॑श्नवद्दुः॒शंसं॒ मर्त्यं॑ रि॒पुं ।

यो अ॑स्म॒त्रा दु॒र्हणा॑वाँ॒ उप॑ द्व॒युः ॥

Samhita Devanagari Nonaccented

समित्तमघमश्नवद्दुःशंसं मर्त्यं रिपुं ।

यो अस्मत्रा दुर्हणावाँ उप द्वयुः ॥

Samhita Transcription Accented

sámíttámaghámaśnavadduḥśáṃsam mártyam ripúm ǀ

yó asmatrā́ durháṇāvām̐ úpa dvayúḥ ǁ

Samhita Transcription Nonaccented

samittamaghamaśnavadduḥśaṃsam martyam ripum ǀ

yo asmatrā durhaṇāvām̐ upa dvayuḥ ǁ

Padapatha Devanagari Accented

सम् । इत् । तम् । अ॒घम् । अ॒श्न॒व॒त् । दुः॒ऽशंस॑म् । मर्त्य॑म् । रि॒पुम् ।

यः । अ॒स्म॒ऽत्रा । दुः॒ऽहना॑वान् । उप॑ । द्व॒युः ॥

Padapatha Devanagari Nonaccented

सम् । इत् । तम् । अघम् । अश्नवत् । दुःऽशंसम् । मर्त्यम् । रिपुम् ।

यः । अस्मऽत्रा । दुःऽहनावान् । उप । द्वयुः ॥

Padapatha Transcription Accented

sám ǀ ít ǀ tám ǀ aghám ǀ aśnavat ǀ duḥ-śáṃsam ǀ mártyam ǀ ripúm ǀ

yáḥ ǀ asma-trā́ ǀ duḥ-hánāvān ǀ úpa ǀ dvayúḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ it ǀ tam ǀ agham ǀ aśnavat ǀ duḥ-śaṃsam ǀ martyam ǀ ripum ǀ

yaḥ ǀ asma-trā ǀ duḥ-hanāvān ǀ upa ǀ dvayuḥ ǁ

08.018.15   (Mandala. Sukta. Rik)

6.1.27.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्यं॑ ।

उप॑ द्व॒युं चाद्व॑युं च वसवः ॥

Samhita Devanagari Nonaccented

पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यं ।

उप द्वयुं चाद्वयुं च वसवः ॥

Samhita Transcription Accented

pākatrā́ sthana devā hṛtsú jānītha mártyam ǀ

úpa dvayúm cā́dvayum ca vasavaḥ ǁ

Samhita Transcription Nonaccented

pākatrā sthana devā hṛtsu jānītha martyam ǀ

upa dvayum cādvayum ca vasavaḥ ǁ

Padapatha Devanagari Accented

पा॒क॒ऽत्रा । स्थ॒न॒ । दे॒वाः॒ । हृ॒त्ऽसु । जा॒नी॒थ॒ । मर्त्य॑म् ।

उप॑ । द्व॒युम् । च॒ । अद्व॑युम् । च॒ । व॒स॒वः॒ ॥

Padapatha Devanagari Nonaccented

पाकऽत्रा । स्थन । देवाः । हृत्ऽसु । जानीथ । मर्त्यम् ।

उप । द्वयुम् । च । अद्वयुम् । च । वसवः ॥

Padapatha Transcription Accented

pāka-trā́ ǀ sthana ǀ devāḥ ǀ hṛt-sú ǀ jānītha ǀ mártyam ǀ

úpa ǀ dvayúm ǀ ca ǀ ádvayum ǀ ca ǀ vasavaḥ ǁ

Padapatha Transcription Nonaccented

pāka-trā ǀ sthana ǀ devāḥ ǀ hṛt-su ǀ jānītha ǀ martyam ǀ

upa ǀ dvayum ǀ ca ǀ advayum ǀ ca ǀ vasavaḥ ǁ

08.018.16   (Mandala. Sukta. Rik)

6.1.28.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे ।

द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतं ॥

Samhita Devanagari Nonaccented

आ शर्म पर्वतानामोतापां वृणीमहे ।

द्यावाक्षामारे अस्मद्रपस्कृतं ॥

Samhita Transcription Accented

ā́ śárma párvatānāmótā́pā́m vṛṇīmahe ǀ

dyā́vākṣāmāré asmádrápaskṛtam ǁ

Samhita Transcription Nonaccented

ā śarma parvatānāmotāpām vṛṇīmahe ǀ

dyāvākṣāmāre asmadrapaskṛtam ǁ

Padapatha Devanagari Accented

आ । शर्म॑ । पर्व॑तानाम् । आ । उ॒त । अ॒पाम् । वृ॒णी॒म॒हे॒ ।

द्यावा॑क्षामा । आ॒रे । अ॒स्मत् । रपः॑ । कृ॒त॒म् ॥

Padapatha Devanagari Nonaccented

आ । शर्म । पर्वतानाम् । आ । उत । अपाम् । वृणीमहे ।

द्यावाक्षामा । आरे । अस्मत् । रपः । कृतम् ॥

Padapatha Transcription Accented

ā́ ǀ śárma ǀ párvatānām ǀ ā́ ǀ utá ǀ apā́m ǀ vṛṇīmahe ǀ

dyā́vākṣāmā ǀ āré ǀ asmát ǀ rápaḥ ǀ kṛtam ǁ

Padapatha Transcription Nonaccented

ā ǀ śarma ǀ parvatānām ǀ ā ǀ uta ǀ apām ǀ vṛṇīmahe ǀ

dyāvākṣāmā ǀ āre ǀ asmat ǀ rapaḥ ǀ kṛtam ǁ

08.018.17   (Mandala. Sukta. Rik)

6.1.28.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः ।

अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन ॥

Samhita Devanagari Nonaccented

ते नो भद्रेण शर्मणा युष्माकं नावा वसवः ।

अति विश्वानि दुरिता पिपर्तन ॥

Samhita Transcription Accented

té no bhadréṇa śármaṇā yuṣmā́kam nāvā́ vasavaḥ ǀ

áti víśvāni duritā́ pipartana ǁ

Samhita Transcription Nonaccented

te no bhadreṇa śarmaṇā yuṣmākam nāvā vasavaḥ ǀ

ati viśvāni duritā pipartana ǁ

Padapatha Devanagari Accented

ते । नः॒ । भ॒द्रेण॑ । शर्म॑णा । यु॒ष्माक॑म् । ना॒वा । व॒स॒वः॒ ।

अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । पि॒प॒र्त॒न॒ ॥

Padapatha Devanagari Nonaccented

ते । नः । भद्रेण । शर्मणा । युष्माकम् । नावा । वसवः ।

अति । विश्वानि । दुःऽइता । पिपर्तन ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ bhadréṇa ǀ śármaṇā ǀ yuṣmā́kam ǀ nāvā́ ǀ vasavaḥ ǀ

áti ǀ víśvāni ǀ duḥ-itā́ ǀ pipartana ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ bhadreṇa ǀ śarmaṇā ǀ yuṣmākam ǀ nāvā ǀ vasavaḥ ǀ

ati ǀ viśvāni ǀ duḥ-itā ǀ pipartana ǁ

08.018.18   (Mandala. Sukta. Rik)

6.1.28.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑ ।

आदि॑त्यासः सुमहसः कृ॒णोत॑न ॥

Samhita Devanagari Nonaccented

तुचे तनाय तत्सु नो द्राघीय आयुर्जीवसे ।

आदित्यासः सुमहसः कृणोतन ॥

Samhita Transcription Accented

tucé tánāya tátsú no drā́ghīya ā́yurjīváse ǀ

ā́dityāsaḥ sumahasaḥ kṛṇótana ǁ

Samhita Transcription Nonaccented

tuce tanāya tatsu no drāghīya āyurjīvase ǀ

ādityāsaḥ sumahasaḥ kṛṇotana ǁ

Padapatha Devanagari Accented

तु॒चे । तना॑य । तत् । सु । नः॒ । द्राघी॑यः । आयुः॑ । जी॒वसे॑ ।

आदि॑त्यासः । सु॒ऽम॒ह॒सः॒ । कृ॒णोत॑न ॥

Padapatha Devanagari Nonaccented

तुचे । तनाय । तत् । सु । नः । द्राघीयः । आयुः । जीवसे ।

आदित्यासः । सुऽमहसः । कृणोतन ॥

Padapatha Transcription Accented

tucé ǀ tánāya ǀ tát ǀ sú ǀ naḥ ǀ drā́ghīyaḥ ǀ ā́yuḥ ǀ jīváse ǀ

ā́dityāsaḥ ǀ su-mahasaḥ ǀ kṛṇótana ǁ

Padapatha Transcription Nonaccented

tuce ǀ tanāya ǀ tat ǀ su ǀ naḥ ǀ drāghīyaḥ ǀ āyuḥ ǀ jīvase ǀ

ādityāsaḥ ǀ su-mahasaḥ ǀ kṛṇotana ǁ

08.018.19   (Mandala. Sukta. Rik)

6.1.28.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञो ही॒ळो वो॒ अंत॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ ।

यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥

Samhita Devanagari Nonaccented

यज्ञो हीळो वो अंतर आदित्या अस्ति मृळत ।

युष्मे इद्वो अपि ष्मसि सजात्ये ॥

Samhita Transcription Accented

yajñó hīḷó vo ántara ā́dityā ásti mṛḷáta ǀ

yuṣmé ídvo ápi ṣmasi sajātyé ǁ

Samhita Transcription Nonaccented

yajño hīḷo vo antara ādityā asti mṛḷata ǀ

yuṣme idvo api ṣmasi sajātye ǁ

Padapatha Devanagari Accented

य॒ज्ञः । ही॒ळः । वः॒ । अन्त॑रः । आदि॑त्याः । अस्ति॑ । मृ॒ळत॑ ।

यु॒ष्मे इति॑ । इत् । वः॒ । अपि॑ । स्म॒सि॒ । स॒ऽजा॒त्ये॑ ॥

Padapatha Devanagari Nonaccented

यज्ञः । हीळः । वः । अन्तरः । आदित्याः । अस्ति । मृळत ।

युष्मे इति । इत् । वः । अपि । स्मसि । सऽजात्ये ॥

Padapatha Transcription Accented

yajñáḥ ǀ hīḷáḥ ǀ vaḥ ǀ ántaraḥ ǀ ā́dityāḥ ǀ ásti ǀ mṛḷáta ǀ

yuṣmé íti ǀ ít ǀ vaḥ ǀ ápi ǀ smasi ǀ sa-jātyé ǁ

Padapatha Transcription Nonaccented

yajñaḥ ǀ hīḷaḥ ǀ vaḥ ǀ antaraḥ ǀ ādityāḥ ǀ asti ǀ mṛḷata ǀ

yuṣme iti ǀ it ǀ vaḥ ǀ api ǀ smasi ǀ sa-jātye ǁ

08.018.20   (Mandala. Sukta. Rik)

6.1.28.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ ।

मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

बृहद्वरूथं मरुतां देवं त्रातारमश्विना ।

मित्रमीमहे वरुणं स्वस्तये ॥

Samhita Transcription Accented

bṛhádvárūtham marútām devám trātā́ramaśvínā ǀ

mitrámīmahe váruṇam svastáye ǁ

Samhita Transcription Nonaccented

bṛhadvarūtham marutām devam trātāramaśvinā ǀ

mitramīmahe varuṇam svastaye ǁ

Padapatha Devanagari Accented

बृ॒हत् । वरू॑थम् । म॒रुता॑म् । दे॒वम् । त्रा॒तार॑म् । अ॒श्विना॑ ।

मि॒त्रम् । ई॒म॒हे॒ । वरु॑णम् । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

बृहत् । वरूथम् । मरुताम् । देवम् । त्रातारम् । अश्विना ।

मित्रम् । ईमहे । वरुणम् । स्वस्तये ॥

Padapatha Transcription Accented

bṛhát ǀ várūtham ǀ marútām ǀ devám ǀ trātā́ram ǀ aśvínā ǀ

mitrám ǀ īmahe ǀ váruṇam ǀ svastáye ǁ

Padapatha Transcription Nonaccented

bṛhat ǀ varūtham ǀ marutām ǀ devam ǀ trātāram ǀ aśvinā ǀ

mitram ǀ īmahe ǀ varuṇam ǀ svastaye ǁ

08.018.21   (Mandala. Sukta. Rik)

6.1.28.06    (Ashtaka. Adhyaya. Varga. Rik)

08.03.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्यं॑ ।

त्रि॒वरू॑थं मरुतो यंत नश्छ॒र्दिः ॥

Samhita Devanagari Nonaccented

अनेहो मित्रार्यमन्नृवद्वरुण शंस्यं ।

त्रिवरूथं मरुतो यंत नश्छर्दिः ॥

Samhita Transcription Accented

anehó mitrāryamannṛvádvaruṇa śáṃsyam ǀ

trivárūtham maruto yanta naśchardíḥ ǁ

Samhita Transcription Nonaccented

aneho mitrāryamannṛvadvaruṇa śaṃsyam ǀ

trivarūtham maruto yanta naśchardiḥ ǁ

Padapatha Devanagari Accented

अ॒ने॒हः । मि॒त्र॒ । अ॒र्य॒म॒न् । नृ॒ऽवत् । व॒रु॒ण॒ । शंस्य॑म् ।

त्रि॒ऽवरू॑थम् । म॒रु॒तः॒ । य॒न्त॒ । नः॒ । छ॒र्दिः ॥

Padapatha Devanagari Nonaccented

अनेहः । मित्र । अर्यमन् । नृऽवत् । वरुण । शंस्यम् ।

त्रिऽवरूथम् । मरुतः । यन्त । नः । छर्दिः ॥

Padapatha Transcription Accented

aneháḥ ǀ mitra ǀ aryaman ǀ nṛ-vát ǀ varuṇa ǀ śáṃsyam ǀ

tri-várūtham ǀ marutaḥ ǀ yanta ǀ naḥ ǀ chardíḥ ǁ

Padapatha Transcription Nonaccented

anehaḥ ǀ mitra ǀ aryaman ǀ nṛ-vat ǀ varuṇa ǀ śaṃsyam ǀ

tri-varūtham ǀ marutaḥ ǀ yanta ǀ naḥ ǀ chardiḥ ǁ

08.018.22   (Mandala. Sukta. Rik)

6.1.28.07    (Ashtaka. Adhyaya. Varga. Rik)

08.03.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये चि॒द्धि मृ॒त्युबं॑धव॒ आदि॑त्या॒ मन॑वः॒ स्मसि॑ ।

प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन ॥

Samhita Devanagari Nonaccented

ये चिद्धि मृत्युबंधव आदित्या मनवः स्मसि ।

प्र सू न आयुर्जीवसे तिरेतन ॥

Samhita Transcription Accented

yé ciddhí mṛtyúbandhava ā́dityā mánavaḥ smási ǀ

prá sū́ na ā́yurjīváse tiretana ǁ

Samhita Transcription Nonaccented

ye ciddhi mṛtyubandhava ādityā manavaḥ smasi ǀ

pra sū na āyurjīvase tiretana ǁ

Padapatha Devanagari Accented

ये । चि॒त् । हि । मृ॒त्युऽब॑न्धवः । आदि॑त्याः । मन॑वः । स्मसि॑ ।

प्र । सु । नः॒ । आयुः॑ । जी॒वसे॑ । ति॒रे॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

ये । चित् । हि । मृत्युऽबन्धवः । आदित्याः । मनवः । स्मसि ।

प्र । सु । नः । आयुः । जीवसे । तिरेतन ॥

Padapatha Transcription Accented

yé ǀ cit ǀ hí ǀ mṛtyú-bandhavaḥ ǀ ā́dityāḥ ǀ mánavaḥ ǀ smási ǀ

prá ǀ sú ǀ naḥ ǀ ā́yuḥ ǀ jīváse ǀ tiretana ǁ

Padapatha Transcription Nonaccented

ye ǀ cit ǀ hi ǀ mṛtyu-bandhavaḥ ǀ ādityāḥ ǀ manavaḥ ǀ smasi ǀ

pra ǀ su ǀ naḥ ǀ āyuḥ ǀ jīvase ǀ tiretana ǁ