SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 20

 

1. Info

To:    maruts
From:   sobhari kāṇva
Metres:   1st set of styles: kakubuṣṇik (1, 5, 7, 19, 23); sataḥpaṅkti (2, 10, 16, 22); pādanicṛtpaṅkti (4, 6, 12, 18); nicṛtpaṅkti (8, 20, 24, 26); nicṛduṣṇik (9, 13, 21, 25); virāḍuṣnik (3, 15, 17); pādanicṛduṣṇik (11); ārcībhurikpaṅkti (14)

2nd set of styles: kakubh (1, 3, 5, 7, 9, 11, 13, 15, 17, 19, 21, 23, 25); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20, 22, 24, 26)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.020.01   (Mandala. Sukta. Rik)

6.1.36.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ गं॑ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः ।

स्थि॒रा चि॑न्नमयिष्णवः ॥

Samhita Devanagari Nonaccented

आ गंता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः ।

स्थिरा चिन्नमयिष्णवः ॥

Samhita Transcription Accented

ā́ gantā mā́ riṣaṇyata prásthāvāno mā́pa sthātā samanyavaḥ ǀ

sthirā́ cinnamayiṣṇavaḥ ǁ

Samhita Transcription Nonaccented

ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ ǀ

sthirā cinnamayiṣṇavaḥ ǁ

Padapatha Devanagari Accented

आ । ग॒न्त॒ । मा । रि॒ष॒ण्य॒त॒ । प्रऽस्था॑वानः । मा । अप॑ । स्था॒त॒ । स॒ऽम॒न्य॒वः॒ ।

स्थि॒रा । चि॒त् । न॒म॒यि॒ष्ण॒वः॒ ॥

Padapatha Devanagari Nonaccented

आ । गन्त । मा । रिषण्यत । प्रऽस्थावानः । मा । अप । स्थात । सऽमन्यवः ।

स्थिरा । चित् । नमयिष्णवः ॥

Padapatha Transcription Accented

ā́ ǀ ganta ǀ mā́ ǀ riṣaṇyata ǀ prá-sthāvānaḥ ǀ mā́ ǀ ápa ǀ sthāta ǀ sa-manyavaḥ ǀ

sthirā́ ǀ cit ǀ namayiṣṇavaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ ganta ǀ mā ǀ riṣaṇyata ǀ pra-sthāvānaḥ ǀ mā ǀ apa ǀ sthāta ǀ sa-manyavaḥ ǀ

sthirā ǀ cit ǀ namayiṣṇavaḥ ǁ

08.020.02   (Mandala. Sukta. Rik)

6.1.36.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभिः॑ ।

इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यवः॑ ॥

Samhita Devanagari Nonaccented

वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः ।

इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः ॥

Samhita Transcription Accented

vīḷupavíbhirmaruta ṛbhukṣaṇa ā́ rudrāsaḥ sudītíbhiḥ ǀ

iṣā́ no adyā́ gatā puruspṛho yajñámā́ sobharīyávaḥ ǁ

Samhita Transcription Nonaccented

vīḷupavibhirmaruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ ǀ

iṣā no adyā gatā puruspṛho yajñamā sobharīyavaḥ ǁ

Padapatha Devanagari Accented

वी॒ळु॒प॒विऽभिः॑ । म॒रु॒तः॒ । ऋ॒भु॒क्ष॒णः॒ । आ । रु॒द्रा॒सः॒ । सु॒दी॒तिऽभिः॑ ।

इ॒षा । नः॒ । अ॒द्य । आ । ग॒त॒ । पु॒रु॒ऽस्पृ॒हः॒ । य॒ज्ञम् । आ । सो॒भ॒री॒ऽयवः॑ ॥

Padapatha Devanagari Nonaccented

वीळुपविऽभिः । मरुतः । ऋभुक्षणः । आ । रुद्रासः । सुदीतिऽभिः ।

इषा । नः । अद्य । आ । गत । पुरुऽस्पृहः । यज्ञम् । आ । सोभरीऽयवः ॥

Padapatha Transcription Accented

vīḷupaví-bhiḥ ǀ marutaḥ ǀ ṛbhukṣaṇaḥ ǀ ā́ ǀ rudrāsaḥ ǀ sudītí-bhiḥ ǀ

iṣā́ ǀ naḥ ǀ adyá ǀ ā́ ǀ gata ǀ puru-spṛhaḥ ǀ yajñám ǀ ā́ ǀ sobharī-yávaḥ ǁ

Padapatha Transcription Nonaccented

vīḷupavi-bhiḥ ǀ marutaḥ ǀ ṛbhukṣaṇaḥ ǀ ā ǀ rudrāsaḥ ǀ sudīti-bhiḥ ǀ

iṣā ǀ naḥ ǀ adya ǀ ā ǀ gata ǀ puru-spṛhaḥ ǀ yajñam ǀ ā ǀ sobharī-yavaḥ ǁ

08.020.03   (Mandala. Sukta. Rik)

6.1.36.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.150   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वतां ।

विष्णो॑रे॒षस्य॑ मी॒ळ्हुषां॑ ॥

Samhita Devanagari Nonaccented

विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवतां ।

विष्णोरेषस्य मीळ्हुषां ॥

Samhita Transcription Accented

vidmā́ hí rudríyāṇām śúṣmamugrám marútām śímīvatām ǀ

víṣṇoreṣásya mīḷhúṣām ǁ

Samhita Transcription Nonaccented

vidmā hi rudriyāṇām śuṣmamugram marutām śimīvatām ǀ

viṣṇoreṣasya mīḷhuṣām ǁ

Padapatha Devanagari Accented

वि॒द्म । हि । रु॒द्रिया॑णाम् । शुष्म॑म् । उ॒ग्रम् । म॒रुता॑म् । शिमी॑ऽवताम् ।

विष्णोः॑ । ए॒षस्य॑ । मी॒ळ्हुषा॑म् ॥

Padapatha Devanagari Nonaccented

विद्म । हि । रुद्रियाणाम् । शुष्मम् । उग्रम् । मरुताम् । शिमीऽवताम् ।

विष्णोः । एषस्य । मीळ्हुषाम् ॥

Padapatha Transcription Accented

vidmá ǀ hí ǀ rudríyāṇām ǀ śúṣmam ǀ ugrám ǀ marútām ǀ śímī-vatām ǀ

víṣṇoḥ ǀ eṣásya ǀ mīḷhúṣām ǁ

Padapatha Transcription Nonaccented

vidma ǀ hi ǀ rudriyāṇām ǀ śuṣmam ǀ ugram ǀ marutām ǀ śimī-vatām ǀ

viṣṇoḥ ǀ eṣasya ǀ mīḷhuṣām ǁ

08.020.04   (Mandala. Sukta. Rik)

6.1.36.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.151   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि द्वी॒पानि॒ पाप॑तं॒तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जंत॒ रोद॑सी ।

प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ॥

Samhita Devanagari Nonaccented

वि द्वीपानि पापतंतिष्ठद्दुच्छुनोभे युजंत रोदसी ।

प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः ॥

Samhita Transcription Accented

ví dvīpā́ni pā́patantíṣṭhadducchúnobhé yujanta ródasī ǀ

prá dhánvānyairata śubhrakhādayo yádéjatha svabhānavaḥ ǁ

Samhita Transcription Nonaccented

vi dvīpāni pāpatantiṣṭhadducchunobhe yujanta rodasī ǀ

pra dhanvānyairata śubhrakhādayo yadejatha svabhānavaḥ ǁ

Padapatha Devanagari Accented

वि । द्वी॒पानि॑ । पाप॑तन् । तिष्ठ॑त् । दु॒च्छुना॑ । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ ।

प्र । धन्वा॑नि । ऐ॒र॒त॒ । शु॒भ्र॒ऽखा॒द॒यः॒ । यत् । एज॑थ । स्व॒ऽभा॒न॒वः॒ ॥

Padapatha Devanagari Nonaccented

वि । द्वीपानि । पापतन् । तिष्ठत् । दुच्छुना । उभे इति । युजन्त । रोदसी इति ।

प्र । धन्वानि । ऐरत । शुभ्रऽखादयः । यत् । एजथ । स्वऽभानवः ॥

Padapatha Transcription Accented

ví ǀ dvīpā́ni ǀ pā́patan ǀ tíṣṭhat ǀ ducchúnā ǀ ubhé íti ǀ yujanta ǀ ródasī íti ǀ

prá ǀ dhánvāni ǀ airata ǀ śubhra-khādayaḥ ǀ yát ǀ éjatha ǀ sva-bhānavaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ dvīpāni ǀ pāpatan ǀ tiṣṭhat ǀ ducchunā ǀ ubhe iti ǀ yujanta ǀ rodasī iti ǀ

pra ǀ dhanvāni ǀ airata ǀ śubhra-khādayaḥ ǀ yat ǀ ejatha ǀ sva-bhānavaḥ ǁ

08.020.05   (Mandala. Sukta. Rik)

6.1.36.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पतिः॑ ।

भूमि॒र्यामे॑षु रेजते ॥

Samhita Devanagari Nonaccented

अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः ।

भूमिर्यामेषु रेजते ॥

Samhita Transcription Accented

ácyutā cidvo ájmannā́ nā́nadati párvatāso vánaspátiḥ ǀ

bhū́miryā́meṣu rejate ǁ

Samhita Transcription Nonaccented

acyutā cidvo ajmannā nānadati parvatāso vanaspatiḥ ǀ

bhūmiryāmeṣu rejate ǁ

Padapatha Devanagari Accented

अच्यु॑ता । चि॒त् । वः॒ । अज्म॑न् । आ । नान॑दति । पर्व॑तासः । वन॒स्पतिः॑ ।

भूमिः॑ । यामे॑षु । रे॒ज॒ते॒ ॥

Padapatha Devanagari Nonaccented

अच्युता । चित् । वः । अज्मन् । आ । नानदति । पर्वतासः । वनस्पतिः ।

भूमिः । यामेषु । रेजते ॥

Padapatha Transcription Accented

ácyutā ǀ cit ǀ vaḥ ǀ ájman ǀ ā́ ǀ nā́nadati ǀ párvatāsaḥ ǀ vánaspátiḥ ǀ

bhū́miḥ ǀ yā́meṣu ǀ rejate ǁ

Padapatha Transcription Nonaccented

acyutā ǀ cit ǀ vaḥ ǀ ajman ǀ ā ǀ nānadati ǀ parvatāsaḥ ǀ vanaspatiḥ ǀ

bhūmiḥ ǀ yāmeṣu ǀ rejate ǁ

08.020.06   (Mandala. Sukta. Rik)

6.1.37.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् ।

यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥

Samhita Devanagari Nonaccented

अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत् ।

यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः ॥

Samhita Transcription Accented

ámāya vo maruto yā́tave dyáurjíhīta úttarā bṛhát ǀ

yátrā náro dédiśate tanū́ṣvā́ tvákṣāṃsi bāhvójasaḥ ǁ

Samhita Transcription Nonaccented

amāya vo maruto yātave dyaurjihīta uttarā bṛhat ǀ

yatrā naro dediśate tanūṣvā tvakṣāṃsi bāhvojasaḥ ǁ

Padapatha Devanagari Accented

अमा॑य । वः॒ । म॒रु॒तः॒ । यात॑वे । द्यौः । जिही॑ते । उत्ऽत॑रा । बृ॒हत् ।

यत्र॑ । नरः॑ । देदि॑शते । त॒नूषु॑ । आ । त्वक्षां॑सि । ब॒हुऽओ॑जसः ॥

Padapatha Devanagari Nonaccented

अमाय । वः । मरुतः । यातवे । द्यौः । जिहीते । उत्ऽतरा । बृहत् ।

यत्र । नरः । देदिशते । तनूषु । आ । त्वक्षांसि । बहुऽओजसः ॥

Padapatha Transcription Accented

ámāya ǀ vaḥ ǀ marutaḥ ǀ yā́tave ǀ dyáuḥ ǀ jíhīte ǀ út-tarā ǀ bṛhát ǀ

yátra ǀ náraḥ ǀ dédiśate ǀ tanū́ṣu ǀ ā́ ǀ tvákṣāṃsi ǀ bahú-ojasaḥ ǁ

Padapatha Transcription Nonaccented

amāya ǀ vaḥ ǀ marutaḥ ǀ yātave ǀ dyauḥ ǀ jihīte ǀ ut-tarā ǀ bṛhat ǀ

yatra ǀ naraḥ ǀ dediśate ǀ tanūṣu ǀ ā ǀ tvakṣāṃsi ǀ bahu-ojasaḥ ǁ

08.020.07   (Mandala. Sukta. Rik)

6.1.37.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वंतो॒ वृष॑प्सवः ।

वहं॑ते॒ अह्रु॑तप्सवः ॥

Samhita Devanagari Nonaccented

स्वधामनु श्रियं नरो महि त्वेषा अमवंतो वृषप्सवः ।

वहंते अह्रुतप्सवः ॥

Samhita Transcription Accented

svadhā́mánu śríyam náro máhi tveṣā́ ámavanto vṛ́ṣapsavaḥ ǀ

váhante áhrutapsavaḥ ǁ

Samhita Transcription Nonaccented

svadhāmanu śriyam naro mahi tveṣā amavanto vṛṣapsavaḥ ǀ

vahante ahrutapsavaḥ ǁ

Padapatha Devanagari Accented

स्व॒धाम् । अनु॑ । श्रिय॑म् । नरः॑ । महि॑ । त्वे॒षाः । अम॑ऽवन्तः । वृष॑ऽप्सवः ।

वह॑न्ते । अह्रु॑तऽप्सवः ॥

Padapatha Devanagari Nonaccented

स्वधाम् । अनु । श्रियम् । नरः । महि । त्वेषाः । अमऽवन्तः । वृषऽप्सवः ।

वहन्ते । अह्रुतऽप्सवः ॥

Padapatha Transcription Accented

svadhā́m ǀ ánu ǀ śríyam ǀ náraḥ ǀ máhi ǀ tveṣā́ḥ ǀ áma-vantaḥ ǀ vṛ́ṣa-psavaḥ ǀ

váhante ǀ áhruta-psavaḥ ǁ

Padapatha Transcription Nonaccented

svadhām ǀ anu ǀ śriyam ǀ naraḥ ǀ mahi ǀ tveṣāḥ ǀ ama-vantaḥ ǀ vṛṣa-psavaḥ ǀ

vahante ǀ ahruta-psavaḥ ǁ

08.020.08   (Mandala. Sukta. Rik)

6.1.37.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गोभि॑र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे॑ हिर॒ण्यये॑ ।

गोबं॑धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हांतो॑ नः॒ स्पर॑से॒ नु ॥

Samhita Devanagari Nonaccented

गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये ।

गोबंधवः सुजातास इषे भुजे महांतो नः स्परसे नु ॥

Samhita Transcription Accented

góbhirvāṇó ajyate sóbharīṇām ráthe kóśe hiraṇyáye ǀ

góbandhavaḥ sujātā́sa iṣé bhujé mahā́nto naḥ spárase nú ǁ

Samhita Transcription Nonaccented

gobhirvāṇo ajyate sobharīṇām rathe kośe hiraṇyaye ǀ

gobandhavaḥ sujātāsa iṣe bhuje mahānto naḥ sparase nu ǁ

Padapatha Devanagari Accented

गोभिः॑ । वा॒णः । अ॒ज्य॒ते॒ । सोभ॑रीणाम् । रथे॑ । कोशे॑ । हि॒र॒ण्यये॑ ।

गोऽब॑न्धवः । सु॒ऽजा॒तासः॑ । इ॒षे । भु॒जे । म॒हान्तः॑ । नः॒ । स्पर॑से । नु ॥

Padapatha Devanagari Nonaccented

गोभिः । वाणः । अज्यते । सोभरीणाम् । रथे । कोशे । हिरण्यये ।

गोऽबन्धवः । सुऽजातासः । इषे । भुजे । महान्तः । नः । स्परसे । नु ॥

Padapatha Transcription Accented

góbhiḥ ǀ vāṇáḥ ǀ ajyate ǀ sóbharīṇām ǀ ráthe ǀ kóśe ǀ hiraṇyáye ǀ

gó-bandhavaḥ ǀ su-jātā́saḥ ǀ iṣé ǀ bhujé ǀ mahā́ntaḥ ǀ naḥ ǀ spárase ǀ nú ǁ

Padapatha Transcription Nonaccented

gobhiḥ ǀ vāṇaḥ ǀ ajyate ǀ sobharīṇām ǀ rathe ǀ kośe ǀ hiraṇyaye ǀ

go-bandhavaḥ ǀ su-jātāsaḥ ǀ iṣe ǀ bhuje ǀ mahāntaḥ ǀ naḥ ǀ sparase ǀ nu ǁ

08.020.09   (Mandala. Sukta. Rik)

6.1.37.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ वो वृषदंजयो॒ वृष्णे॒ शर्धा॑य॒ मारु॑ताय भरध्वं ।

ह॒व्या वृष॑प्रयाव्णे ॥

Samhita Devanagari Nonaccented

प्रति वो वृषदंजयो वृष्णे शर्धाय मारुताय भरध्वं ।

हव्या वृषप्रयाव्णे ॥

Samhita Transcription Accented

práti vo vṛṣadañjayo vṛ́ṣṇe śárdhāya mā́rutāya bharadhvam ǀ

havyā́ vṛ́ṣaprayāvṇe ǁ

Samhita Transcription Nonaccented

prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam ǀ

havyā vṛṣaprayāvṇe ǁ

Padapatha Devanagari Accented

प्रति॑ । वः॒ । वृ॒ष॒त्ऽअ॒ञ्ज॒यः॒ । वृष्णे॑ । शर्धा॑य । मारु॑ताय । भ॒र॒ध्व॒म् ।

ह॒व्या । वृष॑ऽप्रयाव्ने ॥

Padapatha Devanagari Nonaccented

प्रति । वः । वृषत्ऽअञ्जयः । वृष्णे । शर्धाय । मारुताय । भरध्वम् ।

हव्या । वृषऽप्रयाव्ने ॥

Padapatha Transcription Accented

práti ǀ vaḥ ǀ vṛṣat-añjayaḥ ǀ vṛ́ṣṇe ǀ śárdhāya ǀ mā́rutāya ǀ bharadhvam ǀ

havyā́ ǀ vṛ́ṣa-prayāvne ǁ

Padapatha Transcription Nonaccented

prati ǀ vaḥ ǀ vṛṣat-añjayaḥ ǀ vṛṣṇe ǀ śardhāya ǀ mārutāya ǀ bharadhvam ǀ

havyā ǀ vṛṣa-prayāvne ǁ

08.020.10   (Mandala. Sukta. Rik)

6.1.37.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.157   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना ।

आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत ॥

Samhita Devanagari Nonaccented

वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ।

आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥

Samhita Transcription Accented

vṛṣaṇaśvéna maruto vṛ́ṣapsunā ráthena vṛ́ṣanābhinā ǀ

ā́ śyenā́so ná pakṣíṇo vṛ́thā naro havyā́ no vītáye gata ǁ

Samhita Transcription Nonaccented

vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā ǀ

ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata ǁ

Padapatha Devanagari Accented

वृ॒ष॒ण॒श्वेन॑ । म॒रु॒तः॒ । वृष॑ऽप्सुना । रथे॑न । वृष॑ऽनाभिना ।

आ । श्ये॒नासः॑ । न । प॒क्षिणः॑ । वृथा॑ । न॒रः॒ । ह॒व्या । नः॒ । वी॒तये॑ । ग॒त॒ ॥

Padapatha Devanagari Nonaccented

वृषणश्वेन । मरुतः । वृषऽप्सुना । रथेन । वृषऽनाभिना ।

आ । श्येनासः । न । पक्षिणः । वृथा । नरः । हव्या । नः । वीतये । गत ॥

Padapatha Transcription Accented

vṛṣaṇaśvéna ǀ marutaḥ ǀ vṛ́ṣa-psunā ǀ ráthena ǀ vṛ́ṣa-nābhinā ǀ

ā́ ǀ śyenā́saḥ ǀ ná ǀ pakṣíṇaḥ ǀ vṛ́thā ǀ naraḥ ǀ havyā́ ǀ naḥ ǀ vītáye ǀ gata ǁ

Padapatha Transcription Nonaccented

vṛṣaṇaśvena ǀ marutaḥ ǀ vṛṣa-psunā ǀ rathena ǀ vṛṣa-nābhinā ǀ

ā ǀ śyenāsaḥ ǀ na ǀ pakṣiṇaḥ ǀ vṛthā ǀ naraḥ ǀ havyā ǀ naḥ ǀ vītaye ǀ gata ǁ

08.020.11   (Mandala. Sukta. Rik)

6.1.38.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मा॒नमं॒ज्ये॑षां॒ वि भ्रा॑जंते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ ।

दवि॑द्युतत्यृ॒ष्टयः॑ ॥

Samhita Devanagari Nonaccented

समानमंज्येषां वि भ्राजंते रुक्मासो अधि बाहुषु ।

दविद्युतत्यृष्टयः ॥

Samhita Transcription Accented

samānámañjyéṣām ví bhrājante rukmā́so ádhi bāhúṣu ǀ

dávidyutatyṛṣṭáyaḥ ǁ

Samhita Transcription Nonaccented

samānamañjyeṣām vi bhrājante rukmāso adhi bāhuṣu ǀ

davidyutatyṛṣṭayaḥ ǁ

Padapatha Devanagari Accented

स॒मा॒नम् । अ॒ञ्जि । ए॒षा॒म् । वि । भ्रा॒ज॒न्ते॒ । रु॒क्मासः॑ । अधि॑ । बा॒हुषु॑ ।

दवि॑द्युतति । ऋ॒ष्टयः॑ ॥

Padapatha Devanagari Nonaccented

समानम् । अञ्जि । एषाम् । वि । भ्राजन्ते । रुक्मासः । अधि । बाहुषु ।

दविद्युतति । ऋष्टयः ॥

Padapatha Transcription Accented

samānám ǀ añjí ǀ eṣām ǀ ví ǀ bhrājante ǀ rukmā́saḥ ǀ ádhi ǀ bāhúṣu ǀ

dávidyutati ǀ ṛṣṭáyaḥ ǁ

Padapatha Transcription Nonaccented

samānam ǀ añji ǀ eṣām ǀ vi ǀ bhrājante ǀ rukmāsaḥ ǀ adhi ǀ bāhuṣu ǀ

davidyutati ǀ ṛṣṭayaḥ ǁ

08.020.12   (Mandala. Sukta. Rik)

6.1.38.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे ।

स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रियः॑ ॥

Samhita Devanagari Nonaccented

त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे ।

स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः ॥

Samhita Transcription Accented

tá ugrā́so vṛ́ṣaṇa ugrábāhavo nákiṣṭanū́ṣu yetire ǀ

sthirā́ dhánvānyā́yudhā rátheṣu vó’nīkeṣvádhi śríyaḥ ǁ

Samhita Transcription Nonaccented

ta ugrāso vṛṣaṇa ugrabāhavo nakiṣṭanūṣu yetire ǀ

sthirā dhanvānyāyudhā ratheṣu vo’nīkeṣvadhi śriyaḥ ǁ

Padapatha Devanagari Accented

ते । उ॒ग्रासः॑ । वृष॑णः । उ॒ग्रऽबा॑हवः । नकिः॑ । त॒नूषु॑ । ये॒ति॒रे॒ ।

स्थि॒रा । धन्वा॑नि । आयु॑धा । रथे॑षु । वः॒ । अनी॑केषु । अधि॑ । श्रियः॑ ॥

Padapatha Devanagari Nonaccented

ते । उग्रासः । वृषणः । उग्रऽबाहवः । नकिः । तनूषु । येतिरे ।

स्थिरा । धन्वानि । आयुधा । रथेषु । वः । अनीकेषु । अधि । श्रियः ॥

Padapatha Transcription Accented

té ǀ ugrā́saḥ ǀ vṛ́ṣaṇaḥ ǀ ugrá-bāhavaḥ ǀ nákiḥ ǀ tanū́ṣu ǀ yetire ǀ

sthirā́ ǀ dhánvāni ǀ ā́yudhā ǀ rátheṣu ǀ vaḥ ǀ ánīkeṣu ǀ ádhi ǀ śríyaḥ ǁ

Padapatha Transcription Nonaccented

te ǀ ugrāsaḥ ǀ vṛṣaṇaḥ ǀ ugra-bāhavaḥ ǀ nakiḥ ǀ tanūṣu ǀ yetire ǀ

sthirā ǀ dhanvāni ǀ āyudhā ǀ ratheṣu ǀ vaḥ ǀ anīkeṣu ǀ adhi ǀ śriyaḥ ǁ

08.020.13   (Mandala. Sukta. Rik)

6.1.38.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.160   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे ।

वयो॒ न पित्र्यं॒ सहः॑ ॥

Samhita Devanagari Nonaccented

येषामर्णो न सप्रथो नाम त्वेषं शश्वतामेकमिद्भुजे ।

वयो न पित्र्यं सहः ॥

Samhita Transcription Accented

yéṣāmárṇo ná saprátho nā́ma tveṣám śáśvatāmékamídbhujé ǀ

váyo ná pítryam sáhaḥ ǁ

Samhita Transcription Nonaccented

yeṣāmarṇo na sapratho nāma tveṣam śaśvatāmekamidbhuje ǀ

vayo na pitryam sahaḥ ǁ

Padapatha Devanagari Accented

येषा॑म् । अर्णः॑ । न । स॒ऽप्रथः॑ । नाम॑ । त्वे॒षम् । शश्व॑ताम् । एक॑म् । इत् । भु॒जे ।

वयः॑ । न । पित्र्य॑म् । सहः॑ ॥

Padapatha Devanagari Nonaccented

येषाम् । अर्णः । न । सऽप्रथः । नाम । त्वेषम् । शश्वताम् । एकम् । इत् । भुजे ।

वयः । न । पित्र्यम् । सहः ॥

Padapatha Transcription Accented

yéṣām ǀ árṇaḥ ǀ ná ǀ sa-práthaḥ ǀ nā́ma ǀ tveṣám ǀ śáśvatām ǀ ékam ǀ ít ǀ bhujé ǀ

váyaḥ ǀ ná ǀ pítryam ǀ sáhaḥ ǁ

Padapatha Transcription Nonaccented

yeṣām ǀ arṇaḥ ǀ na ǀ sa-prathaḥ ǀ nāma ǀ tveṣam ǀ śaśvatām ǀ ekam ǀ it ǀ bhuje ǀ

vayaḥ ǀ na ǀ pitryam ǀ sahaḥ ǁ

08.020.14   (Mandala. Sukta. Rik)

6.1.38.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.161   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तान्वं॑दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नां ।

अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षां ॥

Samhita Devanagari Nonaccented

तान्वंदस्व मरुतस्ताँ उप स्तुहि तेषां हि धुनीनां ।

अराणां न चरमस्तदेषां दाना मह्ना तदेषां ॥

Samhita Transcription Accented

tā́nvandasva marútastā́m̐ úpa stuhi téṣām hí dhúnīnām ǀ

arā́ṇām ná caramástádeṣām dānā́ mahnā́ tádeṣām ǁ

Samhita Transcription Nonaccented

tānvandasva marutastām̐ upa stuhi teṣām hi dhunīnām ǀ

arāṇām na caramastadeṣām dānā mahnā tadeṣām ǁ

Padapatha Devanagari Accented

तान् । व॒न्द॒स्व॒ । म॒रुतः॑ । तान् । उप॑ । स्तु॒हि॒ । तेषा॑म् । हि । धुनी॑नाम् ।

अ॒राणा॑म् । न । च॒र॒मः । तत् । ए॒षा॒म् । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् ॥

Padapatha Devanagari Nonaccented

तान् । वन्दस्व । मरुतः । तान् । उप । स्तुहि । तेषाम् । हि । धुनीनाम् ।

अराणाम् । न । चरमः । तत् । एषाम् । दाना । मह्ना । तत् । एषाम् ॥

Padapatha Transcription Accented

tā́n ǀ vandasva ǀ marútaḥ ǀ tā́n ǀ úpa ǀ stuhi ǀ téṣām ǀ hí ǀ dhúnīnām ǀ

arā́ṇām ǀ ná ǀ caramáḥ ǀ tát ǀ eṣām ǀ dānā́ ǀ mahnā́ ǀ tát ǀ eṣām ǁ

Padapatha Transcription Nonaccented

tān ǀ vandasva ǀ marutaḥ ǀ tān ǀ upa ǀ stuhi ǀ teṣām ǀ hi ǀ dhunīnām ǀ

arāṇām ǀ na ǀ caramaḥ ǀ tat ǀ eṣām ǀ dānā ǀ mahnā ǀ tat ǀ eṣām ǁ

08.020.15   (Mandala. Sukta. Rik)

6.1.38.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.162   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒भगः॒ स व॑ ऊ॒तिष्वास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टिषु ।

यो वा॑ नू॒नमु॒तास॑ति ॥

Samhita Devanagari Nonaccented

सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु ।

यो वा नूनमुतासति ॥

Samhita Transcription Accented

subhágaḥ sá va ūtíṣvā́sa pū́rvāsu maruto vyúṣṭiṣu ǀ

yó vā nūnámutā́sati ǁ

Samhita Transcription Nonaccented

subhagaḥ sa va ūtiṣvāsa pūrvāsu maruto vyuṣṭiṣu ǀ

yo vā nūnamutāsati ǁ

Padapatha Devanagari Accented

सु॒ऽभगः॑ । सः । वः॒ । ऊ॒तिषु॑ । आस॑ । पूर्वा॑सु । म॒रु॒तः॒ । विऽउ॑ष्टिषु ।

यः । वा॒ । नू॒नम् । उ॒त । अस॑ति ॥

Padapatha Devanagari Nonaccented

सुऽभगः । सः । वः । ऊतिषु । आस । पूर्वासु । मरुतः । विऽउष्टिषु ।

यः । वा । नूनम् । उत । असति ॥

Padapatha Transcription Accented

su-bhágaḥ ǀ sáḥ ǀ vaḥ ǀ ūtíṣu ǀ ā́sa ǀ pū́rvāsu ǀ marutaḥ ǀ ví-uṣṭiṣu ǀ

yáḥ ǀ vā ǀ nūnám ǀ utá ǀ ásati ǁ

Padapatha Transcription Nonaccented

su-bhagaḥ ǀ saḥ ǀ vaḥ ǀ ūtiṣu ǀ āsa ǀ pūrvāsu ǀ marutaḥ ǀ vi-uṣṭiṣu ǀ

yaḥ ǀ vā ǀ nūnam ǀ uta ǀ asati ǁ

08.020.16   (Mandala. Sukta. Rik)

6.1.39.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.163   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ ।

अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥

Samhita Devanagari Nonaccented

यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ ।

अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥

Samhita Transcription Accented

yásya vā yūyám práti vājíno nara ā́ havyā́ vītáye gathá ǀ

abhí ṣá dyumnáirutá vā́jasātibhiḥ sumnā́ vo dhūtayo naśat ǁ

Samhita Transcription Nonaccented

yasya vā yūyam prati vājino nara ā havyā vītaye gatha ǀ

abhi ṣa dyumnairuta vājasātibhiḥ sumnā vo dhūtayo naśat ǁ

Padapatha Devanagari Accented

यस्य॑ । वा॒ । यू॒यम् । प्रति॑ । वा॒जिनः॑ । न॒रः॒ । आ । ह॒व्या । वी॒तये॑ । ग॒थ ।

अ॒भि । सः । द्यु॒म्नैः । उ॒त । वाज॑सातिऽभिः । सु॒म्ना । वः॒ । धू॒त॒यः॒ । न॒श॒त् ॥

Padapatha Devanagari Nonaccented

यस्य । वा । यूयम् । प्रति । वाजिनः । नरः । आ । हव्या । वीतये । गथ ।

अभि । सः । द्युम्नैः । उत । वाजसातिऽभिः । सुम्ना । वः । धूतयः । नशत् ॥

Padapatha Transcription Accented

yásya ǀ vā ǀ yūyám ǀ práti ǀ vājínaḥ ǀ naraḥ ǀ ā́ ǀ havyā́ ǀ vītáye ǀ gathá ǀ

abhí ǀ sáḥ ǀ dyumnáiḥ ǀ utá ǀ vā́jasāti-bhiḥ ǀ sumnā́ ǀ vaḥ ǀ dhūtayaḥ ǀ naśat ǁ

Padapatha Transcription Nonaccented

yasya ǀ vā ǀ yūyam ǀ prati ǀ vājinaḥ ǀ naraḥ ǀ ā ǀ havyā ǀ vītaye ǀ gatha ǀ

abhi ǀ saḥ ǀ dyumnaiḥ ǀ uta ǀ vājasāti-bhiḥ ǀ sumnā ǀ vaḥ ǀ dhūtayaḥ ǀ naśat ǁ

08.020.17   (Mandala. Sukta. Rik)

6.1.39.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.164   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वशं॒त्यसु॑रस्य वे॒धसः॑ ।

युवा॑न॒स्तथेद॑सत् ॥

Samhita Devanagari Nonaccented

यथा रुद्रस्य सूनवो दिवो वशंत्यसुरस्य वेधसः ।

युवानस्तथेदसत् ॥

Samhita Transcription Accented

yáthā rudrásya sūnávo divó váśantyásurasya vedhásaḥ ǀ

yúvānastáthédasat ǁ

Samhita Transcription Nonaccented

yathā rudrasya sūnavo divo vaśantyasurasya vedhasaḥ ǀ

yuvānastathedasat ǁ

Padapatha Devanagari Accented

यथा॑ । रु॒द्रस्य॑ । सू॒नवः॑ । दि॒वः । वश॑न्ति । असु॑रस्य । वे॒धसः॑ ।

युवा॑नः । तथा॑ । इत् । अ॒स॒त् ॥

Padapatha Devanagari Nonaccented

यथा । रुद्रस्य । सूनवः । दिवः । वशन्ति । असुरस्य । वेधसः ।

युवानः । तथा । इत् । असत् ॥

Padapatha Transcription Accented

yáthā ǀ rudrásya ǀ sūnávaḥ ǀ diváḥ ǀ váśanti ǀ ásurasya ǀ vedhásaḥ ǀ

yúvānaḥ ǀ táthā ǀ ít ǀ asat ǁ

Padapatha Transcription Nonaccented

yathā ǀ rudrasya ǀ sūnavaḥ ǀ divaḥ ǀ vaśanti ǀ asurasya ǀ vedhasaḥ ǀ

yuvānaḥ ǀ tathā ǀ it ǀ asat ǁ

08.020.18   (Mandala. Sukta. Rik)

6.1.39.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.165   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये चार्हं॑ति म॒रुतः॑ सु॒दान॑वः॒ स्मन्मी॒ळ्हुष॒श्चरं॑ति॒ ये ।

अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वं ॥

Samhita Devanagari Nonaccented

ये चार्हंति मरुतः सुदानवः स्मन्मीळ्हुषश्चरंति ये ।

अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वं ॥

Samhita Transcription Accented

yé cā́rhanti marútaḥ sudā́navaḥ smánmīḷhúṣaścáranti yé ǀ

átaścidā́ na úpa vásyasā hṛdā́ yúvāna ā́ vavṛdhvam ǁ

Samhita Transcription Nonaccented

ye cārhanti marutaḥ sudānavaḥ smanmīḷhuṣaścaranti ye ǀ

ataścidā na upa vasyasā hṛdā yuvāna ā vavṛdhvam ǁ

Padapatha Devanagari Accented

ये । च॒ । अर्ह॑न्ति । म॒रुतः॑ । सु॒ऽदान॑वः । स्मत् । मी॒ळ्हुषः॑ । चर॑न्ति । ये ।

अतः॑ । चि॒त् । आ । नः॒ । उप॑ । वस्य॑सा । हृ॒दा । युवा॑नः । आ । व॒वृ॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

ये । च । अर्हन्ति । मरुतः । सुऽदानवः । स्मत् । मीळ्हुषः । चरन्ति । ये ।

अतः । चित् । आ । नः । उप । वस्यसा । हृदा । युवानः । आ । ववृध्वम् ॥

Padapatha Transcription Accented

yé ǀ ca ǀ árhanti ǀ marútaḥ ǀ su-dā́navaḥ ǀ smát ǀ mīḷhúṣaḥ ǀ cáranti ǀ yé ǀ

átaḥ ǀ cit ǀ ā́ ǀ naḥ ǀ úpa ǀ vásyasā ǀ hṛdā́ ǀ yúvānaḥ ǀ ā́ ǀ vavṛdhvam ǁ

Padapatha Transcription Nonaccented

ye ǀ ca ǀ arhanti ǀ marutaḥ ǀ su-dānavaḥ ǀ smat ǀ mīḷhuṣaḥ ǀ caranti ǀ ye ǀ

ataḥ ǀ cit ǀ ā ǀ naḥ ǀ upa ǀ vasyasā ǀ hṛdā ǀ yuvānaḥ ǀ ā ǀ vavṛdhvam ǁ

08.020.19   (Mandala. Sukta. Rik)

6.1.39.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.166   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्णः॑ पाव॒काँ अ॒भि सो॑भरे गि॒रा ।

गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥

Samhita Devanagari Nonaccented

यून ऊ षु नविष्ठया वृष्णः पावकाँ अभि सोभरे गिरा ।

गाय गा इव चर्कृषत् ॥

Samhita Transcription Accented

yū́na ū ṣú náviṣṭhayā vṛ́ṣṇaḥ pāvakā́m̐ abhí sobhare girā́ ǀ

gā́ya gā́ iva cárkṛṣat ǁ

Samhita Transcription Nonaccented

yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakām̐ abhi sobhare girā ǀ

gāya gā iva carkṛṣat ǁ

Padapatha Devanagari Accented

यूनः॑ । ऊं॒ इति॑ । सु । नवि॑ष्ठया । वृष्णः॑ । पा॒व॒कान् । अ॒भि । सो॒भ॒रे॒ । गि॒रा ।

गाय॑ । गाःऽइ॑व । चर्कृ॑षत् ॥

Padapatha Devanagari Nonaccented

यूनः । ऊं इति । सु । नविष्ठया । वृष्णः । पावकान् । अभि । सोभरे । गिरा ।

गाय । गाःऽइव । चर्कृषत् ॥

Padapatha Transcription Accented

yū́naḥ ǀ ūṃ íti ǀ sú ǀ náviṣṭhayā ǀ vṛ́ṣṇaḥ ǀ pāvakā́n ǀ abhí ǀ sobhare ǀ girā́ ǀ

gā́ya ǀ gā́ḥ-iva ǀ cárkṛṣat ǁ

Padapatha Transcription Nonaccented

yūnaḥ ǀ ūṃ iti ǀ su ǀ naviṣṭhayā ǀ vṛṣṇaḥ ǀ pāvakān ǀ abhi ǀ sobhare ǀ girā ǀ

gāya ǀ gāḥ-iva ǀ carkṛṣat ǁ

08.020.20   (Mandala. Sukta. Rik)

6.1.39.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.167   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा॒हा ये संति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु ।

वृष्ण॑श्चं॒द्रान्न सु॒श्रव॑स्तमान्गि॒रा वंद॑स्व म॒रुतो॒ अह॑ ॥

Samhita Devanagari Nonaccented

साहा ये संति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु ।

वृष्णश्चंद्रान्न सुश्रवस्तमान्गिरा वंदस्व मरुतो अह ॥

Samhita Transcription Accented

sāhā́ yé sánti muṣṭihéva hávyo víśvāsu pṛtsú hótṛṣu ǀ

vṛ́ṣṇaścandrā́nná suśrávastamāngirā́ vándasva marúto áha ǁ

Samhita Transcription Nonaccented

sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu ǀ

vṛṣṇaścandrānna suśravastamāngirā vandasva maruto aha ǁ

Padapatha Devanagari Accented

स॒हाः । ये । सन्ति॑ । मु॒ष्टि॒हाऽइ॑व । हव्यः॑ । विश्वा॑सु । पृ॒त्ऽसु । होतृ॑षु ।

वृष्णः॑ । च॒न्द्रान् । न । सु॒श्रवः॑ऽतमान् । गि॒रा । वन्द॑स्व । म॒रुतः॑ । अह॑ ॥

Padapatha Devanagari Nonaccented

सहाः । ये । सन्ति । मुष्टिहाऽइव । हव्यः । विश्वासु । पृत्ऽसु । होतृषु ।

वृष्णः । चन्द्रान् । न । सुश्रवःऽतमान् । गिरा । वन्दस्व । मरुतः । अह ॥

Padapatha Transcription Accented

sahā́ḥ ǀ yé ǀ sánti ǀ muṣṭihā́-iva ǀ hávyaḥ ǀ víśvāsu ǀ pṛt-sú ǀ hótṛṣu ǀ

vṛ́ṣṇaḥ ǀ candrā́n ǀ ná ǀ suśrávaḥ-tamān ǀ girā́ ǀ vándasva ǀ marútaḥ ǀ áha ǁ

Padapatha Transcription Nonaccented

sahāḥ ǀ ye ǀ santi ǀ muṣṭihā-iva ǀ havyaḥ ǀ viśvāsu ǀ pṛt-su ǀ hotṛṣu ǀ

vṛṣṇaḥ ǀ candrān ǀ na ǀ suśravaḥ-tamān ǀ girā ǀ vandasva ǀ marutaḥ ǀ aha ǁ

08.020.21   (Mandala. Sukta. Rik)

6.1.40.01    (Ashtaka. Adhyaya. Varga. Rik)

08.03.168   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुतः॒ सबं॑धवः ।

रि॒ह॒ते क॒कुभो॑ मि॒थः ॥

Samhita Devanagari Nonaccented

गावश्चिद्घा समन्यवः सजात्येन मरुतः सबंधवः ।

रिहते ककुभो मिथः ॥

Samhita Transcription Accented

gā́vaścidghā samanyavaḥ sajātyéna marutaḥ sábandhavaḥ ǀ

rihaté kakúbho mitháḥ ǁ

Samhita Transcription Nonaccented

gāvaścidghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ ǀ

rihate kakubho mithaḥ ǁ

Padapatha Devanagari Accented

गावः॑ । चि॒त् । घ॒ । स॒ऽम॒न्य॒वः॒ । स॒ऽजा॒त्ये॑न । म॒रु॒तः॒ । सऽब॑न्धवः ।

रि॒ह॒ते । क॒कुभः॑ । मि॒थः ॥

Padapatha Devanagari Nonaccented

गावः । चित् । घ । सऽमन्यवः । सऽजात्येन । मरुतः । सऽबन्धवः ।

रिहते । ककुभः । मिथः ॥

Padapatha Transcription Accented

gā́vaḥ ǀ cit ǀ gha ǀ sa-manyavaḥ ǀ sa-jātyéna ǀ marutaḥ ǀ sá-bandhavaḥ ǀ

rihaté ǀ kakúbhaḥ ǀ mitháḥ ǁ

Padapatha Transcription Nonaccented

gāvaḥ ǀ cit ǀ gha ǀ sa-manyavaḥ ǀ sa-jātyena ǀ marutaḥ ǀ sa-bandhavaḥ ǀ

rihate ǀ kakubhaḥ ǀ mithaḥ ǁ

08.020.22   (Mandala. Sukta. Rik)

6.1.40.02    (Ashtaka. Adhyaya. Varga. Rik)

08.03.169   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति ।

अधि॑ नो गात मरुतः॒ सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ॥

Samhita Devanagari Nonaccented

मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति ।

अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ॥

Samhita Transcription Accented

mártaścidvo nṛtavo rukmavakṣasa úpa bhrātṛtvámā́yati ǀ

ádhi no gāta marutaḥ sádā hí va āpitvámásti nídhruvi ǁ

Samhita Transcription Nonaccented

martaścidvo nṛtavo rukmavakṣasa upa bhrātṛtvamāyati ǀ

adhi no gāta marutaḥ sadā hi va āpitvamasti nidhruvi ǁ

Padapatha Devanagari Accented

मर्तः॑ । चि॒त् । वः॒ । नृ॒त॒वः॒ । रु॒क्म॒ऽव॒क्ष॒सः॒ । उप॑ । भ्रा॒तृ॒ऽत्वम् । आ । अ॒य॒ति॒ ।

अधि॑ । नः॒ । गा॒त॒ । म॒रु॒तः॒ । सदा॑ । हि । वः॒ । आ॒पि॒ऽत्वम् । अस्ति॑ । निऽध्रु॑वि ॥

Padapatha Devanagari Nonaccented

मर्तः । चित् । वः । नृतवः । रुक्मऽवक्षसः । उप । भ्रातृऽत्वम् । आ । अयति ।

अधि । नः । गात । मरुतः । सदा । हि । वः । आपिऽत्वम् । अस्ति । निऽध्रुवि ॥

Padapatha Transcription Accented

mártaḥ ǀ cit ǀ vaḥ ǀ nṛtavaḥ ǀ rukma-vakṣasaḥ ǀ úpa ǀ bhrātṛ-tvám ǀ ā́ ǀ ayati ǀ

ádhi ǀ naḥ ǀ gāta ǀ marutaḥ ǀ sádā ǀ hí ǀ vaḥ ǀ āpi-tvám ǀ ásti ǀ ní-dhruvi ǁ

Padapatha Transcription Nonaccented

martaḥ ǀ cit ǀ vaḥ ǀ nṛtavaḥ ǀ rukma-vakṣasaḥ ǀ upa ǀ bhrātṛ-tvam ǀ ā ǀ ayati ǀ

adhi ǀ naḥ ǀ gāta ǀ marutaḥ ǀ sadā ǀ hi ǀ vaḥ ǀ āpi-tvam ǀ asti ǀ ni-dhruvi ǁ

08.020.23   (Mandala. Sukta. Rik)

6.1.40.03    (Ashtaka. Adhyaya. Varga. Rik)

08.03.170   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः ।

यू॒यं स॑खायः सप्तयः ॥

Samhita Devanagari Nonaccented

मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः ।

यूयं सखायः सप्तयः ॥

Samhita Transcription Accented

máruto mā́rutasya na ā́ bheṣajásya vahatā sudānavaḥ ǀ

yūyám sakhāyaḥ saptayaḥ ǁ

Samhita Transcription Nonaccented

maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ ǀ

yūyam sakhāyaḥ saptayaḥ ǁ

Padapatha Devanagari Accented

मरु॑तः । मारु॑तस्य । नः॒ । आ । भे॒ष॒जस्य॑ । व॒ह॒त॒ । सु॒ऽदा॒न॒वः॒ ।

यू॒यम् । स॒खा॒यः॒ । स॒प्त॒यः॒ ॥

Padapatha Devanagari Nonaccented

मरुतः । मारुतस्य । नः । आ । भेषजस्य । वहत । सुऽदानवः ।

यूयम् । सखायः । सप्तयः ॥

Padapatha Transcription Accented

márutaḥ ǀ mā́rutasya ǀ naḥ ǀ ā́ ǀ bheṣajásya ǀ vahata ǀ su-dānavaḥ ǀ

yūyám ǀ sakhāyaḥ ǀ saptayaḥ ǁ

Padapatha Transcription Nonaccented

marutaḥ ǀ mārutasya ǀ naḥ ǀ ā ǀ bheṣajasya ǀ vahata ǀ su-dānavaḥ ǀ

yūyam ǀ sakhāyaḥ ǀ saptayaḥ ǁ

08.020.24   (Mandala. Sukta. Rik)

6.1.40.04    (Ashtaka. Adhyaya. Varga. Rik)

08.03.171   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याभिः॒ सिंधु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिविं॑ ।

मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः ॥

Samhita Devanagari Nonaccented

याभिः सिंधुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविं ।

मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ॥

Samhita Transcription Accented

yā́bhiḥ síndhumávatha yā́bhistū́rvatha yā́bhirdaśasyáthā krívim ǀ

máyo no bhūtotíbhirmayobhuvaḥ śivā́bhirasacadviṣaḥ ǁ

Samhita Transcription Nonaccented

yābhiḥ sindhumavatha yābhistūrvatha yābhirdaśasyathā krivim ǀ

mayo no bhūtotibhirmayobhuvaḥ śivābhirasacadviṣaḥ ǁ

Padapatha Devanagari Accented

याभिः॑ । सिन्धु॑म् । अव॑थ । याभिः॑ । तूर्व॑थ । याभिः॑ । द॒श॒स्यथ॑ । क्रिवि॑म् ।

मयः॑ । नः॒ । भू॒त॒ । ऊ॒तिऽभिः॑ । म॒यः॒ऽभु॒वः॒ । शि॒वाभिः॑ । अ॒स॒च॒ऽद्वि॒षः॒ ॥

Padapatha Devanagari Nonaccented

याभिः । सिन्धुम् । अवथ । याभिः । तूर्वथ । याभिः । दशस्यथ । क्रिविम् ।

मयः । नः । भूत । ऊतिऽभिः । मयःऽभुवः । शिवाभिः । असचऽद्विषः ॥

Padapatha Transcription Accented

yā́bhiḥ ǀ síndhum ǀ ávatha ǀ yā́bhiḥ ǀ tū́rvatha ǀ yā́bhiḥ ǀ daśasyátha ǀ krívim ǀ

máyaḥ ǀ naḥ ǀ bhūta ǀ ūtí-bhiḥ ǀ mayaḥ-bhuvaḥ ǀ śivā́bhiḥ ǀ asaca-dviṣaḥ ǁ

Padapatha Transcription Nonaccented

yābhiḥ ǀ sindhum ǀ avatha ǀ yābhiḥ ǀ tūrvatha ǀ yābhiḥ ǀ daśasyatha ǀ krivim ǀ

mayaḥ ǀ naḥ ǀ bhūta ǀ ūti-bhiḥ ǀ mayaḥ-bhuvaḥ ǀ śivābhiḥ ǀ asaca-dviṣaḥ ǁ

08.020.25   (Mandala. Sukta. Rik)

6.1.40.05    (Ashtaka. Adhyaya. Varga. Rik)

08.03.172   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्सिंधौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः ।

यत्पर्व॑तेषु भेष॒जं ॥

Samhita Devanagari Nonaccented

यत्सिंधौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः ।

यत्पर्वतेषु भेषजं ॥

Samhita Transcription Accented

yátsíndhau yádásiknyām yátsamudréṣu marutaḥ subarhiṣaḥ ǀ

yátpárvateṣu bheṣajám ǁ

Samhita Transcription Nonaccented

yatsindhau yadasiknyām yatsamudreṣu marutaḥ subarhiṣaḥ ǀ

yatparvateṣu bheṣajam ǁ

Padapatha Devanagari Accented

यत् । सिन्धौ॑ । यत् । असि॑क्न्याम् । यत् । स॒मु॒द्रेषु॑ । म॒रु॒तः॒ । सु॒ऽब॒र्हि॒षः॒ ।

यत् । पर्व॑तेषु । भे॒ष॒जम् ॥

Padapatha Devanagari Nonaccented

यत् । सिन्धौ । यत् । असिक्न्याम् । यत् । समुद्रेषु । मरुतः । सुऽबर्हिषः ।

यत् । पर्वतेषु । भेषजम् ॥

Padapatha Transcription Accented

yát ǀ síndhau ǀ yát ǀ ásiknyām ǀ yát ǀ samudréṣu ǀ marutaḥ ǀ su-barhiṣaḥ ǀ

yát ǀ párvateṣu ǀ bheṣajám ǁ

Padapatha Transcription Nonaccented

yat ǀ sindhau ǀ yat ǀ asiknyām ǀ yat ǀ samudreṣu ǀ marutaḥ ǀ su-barhiṣaḥ ǀ

yat ǀ parvateṣu ǀ bheṣajam ǁ

08.020.26   (Mandala. Sukta. Rik)

6.1.40.06    (Ashtaka. Adhyaya. Varga. Rik)

08.03.173   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वं॒ पश्यं॑तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत ।

क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥

Samhita Devanagari Nonaccented

विश्वं पश्यंतो बिभृथा तनूष्वा तेना नो अधि वोचत ।

क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ॥

Samhita Transcription Accented

víśvam páśyanto bibhṛthā tanū́ṣvā́ ténā no ádhi vocata ǀ

kṣamā́ rápo maruta ā́turasya na íṣkartā víhrutam púnaḥ ǁ

Samhita Transcription Nonaccented

viśvam paśyanto bibhṛthā tanūṣvā tenā no adhi vocata ǀ

kṣamā rapo maruta āturasya na iṣkartā vihrutam punaḥ ǁ

Padapatha Devanagari Accented

विश्व॑म् । पश्य॑न्तः । बि॒भृ॒थ॒ । त॒नूषु॑ । आ । तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ ।

क्ष॒मा । रपः॑ । म॒रु॒तः॒ । आतु॑रस्य । नः॒ । इष्क॑र्त । विऽह्रु॑तम् । पुन॒रिति॑ ॥

Padapatha Devanagari Nonaccented

विश्वम् । पश्यन्तः । बिभृथ । तनूषु । आ । तेन । नः । अधि । वोचत ।

क्षमा । रपः । मरुतः । आतुरस्य । नः । इष्कर्त । विऽह्रुतम् । पुनरिति ॥

Padapatha Transcription Accented

víśvam ǀ páśyantaḥ ǀ bibhṛtha ǀ tanū́ṣu ǀ ā́ ǀ téna ǀ naḥ ǀ ádhi ǀ vocata ǀ

kṣamā́ ǀ rápaḥ ǀ marutaḥ ǀ ā́turasya ǀ naḥ ǀ íṣkarta ǀ ví-hrutam ǀ púnaríti ǁ

Padapatha Transcription Nonaccented

viśvam ǀ paśyantaḥ ǀ bibhṛtha ǀ tanūṣu ǀ ā ǀ tena ǀ naḥ ǀ adhi ǀ vocata ǀ

kṣamā ǀ rapaḥ ǀ marutaḥ ǀ āturasya ǀ naḥ ǀ iṣkarta ǀ vi-hrutam ǀ punariti ǁ