SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 19

 

1. Info

To:    1-33: agni;
34, 35: ādityās;
36, 37: trasadasyu’s dānastuti
From:   sobhari kāṇva
Metres:   1st set of styles: nicṛduṣṇik (1, 3, 15, 21, 23, 28, 32); nicṛtpaṅkti (4, 6, 12, 16, 20, 31); virāṭpaṅkti (2, 22, 29, 37); kakubuṣṇik (5, 19, 30); pādanicṛduṣṇik (7, 9, 34); virāḍuṣnik (11, 17, 36); pādanicṛtpaṅkti (18, 33); svarāḍārcīpaṅkti (24, 25); bhurigārcīpaṅkti (8); sataḥpaṅkti (10); purauṣṇik (13); paṅktiḥ (14); ārcīsvarāḍuṣṇik (26); ārcyuṣṇik (27); svarāḍbṛhatī (35)

2nd set of styles: satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20, 22, 24, 26, 29, 31, 33, 35); kakubh (3, 5, 7, 9, 11, 13, 15, 17, 19, 21, 23, 25, 28, 30, 32, 36); kakubh alternating with satobṛhatī (1); dvipadā virāj (27); uṣṇih (34); paṅkti (37)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.019.01   (Mandala. Sukta. Rik)

6.1.29.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे ।

दे॒व॒त्रा ह॒व्यमोहि॑रे ॥

Samhita Devanagari Nonaccented

तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।

देवत्रा हव्यमोहिरे ॥

Samhita Transcription Accented

tám gūrdhayā svárṇaram devā́so devámaratím dadhanvire ǀ

devatrā́ havyámóhire ǁ

Samhita Transcription Nonaccented

tam gūrdhayā svarṇaram devāso devamaratim dadhanvire ǀ

devatrā havyamohire ǁ

Padapatha Devanagari Accented

तम् । गू॒र्ध॒य॒ । स्वः॑ऽनरम् । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । द॒ध॒न्वि॒रे॒ ।

दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒रे॒ ॥

Padapatha Devanagari Nonaccented

तम् । गूर्धय । स्वःऽनरम् । देवासः । देवम् । अरतिम् । दधन्विरे ।

देवऽत्रा । हव्यम् । आ । ऊहिरे ॥

Padapatha Transcription Accented

tám ǀ gūrdhaya ǀ sváḥ-naram ǀ devā́saḥ ǀ devám ǀ aratím ǀ dadhanvire ǀ

deva-trā́ ǀ havyám ǀ ā́ ǀ ūhire ǁ

Padapatha Transcription Nonaccented

tam ǀ gūrdhaya ǀ svaḥ-naram ǀ devāsaḥ ǀ devam ǀ aratim ǀ dadhanvire ǀ

deva-trā ǀ havyam ǀ ā ǀ ūhire ǁ

08.019.02   (Mandala. Sukta. Rik)

6.1.29.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व यं॒तुरं॑ ।

अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्यं॑ ॥

Samhita Devanagari Nonaccented

विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यंतुरं ।

अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यं ॥

Samhita Transcription Accented

víbhūtarātim vipra citráśociṣamagnímīḷiṣva yantúram ǀ

asyá médhasya somyásya sobhare prémadhvarā́ya pū́rvyam ǁ

Samhita Transcription Nonaccented

vibhūtarātim vipra citraśociṣamagnimīḷiṣva yanturam ǀ

asya medhasya somyasya sobhare premadhvarāya pūrvyam ǁ

Padapatha Devanagari Accented

विभू॑तऽरातिम् । वि॒प्र॒ । चि॒त्रऽशो॑चिषम् । अ॒ग्निम् । ई॒ळि॒ष्व॒ । य॒न्तुर॑म् ।

अ॒स्य । मेध॑स्य । सो॒म्यस्य॑ । सो॒भ॒रे॒ । प्र । ई॒म् । अ॒ध्व॒राय॑ । पूर्व्य॑म् ॥

Padapatha Devanagari Nonaccented

विभूतऽरातिम् । विप्र । चित्रऽशोचिषम् । अग्निम् । ईळिष्व । यन्तुरम् ।

अस्य । मेधस्य । सोम्यस्य । सोभरे । प्र । ईम् । अध्वराय । पूर्व्यम् ॥

Padapatha Transcription Accented

víbhūta-rātim ǀ vipra ǀ citrá-śociṣam ǀ agním ǀ īḷiṣva ǀ yantúram ǀ

asyá ǀ médhasya ǀ somyásya ǀ sobhare ǀ prá ǀ īm ǀ adhvarā́ya ǀ pū́rvyam ǁ

Padapatha Transcription Nonaccented

vibhūta-rātim ǀ vipra ǀ citra-śociṣam ǀ agnim ǀ īḷiṣva ǀ yanturam ǀ

asya ǀ medhasya ǀ somyasya ǀ sobhare ǀ pra ǀ īm ǀ adhvarāya ǀ pūrvyam ǁ

08.019.03   (Mandala. Sukta. Rik)

6.1.29.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यं ।

अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुं॑ ॥

Samhita Devanagari Nonaccented

यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यं ।

अस्य यज्ञस्य सुक्रतुं ॥

Samhita Transcription Accented

yájiṣṭham tvā vavṛmahe devám devatrā́ hótāramámartyam ǀ

asyá yajñásya sukrátum ǁ

Samhita Transcription Nonaccented

yajiṣṭham tvā vavṛmahe devam devatrā hotāramamartyam ǀ

asya yajñasya sukratum ǁ

Padapatha Devanagari Accented

यजि॑ष्ठम् । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । दे॒व॒ऽत्रा । होता॑रम् । अम॑र्त्यम् ।

अ॒स्य । य॒ज्ञस्य॑ । सु॒ऽक्रतु॑म् ॥

Padapatha Devanagari Nonaccented

यजिष्ठम् । त्वा । ववृमहे । देवम् । देवऽत्रा । होतारम् । अमर्त्यम् ।

अस्य । यज्ञस्य । सुऽक्रतुम् ॥

Padapatha Transcription Accented

yájiṣṭham ǀ tvā ǀ vavṛmahe ǀ devám ǀ deva-trā́ ǀ hótāram ǀ ámartyam ǀ

asyá ǀ yajñásya ǀ su-krátum ǁ

Padapatha Transcription Nonaccented

yajiṣṭham ǀ tvā ǀ vavṛmahe ǀ devam ǀ deva-trā ǀ hotāram ǀ amartyam ǀ

asya ǀ yajñasya ǀ su-kratum ǁ

08.019.04   (Mandala. Sukta. Rik)

6.1.29.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषं ।

स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥

Samhita Devanagari Nonaccented

ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषं ।

स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥

Samhita Transcription Accented

ūrjó nápātam subhágam sudī́ditimagním śréṣṭhaśociṣam ǀ

sá no mitrásya váruṇasya só apā́mā́ sumnám yakṣate diví ǁ

Samhita Transcription Nonaccented

ūrjo napātam subhagam sudīditimagnim śreṣṭhaśociṣam ǀ

sa no mitrasya varuṇasya so apāmā sumnam yakṣate divi ǁ

Padapatha Devanagari Accented

ऊ॒र्जः । नपा॑तम् । सु॒ऽभग॑म् । सु॒ऽदीदि॑तिम् । अ॒ग्निम् । श्रेष्ठ॑ऽशोचिषम् ।

सः । नः॒ । मि॒त्रस्य॑ । वरु॑णस्य । सः । अ॒पाम् । आ । सु॒म्नम् । य॒क्ष॒ते॒ । दि॒वि ॥

Padapatha Devanagari Nonaccented

ऊर्जः । नपातम् । सुऽभगम् । सुऽदीदितिम् । अग्निम् । श्रेष्ठऽशोचिषम् ।

सः । नः । मित्रस्य । वरुणस्य । सः । अपाम् । आ । सुम्नम् । यक्षते । दिवि ॥

Padapatha Transcription Accented

ūrjáḥ ǀ nápātam ǀ su-bhágam ǀ su-dī́ditim ǀ agním ǀ śréṣṭha-śociṣam ǀ

sáḥ ǀ naḥ ǀ mitrásya ǀ váruṇasya ǀ sáḥ ǀ apā́m ǀ ā́ ǀ sumnám ǀ yakṣate ǀ diví ǁ

Padapatha Transcription Nonaccented

ūrjaḥ ǀ napātam ǀ su-bhagam ǀ su-dīditim ǀ agnim ǀ śreṣṭha-śociṣam ǀ

saḥ ǀ naḥ ǀ mitrasya ǀ varuṇasya ǀ saḥ ǀ apām ǀ ā ǀ sumnam ǀ yakṣate ǀ divi ǁ

08.019.05   (Mandala. Sukta. Rik)

6.1.29.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑ ।

यो नम॑सा स्वध्व॒रः ॥

Samhita Devanagari Nonaccented

यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ।

यो नमसा स्वध्वरः ॥

Samhita Transcription Accented

yáḥ samídhā yá ā́hutī yó védena dadā́śa márto agnáye ǀ

yó námasā svadhvaráḥ ǁ

Samhita Transcription Nonaccented

yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye ǀ

yo namasā svadhvaraḥ ǁ

Padapatha Devanagari Accented

यः । स॒म्ऽइधा॑ । यः । आऽहु॑ती । यः । वेदे॑न । द॒दाश॑ । मर्तः॑ । अ॒ग्नये॑ ।

यः । नम॑सा । सु॒ऽअ॒ध्व॒रः ॥

Padapatha Devanagari Nonaccented

यः । सम्ऽइधा । यः । आऽहुती । यः । वेदेन । ददाश । मर्तः । अग्नये ।

यः । नमसा । सुऽअध्वरः ॥

Padapatha Transcription Accented

yáḥ ǀ sam-ídhā ǀ yáḥ ǀ ā́-hutī ǀ yáḥ ǀ védena ǀ dadā́śa ǀ mártaḥ ǀ agnáye ǀ

yáḥ ǀ námasā ǀ su-adhvaráḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ sam-idhā ǀ yaḥ ǀ ā-hutī ǀ yaḥ ǀ vedena ǀ dadāśa ǀ martaḥ ǀ agnaye ǀ

yaḥ ǀ namasā ǀ su-adhvaraḥ ǁ

08.019.06   (Mandala. Sukta. Rik)

6.1.30.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्येदर्वं॑तो रंहयंत आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ ।

न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥

Samhita Devanagari Nonaccented

तस्येदर्वंतो रंहयंत आशवस्तस्य द्युम्नितमं यशः ।

न तमंहो देवकृतं कुतश्चन न मर्त्यकृतं नशत् ॥

Samhita Transcription Accented

tásyédárvanto raṃhayanta āśávastásya dyumnítamam yáśaḥ ǀ

ná támáṃho devákṛtam kútaścaná ná mártyakṛtam naśat ǁ

Samhita Transcription Nonaccented

tasyedarvanto raṃhayanta āśavastasya dyumnitamam yaśaḥ ǀ

na tamaṃho devakṛtam kutaścana na martyakṛtam naśat ǁ

Padapatha Devanagari Accented

तस्य॑ । इत् । अर्व॑न्तः । रं॒ह॒य॒न्ते॒ । आ॒शवः॑ । तस्य॑ । द्यु॒म्निऽत॑मम् । यशः॑ ।

न । तम् । अंहः॑ । दे॒वऽकृ॑तम् । कुतः॑ । च॒न । न । मर्त्य॑ऽकृतम् । न॒श॒त् ॥

Padapatha Devanagari Nonaccented

तस्य । इत् । अर्वन्तः । रंहयन्ते । आशवः । तस्य । द्युम्निऽतमम् । यशः ।

न । तम् । अंहः । देवऽकृतम् । कुतः । चन । न । मर्त्यऽकृतम् । नशत् ॥

Padapatha Transcription Accented

tásya ǀ ít ǀ árvantaḥ ǀ raṃhayante ǀ āśávaḥ ǀ tásya ǀ dyumní-tamam ǀ yáśaḥ ǀ

ná ǀ tám ǀ áṃhaḥ ǀ devá-kṛtam ǀ kútaḥ ǀ caná ǀ ná ǀ mártya-kṛtam ǀ naśat ǁ

Padapatha Transcription Nonaccented

tasya ǀ it ǀ arvantaḥ ǀ raṃhayante ǀ āśavaḥ ǀ tasya ǀ dyumni-tamam ǀ yaśaḥ ǀ

na ǀ tam ǀ aṃhaḥ ǀ deva-kṛtam ǀ kutaḥ ǀ cana ǀ na ǀ martya-kṛtam ǀ naśat ǁ

08.019.07   (Mandala. Sukta. Rik)

6.1.30.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒ग्नयो॑ वो अ॒ग्निभिः॒ स्याम॑ सूनो सहस ऊर्जां पते ।

सु॒वीर॒स्त्वम॑स्म॒युः ॥

Samhita Devanagari Nonaccented

स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जां पते ।

सुवीरस्त्वमस्मयुः ॥

Samhita Transcription Accented

svagnáyo vo agníbhiḥ syā́ma sūno sahasa ūrjām pate ǀ

suvī́rastvámasmayúḥ ǁ

Samhita Transcription Nonaccented

svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate ǀ

suvīrastvamasmayuḥ ǁ

Padapatha Devanagari Accented

सु॒ऽअ॒ग्नयः॑ । वः॒ । अ॒ग्निऽभिः॑ । स्याम॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । ऊ॒र्जा॒म् । प॒ते॒ ।

सु॒ऽवीरः॑ । त्वम् । अ॒स्म॒ऽयुः ॥

Padapatha Devanagari Nonaccented

सुऽअग्नयः । वः । अग्निऽभिः । स्याम । सूनो इति । सहसः । ऊर्जाम् । पते ।

सुऽवीरः । त्वम् । अस्मऽयुः ॥

Padapatha Transcription Accented

su-agnáyaḥ ǀ vaḥ ǀ agní-bhiḥ ǀ syā́ma ǀ sūno íti ǀ sahasaḥ ǀ ūrjām ǀ pate ǀ

su-vī́raḥ ǀ tvám ǀ asma-yúḥ ǁ

Padapatha Transcription Nonaccented

su-agnayaḥ ǀ vaḥ ǀ agni-bhiḥ ǀ syāma ǀ sūno iti ǀ sahasaḥ ǀ ūrjām ǀ pate ǀ

su-vīraḥ ǀ tvam ǀ asma-yuḥ ǁ

08.019.08   (Mandala. Sukta. Rik)

6.1.30.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्यः॑ ।

त्वे क्षेमा॑सो॒ अपि॑ संति सा॒धव॒स्त्वं राजा॑ रयी॒णां ॥

Samhita Devanagari Nonaccented

प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः ।

त्वे क्षेमासो अपि संति साधवस्त्वं राजा रयीणां ॥

Samhita Transcription Accented

praśáṃsamāno átithirná mitríyo’gnī́ rátho ná védyaḥ ǀ

tvé kṣémāso ápi santi sādhávastvám rā́jā rayīṇā́m ǁ

Samhita Transcription Nonaccented

praśaṃsamāno atithirna mitriyo’gnī ratho na vedyaḥ ǀ

tve kṣemāso api santi sādhavastvam rājā rayīṇām ǁ

Padapatha Devanagari Accented

प्र॒ऽशंस॑मानः । अति॑थिः । न । मि॒त्रियः॑ । अ॒ग्निः । रथः॑ । न । वेद्यः॑ ।

त्वे इति॑ । क्षेमा॑सः । अपि॑ । स॒न्ति॒ । सा॒धवः॑ । त्वम् । राजा॑ । र॒यी॒णाम् ॥

Padapatha Devanagari Nonaccented

प्रऽशंसमानः । अतिथिः । न । मित्रियः । अग्निः । रथः । न । वेद्यः ।

त्वे इति । क्षेमासः । अपि । सन्ति । साधवः । त्वम् । राजा । रयीणाम् ॥

Padapatha Transcription Accented

pra-śáṃsamānaḥ ǀ átithiḥ ǀ ná ǀ mitríyaḥ ǀ agníḥ ǀ ráthaḥ ǀ ná ǀ védyaḥ ǀ

tvé íti ǀ kṣémāsaḥ ǀ ápi ǀ santi ǀ sādhávaḥ ǀ tvám ǀ rā́jā ǀ rayīṇā́m ǁ

Padapatha Transcription Nonaccented

pra-śaṃsamānaḥ ǀ atithiḥ ǀ na ǀ mitriyaḥ ǀ agniḥ ǀ rathaḥ ǀ na ǀ vedyaḥ ǀ

tve iti ǀ kṣemāsaḥ ǀ api ǀ santi ǀ sādhavaḥ ǀ tvam ǀ rājā ǀ rayīṇām ǁ

08.019.09   (Mandala. Sukta. Rik)

6.1.30.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्तः॑ सुभग॒ स प्र॒शंस्यः॑ ।

स धी॒भिर॑स्तु॒ सनि॑ता ॥

Samhita Devanagari Nonaccented

सो अद्धा दाश्वध्वरोऽग्ने मर्तः सुभग स प्रशंस्यः ।

स धीभिरस्तु सनिता ॥

Samhita Transcription Accented

só addhā́ dāśvádhvaró’gne mártaḥ subhaga sá praśáṃsyaḥ ǀ

sá dhībhírastu sánitā ǁ

Samhita Transcription Nonaccented

so addhā dāśvadhvaro’gne martaḥ subhaga sa praśaṃsyaḥ ǀ

sa dhībhirastu sanitā ǁ

Padapatha Devanagari Accented

सः । अ॒द्धा । दा॒शुऽअ॑ध्वरः । अग्ने॑ । मर्तः॑ । सु॒ऽभ॒ग॒ । सः । प्र॒ऽशंस्यः॑ ।

सः । धी॒भिः । अ॒स्तु॒ । सनि॑ता ॥

Padapatha Devanagari Nonaccented

सः । अद्धा । दाशुऽअध्वरः । अग्ने । मर्तः । सुऽभग । सः । प्रऽशंस्यः ।

सः । धीभिः । अस्तु । सनिता ॥

Padapatha Transcription Accented

sáḥ ǀ addhā́ ǀ dāśú-adhvaraḥ ǀ ágne ǀ mártaḥ ǀ su-bhaga ǀ sáḥ ǀ pra-śáṃsyaḥ ǀ

sáḥ ǀ dhībhíḥ ǀ astu ǀ sánitā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ addhā ǀ dāśu-adhvaraḥ ǀ agne ǀ martaḥ ǀ su-bhaga ǀ saḥ ǀ pra-śaṃsyaḥ ǀ

saḥ ǀ dhībhiḥ ǀ astu ǀ sanitā ǁ

08.019.10   (Mandala. Sukta. Rik)

6.1.30.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑रः॒ स सा॑धते ।

सो अर्व॑द्भिः॒ सनि॑ता॒ स वि॑प॒न्युभिः॒ स शूरैः॒ सनि॑ता कृ॒तं ॥

Samhita Devanagari Nonaccented

यस्य त्वमूर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते ।

सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतं ॥

Samhita Transcription Accented

yásya tvámūrdhvó adhvarā́ya tíṣṭhasi kṣayádvīraḥ sá sādhate ǀ

só árvadbhiḥ sánitā sá vipanyúbhiḥ sá śū́raiḥ sánitā kṛtám ǁ

Samhita Transcription Nonaccented

yasya tvamūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate ǀ

so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam ǁ

Padapatha Devanagari Accented

यस्य॑ । त्वम् । ऊ॒र्ध्वः । अ॒ध्व॒राय॑ । तिष्ठ॑सि । क्ष॒यत्ऽवी॑रः । सः । सा॒ध॒ते॒ ।

सः । अर्व॑त्ऽभिः । सनि॑ता । सः । वि॒प॒न्युऽभिः॑ । सः । शूरैः॑ । सनि॑ता । कृ॒तम् ॥

Padapatha Devanagari Nonaccented

यस्य । त्वम् । ऊर्ध्वः । अध्वराय । तिष्ठसि । क्षयत्ऽवीरः । सः । साधते ।

सः । अर्वत्ऽभिः । सनिता । सः । विपन्युऽभिः । सः । शूरैः । सनिता । कृतम् ॥

Padapatha Transcription Accented

yásya ǀ tvám ǀ ūrdhváḥ ǀ adhvarā́ya ǀ tíṣṭhasi ǀ kṣayát-vīraḥ ǀ sáḥ ǀ sādhate ǀ

sáḥ ǀ árvat-bhiḥ ǀ sánitā ǀ sáḥ ǀ vipanyú-bhiḥ ǀ sáḥ ǀ śū́raiḥ ǀ sánitā ǀ kṛtám ǁ

Padapatha Transcription Nonaccented

yasya ǀ tvam ǀ ūrdhvaḥ ǀ adhvarāya ǀ tiṣṭhasi ǀ kṣayat-vīraḥ ǀ saḥ ǀ sādhate ǀ

saḥ ǀ arvat-bhiḥ ǀ sanitā ǀ saḥ ǀ vipanyu-bhiḥ ǀ saḥ ǀ śūraiḥ ǀ sanitā ǀ kṛtam ǁ

08.019.11   (Mandala. Sukta. Rik)

6.1.31.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः ।

ह॒व्या वा॒ वेवि॑ष॒द्विषः॑ ॥

Samhita Devanagari Nonaccented

यस्याग्निर्वपुर्गृहे स्तोमं चनो दधीत विश्ववार्यः ।

हव्या वा वेविषद्विषः ॥

Samhita Transcription Accented

yásyāgnírvápurgṛhé stómam cáno dádhīta viśvávāryaḥ ǀ

havyā́ vā véviṣadvíṣaḥ ǁ

Samhita Transcription Nonaccented

yasyāgnirvapurgṛhe stomam cano dadhīta viśvavāryaḥ ǀ

havyā vā veviṣadviṣaḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । अ॒ग्निः । वपुः॑ । गृ॒हे । स्तोम॑म् । चनः॑ । दधी॑त । वि॒श्वऽवा॑र्यः ।

ह॒व्या । वा॒ । वेवि॑षत् । विषः॑ ॥

Padapatha Devanagari Nonaccented

यस्य । अग्निः । वपुः । गृहे । स्तोमम् । चनः । दधीत । विश्वऽवार्यः ।

हव्या । वा । वेविषत् । विषः ॥

Padapatha Transcription Accented

yásya ǀ agníḥ ǀ vápuḥ ǀ gṛhé ǀ stómam ǀ cánaḥ ǀ dádhīta ǀ viśvá-vāryaḥ ǀ

havyā́ ǀ vā ǀ véviṣat ǀ víṣaḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ agniḥ ǀ vapuḥ ǀ gṛhe ǀ stomam ǀ canaḥ ǀ dadhīta ǀ viśva-vāryaḥ ǀ

havyā ǀ vā ǀ veviṣat ǀ viṣaḥ ǁ

08.019.12   (Mandala. Sukta. Rik)

6.1.31.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ ।

अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वचः॑ ॥

Samhita Devanagari Nonaccented

विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु ।

अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः ॥

Samhita Transcription Accented

víprasya vā stuvatáḥ sahaso yaho makṣū́tamasya rātíṣu ǀ

avódevamupárimartyam kṛdhi váso vividúṣo vácaḥ ǁ

Samhita Transcription Nonaccented

viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu ǀ

avodevamuparimartyam kṛdhi vaso vividuṣo vacaḥ ǁ

Padapatha Devanagari Accented

विप्र॑स्य । वा॒ । स्तु॒व॒तः । स॒ह॒सः॒ । य॒हो॒ इति॑ । म॒क्षुऽत॑मस्य । रा॒तिषु॑ ।

अ॒वःऽदे॑वम् । उ॒परि॑ऽमर्त्यम् । कृ॒धि॒ । वसो॒ इति॑ । वि॒वि॒दुषः॑ । वचः॑ ॥

Padapatha Devanagari Nonaccented

विप्रस्य । वा । स्तुवतः । सहसः । यहो इति । मक्षुऽतमस्य । रातिषु ।

अवःऽदेवम् । उपरिऽमर्त्यम् । कृधि । वसो इति । विविदुषः । वचः ॥

Padapatha Transcription Accented

víprasya ǀ vā ǀ stuvatáḥ ǀ sahasaḥ ǀ yaho íti ǀ makṣú-tamasya ǀ rātíṣu ǀ

aváḥ-devam ǀ upári-martyam ǀ kṛdhi ǀ váso íti ǀ vividúṣaḥ ǀ vácaḥ ǁ

Padapatha Transcription Nonaccented

viprasya ǀ vā ǀ stuvataḥ ǀ sahasaḥ ǀ yaho iti ǀ makṣu-tamasya ǀ rātiṣu ǀ

avaḥ-devam ǀ upari-martyam ǀ kṛdhi ǀ vaso iti ǀ vividuṣaḥ ǀ vacaḥ ǁ

08.019.13   (Mandala. Sukta. Rik)

6.1.31.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति ।

गि॒रा वा॑जि॒रशो॑चिषं ॥

Samhita Devanagari Nonaccented

यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति ।

गिरा वाजिरशोचिषं ॥

Samhita Transcription Accented

yó agním havyádātibhirnámobhirvā sudákṣamāvívāsati ǀ

girā́ vājiráśociṣam ǁ

Samhita Transcription Nonaccented

yo agnim havyadātibhirnamobhirvā sudakṣamāvivāsati ǀ

girā vājiraśociṣam ǁ

Padapatha Devanagari Accented

यः । अ॒ग्निम् । ह॒व्यदा॑तिऽभिः । नमः॑ऽभिः । वा॒ । सु॒ऽदक्ष॑म् । आ॒ऽविवा॑सति ।

गि॒रा । वा॒ । अ॒जि॒रऽशो॑चिषम् ॥

Padapatha Devanagari Nonaccented

यः । अग्निम् । हव्यदातिऽभिः । नमःऽभिः । वा । सुऽदक्षम् । आऽविवासति ।

गिरा । वा । अजिरऽशोचिषम् ॥

Padapatha Transcription Accented

yáḥ ǀ agním ǀ havyádāti-bhiḥ ǀ námaḥ-bhiḥ ǀ vā ǀ su-dákṣam ǀ ā-vívāsati ǀ

girā́ ǀ vā ǀ ajirá-śociṣam ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ agnim ǀ havyadāti-bhiḥ ǀ namaḥ-bhiḥ ǀ vā ǀ su-dakṣam ǀ ā-vivāsati ǀ

girā ǀ vā ǀ ajira-śociṣam ǁ

08.019.14   (Mandala. Sukta. Rik)

6.1.31.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्यः॑ ।

विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥

Samhita Devanagari Nonaccented

समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः ।

विश्वेत्स धीभिः सुभगो जनाँ अति द्युम्नैरुद्न इव तारिषत् ॥

Samhita Transcription Accented

samídhā yó níśitī dā́śadáditim dhā́mabhirasya mártyaḥ ǀ

víśvétsá dhībhíḥ subhágo jánām̐ áti dyumnáirudná iva tāriṣat ǁ

Samhita Transcription Nonaccented

samidhā yo niśitī dāśadaditim dhāmabhirasya martyaḥ ǀ

viśvetsa dhībhiḥ subhago janām̐ ati dyumnairudna iva tāriṣat ǁ

Padapatha Devanagari Accented

स॒म्ऽइधा॑ । यः । निऽशि॑ती । दाश॑त् । अदि॑तिम् । धाम॑ऽभिः । अ॒स्य॒ । मर्त्यः॑ ।

विश्वा॑ । इत् । सः । धी॒भिः । सु॒ऽभगः॑ । जना॑न् । अति॑ । द्यु॒म्नैः । उ॒द्नःऽइ॑व । ता॒रि॒ष॒त् ॥

Padapatha Devanagari Nonaccented

सम्ऽइधा । यः । निऽशिती । दाशत् । अदितिम् । धामऽभिः । अस्य । मर्त्यः ।

विश्वा । इत् । सः । धीभिः । सुऽभगः । जनान् । अति । द्युम्नैः । उद्नःऽइव । तारिषत् ॥

Padapatha Transcription Accented

sam-ídhā ǀ yáḥ ǀ ní-śitī ǀ dā́śat ǀ áditim ǀ dhā́ma-bhiḥ ǀ asya ǀ mártyaḥ ǀ

víśvā ǀ ít ǀ sáḥ ǀ dhībhíḥ ǀ su-bhágaḥ ǀ jánān ǀ áti ǀ dyumnáiḥ ǀ udnáḥ-iva ǀ tāriṣat ǁ

Padapatha Transcription Nonaccented

sam-idhā ǀ yaḥ ǀ ni-śitī ǀ dāśat ǀ aditim ǀ dhāma-bhiḥ ǀ asya ǀ martyaḥ ǀ

viśvā ǀ it ǀ saḥ ǀ dhībhiḥ ǀ su-bhagaḥ ǀ janān ǀ ati ǀ dyumnaiḥ ǀ udnaḥ-iva ǀ tāriṣat ǁ

08.019.15   (Mandala. Sukta. Rik)

6.1.31.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिणं॑ ।

म॒न्युं जन॑स्य दू॒ढ्यः॑ ॥

Samhita Devanagari Nonaccented

तदग्ने द्युम्नमा भर यत्सासहत्सदने कं चिदत्रिणं ।

मन्युं जनस्य दूढ्यः ॥

Samhita Transcription Accented

tádagne dyumnámā́ bhara yátsāsáhatsádane kám cidatríṇam ǀ

manyúm jánasya dūḍhyáḥ ǁ

Samhita Transcription Nonaccented

tadagne dyumnamā bhara yatsāsahatsadane kam cidatriṇam ǀ

manyum janasya dūḍhyaḥ ǁ

Padapatha Devanagari Accented

तत् । अ॒ग्ने॒ । द्यु॒म्नम् । आ । भ॒र॒ । यत् । स॒सह॑त् । सद॑ने । कम् । चि॒त् । अ॒त्रिण॑म् ।

म॒न्युम् । जन॑स्य । दुः॒ऽध्यः॑ ॥

Padapatha Devanagari Nonaccented

तत् । अग्ने । द्युम्नम् । आ । भर । यत् । ससहत् । सदने । कम् । चित् । अत्रिणम् ।

मन्युम् । जनस्य । दुःऽध्यः ॥

Padapatha Transcription Accented

tát ǀ agne ǀ dyumnám ǀ ā́ ǀ bhara ǀ yát ǀ sasáhat ǀ sádane ǀ kám ǀ cit ǀ atríṇam ǀ

manyúm ǀ jánasya ǀ duḥ-dhyáḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ agne ǀ dyumnam ǀ ā ǀ bhara ǀ yat ǀ sasahat ǀ sadane ǀ kam ǀ cit ǀ atriṇam ǀ

manyum ǀ janasya ǀ duḥ-dhyaḥ ǁ

08.019.16   (Mandala. Sukta. Rik)

6.1.32.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भगः॑ ।

व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इंद्र॑त्वोता विधेमहि ॥

Samhita Devanagari Nonaccented

येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः ।

वयं तत्ते शवसा गातुवित्तमा इंद्रत्वोता विधेमहि ॥

Samhita Transcription Accented

yéna cáṣṭe váruṇo mitró aryamā́ yéna nā́satyā bhágaḥ ǀ

vayám tátte śávasā gātuvíttamā índratvotā vidhemahi ǁ

Samhita Transcription Nonaccented

yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ ǀ

vayam tatte śavasā gātuvittamā indratvotā vidhemahi ǁ

Padapatha Devanagari Accented

येन॑ । चष्टे॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । येन॑ । नास॑त्या । भगः॑ ।

व॒यम् । तत् । ते॒ । शव॑सा । गा॒तु॒वित्ऽत॑माः । इन्द्र॑त्वाऽऊताः । वि॒धे॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

येन । चष्टे । वरुणः । मित्रः । अर्यमा । येन । नासत्या । भगः ।

वयम् । तत् । ते । शवसा । गातुवित्ऽतमाः । इन्द्रत्वाऽऊताः । विधेमहि ॥

Padapatha Transcription Accented

yéna ǀ cáṣṭe ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ yéna ǀ nā́satyā ǀ bhágaḥ ǀ

vayám ǀ tát ǀ te ǀ śávasā ǀ gātuvít-tamāḥ ǀ índratvā-ūtāḥ ǀ vidhemahi ǁ

Padapatha Transcription Nonaccented

yena ǀ caṣṭe ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ yena ǀ nāsatyā ǀ bhagaḥ ǀ

vayam ǀ tat ǀ te ǀ śavasā ǀ gātuvit-tamāḥ ǀ indratvā-ūtāḥ ǀ vidhemahi ǁ

08.019.17   (Mandala. Sukta. Rik)

6.1.32.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते घेद॑ग्ने स्वा॒ध्यो॒३॒॑ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सं ।

विप्रा॑सो देव सु॒क्रतुं॑ ॥

Samhita Devanagari Nonaccented

ते घेदग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसं ।

विप्रासो देव सुक्रतुं ॥

Samhita Transcription Accented

té ghédagne svādhyó yé tvā vipra nidadhiré nṛcákṣasam ǀ

víprāso deva sukrátum ǁ

Samhita Transcription Nonaccented

te ghedagne svādhyo ye tvā vipra nidadhire nṛcakṣasam ǀ

viprāso deva sukratum ǁ

Padapatha Devanagari Accented

ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः॑ । ये । त्वा॒ । वि॒प्र॒ । नि॒ऽद॒धि॒रे । नृ॒ऽचक्ष॑सम् ।

विप्रा॑सः । दे॒व॒ । सु॒ऽक्रतु॑म् ॥

Padapatha Devanagari Nonaccented

ते । घ । इत् । अग्ने । सुऽआध्यः । ये । त्वा । विप्र । निऽदधिरे । नृऽचक्षसम् ।

विप्रासः । देव । सुऽक्रतुम् ॥

Padapatha Transcription Accented

té ǀ gha ǀ ít ǀ agne ǀ su-ādhyáḥ ǀ yé ǀ tvā ǀ vipra ǀ ni-dadhiré ǀ nṛ-cákṣasam ǀ

víprāsaḥ ǀ deva ǀ su-krátum ǁ

Padapatha Transcription Nonaccented

te ǀ gha ǀ it ǀ agne ǀ su-ādhyaḥ ǀ ye ǀ tvā ǀ vipra ǀ ni-dadhire ǀ nṛ-cakṣasam ǀ

viprāsaḥ ǀ deva ǀ su-kratum ǁ

08.019.18   (Mandala. Sukta. Rik)

6.1.32.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि ।

त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥

Samhita Devanagari Nonaccented

त इद्वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि ।

त इद्वाजेभिर्जिग्युर्महद्धनं ये त्वे कामं न्येरिरे ॥

Samhita Transcription Accented

tá ídvédim subhaga tá ā́hutim té sótum cakrire diví ǀ

tá ídvā́jebhirjigyurmaháddhánam yé tvé kā́mam nyeriré ǁ

Samhita Transcription Nonaccented

ta idvedim subhaga ta āhutim te sotum cakrire divi ǀ

ta idvājebhirjigyurmahaddhanam ye tve kāmam nyerire ǁ

Padapatha Devanagari Accented

ते । इत् । वेदि॑म् । सु॒ऽभ॒ग॒ । ते । आऽहु॑तिम् । ते । सोतु॑म् । च॒क्रि॒रे॒ । दि॒वि ।

ते । इत् । वाजे॑भिः । जि॒ग्युः॒ । म॒हत् । धन॑म् । ये । त्वे इति॑ । काम॑म् । नि॒ऽए॒रि॒रे ॥

Padapatha Devanagari Nonaccented

ते । इत् । वेदिम् । सुऽभग । ते । आऽहुतिम् । ते । सोतुम् । चक्रिरे । दिवि ।

ते । इत् । वाजेभिः । जिग्युः । महत् । धनम् । ये । त्वे इति । कामम् । निऽएरिरे ॥

Padapatha Transcription Accented

té ǀ ít ǀ védim ǀ su-bhaga ǀ té ǀ ā́-hutim ǀ té ǀ sótum ǀ cakrire ǀ diví ǀ

té ǀ ít ǀ vā́jebhiḥ ǀ jigyuḥ ǀ mahát ǀ dhánam ǀ yé ǀ tvé íti ǀ kā́mam ǀ ni-eriré ǁ

Padapatha Transcription Nonaccented

te ǀ it ǀ vedim ǀ su-bhaga ǀ te ǀ ā-hutim ǀ te ǀ sotum ǀ cakrire ǀ divi ǀ

te ǀ it ǀ vājebhiḥ ǀ jigyuḥ ǀ mahat ǀ dhanam ǀ ye ǀ tve iti ǀ kāmam ǀ ni-erire ǁ

08.019.19   (Mandala. Sukta. Rik)

6.1.32.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः ।

भ॒द्रा उ॒त प्रश॑स्तयः ॥

Samhita Devanagari Nonaccented

भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।

भद्रा उत प्रशस्तयः ॥

Samhita Transcription Accented

bhadró no agnírā́huto bhadrā́ rātíḥ subhaga bhadró adhvaráḥ ǀ

bhadrā́ utá práśastayaḥ ǁ

Samhita Transcription Nonaccented

bhadro no agnirāhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ ǀ

bhadrā uta praśastayaḥ ǁ

Padapatha Devanagari Accented

भ॒द्रः । नः॒ । अ॒ग्निः । आऽहु॑तः । भ॒द्रा । रा॒तिः । सु॒ऽभ॒ग॒ । भ॒द्रः । अ॒ध्व॒रः ।

भ॒द्राः । उ॒त । प्रऽश॑स्तयः ॥

Padapatha Devanagari Nonaccented

भद्रः । नः । अग्निः । आऽहुतः । भद्रा । रातिः । सुऽभग । भद्रः । अध्वरः ।

भद्राः । उत । प्रऽशस्तयः ॥

Padapatha Transcription Accented

bhadráḥ ǀ naḥ ǀ agníḥ ǀ ā́-hutaḥ ǀ bhadrā́ ǀ rātíḥ ǀ su-bhaga ǀ bhadráḥ ǀ adhvaráḥ ǀ

bhadrā́ḥ ǀ utá ǀ prá-śastayaḥ ǁ

Padapatha Transcription Nonaccented

bhadraḥ ǀ naḥ ǀ agniḥ ǀ ā-hutaḥ ǀ bhadrā ǀ rātiḥ ǀ su-bhaga ǀ bhadraḥ ǀ adhvaraḥ ǀ

bhadrāḥ ǀ uta ǀ pra-śastayaḥ ǁ

08.019.20   (Mandala. Sukta. Rik)

6.1.32.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सहः॑ ।

अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥

Samhita Devanagari Nonaccented

भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः ।

अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥

Samhita Transcription Accented

bhadrám mánaḥ kṛṇuṣva vṛtratū́rye yénā samátsu sāsáhaḥ ǀ

áva sthirā́ tanuhi bhū́ri śárdhatām vanémā te abhíṣṭibhiḥ ǁ

Samhita Transcription Nonaccented

bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ ǀ

ava sthirā tanuhi bhūri śardhatām vanemā te abhiṣṭibhiḥ ǁ

Padapatha Devanagari Accented

भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ । येन॑ । स॒मत्ऽसु॑ । स॒सहः॑ ।

अव॑ । स्थि॒रा । त॒नु॒हि॒ । भूरि॑ । शर्ध॑ताम् । व॒नेम॑ । ते॒ । अ॒भिष्टि॑ऽभिः ॥

Padapatha Devanagari Nonaccented

भद्रम् । मनः । कृणुष्व । वृत्रऽतूर्ये । येन । समत्ऽसु । ससहः ।

अव । स्थिरा । तनुहि । भूरि । शर्धताम् । वनेम । ते । अभिष्टिऽभिः ॥

Padapatha Transcription Accented

bhadrám ǀ mánaḥ ǀ kṛṇuṣva ǀ vṛtra-tū́rye ǀ yéna ǀ samát-su ǀ sasáhaḥ ǀ

áva ǀ sthirā́ ǀ tanuhi ǀ bhū́ri ǀ śárdhatām ǀ vanéma ǀ te ǀ abhíṣṭi-bhiḥ ǁ

Padapatha Transcription Nonaccented

bhadram ǀ manaḥ ǀ kṛṇuṣva ǀ vṛtra-tūrye ǀ yena ǀ samat-su ǀ sasahaḥ ǀ

ava ǀ sthirā ǀ tanuhi ǀ bhūri ǀ śardhatām ǀ vanema ǀ te ǀ abhiṣṭi-bhiḥ ǁ

08.019.21   (Mandala. Sukta. Rik)

6.1.33.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ईळे॑ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये॑रि॒रे ।

यजि॑ष्ठं हव्य॒वाह॑नं ॥

Samhita Devanagari Nonaccented

ईळे गिरा मनुर्हितं यं देवा दूतमरतिं न्येरिरे ।

यजिष्ठं हव्यवाहनं ॥

Samhita Transcription Accented

ī́ḷe girā́ mánurhitam yám devā́ dūtámaratím nyeriré ǀ

yájiṣṭham havyavā́hanam ǁ

Samhita Transcription Nonaccented

īḷe girā manurhitam yam devā dūtamaratim nyerire ǀ

yajiṣṭham havyavāhanam ǁ

Padapatha Devanagari Accented

ईळे॑ । गि॒रा । मनुः॑ऽहितम् । यम् । दे॒वाः । दू॒तम् । अ॒र॒तिम् । नि॒ऽए॒रि॒रे ।

यजि॑ष्ठम् । ह॒व्य॒ऽवाह॑नम् ॥

Padapatha Devanagari Nonaccented

ईळे । गिरा । मनुःऽहितम् । यम् । देवाः । दूतम् । अरतिम् । निऽएरिरे ।

यजिष्ठम् । हव्यऽवाहनम् ॥

Padapatha Transcription Accented

ī́ḷe ǀ girā́ ǀ mánuḥ-hitam ǀ yám ǀ devā́ḥ ǀ dūtám ǀ aratím ǀ ni-eriré ǀ

yájiṣṭham ǀ havya-vā́hanam ǁ

Padapatha Transcription Nonaccented

īḷe ǀ girā ǀ manuḥ-hitam ǀ yam ǀ devāḥ ǀ dūtam ǀ aratim ǀ ni-erire ǀ

yajiṣṭham ǀ havya-vāhanam ǁ

08.019.22   (Mandala. Sukta. Rik)

6.1.33.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒ग्मजं॑भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑ ।

यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ॥

Samhita Devanagari Nonaccented

तिग्मजंभाय तरुणाय राजते प्रयो गायस्यग्नये ।

यः पिंशते सूनृताभिः सुवीर्यमग्निर्घृतेभिराहुतः ॥

Samhita Transcription Accented

tigmájambhāya táruṇāya rā́jate práyo gāyasyagnáye ǀ

yáḥ piṃśáte sūnṛ́tābhiḥ suvī́ryamagnírghṛtébhirā́hutaḥ ǁ

Samhita Transcription Nonaccented

tigmajambhāya taruṇāya rājate prayo gāyasyagnaye ǀ

yaḥ piṃśate sūnṛtābhiḥ suvīryamagnirghṛtebhirāhutaḥ ǁ

Padapatha Devanagari Accented

ति॒ग्मऽज॑म्भाय । तरु॑णाय । राज॑ते । प्रयः॑ । गा॒य॒सि॒ । अ॒ग्नये॑ ।

यः । पिं॒शते॑ । सू॒नृता॑भिः । सु॒ऽवीर्य॑म् । अ॒ग्निः । घृ॒तेभिः॑ । आऽहु॑तः ॥

Padapatha Devanagari Nonaccented

तिग्मऽजम्भाय । तरुणाय । राजते । प्रयः । गायसि । अग्नये ।

यः । पिंशते । सूनृताभिः । सुऽवीर्यम् । अग्निः । घृतेभिः । आऽहुतः ॥

Padapatha Transcription Accented

tigmá-jambhāya ǀ táruṇāya ǀ rā́jate ǀ práyaḥ ǀ gāyasi ǀ agnáye ǀ

yáḥ ǀ piṃśáte ǀ sūnṛ́tābhiḥ ǀ su-vī́ryam ǀ agníḥ ǀ ghṛtébhiḥ ǀ ā́-hutaḥ ǁ

Padapatha Transcription Nonaccented

tigma-jambhāya ǀ taruṇāya ǀ rājate ǀ prayaḥ ǀ gāyasi ǀ agnaye ǀ

yaḥ ǀ piṃśate ǀ sūnṛtābhiḥ ǀ su-vīryam ǀ agniḥ ǀ ghṛtebhiḥ ǀ ā-hutaḥ ǁ

08.019.23   (Mandala. Sukta. Rik)

6.1.33.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्निर्भर॑त॒ उच्चाव॑ च ।

असु॑र इव नि॒र्णिजं॑ ॥

Samhita Devanagari Nonaccented

यदी घृतेभिराहुतो वाशीमग्निर्भरत उच्चाव च ।

असुर इव निर्णिजं ॥

Samhita Transcription Accented

yádī ghṛtébhirā́huto vā́śīmagnírbhárata úccā́va ca ǀ

ásura iva nirṇíjam ǁ

Samhita Transcription Nonaccented

yadī ghṛtebhirāhuto vāśīmagnirbharata uccāva ca ǀ

asura iva nirṇijam ǁ

Padapatha Devanagari Accented

यदि॑ । घृ॒तेभिः॑ । आऽहु॑तः । वाशी॑म् । अ॒ग्निः । भर॑ते । उत् । च॒ । अव॑ । च॒ ।

असु॑रःऽइव । निः॒ऽनिज॑म् ॥

Padapatha Devanagari Nonaccented

यदि । घृतेभिः । आऽहुतः । वाशीम् । अग्निः । भरते । उत् । च । अव । च ।

असुरःऽइव । निःऽनिजम् ॥

Padapatha Transcription Accented

yádi ǀ ghṛtébhiḥ ǀ ā́-hutaḥ ǀ vā́śīm ǀ agníḥ ǀ bhárate ǀ út ǀ ca ǀ áva ǀ ca ǀ

ásuraḥ-iva ǀ niḥ-níjam ǁ

Padapatha Transcription Nonaccented

yadi ǀ ghṛtebhiḥ ǀ ā-hutaḥ ǀ vāśīm ǀ agniḥ ǀ bharate ǀ ut ǀ ca ǀ ava ǀ ca ǀ

asuraḥ-iva ǀ niḥ-nijam ǁ

08.019.24   (Mandala. Sukta. Rik)

6.1.33.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑गं॒धिना॑ ।

विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः ॥

Samhita Devanagari Nonaccented

यो हव्यान्यैरयता मनुर्हितो देव आसा सुगंधिना ।

विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥

Samhita Transcription Accented

yó havyā́nyáirayatā mánurhito devá āsā́ sugandhínā ǀ

vívāsate vā́ryāṇi svadhvaró hótā devó ámartyaḥ ǁ

Samhita Transcription Nonaccented

yo havyānyairayatā manurhito deva āsā sugandhinā ǀ

vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ ǁ

Padapatha Devanagari Accented

यः । ह॒व्यानि॑ । ऐर॑यत । मनुः॑ऽहितः । दे॒वः । आ॒सा । सु॒ऽग॒न्धिना॑ ।

विवा॑सते । वार्या॑णि । सु॒ऽअ॒ध्व॒रः । होता॑ । दे॒वः । अम॑र्त्यः ॥

Padapatha Devanagari Nonaccented

यः । हव्यानि । ऐरयत । मनुःऽहितः । देवः । आसा । सुऽगन्धिना ।

विवासते । वार्याणि । सुऽअध्वरः । होता । देवः । अमर्त्यः ॥

Padapatha Transcription Accented

yáḥ ǀ havyā́ni ǀ áirayata ǀ mánuḥ-hitaḥ ǀ deváḥ ǀ āsā́ ǀ su-gandhínā ǀ

vívāsate ǀ vā́ryāṇi ǀ su-adhvaráḥ ǀ hótā ǀ deváḥ ǀ ámartyaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ havyāni ǀ airayata ǀ manuḥ-hitaḥ ǀ devaḥ ǀ āsā ǀ su-gandhinā ǀ

vivāsate ǀ vāryāṇi ǀ su-adhvaraḥ ǀ hotā ǀ devaḥ ǀ amartyaḥ ǁ

08.019.25   (Mandala. Sukta. Rik)

6.1.33.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः ।

सह॑सः सूनवाहुत ॥

Samhita Devanagari Nonaccented

यदग्ने मर्त्यस्त्वं स्यामहं मित्रमहो अमर्त्यः ।

सहसः सूनवाहुत ॥

Samhita Transcription Accented

yádagne mártyastvám syā́mahám mitramaho ámartyaḥ ǀ

sáhasaḥ sūnavāhuta ǁ

Samhita Transcription Nonaccented

yadagne martyastvam syāmaham mitramaho amartyaḥ ǀ

sahasaḥ sūnavāhuta ǁ

Padapatha Devanagari Accented

यत् । अ॒ग्ने॒ । मर्त्यः॑ । त्वम् । स्याम् । अ॒हम् । मि॒त्र॒ऽम॒हः॒ । अम॑र्त्यः ।

सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ ॥

Padapatha Devanagari Nonaccented

यत् । अग्ने । मर्त्यः । त्वम् । स्याम् । अहम् । मित्रऽमहः । अमर्त्यः ।

सहसः । सूनो इति । आऽहुत ॥

Padapatha Transcription Accented

yát ǀ agne ǀ mártyaḥ ǀ tvám ǀ syā́m ǀ ahám ǀ mitra-mahaḥ ǀ ámartyaḥ ǀ

sáhasaḥ ǀ sūno íti ǀ ā-huta ǁ

Padapatha Transcription Nonaccented

yat ǀ agne ǀ martyaḥ ǀ tvam ǀ syām ǀ aham ǀ mitra-mahaḥ ǀ amartyaḥ ǀ

sahasaḥ ǀ sūno iti ǀ ā-huta ǁ

08.019.26   (Mandala. Sukta. Rik)

6.1.34.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ संत्य ।

न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑तः॒ स्याद॑ग्ने॒ न पा॒पया॑ ॥

Samhita Devanagari Nonaccented

न त्वा रासीयाभिशस्तये वसो न पापत्वाय संत्य ।

न मे स्तोतामतीवा न दुर्हितः स्यादग्ने न पापया ॥

Samhita Transcription Accented

ná tvā rāsīyābhíśastaye vaso ná pāpatvā́ya santya ǀ

ná me stotā́matīvā́ ná dúrhitaḥ syā́dagne ná pāpáyā ǁ

Samhita Transcription Nonaccented

na tvā rāsīyābhiśastaye vaso na pāpatvāya santya ǀ

na me stotāmatīvā na durhitaḥ syādagne na pāpayā ǁ

Padapatha Devanagari Accented

न । त्वा॒ । रा॒सी॒य॒ । अ॒भिऽश॑स्तये । व॒सो॒ इति॑ । न । पा॒प॒ऽत्वाय॑ । स॒न्त्य॒ ।

न । मे॒ । स्तो॒ता । अ॒म॒ति॒ऽवा । न । दुःऽहि॑तः । स्यात् । अ॒ग्ने॒ । न । पा॒पया॑ ॥

Padapatha Devanagari Nonaccented

न । त्वा । रासीय । अभिऽशस्तये । वसो इति । न । पापऽत्वाय । सन्त्य ।

न । मे । स्तोता । अमतिऽवा । न । दुःऽहितः । स्यात् । अग्ने । न । पापया ॥

Padapatha Transcription Accented

ná ǀ tvā ǀ rāsīya ǀ abhí-śastaye ǀ vaso íti ǀ ná ǀ pāpa-tvā́ya ǀ santya ǀ

ná ǀ me ǀ stotā́ ǀ amati-vā́ ǀ ná ǀ dúḥ-hitaḥ ǀ syā́t ǀ agne ǀ ná ǀ pāpáyā ǁ

Padapatha Transcription Nonaccented

na ǀ tvā ǀ rāsīya ǀ abhi-śastaye ǀ vaso iti ǀ na ǀ pāpa-tvāya ǀ santya ǀ

na ǀ me ǀ stotā ǀ amati-vā ǀ na ǀ duḥ-hitaḥ ǀ syāt ǀ agne ǀ na ǀ pāpayā ǁ

08.019.27   (Mandala. Sukta. Rik)

6.1.34.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥

Samhita Devanagari Nonaccented

पितुर्न पुत्रः सुभृतो दुरोण आ देवाँ एतु प्र णो हविः ॥

Samhita Transcription Accented

pitúrná putráḥ súbhṛto duroṇá ā́ devā́m̐ etu prá ṇo havíḥ ǁ

Samhita Transcription Nonaccented

piturna putraḥ subhṛto duroṇa ā devām̐ etu pra ṇo haviḥ ǁ

Padapatha Devanagari Accented

पि॒तुः । न । पु॒त्रः । सुऽभृ॑तः । दु॒रो॒णे । आ । दे॒वान् । ए॒तु॒ । प्र । नः॒ । ह॒विः ॥

Padapatha Devanagari Nonaccented

पितुः । न । पुत्रः । सुऽभृतः । दुरोणे । आ । देवान् । एतु । प्र । नः । हविः ॥

Padapatha Transcription Accented

pitúḥ ǀ ná ǀ putráḥ ǀ sú-bhṛtaḥ ǀ duroṇé ǀ ā́ ǀ devā́n ǀ etu ǀ prá ǀ naḥ ǀ havíḥ ǁ

Padapatha Transcription Nonaccented

pituḥ ǀ na ǀ putraḥ ǀ su-bhṛtaḥ ǀ duroṇe ǀ ā ǀ devān ǀ etu ǀ pra ǀ naḥ ǀ haviḥ ǁ

08.019.28   (Mandala. Sukta. Rik)

6.1.34.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो ।

सदा॑ दे॒वस्य॒ मर्त्यः॑ ॥

Samhita Devanagari Nonaccented

तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो ।

सदा देवस्य मर्त्यः ॥

Samhita Transcription Accented

távāhámagna ūtíbhirnédiṣṭhābhiḥ saceya jóṣamā́ vaso ǀ

sádā devásya mártyaḥ ǁ

Samhita Transcription Nonaccented

tavāhamagna ūtibhirnediṣṭhābhiḥ saceya joṣamā vaso ǀ

sadā devasya martyaḥ ǁ

Padapatha Devanagari Accented

तव॑ । अ॒हम् । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । नेदि॑ष्ठाभिः । स॒चे॒य॒ । जोष॑म् । आ । व॒सो॒ इति॑ ।

सदा॑ । दे॒वस्य॑ । मर्त्यः॑ ॥

Padapatha Devanagari Nonaccented

तव । अहम् । अग्ने । ऊतिऽभिः । नेदिष्ठाभिः । सचेय । जोषम् । आ । वसो इति ।

सदा । देवस्य । मर्त्यः ॥

Padapatha Transcription Accented

táva ǀ ahám ǀ agne ǀ ūtí-bhiḥ ǀ nédiṣṭhābhiḥ ǀ saceya ǀ jóṣam ǀ ā́ ǀ vaso íti ǀ

sádā ǀ devásya ǀ mártyaḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ aham ǀ agne ǀ ūti-bhiḥ ǀ nediṣṭhābhiḥ ǀ saceya ǀ joṣam ǀ ā ǀ vaso iti ǀ

sadā ǀ devasya ǀ martyaḥ ǁ

08.019.29   (Mandala. Sukta. Rik)

6.1.34.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः ।

त्वामिदा॑हुः॒ प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥

Samhita Devanagari Nonaccented

तव क्रत्वा सनेयं तव रातिभिरग्ने तव प्रशस्तिभिः ।

त्वामिदाहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥

Samhita Transcription Accented

táva krátvā saneyam táva rātíbhirágne táva práśastibhiḥ ǀ

tvā́mídāhuḥ prámatim vaso mámā́gne hárṣasva dā́tave ǁ

Samhita Transcription Nonaccented

tava kratvā saneyam tava rātibhiragne tava praśastibhiḥ ǀ

tvāmidāhuḥ pramatim vaso mamāgne harṣasva dātave ǁ

Padapatha Devanagari Accented

तव॑ । क्रत्वा॑ । स॒ने॒य॒म् । तव॑ । रा॒तिऽभिः॑ । अग्ने॑ । तव॑ । प्रश॑स्तिऽभिः ।

त्वाम् । इत् । आ॒हुः॒ । प्रऽम॑तिम् । व॒सो॒ इति॑ । मम॑ । अ॒ग्ने॒ । हर्ष॑स्व । दात॑वे ॥

Padapatha Devanagari Nonaccented

तव । क्रत्वा । सनेयम् । तव । रातिऽभिः । अग्ने । तव । प्रशस्तिऽभिः ।

त्वाम् । इत् । आहुः । प्रऽमतिम् । वसो इति । मम । अग्ने । हर्षस्व । दातवे ॥

Padapatha Transcription Accented

táva ǀ krátvā ǀ saneyam ǀ táva ǀ rātí-bhiḥ ǀ ágne ǀ táva ǀ práśasti-bhiḥ ǀ

tvā́m ǀ ít ǀ āhuḥ ǀ prá-matim ǀ vaso íti ǀ máma ǀ agne ǀ hárṣasva ǀ dā́tave ǁ

Padapatha Transcription Nonaccented

tava ǀ kratvā ǀ saneyam ǀ tava ǀ rāti-bhiḥ ǀ agne ǀ tava ǀ praśasti-bhiḥ ǀ

tvām ǀ it ǀ āhuḥ ǀ pra-matim ǀ vaso iti ǀ mama ǀ agne ǀ harṣasva ǀ dātave ǁ

08.019.30   (Mandala. Sukta. Rik)

6.1.34.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः ।

यस्य॒ त्वं स॒ख्यमा॒वरः॑ ॥

Samhita Devanagari Nonaccented

प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः ।

यस्य त्वं सख्यमावरः ॥

Samhita Transcription Accented

prá só agne távotíbhiḥ suvī́rābhistirate vā́jabharmabhiḥ ǀ

yásya tvám sakhyámāváraḥ ǁ

Samhita Transcription Nonaccented

pra so agne tavotibhiḥ suvīrābhistirate vājabharmabhiḥ ǀ

yasya tvam sakhyamāvaraḥ ǁ

Padapatha Devanagari Accented

प्र । सः । अ॒ग्ने॒ । तव॑ । ऊ॒तिऽभिः॑ । सु॒ऽवीरा॑भिः । ति॒र॒ते॒ । वाज॑भर्मऽभिः ।

यस्य॑ । त्वम् । स॒ख्यम् । आ॒ऽवरः॑ ॥

Padapatha Devanagari Nonaccented

प्र । सः । अग्ने । तव । ऊतिऽभिः । सुऽवीराभिः । तिरते । वाजभर्मऽभिः ।

यस्य । त्वम् । सख्यम् । आऽवरः ॥

Padapatha Transcription Accented

prá ǀ sáḥ ǀ agne ǀ táva ǀ ūtí-bhiḥ ǀ su-vī́rābhiḥ ǀ tirate ǀ vā́jabharma-bhiḥ ǀ

yásya ǀ tvám ǀ sakhyám ǀ ā-váraḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ saḥ ǀ agne ǀ tava ǀ ūti-bhiḥ ǀ su-vīrābhiḥ ǀ tirate ǀ vājabharma-bhiḥ ǀ

yasya ǀ tvam ǀ sakhyam ǀ ā-varaḥ ǁ

08.019.31   (Mandala. Sukta. Rik)

6.1.35.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इंधा॑नः सिष्ण॒वा द॑दे ।

त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥

Samhita Devanagari Nonaccented

तव द्रप्सो नीलवान्वाश ऋत्विय इंधानः सिष्णवा ददे ।

त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥

Samhita Transcription Accented

táva drapsó nī́lavānvāśá ṛtvíya índhānaḥ siṣṇavā́ dade ǀ

tvám mahīnā́muṣásāmasi priyáḥ kṣapó vástuṣu rājasi ǁ

Samhita Transcription Nonaccented

tava drapso nīlavānvāśa ṛtviya indhānaḥ siṣṇavā dade ǀ

tvam mahīnāmuṣasāmasi priyaḥ kṣapo vastuṣu rājasi ǁ

Padapatha Devanagari Accented

तव॑ । द्र॒प्सः । नील॑ऽवान् । वा॒शः । ऋ॒त्वियः॑ । इन्धा॑नः । सि॒ष्णो॒ इति॑ । आ । द॒दे॒ ।

त्वम् । म॒ही॒नाम् । उ॒षसा॑म् । अ॒सि॒ । प्रि॒यः । क्ष॒पः । वस्तु॑षु । रा॒ज॒सि॒ ॥

Padapatha Devanagari Nonaccented

तव । द्रप्सः । नीलऽवान् । वाशः । ऋत्वियः । इन्धानः । सिष्णो इति । आ । ददे ।

त्वम् । महीनाम् । उषसाम् । असि । प्रियः । क्षपः । वस्तुषु । राजसि ॥

Padapatha Transcription Accented

táva ǀ drapsáḥ ǀ nī́la-vān ǀ vāśáḥ ǀ ṛtvíyaḥ ǀ índhānaḥ ǀ siṣṇo íti ǀ ā́ ǀ dade ǀ

tvám ǀ mahīnā́m ǀ uṣásām ǀ asi ǀ priyáḥ ǀ kṣapáḥ ǀ vástuṣu ǀ rājasi ǁ

Padapatha Transcription Nonaccented

tava ǀ drapsaḥ ǀ nīla-vān ǀ vāśaḥ ǀ ṛtviyaḥ ǀ indhānaḥ ǀ siṣṇo iti ǀ ā ǀ dade ǀ

tvam ǀ mahīnām ǀ uṣasām ǀ asi ǀ priyaḥ ǀ kṣapaḥ ǀ vastuṣu ǀ rājasi ǁ

08.019.32   (Mandala. Sukta. Rik)

6.1.35.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से ।

स॒म्राजं॒ त्रास॑दस्यवं ॥

Samhita Devanagari Nonaccented

तमागन्म सोभरयः सहस्रमुष्कं स्वभिष्टिमवसे ।

सम्राजं त्रासदस्यवं ॥

Samhita Transcription Accented

támā́ganma sóbharayaḥ sahásramuṣkam svabhiṣṭímávase ǀ

samrā́jam trā́sadasyavam ǁ

Samhita Transcription Nonaccented

tamāganma sobharayaḥ sahasramuṣkam svabhiṣṭimavase ǀ

samrājam trāsadasyavam ǁ

Padapatha Devanagari Accented

तम् । आ । अ॒ग॒न्म॒ । सोभ॑रयः । स॒हस्र॑ऽमुष्कम् । सु॒ऽअ॒भि॒ष्टिम् । अव॑से ।

स॒म्ऽराज॑म् । त्रास॑दस्यवम् ॥

Padapatha Devanagari Nonaccented

तम् । आ । अगन्म । सोभरयः । सहस्रऽमुष्कम् । सुऽअभिष्टिम् । अवसे ।

सम्ऽराजम् । त्रासदस्यवम् ॥

Padapatha Transcription Accented

tám ǀ ā́ ǀ aganma ǀ sóbharayaḥ ǀ sahásra-muṣkam ǀ su-abhiṣṭím ǀ ávase ǀ

sam-rā́jam ǀ trā́sadasyavam ǁ

Padapatha Transcription Nonaccented

tam ǀ ā ǀ aganma ǀ sobharayaḥ ǀ sahasra-muṣkam ǀ su-abhiṣṭim ǀ avase ǀ

sam-rājam ǀ trāsadasyavam ǁ

08.019.33   (Mandala. Sukta. Rik)

6.1.35.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व ।

विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥

Samhita Devanagari Nonaccented

यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव ।

विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥

Samhita Transcription Accented

yásya te agne anyé agnáya upakṣíto vayā́ iva ǀ

vípo ná dyumnā́ ní yuve jánānām táva kṣatrā́ṇi vardháyan ǁ

Samhita Transcription Nonaccented

yasya te agne anye agnaya upakṣito vayā iva ǀ

vipo na dyumnā ni yuve janānām tava kṣatrāṇi vardhayan ǁ

Padapatha Devanagari Accented

यस्य॑ । ते॒ । अ॒ग्ने॒ । अ॒न्ये । अ॒ग्नयः॑ । उ॒प॒ऽक्षितः॑ । व॒याःऽइ॑व ।

विपः॑ । न । द्यु॒म्ना । नि । यु॒वे॒ । जना॑नाम् । तव॑ । क्ष॒त्राणि॑ । व॒र्धय॑न् ॥

Padapatha Devanagari Nonaccented

यस्य । ते । अग्ने । अन्ये । अग्नयः । उपऽक्षितः । वयाःऽइव ।

विपः । न । द्युम्ना । नि । युवे । जनानाम् । तव । क्षत्राणि । वर्धयन् ॥

Padapatha Transcription Accented

yásya ǀ te ǀ agne ǀ anyé ǀ agnáyaḥ ǀ upa-kṣítaḥ ǀ vayā́ḥ-iva ǀ

vípaḥ ǀ ná ǀ dyumnā́ ǀ ní ǀ yuve ǀ jánānām ǀ táva ǀ kṣatrā́ṇi ǀ vardháyan ǁ

Padapatha Transcription Nonaccented

yasya ǀ te ǀ agne ǀ anye ǀ agnayaḥ ǀ upa-kṣitaḥ ǀ vayāḥ-iva ǀ

vipaḥ ǀ na ǀ dyumnā ǀ ni ǀ yuve ǀ janānām ǀ tava ǀ kṣatrāṇi ǀ vardhayan ǁ

08.019.34   (Mandala. Sukta. Rik)

6.1.35.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्यं॑ ।

म॒घोनां॒ विश्वे॑षां सुदानवः ॥

Samhita Devanagari Nonaccented

यमादित्यासो अद्रुहः पारं नयथ मर्त्यं ।

मघोनां विश्वेषां सुदानवः ॥

Samhita Transcription Accented

yámādityāso adruhaḥ pārám náyatha mártyam ǀ

maghónām víśveṣām sudānavaḥ ǁ

Samhita Transcription Nonaccented

yamādityāso adruhaḥ pāram nayatha martyam ǀ

maghonām viśveṣām sudānavaḥ ǁ

Padapatha Devanagari Accented

यम् । आ॒दि॒त्या॒सः॒ । अ॒द्रु॒हः॒ । पा॒रम् । नय॑थ । मर्त्य॑म् ।

म॒घोना॑म् । विश्वे॑षाम् । सु॒ऽदा॒न॒वः॒ ॥

Padapatha Devanagari Nonaccented

यम् । आदित्यासः । अद्रुहः । पारम् । नयथ । मर्त्यम् ।

मघोनाम् । विश्वेषाम् । सुऽदानवः ॥

Padapatha Transcription Accented

yám ǀ ādityāsaḥ ǀ adruhaḥ ǀ pārám ǀ náyatha ǀ mártyam ǀ

maghónām ǀ víśveṣām ǀ su-dānavaḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ ādityāsaḥ ǀ adruhaḥ ǀ pāram ǀ nayatha ǀ martyam ǀ

maghonām ǀ viśveṣām ǀ su-dānavaḥ ǁ

08.019.35   (Mandala. Sukta. Rik)

6.1.35.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं रा॑जानः॒ कं चि॑च्चर्षणीसहः॒ क्षयं॑तं॒ मानु॑षाँ॒ अनु॑ ।

व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑ र॒थ्यः॑ ॥

Samhita Devanagari Nonaccented

यूयं राजानः कं चिच्चर्षणीसहः क्षयंतं मानुषाँ अनु ।

वयं ते वो वरुण मित्रार्यमन्त्स्यामेदृतस्य रथ्यः ॥

Samhita Transcription Accented

yūyám rājānaḥ kám ciccarṣaṇīsahaḥ kṣáyantam mā́nuṣām̐ ánu ǀ

vayám té vo váruṇa mítrā́ryamantsyā́médṛtásya rathyáḥ ǁ

Samhita Transcription Nonaccented

yūyam rājānaḥ kam ciccarṣaṇīsahaḥ kṣayantam mānuṣām̐ anu ǀ

vayam te vo varuṇa mitrāryamantsyāmedṛtasya rathyaḥ ǁ

Padapatha Devanagari Accented

यू॒यम् । रा॒जा॒नः॒ । कम् । चि॒त् । च॒र्ष॒णि॒ऽस॒हः॒ । क्षय॑न्तम् । मानु॑षान् । अनु॑ ।

व॒यम् । ते । वः॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । स्याम॑ । इत् । ऋ॒तस्य॑ । र॒थ्यः॑ ॥

Padapatha Devanagari Nonaccented

यूयम् । राजानः । कम् । चित् । चर्षणिऽसहः । क्षयन्तम् । मानुषान् । अनु ।

वयम् । ते । वः । वरुण । मित्र । अर्यमन् । स्याम । इत् । ऋतस्य । रथ्यः ॥

Padapatha Transcription Accented

yūyám ǀ rājānaḥ ǀ kám ǀ cit ǀ carṣaṇi-sahaḥ ǀ kṣáyantam ǀ mā́nuṣān ǀ ánu ǀ

vayám ǀ té ǀ vaḥ ǀ váruṇa ǀ mítra ǀ áryaman ǀ syā́ma ǀ ít ǀ ṛtásya ǀ rathyáḥ ǁ

Padapatha Transcription Nonaccented

yūyam ǀ rājānaḥ ǀ kam ǀ cit ǀ carṣaṇi-sahaḥ ǀ kṣayantam ǀ mānuṣān ǀ anu ǀ

vayam ǀ te ǀ vaḥ ǀ varuṇa ǀ mitra ǀ aryaman ǀ syāma ǀ it ǀ ṛtasya ǀ rathyaḥ ǁ

08.019.36   (Mandala. Sukta. Rik)

6.1.35.06    (Ashtaka. Adhyaya. Varga. Rik)

08.03.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदा॑न्मे पौरुकु॒त्स्यः पं॑चा॒शतं॑ त्र॒सद॑स्युर्व॒धूनां॑ ।

मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥

Samhita Devanagari Nonaccented

अदान्मे पौरुकुत्स्यः पंचाशतं त्रसदस्युर्वधूनां ।

मंहिष्ठो अर्यः सत्पतिः ॥

Samhita Transcription Accented

ádānme paurukutsyáḥ pañcāśátam trasádasyurvadhū́nām ǀ

máṃhiṣṭho aryáḥ sátpatiḥ ǁ

Samhita Transcription Nonaccented

adānme paurukutsyaḥ pañcāśatam trasadasyurvadhūnām ǀ

maṃhiṣṭho aryaḥ satpatiḥ ǁ

Padapatha Devanagari Accented

अदा॑त् । मे॒ । पौ॒रु॒ऽकु॒त्स्यः । प॒ञ्चा॒शत॑म् । त्र॒सद॑स्युः । व॒धूना॑म् ।

मंहि॑ष्ठः । अ॒र्यः । सत्ऽप॑तिः ॥

Padapatha Devanagari Nonaccented

अदात् । मे । पौरुऽकुत्स्यः । पञ्चाशतम् । त्रसदस्युः । वधूनाम् ।

मंहिष्ठः । अर्यः । सत्ऽपतिः ॥

Padapatha Transcription Accented

ádāt ǀ me ǀ pauru-kutsyáḥ ǀ pañcāśátam ǀ trasádasyuḥ ǀ vadhū́nām ǀ

máṃhiṣṭhaḥ ǀ aryáḥ ǀ sát-patiḥ ǁ

Padapatha Transcription Nonaccented

adāt ǀ me ǀ pauru-kutsyaḥ ǀ pañcāśatam ǀ trasadasyuḥ ǀ vadhūnām ǀ

maṃhiṣṭhaḥ ǀ aryaḥ ǀ sat-patiḥ ǁ

08.019.37   (Mandala. Sukta. Rik)

6.1.35.07    (Ashtaka. Adhyaya. Varga. Rik)

08.03.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त मे॑ प्र॒यियो॑र्व॒यियोः॑ सु॒वास्त्वा॒ अधि॒ तुग्व॑नि ।

ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पतिः॑ ॥

Samhita Devanagari Nonaccented

उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि ।

तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पतिः ॥

Samhita Transcription Accented

utá me prayíyorvayíyoḥ suvā́stvā ádhi túgvani ǀ

tisṝṇā́m saptatīnā́m śyāváḥ praṇetā́ bhuvadvásurdíyānām pátiḥ ǁ

Samhita Transcription Nonaccented

uta me prayiyorvayiyoḥ suvāstvā adhi tugvani ǀ

tisṝṇām saptatīnām śyāvaḥ praṇetā bhuvadvasurdiyānām patiḥ ǁ

Padapatha Devanagari Accented

उ॒त । मे॒ । प्र॒यियोः॑ । व॒यियोः॑ । सु॒ऽवास्त्वाः॑ । अधि॑ । तुग्व॑नि ।

ति॒सॄ॒णाम् । स॒प्त॒ती॒नाम् । श्या॒वः । प्र॒ऽने॒ता । भु॒व॒त् । वसुः॑ । दिया॑नाम् । पतिः॑ ॥

Padapatha Devanagari Nonaccented

उत । मे । प्रयियोः । वयियोः । सुऽवास्त्वाः । अधि । तुग्वनि ।

तिसॄणाम् । सप्ततीनाम् । श्यावः । प्रऽनेता । भुवत् । वसुः । दियानाम् । पतिः ॥

Padapatha Transcription Accented

utá ǀ me ǀ prayíyoḥ ǀ vayíyoḥ ǀ su-vā́stvāḥ ǀ ádhi ǀ túgvani ǀ

tisṝṇā́m ǀ saptatīnā́m ǀ śyāváḥ ǀ pra-netā́ ǀ bhuvat ǀ vásuḥ ǀ díyānām ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ me ǀ prayiyoḥ ǀ vayiyoḥ ǀ su-vāstvāḥ ǀ adhi ǀ tugvani ǀ

tisṝṇām ǀ saptatīnām ǀ śyāvaḥ ǀ pra-netā ǀ bhuvat ǀ vasuḥ ǀ diyānām ǀ patiḥ ǁ