SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 21

 

1. Info

To:    1-16: indra;
17: indra, sarasvatī, citra;
18: citra’s dānastuti
From:   sobhari kāṇva
Metres:   1st set of styles: kakubuṣṇik (5, 7, 9, 11); nicṛtpaṅkti (6, 8, 16, 18); virāḍuṣnik (1, 3, 15); pādanicṛtpaṅkti (2, 12, 14); nicṛduṣṇik (13, 17); bhurikpaṅkti (4); virāṭpaṅkti (10)

2nd set of styles: kakubh (1, 3, 5, 7, 9, 11, 13, 15, 17); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.021.01   (Mandala. Sukta. Rik)

6.2.01.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भरं॑तोऽव॒स्यवः॑ ।

वाजे॑ चि॒त्रं ह॑वामहे ॥

Samhita Devanagari Nonaccented

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरंतोऽवस्यवः ।

वाजे चित्रं हवामहे ॥

Samhita Transcription Accented

vayámu tvā́mapūrvya sthūrám ná káccidbháranto’vasyávaḥ ǀ

vā́je citrám havāmahe ǁ

Samhita Transcription Nonaccented

vayamu tvāmapūrvya sthūram na kaccidbharanto’vasyavaḥ ǀ

vāje citram havāmahe ǁ

Padapatha Devanagari Accented

व॒यम् । ऊं॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्तः । अ॒व॒स्यवः॑ ।

वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

वयम् । ऊं इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः ।

वाजे । चित्रम् । हवामहे ॥

Padapatha Transcription Accented

vayám ǀ ūṃ íti ǀ tvā́m ǀ apūrvya ǀ sthūrám ǀ ná ǀ kát ǀ cit ǀ bhárantaḥ ǀ avasyávaḥ ǀ

vā́je ǀ citrám ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

vayam ǀ ūṃ iti ǀ tvām ǀ apūrvya ǀ sthūram ǀ na ǀ kat ǀ cit ǀ bharantaḥ ǀ avasyavaḥ ǀ

vāje ǀ citram ǀ havāmahe ǁ

08.021.02   (Mandala. Sukta. Rik)

6.2.01.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् ।

त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इंद्र सान॒सिं ॥

Samhita Devanagari Nonaccented

उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् ।

त्वामिद्ध्यवितारं ववृमहे सखाय इंद्र सानसिं ॥

Samhita Transcription Accented

úpa tvā kármannūtáye sá no yúvográścakrāma yó dhṛṣát ǀ

tvā́míddhyávitā́ram vavṛmáhe sákhāya indra sānasím ǁ

Samhita Transcription Nonaccented

upa tvā karmannūtaye sa no yuvograścakrāma yo dhṛṣat ǀ

tvāmiddhyavitāram vavṛmahe sakhāya indra sānasim ǁ

Padapatha Devanagari Accented

उप॑ । त्वा॒ । कर्म॑न् । ऊ॒तये॑ । सः । नः॒ । युवा॑ । उ॒ग्रः । च॒क्रा॒म॒ । यः । धृ॒षत् ।

त्वाम् । इत् । हि । अ॒वि॒तार॑म् । व॒वृ॒महे॑ । सखा॑यः । इ॒न्द्र॒ । सा॒न॒सिम् ॥

Padapatha Devanagari Nonaccented

उप । त्वा । कर्मन् । ऊतये । सः । नः । युवा । उग्रः । चक्राम । यः । धृषत् ।

त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । इन्द्र । सानसिम् ॥

Padapatha Transcription Accented

úpa ǀ tvā ǀ kárman ǀ ūtáye ǀ sáḥ ǀ naḥ ǀ yúvā ǀ ugráḥ ǀ cakrāma ǀ yáḥ ǀ dhṛṣát ǀ

tvā́m ǀ ít ǀ hí ǀ avitā́ram ǀ vavṛmáhe ǀ sákhāyaḥ ǀ indra ǀ sānasím ǁ

Padapatha Transcription Nonaccented

upa ǀ tvā ǀ karman ǀ ūtaye ǀ saḥ ǀ naḥ ǀ yuvā ǀ ugraḥ ǀ cakrāma ǀ yaḥ ǀ dhṛṣat ǀ

tvām ǀ it ǀ hi ǀ avitāram ǀ vavṛmahe ǀ sakhāyaḥ ǀ indra ǀ sānasim ǁ

08.021.03   (Mandala. Sukta. Rik)

6.2.01.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑ही॒म इंद॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते ।

सोमं॑ सोमपते पिब ॥

Samhita Devanagari Nonaccented

आ याहीम इंदवोऽश्वपते गोपत उर्वरापते ।

सोमं सोमपते पिब ॥

Samhita Transcription Accented

ā́ yāhīmá índavó’śvapate gópata úrvarāpate ǀ

sómam somapate piba ǁ

Samhita Transcription Nonaccented

ā yāhīma indavo’śvapate gopata urvarāpate ǀ

somam somapate piba ǁ

Padapatha Devanagari Accented

आ । या॒हि॒ । इ॒मे । इन्द॑वः । अश्व॑ऽपते । गोऽप॑ते । उर्व॑राऽपते ।

सोम॑म् । सो॒म॒ऽप॒ते॒ । पि॒ब॒ ॥

Padapatha Devanagari Nonaccented

आ । याहि । इमे । इन्दवः । अश्वऽपते । गोऽपते । उर्वराऽपते ।

सोमम् । सोमऽपते । पिब ॥

Padapatha Transcription Accented

ā́ ǀ yāhi ǀ imé ǀ índavaḥ ǀ áśva-pate ǀ gó-pate ǀ úrvarā-pate ǀ

sómam ǀ soma-pate ǀ piba ǁ

Padapatha Transcription Nonaccented

ā ǀ yāhi ǀ ime ǀ indavaḥ ǀ aśva-pate ǀ go-pate ǀ urvarā-pate ǀ

somam ǀ soma-pate ǀ piba ǁ

08.021.04   (Mandala. Sukta. Rik)

6.2.01.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं हि त्वा॒ बंधु॑मंतमबं॒धवो॒ विप्रा॑स इंद्र येमि॒म ।

या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भिः॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

वयं हि त्वा बंधुमंतमबंधवो विप्रास इंद्र येमिम ।

या ते धामानि वृषभ तेभिरा गहि विश्वेभिः सोमपीतये ॥

Samhita Transcription Accented

vayám hí tvā bándhumantamabandhávo víprāsa indra yemimá ǀ

yā́ te dhā́māni vṛṣabha tébhirā́ gahi víśvebhiḥ sómapītaye ǁ

Samhita Transcription Nonaccented

vayam hi tvā bandhumantamabandhavo viprāsa indra yemima ǀ

yā te dhāmāni vṛṣabha tebhirā gahi viśvebhiḥ somapītaye ǁ

Padapatha Devanagari Accented

व॒यम् । हि । त्वा॒ । बन्धु॑ऽमन्तम् । अ॒ब॒न्धवः॑ । विप्रा॑सः । इ॒न्द्र॒ । ये॒मि॒म ।

या । ते॒ । धामा॑नि । वृ॒ष॒भ॒ । तेभिः॑ । आ । ग॒हि॒ । विश्वे॑भिः । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

वयम् । हि । त्वा । बन्धुऽमन्तम् । अबन्धवः । विप्रासः । इन्द्र । येमिम ।

या । ते । धामानि । वृषभ । तेभिः । आ । गहि । विश्वेभिः । सोमऽपीतये ॥

Padapatha Transcription Accented

vayám ǀ hí ǀ tvā ǀ bándhu-mantam ǀ abandhávaḥ ǀ víprāsaḥ ǀ indra ǀ yemimá ǀ

yā́ ǀ te ǀ dhā́māni ǀ vṛṣabha ǀ tébhiḥ ǀ ā́ ǀ gahi ǀ víśvebhiḥ ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

vayam ǀ hi ǀ tvā ǀ bandhu-mantam ǀ abandhavaḥ ǀ viprāsaḥ ǀ indra ǀ yemima ǀ

yā ǀ te ǀ dhāmāni ǀ vṛṣabha ǀ tebhiḥ ǀ ā ǀ gahi ǀ viśvebhiḥ ǀ soma-pītaye ǁ

08.021.05   (Mandala. Sukta. Rik)

6.2.01.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सीदं॑तस्ते॒ वयो॑ यथा॒ गोश्री॑ते॒ मधौ॑ मदि॒रे वि॒वक्ष॑णे ।

अ॒भि त्वामिं॑द्र नोनुमः ॥

Samhita Devanagari Nonaccented

सीदंतस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे ।

अभि त्वामिंद्र नोनुमः ॥

Samhita Transcription Accented

sī́dantaste váyo yathā góśrīte mádhau madiré vivákṣaṇe ǀ

abhí tvā́mindra nonumaḥ ǁ

Samhita Transcription Nonaccented

sīdantaste vayo yathā gośrīte madhau madire vivakṣaṇe ǀ

abhi tvāmindra nonumaḥ ǁ

Padapatha Devanagari Accented

सीद॑न्तः । ते॒ । वयः॑ । य॒था॒ । गोऽश्री॑ते । मधौ॑ । म॒दि॒रे । वि॒वक्ष॑णे ।

अ॒भि । त्वाम् । इ॒न्द्र॒ । नो॒नु॒मः॒ ॥

Padapatha Devanagari Nonaccented

सीदन्तः । ते । वयः । यथा । गोऽश्रीते । मधौ । मदिरे । विवक्षणे ।

अभि । त्वाम् । इन्द्र । नोनुमः ॥

Padapatha Transcription Accented

sī́dantaḥ ǀ te ǀ váyaḥ ǀ yathā ǀ gó-śrīte ǀ mádhau ǀ madiré ǀ vivákṣaṇe ǀ

abhí ǀ tvā́m ǀ indra ǀ nonumaḥ ǁ

Padapatha Transcription Nonaccented

sīdantaḥ ǀ te ǀ vayaḥ ǀ yathā ǀ go-śrīte ǀ madhau ǀ madire ǀ vivakṣaṇe ǀ

abhi ǀ tvām ǀ indra ǀ nonumaḥ ǁ

08.021.06   (Mandala. Sukta. Rik)

6.2.02.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ च त्वै॒ना नम॑सा॒ वदा॑मसि॒ किं मुहु॑श्चि॒द्वि दी॑धयः ।

संति॒ कामा॑सो हरिवो द॒दिष्ट्वं स्मो व॒यं संति॑ नो॒ धियः॑ ॥

Samhita Devanagari Nonaccented

अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः ।

संति कामासो हरिवो ददिष्ट्वं स्मो वयं संति नो धियः ॥

Samhita Transcription Accented

ácchā ca tvainā́ námasā vádāmasi kím múhuścidví dīdhayaḥ ǀ

sánti kā́māso harivo dadíṣṭvám smó vayám sánti no dhíyaḥ ǁ

Samhita Transcription Nonaccented

acchā ca tvainā namasā vadāmasi kim muhuścidvi dīdhayaḥ ǀ

santi kāmāso harivo dadiṣṭvam smo vayam santi no dhiyaḥ ǁ

Padapatha Devanagari Accented

अच्छ॑ । च॒ । त्वा॒ । ए॒ना । नम॑सा । वदा॑मसि । किम् । मुहुः॑ । चि॒त् । वि । दी॒ध॒यः॒ ।

सन्ति॑ । कामा॑सः । ह॒रि॒ऽवः॒ । द॒दिः । त्वम् । स्मः । व॒यम् । सन्ति॑ । नः॒ । धियः॑ ॥

Padapatha Devanagari Nonaccented

अच्छ । च । त्वा । एना । नमसा । वदामसि । किम् । मुहुः । चित् । वि । दीधयः ।

सन्ति । कामासः । हरिऽवः । ददिः । त्वम् । स्मः । वयम् । सन्ति । नः । धियः ॥

Padapatha Transcription Accented

áccha ǀ ca ǀ tvā ǀ enā́ ǀ námasā ǀ vádāmasi ǀ kím ǀ múhuḥ ǀ cit ǀ ví ǀ dīdhayaḥ ǀ

sánti ǀ kā́māsaḥ ǀ hari-vaḥ ǀ dadíḥ ǀ tvám ǀ smáḥ ǀ vayám ǀ sánti ǀ naḥ ǀ dhíyaḥ ǁ

Padapatha Transcription Nonaccented

accha ǀ ca ǀ tvā ǀ enā ǀ namasā ǀ vadāmasi ǀ kim ǀ muhuḥ ǀ cit ǀ vi ǀ dīdhayaḥ ǀ

santi ǀ kāmāsaḥ ǀ hari-vaḥ ǀ dadiḥ ǀ tvam ǀ smaḥ ǀ vayam ǀ santi ǀ naḥ ǀ dhiyaḥ ǁ

08.021.07   (Mandala. Sukta. Rik)

6.2.02.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नूत्ना॒ इदिं॑द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते॑ अद्रिवः ।

वि॒द्मा पु॒रा परी॑णसः ॥

Samhita Devanagari Nonaccented

नूत्ना इदिंद्र ते वयमूती अभूम नहि नू ते अद्रिवः ।

विद्मा पुरा परीणसः ॥

Samhita Transcription Accented

nū́tnā ídindra te vayámūtī́ abhūma nahí nū́ te adrivaḥ ǀ

vidmā́ purā́ párīṇasaḥ ǁ

Samhita Transcription Nonaccented

nūtnā idindra te vayamūtī abhūma nahi nū te adrivaḥ ǀ

vidmā purā parīṇasaḥ ǁ

Padapatha Devanagari Accented

नूत्नाः॑ । इत् । इ॒न्द्र॒ । ते॒ । व॒यम् । ऊ॒ती । अ॒भू॒म॒ । न॒हि । नु । ते॒ । अ॒द्रि॒ऽवः॒ ।

वि॒द्म । पु॒रा । परी॑णसः ॥

Padapatha Devanagari Nonaccented

नूत्नाः । इत् । इन्द्र । ते । वयम् । ऊती । अभूम । नहि । नु । ते । अद्रिऽवः ।

विद्म । पुरा । परीणसः ॥

Padapatha Transcription Accented

nū́tnāḥ ǀ ít ǀ indra ǀ te ǀ vayám ǀ ūtī́ ǀ abhūma ǀ nahí ǀ nú ǀ te ǀ adri-vaḥ ǀ

vidmá ǀ purā́ ǀ párīṇasaḥ ǁ

Padapatha Transcription Nonaccented

nūtnāḥ ǀ it ǀ indra ǀ te ǀ vayam ǀ ūtī ǀ abhūma ǀ nahi ǀ nu ǀ te ǀ adri-vaḥ ǀ

vidma ǀ purā ǀ parīṇasaḥ ǁ

08.021.08   (Mandala. Sukta. Rik)

6.2.02.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्मा स॑खि॒त्वमु॒त शू॑र भो॒ज्य१॒॑मा ते॒ ता व॑ज्रिन्नीमहे ।

उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे॑ सुशिप्र॒ गोम॑ति ॥

Samhita Devanagari Nonaccented

विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे ।

उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति ॥

Samhita Transcription Accented

vidmā́ sakhitvámutá śūra bhojyámā́ te tā́ vajrinnīmahe ǀ

utó samasminnā́ śiśīhi no vaso vā́je suśipra gómati ǁ

Samhita Transcription Nonaccented

vidmā sakhitvamuta śūra bhojyamā te tā vajrinnīmahe ǀ

uto samasminnā śiśīhi no vaso vāje suśipra gomati ǁ

Padapatha Devanagari Accented

वि॒द्म । स॒खि॒ऽत्वम् । उ॒त । शू॒र॒ । भो॒ज्य॑म् । आ । ते॒ । ता । व॒ज्रि॒न् । ई॒म॒हे॒ ।

उ॒तो इति॑ । स॒म॒स्मि॒न् । आ । शि॒शी॒हि॒ । नः॒ । व॒सो॒ इति॑ । वाजे॑ । सु॒ऽशि॒प्र॒ । गोऽम॑ति ॥

Padapatha Devanagari Nonaccented

विद्म । सखिऽत्वम् । उत । शूर । भोज्यम् । आ । ते । ता । वज्रिन् । ईमहे ।

उतो इति । समस्मिन् । आ । शिशीहि । नः । वसो इति । वाजे । सुऽशिप्र । गोऽमति ॥

Padapatha Transcription Accented

vidmá ǀ sakhi-tvám ǀ utá ǀ śūra ǀ bhojyám ǀ ā́ ǀ te ǀ tā́ ǀ vajrin ǀ īmahe ǀ

utó íti ǀ samasmin ǀ ā́ ǀ śiśīhi ǀ naḥ ǀ vaso íti ǀ vā́je ǀ su-śipra ǀ gó-mati ǁ

Padapatha Transcription Nonaccented

vidma ǀ sakhi-tvam ǀ uta ǀ śūra ǀ bhojyam ǀ ā ǀ te ǀ tā ǀ vajrin ǀ īmahe ǀ

uto iti ǀ samasmin ǀ ā ǀ śiśīhi ǀ naḥ ǀ vaso iti ǀ vāje ǀ su-śipra ǀ go-mati ǁ

08.021.09   (Mandala. Sukta. Rik)

6.2.02.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे ।

सखा॑य॒ इंद्र॑मू॒तये॑ ॥

Samhita Devanagari Nonaccented

यो न इदमिदं पुरा प्र वस्य आनिनाय तमु वः स्तुषे ।

सखाय इंद्रमूतये ॥

Samhita Transcription Accented

yó na idámidam purā́ prá vásya āninā́ya támu vaḥ stuṣe ǀ

sákhāya índramūtáye ǁ

Samhita Transcription Nonaccented

yo na idamidam purā pra vasya ānināya tamu vaḥ stuṣe ǀ

sakhāya indramūtaye ǁ

Padapatha Devanagari Accented

यः । नः॒ । इ॒दम्ऽइ॑दम् । पु॒रा । प्र । वस्यः॑ । आ॒ऽनि॒नाय॑ । तम् । ऊं॒ इति॑ । वः॒ । स्तु॒षे॒ ।

सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

यः । नः । इदम्ऽइदम् । पुरा । प्र । वस्यः । आऽनिनाय । तम् । ऊं इति । वः । स्तुषे ।

सखायः । इन्द्रम् । ऊतये ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ idám-idam ǀ purā́ ǀ prá ǀ vásyaḥ ǀ ā-ninā́ya ǀ tám ǀ ūṃ íti ǀ vaḥ ǀ stuṣe ǀ

sákhāyaḥ ǀ índram ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ idam-idam ǀ purā ǀ pra ǀ vasyaḥ ǀ ā-nināya ǀ tam ǀ ūṃ iti ǀ vaḥ ǀ stuṣe ǀ

sakhāyaḥ ǀ indram ǀ ūtaye ǁ

08.021.10   (Mandala. Sukta. Rik)

6.2.02.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अमं॑दत ।

आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तं ॥

Samhita Devanagari Nonaccented

हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमंदत ।

आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतं ॥

Samhita Transcription Accented

háryaśvam sátpatim carṣaṇīsáham sá hí ṣmā yó ámandata ǀ

ā́ tú naḥ sá vayati gávyamáśvyam stotṛ́bhyo maghávā śatám ǁ

Samhita Transcription Nonaccented

haryaśvam satpatim carṣaṇīsaham sa hi ṣmā yo amandata ǀ

ā tu naḥ sa vayati gavyamaśvyam stotṛbhyo maghavā śatam ǁ

Padapatha Devanagari Accented

हरि॑ऽअश्वम् । सत्ऽप॑तिम् । च॒र्ष॒णि॒ऽसह॑म् । सः । हि । स्म॒ । यः । अम॑न्दत ।

आ । तु । नः॒ । सः । व॒य॒ति॒ । गव्य॑म् । अश्व्य॑म् । स्तो॒तृऽभ्यः॑ । म॒घऽवा॑ । श॒तम् ॥

Padapatha Devanagari Nonaccented

हरिऽअश्वम् । सत्ऽपतिम् । चर्षणिऽसहम् । सः । हि । स्म । यः । अमन्दत ।

आ । तु । नः । सः । वयति । गव्यम् । अश्व्यम् । स्तोतृऽभ्यः । मघऽवा । शतम् ॥

Padapatha Transcription Accented

hári-aśvam ǀ sát-patim ǀ carṣaṇi-sáham ǀ sáḥ ǀ hí ǀ sma ǀ yáḥ ǀ ámandata ǀ

ā́ ǀ tú ǀ naḥ ǀ sáḥ ǀ vayati ǀ gávyam ǀ áśvyam ǀ stotṛ́-bhyaḥ ǀ maghá-vā ǀ śatám ǁ

Padapatha Transcription Nonaccented

hari-aśvam ǀ sat-patim ǀ carṣaṇi-saham ǀ saḥ ǀ hi ǀ sma ǀ yaḥ ǀ amandata ǀ

ā ǀ tu ǀ naḥ ǀ saḥ ǀ vayati ǀ gavyam ǀ aśvyam ǀ stotṛ-bhyaḥ ǀ magha-vā ǀ śatam ǁ

08.021.11   (Mandala. Sukta. Rik)

6.2.03.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॑ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒संतं॑ वृषभ ब्रुवीमहि ।

सं॒स्थे जन॑स्य॒ गोम॑तः ॥

Samhita Devanagari Nonaccented

त्वया ह स्विद्युजा वयं प्रति श्वसंतं वृषभ ब्रुवीमहि ।

संस्थे जनस्य गोमतः ॥

Samhita Transcription Accented

tváyā ha svidyujā́ vayám práti śvasántam vṛṣabha bruvīmahi ǀ

saṃsthé jánasya gómataḥ ǁ

Samhita Transcription Nonaccented

tvayā ha svidyujā vayam prati śvasantam vṛṣabha bruvīmahi ǀ

saṃsthe janasya gomataḥ ǁ

Padapatha Devanagari Accented

त्वया॑ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । प्रति॑ । श्व॒सन्त॑म् । वृ॒ष॒भ॒ । ब्रु॒वी॒म॒हि॒ ।

स॒म्ऽस्थे । जन॑स्य । गोऽम॑तः ॥

Padapatha Devanagari Nonaccented

त्वया । ह । स्वित् । युजा । वयम् । प्रति । श्वसन्तम् । वृषभ । ब्रुवीमहि ।

सम्ऽस्थे । जनस्य । गोऽमतः ॥

Padapatha Transcription Accented

tváyā ǀ ha ǀ svit ǀ yujā́ ǀ vayám ǀ práti ǀ śvasántam ǀ vṛṣabha ǀ bruvīmahi ǀ

sam-sthé ǀ jánasya ǀ gó-mataḥ ǁ

Padapatha Transcription Nonaccented

tvayā ǀ ha ǀ svit ǀ yujā ǀ vayam ǀ prati ǀ śvasantam ǀ vṛṣabha ǀ bruvīmahi ǀ

sam-sthe ǀ janasya ǀ go-mataḥ ǁ

08.021.12   (Mandala. Sukta. Rik)

6.2.03.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जये॑म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्यः॑ ।

नृभि॑र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे॑रिंद्र॒ प्र णो॒ धियः॑ ॥

Samhita Devanagari Nonaccented

जयेम कारे पुरुहूत कारिणोऽभि तिष्ठेम दूढ्यः ।

नृभिर्वृत्रं हन्याम शूशुयाम चावेरिंद्र प्र णो धियः ॥

Samhita Transcription Accented

jáyema kāré puruhūta kāríṇo’bhí tiṣṭhema dūḍhyáḥ ǀ

nṛ́bhirvṛtrám hanyā́ma śūśuyā́ma cā́verindra prá ṇo dhíyaḥ ǁ

Samhita Transcription Nonaccented

jayema kāre puruhūta kāriṇo’bhi tiṣṭhema dūḍhyaḥ ǀ

nṛbhirvṛtram hanyāma śūśuyāma cāverindra pra ṇo dhiyaḥ ǁ

Padapatha Devanagari Accented

जये॑म । का॒रे । पु॒रु॒ऽहू॒त॒ । का॒रिणः॑ । अ॒भि । ति॒ष्ठे॒म॒ । दुः॒ऽध्यः॑ ।

नृऽभिः॑ । वृ॒त्रम् । ह॒न्याम॑ । शू॒शु॒याम॑ । च॒ । अवेः॑ । इ॒न्द्र॒ । प्र । नः॒ । धियः॑ ॥

Padapatha Devanagari Nonaccented

जयेम । कारे । पुरुऽहूत । कारिणः । अभि । तिष्ठेम । दुःऽध्यः ।

नृऽभिः । वृत्रम् । हन्याम । शूशुयाम । च । अवेः । इन्द्र । प्र । नः । धियः ॥

Padapatha Transcription Accented

jáyema ǀ kāré ǀ puru-hūta ǀ kāríṇaḥ ǀ abhí ǀ tiṣṭhema ǀ duḥ-dhyáḥ ǀ

nṛ́-bhiḥ ǀ vṛtrám ǀ hanyā́ma ǀ śūśuyā́ma ǀ ca ǀ áveḥ ǀ indra ǀ prá ǀ naḥ ǀ dhíyaḥ ǁ

Padapatha Transcription Nonaccented

jayema ǀ kāre ǀ puru-hūta ǀ kāriṇaḥ ǀ abhi ǀ tiṣṭhema ǀ duḥ-dhyaḥ ǀ

nṛ-bhiḥ ǀ vṛtram ǀ hanyāma ǀ śūśuyāma ǀ ca ǀ aveḥ ǀ indra ǀ pra ǀ naḥ ǀ dhiyaḥ ǁ

08.021.13   (Mandala. Sukta. Rik)

6.2.03.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना॑पिरिंद्र ज॒नुषा॑ स॒नाद॑सि ।

यु॒धेदा॑पि॒त्वमि॑च्छसे ॥

Samhita Devanagari Nonaccented

अभ्रातृव्यो अना त्वमनापिरिंद्र जनुषा सनादसि ।

युधेदापित्वमिच्छसे ॥

Samhita Transcription Accented

abhrātṛvyó anā́ tvámánāpirindra janúṣā sanā́dasi ǀ

yudhédāpitvámicchase ǁ

Samhita Transcription Nonaccented

abhrātṛvyo anā tvamanāpirindra januṣā sanādasi ǀ

yudhedāpitvamicchase ǁ

Padapatha Devanagari Accented

अ॒भ्रा॒तृ॒व्यः । अ॒ना । त्वम् । अना॑पिः । इ॒न्द्र॒ । ज॒नुषा॑ । स॒नात् । अ॒सि॒ ।

यु॒धा । इत् । आ॒पि॒ऽत्वम् । इ॒च्छ॒से॒ ॥

Padapatha Devanagari Nonaccented

अभ्रातृव्यः । अना । त्वम् । अनापिः । इन्द्र । जनुषा । सनात् । असि ।

युधा । इत् । आपिऽत्वम् । इच्छसे ॥

Padapatha Transcription Accented

abhrātṛvyáḥ ǀ anā́ ǀ tvám ǀ ánāpiḥ ǀ indra ǀ janúṣā ǀ sanā́t ǀ asi ǀ

yudhā́ ǀ ít ǀ āpi-tvám ǀ icchase ǁ

Padapatha Transcription Nonaccented

abhrātṛvyaḥ ǀ anā ǀ tvam ǀ anāpiḥ ǀ indra ǀ januṣā ǀ sanāt ǀ asi ǀ

yudhā ǀ it ǀ āpi-tvam ǀ icchase ǁ

08.021.14   (Mandala. Sukta. Rik)

6.2.03.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकी॑ रे॒वंतं॑ स॒ख्याय॑ विंदसे॒ पीयं॑ति ते सुरा॒श्वः॑ ।

य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ॥

Samhita Devanagari Nonaccented

नकी रेवंतं सख्याय विंदसे पीयंति ते सुराश्वः ।

यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥

Samhita Transcription Accented

nákī revántam sakhyā́ya vindase pī́yanti te surāśváḥ ǀ

yadā́ kṛṇóṣi nadanúm sámūhasyā́dítpitéva hūyase ǁ

Samhita Transcription Nonaccented

nakī revantam sakhyāya vindase pīyanti te surāśvaḥ ǀ

yadā kṛṇoṣi nadanum samūhasyāditpiteva hūyase ǁ

Padapatha Devanagari Accented

नकिः॑ । रे॒वन्त॑म् । स॒ख्याय॑ । वि॒न्द॒से॒ । पीय॑न्ति । ते॒ । सु॒रा॒श्वः॑ ।

य॒दा । कृ॒णोषि॑ । न॒द॒नुम् । सम् । ऊ॒ह॒सि॒ । आत् । इत् । पि॒ताऽइ॑व । हू॒य॒से॒ ॥

Padapatha Devanagari Nonaccented

नकिः । रेवन्तम् । सख्याय । विन्दसे । पीयन्ति । ते । सुराश्वः ।

यदा । कृणोषि । नदनुम् । सम् । ऊहसि । आत् । इत् । पिताऽइव । हूयसे ॥

Padapatha Transcription Accented

nákiḥ ǀ revántam ǀ sakhyā́ya ǀ vindase ǀ pī́yanti ǀ te ǀ surāśváḥ ǀ

yadā́ ǀ kṛṇóṣi ǀ nadanúm ǀ sám ǀ ūhasi ǀ ā́t ǀ ít ǀ pitā́-iva ǀ hūyase ǁ

Padapatha Transcription Nonaccented

nakiḥ ǀ revantam ǀ sakhyāya ǀ vindase ǀ pīyanti ǀ te ǀ surāśvaḥ ǀ

yadā ǀ kṛṇoṣi ǀ nadanum ǀ sam ǀ ūhasi ǀ āt ǀ it ǀ pitā-iva ǀ hūyase ǁ

08.021.15   (Mandala. Sukta. Rik)

6.2.03.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा ते॑ अमा॒जुरो॑ यथा मू॒रास॑ इंद्र स॒ख्ये त्वाव॑तः ।

नि ष॑दाम॒ सचा॑ सु॒ते ॥

Samhita Devanagari Nonaccented

मा ते अमाजुरो यथा मूरास इंद्र सख्ये त्वावतः ।

नि षदाम सचा सुते ॥

Samhita Transcription Accented

mā́ te amājúro yathā mūrā́sa indra sakhyé tvā́vataḥ ǀ

ní ṣadāma sácā suté ǁ

Samhita Transcription Nonaccented

mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ ǀ

ni ṣadāma sacā sute ǁ

Padapatha Devanagari Accented

मा । ते॒ । अ॒मा॒ऽजुरः॑ । य॒था॒ । मू॒रासः॑ । इ॒न्द्र॒ । स॒ख्ये । त्वाऽव॑तः ।

नि । स॒दा॒म॒ । सचा॑ । सु॒ते ॥

Padapatha Devanagari Nonaccented

मा । ते । अमाऽजुरः । यथा । मूरासः । इन्द्र । सख्ये । त्वाऽवतः ।

नि । सदाम । सचा । सुते ॥

Padapatha Transcription Accented

mā́ ǀ te ǀ amā-júraḥ ǀ yathā ǀ mūrā́saḥ ǀ indra ǀ sakhyé ǀ tvā́-vataḥ ǀ

ní ǀ sadāma ǀ sácā ǀ suté ǁ

Padapatha Transcription Nonaccented

mā ǀ te ǀ amā-juraḥ ǀ yathā ǀ mūrāsaḥ ǀ indra ǀ sakhye ǀ tvā-vataḥ ǀ

ni ǀ sadāma ǀ sacā ǀ sute ǁ

08.021.16   (Mandala. Sukta. Rik)

6.2.04.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा ते॑ गोदत्र॒ निर॑राम॒ राध॑स॒ इंद्र॒ मा ते॑ गृहामहि ।

दृ॒ळ्हा चि॑द॒र्यः प्र मृ॑शा॒भ्या भ॑र॒ न ते॑ दा॒मान॑ आ॒दभे॑ ॥

Samhita Devanagari Nonaccented

मा ते गोदत्र निरराम राधस इंद्र मा ते गृहामहि ।

दृळ्हा चिदर्यः प्र मृशाभ्या भर न ते दामान आदभे ॥

Samhita Transcription Accented

mā́ te godatra nírarāma rā́dhasa índra mā́ te gṛhāmahi ǀ

dṛḷhā́ cidaryáḥ prá mṛśābhyā́ bhara ná te dāmā́na ādábhe ǁ

Samhita Transcription Nonaccented

mā te godatra nirarāma rādhasa indra mā te gṛhāmahi ǀ

dṛḷhā cidaryaḥ pra mṛśābhyā bhara na te dāmāna ādabhe ǁ

Padapatha Devanagari Accented

मा । ते॒ । गो॒ऽद॒त्र॒ । निः । अ॒रा॒म॒ । राध॑सः । इन्द्र॑ । मा । ते॒ । गृ॒हा॒म॒हि॒ ।

दृ॒ळ्हा । चि॒त् । अ॒र्यः । प्र । मृ॒श॒ । अ॒भि । आ । भ॒र॒ । न । ते॒ । दा॒मानः॑ । आ॒ऽदभे॑ ॥

Padapatha Devanagari Nonaccented

मा । ते । गोऽदत्र । निः । अराम । राधसः । इन्द्र । मा । ते । गृहामहि ।

दृळ्हा । चित् । अर्यः । प्र । मृश । अभि । आ । भर । न । ते । दामानः । आऽदभे ॥

Padapatha Transcription Accented

mā́ ǀ te ǀ go-datra ǀ níḥ ǀ arāma ǀ rā́dhasaḥ ǀ índra ǀ mā́ ǀ te ǀ gṛhāmahi ǀ

dṛḷhā́ ǀ cit ǀ aryáḥ ǀ prá ǀ mṛśa ǀ abhí ǀ ā́ ǀ bhara ǀ ná ǀ te ǀ dāmā́naḥ ǀ ā-dábhe ǁ

Padapatha Transcription Nonaccented

mā ǀ te ǀ go-datra ǀ niḥ ǀ arāma ǀ rādhasaḥ ǀ indra ǀ mā ǀ te ǀ gṛhāmahi ǀ

dṛḷhā ǀ cit ǀ aryaḥ ǀ pra ǀ mṛśa ǀ abhi ǀ ā ǀ bhara ǀ na ǀ te ǀ dāmānaḥ ǀ ā-dabhe ǁ

08.021.17   (Mandala. Sukta. Rik)

6.2.04.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ वा॒ घेदिय॑न्म॒घं सर॑स्वती वा सु॒भगा॑ द॒दिर्वसु॑ ।

त्वं वा॑ चित्र दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

इंद्रो वा घेदियन्मघं सरस्वती वा सुभगा ददिर्वसु ।

त्वं वा चित्र दाशुषे ॥

Samhita Transcription Accented

índro vā ghédíyanmaghám sárasvatī vā subhágā dadírvásu ǀ

tvám vā citra dāśúṣe ǁ

Samhita Transcription Nonaccented

indro vā ghediyanmagham sarasvatī vā subhagā dadirvasu ǀ

tvam vā citra dāśuṣe ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । वा॒ । घ॒ । इत् । इय॑त् । म॒घम् । सर॑स्वती । वा॒ । सु॒ऽभगा॑ । द॒दिः । वसु॑ ।

त्वम् । वा॒ । चि॒त्र॒ । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । वा । घ । इत् । इयत् । मघम् । सरस्वती । वा । सुऽभगा । ददिः । वसु ।

त्वम् । वा । चित्र । दाशुषे ॥

Padapatha Transcription Accented

índraḥ ǀ vā ǀ gha ǀ ít ǀ íyat ǀ maghám ǀ sárasvatī ǀ vā ǀ su-bhágā ǀ dadíḥ ǀ vásu ǀ

tvám ǀ vā ǀ citra ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ vā ǀ gha ǀ it ǀ iyat ǀ magham ǀ sarasvatī ǀ vā ǀ su-bhagā ǀ dadiḥ ǀ vasu ǀ

tvam ǀ vā ǀ citra ǀ dāśuṣe ǁ

08.021.18   (Mandala. Sukta. Rik)

6.2.04.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चित्र॒ इद्राजा॑ राज॒का इद॑न्य॒के य॒के सर॑स्वती॒मनु॑ ।

प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ॥

Samhita Devanagari Nonaccented

चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु ।

पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत् ॥

Samhita Transcription Accented

cítra ídrā́jā rājakā́ ídanyaké yaké sárasvatīmánu ǀ

parjánya iva tatánaddhí vṛṣṭyā́ sahásramayútā dádat ǁ

Samhita Transcription Nonaccented

citra idrājā rājakā idanyake yake sarasvatīmanu ǀ

parjanya iva tatanaddhi vṛṣṭyā sahasramayutā dadat ǁ

Padapatha Devanagari Accented

चित्रः॑ । इत् । राजा॑ । रा॒ज॒काः । इत् । अ॒न्य॒के । य॒के । सर॑स्वतीम् । अनु॑ ।

प॒र्जन्यः॑ऽइव । त॒तन॑त् । हि । वृ॒ष्ट्या । स॒हस्र॑म् । अ॒युता॑ । दद॑त् ॥

Padapatha Devanagari Nonaccented

चित्रः । इत् । राजा । राजकाः । इत् । अन्यके । यके । सरस्वतीम् । अनु ।

पर्जन्यःऽइव । ततनत् । हि । वृष्ट्या । सहस्रम् । अयुता । ददत् ॥

Padapatha Transcription Accented

cítraḥ ǀ ít ǀ rā́jā ǀ rājakā́ḥ ǀ ít ǀ anyaké ǀ yaké ǀ sárasvatīm ǀ ánu ǀ

parjányaḥ-iva ǀ tatánat ǀ hí ǀ vṛṣṭyā́ ǀ sahásram ǀ ayútā ǀ dádat ǁ

Padapatha Transcription Nonaccented

citraḥ ǀ it ǀ rājā ǀ rājakāḥ ǀ it ǀ anyake ǀ yake ǀ sarasvatīm ǀ anu ǀ

parjanyaḥ-iva ǀ tatanat ǀ hi ǀ vṛṣṭyā ǀ sahasram ǀ ayutā ǀ dadat ǁ