SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 22

 

1. Info

To:    aśvins
From:   sobhari kāṇva
Metres:   1st set of styles: nicṛtpaṅkti (6, 16, 18); uṣṇik (9, 11, 17); nicṛdbṛhatī (3, 5); sataḥpaṅkti (4, 10); virāḍbṛhatī (1); virāṭpaṅkti (2); pathyāvṛhatī (7); anuṣṭup (8); nicṛttriṣṭup (12); nicṛduṣṇik (13); bhurikpaṅkti (14); pādanicṛduṣṇik (15)

2nd set of styles: satobṛhatī (2, 4, 6, 10, 14, 16, 18); kakubh (9, 11, 13, 15, 17); bṛhatī (1, 3, 5, 7); anuṣṭubh (8); madhyejyotis (12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.022.01   (Mandala. Sukta. Rik)

6.2.05.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ ।

यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथुः॑ ॥

Samhita Devanagari Nonaccented

ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये ।

यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥

Samhita Transcription Accented

ó tyámahva ā́ ráthamadyā́ dáṃsiṣṭhamūtáye ǀ

yámaśvinā suhavā rudravartanī ā́ sūryā́yai tastháthuḥ ǁ

Samhita Transcription Nonaccented

o tyamahva ā rathamadyā daṃsiṣṭhamūtaye ǀ

yamaśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ ǁ

Padapatha Devanagari Accented

ओ इति॑ । त्यम् । अ॒ह्वे॒ । आ । रथ॑म् । अ॒द्य । दंसि॑ष्ठम् । ऊ॒तये॑ ।

यम् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी । आ । सू॒र्यायै॑ । त॒स्थथुः॑ ॥

Padapatha Devanagari Nonaccented

ओ इति । त्यम् । अह्वे । आ । रथम् । अद्य । दंसिष्ठम् । ऊतये ।

यम् । अश्विना । सुऽहवा । रुद्रवर्तनी इति रुद्रऽवर्तनी । आ । सूर्यायै । तस्थथुः ॥

Padapatha Transcription Accented

ó íti ǀ tyám ǀ ahve ǀ ā́ ǀ rátham ǀ adyá ǀ dáṃsiṣṭham ǀ ūtáye ǀ

yám ǀ aśvinā ǀ su-havā ǀ rudravartanī íti rudra-vartanī ǀ ā́ ǀ sūryā́yai ǀ tastháthuḥ ǁ

Padapatha Transcription Nonaccented

o iti ǀ tyam ǀ ahve ǀ ā ǀ ratham ǀ adya ǀ daṃsiṣṭham ǀ ūtaye ǀ

yam ǀ aśvinā ǀ su-havā ǀ rudravartanī iti rudra-vartanī ǀ ā ǀ sūryāyai ǀ tasthathuḥ ǁ

08.022.02   (Mandala. Sukta. Rik)

6.2.05.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒र्वा॒युषं॑ सु॒हवं॑ पुरु॒स्पृहं॑ भु॒ज्युं वाजे॑षु॒ पूर्व्यं॑ ।

स॒च॒नावं॑तं सुम॒तिभिः॑ सोभरे॒ विद्वे॑षसमने॒हसं॑ ॥

Samhita Devanagari Nonaccented

पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यं ।

सचनावंतं सुमतिभिः सोभरे विद्वेषसमनेहसं ॥

Samhita Transcription Accented

pūrvāyúṣam suhávam puruspṛ́ham bhujyúm vā́jeṣu pū́rvyam ǀ

sacanā́vantam sumatíbhiḥ sobhare vídveṣasamanehásam ǁ

Samhita Transcription Nonaccented

pūrvāyuṣam suhavam puruspṛham bhujyum vājeṣu pūrvyam ǀ

sacanāvantam sumatibhiḥ sobhare vidveṣasamanehasam ǁ

Padapatha Devanagari Accented

पू॒र्व॒ऽआ॒युष॑म् । सु॒ऽहव॑म् । पु॒रु॒ऽस्पृह॑म् । भु॒ज्युम् । वाजे॑षु । पूर्व्य॑म् ।

स॒च॒नाऽव॑न्तम् । सु॒म॒तिऽभिः॑ । सो॒भ॒रे॒ । विऽद्वे॑षसम् । अ॒ने॒हस॑म् ॥

Padapatha Devanagari Nonaccented

पूर्वऽआयुषम् । सुऽहवम् । पुरुऽस्पृहम् । भुज्युम् । वाजेषु । पूर्व्यम् ।

सचनाऽवन्तम् । सुमतिऽभिः । सोभरे । विऽद्वेषसम् । अनेहसम् ॥

Padapatha Transcription Accented

pūrva-āyúṣam ǀ su-hávam ǀ puru-spṛ́ham ǀ bhujyúm ǀ vā́jeṣu ǀ pū́rvyam ǀ

sacanā́-vantam ǀ sumatí-bhiḥ ǀ sobhare ǀ ví-dveṣasam ǀ anehásam ǁ

Padapatha Transcription Nonaccented

pūrva-āyuṣam ǀ su-havam ǀ puru-spṛham ǀ bhujyum ǀ vājeṣu ǀ pūrvyam ǀ

sacanā-vantam ǀ sumati-bhiḥ ǀ sobhare ǀ vi-dveṣasam ǀ anehasam ǁ

08.022.03   (Mandala. Sukta. Rik)

6.2.05.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो॑भिर॒श्विना॑ ।

अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गंता॑रा दा॒शुषो॑ गृ॒हं ॥

Samhita Devanagari Nonaccented

इह त्या पुरुभूतमा देवा नमोभिरश्विना ।

अर्वाचीना स्ववसे करामहे गंतारा दाशुषो गृहं ॥

Samhita Transcription Accented

ihá tyā́ purubhū́tamā devā́ námobhiraśvínā ǀ

arvācīnā́ svávase karāmahe gántārā dāśúṣo gṛhám ǁ

Samhita Transcription Nonaccented

iha tyā purubhūtamā devā namobhiraśvinā ǀ

arvācīnā svavase karāmahe gantārā dāśuṣo gṛham ǁ

Padapatha Devanagari Accented

इ॒ह । त्या । पु॒रु॒ऽभूत॑मा । दे॒वा । नमः॑ऽभिः । अ॒श्विना॑ ।

अ॒र्वा॒ची॒ना । सु । अव॑से । क॒रा॒म॒हे॒ । गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् ॥

Padapatha Devanagari Nonaccented

इह । त्या । पुरुऽभूतमा । देवा । नमःऽभिः । अश्विना ।

अर्वाचीना । सु । अवसे । करामहे । गन्तारा । दाशुषः । गृहम् ॥

Padapatha Transcription Accented

ihá ǀ tyā́ ǀ puru-bhū́tamā ǀ devā́ ǀ námaḥ-bhiḥ ǀ aśvínā ǀ

arvācīnā́ ǀ sú ǀ ávase ǀ karāmahe ǀ gántārā ǀ dāśúṣaḥ ǀ gṛhám ǁ

Padapatha Transcription Nonaccented

iha ǀ tyā ǀ puru-bhūtamā ǀ devā ǀ namaḥ-bhiḥ ǀ aśvinā ǀ

arvācīnā ǀ su ǀ avase ǀ karāmahe ǀ gantārā ǀ dāśuṣaḥ ǀ gṛham ǁ

08.022.04   (Mandala. Sukta. Rik)

6.2.05.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्यद्वा॑मिषण्यति ।

अ॒स्माँ अच्छा॑ सुम॒तिर्वां॑ शुभस्पती॒ आ धे॒नुरि॑व धावतु ॥

Samhita Devanagari Nonaccented

युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति ।

अस्माँ अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु ॥

Samhita Transcription Accented

yuvó ráthasya pári cakrámīyata īrmā́nyádvāmiṣaṇyati ǀ

asmā́m̐ ácchā sumatírvām śubhaspatī ā́ dhenúriva dhāvatu ǁ

Samhita Transcription Nonaccented

yuvo rathasya pari cakramīyata īrmānyadvāmiṣaṇyati ǀ

asmām̐ acchā sumatirvām śubhaspatī ā dhenuriva dhāvatu ǁ

Padapatha Devanagari Accented

यु॒वोः । रथ॑स्य । परि॑ । च॒क्रम् । ई॒य॒ते॒ । ई॒र्मा । अ॒न्यत् । वा॒म् । इ॒ष॒ण्य॒ति॒ ।

अ॒स्मान् । अच्छ॑ । सु॒ऽम॒तिः । वा॒म् । शु॒भः॒ । प॒ती॒ इति॑ । आ । धे॒नुःऽइ॑व । धा॒व॒तु॒ ॥

Padapatha Devanagari Nonaccented

युवोः । रथस्य । परि । चक्रम् । ईयते । ईर्मा । अन्यत् । वाम् । इषण्यति ।

अस्मान् । अच्छ । सुऽमतिः । वाम् । शुभः । पती इति । आ । धेनुःऽइव । धावतु ॥

Padapatha Transcription Accented

yuvóḥ ǀ ráthasya ǀ pári ǀ cakrám ǀ īyate ǀ īrmā́ ǀ anyát ǀ vām ǀ iṣaṇyati ǀ

asmā́n ǀ áccha ǀ su-matíḥ ǀ vām ǀ śubhaḥ ǀ patī íti ǀ ā́ ǀ dhenúḥ-iva ǀ dhāvatu ǁ

Padapatha Transcription Nonaccented

yuvoḥ ǀ rathasya ǀ pari ǀ cakram ǀ īyate ǀ īrmā ǀ anyat ǀ vām ǀ iṣaṇyati ǀ

asmān ǀ accha ǀ su-matiḥ ǀ vām ǀ śubhaḥ ǀ patī iti ǀ ā ǀ dhenuḥ-iva ǀ dhāvatu ǁ

08.022.05   (Mandala. Sukta. Rik)

6.2.05.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथो॒ यो वां॑ त्रिवंधु॒रो हिर॑ण्याभीशुरश्विना ।

परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तं ॥

Samhita Devanagari Nonaccented

रथो यो वां त्रिवंधुरो हिरण्याभीशुरश्विना ।

परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतं ॥

Samhita Transcription Accented

rátho yó vām trivandhuró híraṇyābhīśuraśvinā ǀ

pári dyā́vāpṛthivī́ bhū́ṣati śrutásténa nāsatyā́ gatam ǁ

Samhita Transcription Nonaccented

ratho yo vām trivandhuro hiraṇyābhīśuraśvinā ǀ

pari dyāvāpṛthivī bhūṣati śrutastena nāsatyā gatam ǁ

Padapatha Devanagari Accented

रथः॑ । यः । वा॒म् । त्रि॒ऽव॒न्धु॒रः । हिर॑ण्यऽअभीशुः । अ॒श्वि॒ना॒ ।

परि॑ । द्यावा॑पृथि॒वी इति॑ । भूष॑ति । श्रु॒तः । तेन॑ । ना॒स॒त्या॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

रथः । यः । वाम् । त्रिऽवन्धुरः । हिरण्यऽअभीशुः । अश्विना ।

परि । द्यावापृथिवी इति । भूषति । श्रुतः । तेन । नासत्या । आ । गतम् ॥

Padapatha Transcription Accented

ráthaḥ ǀ yáḥ ǀ vām ǀ tri-vandhuráḥ ǀ híraṇya-abhīśuḥ ǀ aśvinā ǀ

pári ǀ dyā́vāpṛthivī́ íti ǀ bhū́ṣati ǀ śrutáḥ ǀ téna ǀ nāsatyā ǀ ā́ ǀ gatam ǁ

Padapatha Transcription Nonaccented

rathaḥ ǀ yaḥ ǀ vām ǀ tri-vandhuraḥ ǀ hiraṇya-abhīśuḥ ǀ aśvinā ǀ

pari ǀ dyāvāpṛthivī iti ǀ bhūṣati ǀ śrutaḥ ǀ tena ǀ nāsatyā ǀ ā ǀ gatam ǁ

08.022.06   (Mandala. Sukta. Rik)

6.2.06.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒श॒स्यंता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके॑ण कर्षथः ।

ता वा॑म॒द्य सु॑म॒तिभिः॑ शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि ॥

Samhita Devanagari Nonaccented

दशस्यंता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः ।

ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि ॥

Samhita Transcription Accented

daśasyántā mánave pūrvyám diví yávam vṛ́keṇa karṣathaḥ ǀ

tā́ vāmadyá sumatíbhiḥ śubhaspatī áśvinā prá stuvīmahi ǁ

Samhita Transcription Nonaccented

daśasyantā manave pūrvyam divi yavam vṛkeṇa karṣathaḥ ǀ

tā vāmadya sumatibhiḥ śubhaspatī aśvinā pra stuvīmahi ǁ

Padapatha Devanagari Accented

द॒श॒स्यन्ता॑ । मन॑वे । पू॒र्व्यम् । दि॒वि । यव॑म् । वृके॑ण । क॒र्ष॒थः॒ ।

ता । वा॒म् । अ॒द्य । सु॒म॒तिऽभिः॑ । शु॒भः॒ । प॒ती॒ इति॑ । अश्वि॑ना । प्र । स्तु॒वी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

दशस्यन्ता । मनवे । पूर्व्यम् । दिवि । यवम् । वृकेण । कर्षथः ।

ता । वाम् । अद्य । सुमतिऽभिः । शुभः । पती इति । अश्विना । प्र । स्तुवीमहि ॥

Padapatha Transcription Accented

daśasyántā ǀ mánave ǀ pūrvyám ǀ diví ǀ yávam ǀ vṛ́keṇa ǀ karṣathaḥ ǀ

tā́ ǀ vām ǀ adyá ǀ sumatí-bhiḥ ǀ śubhaḥ ǀ patī íti ǀ áśvinā ǀ prá ǀ stuvīmahi ǁ

Padapatha Transcription Nonaccented

daśasyantā ǀ manave ǀ pūrvyam ǀ divi ǀ yavam ǀ vṛkeṇa ǀ karṣathaḥ ǀ

tā ǀ vām ǀ adya ǀ sumati-bhiḥ ǀ śubhaḥ ǀ patī iti ǀ aśvinā ǀ pra ǀ stuvīmahi ǁ

08.022.07   (Mandala. Sukta. Rik)

6.2.06.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभिः॑ ।

येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ॥

Samhita Devanagari Nonaccented

उप नो वाजिनीवसू यातमृतस्य पथिभिः ।

येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः ॥

Samhita Transcription Accented

úpa no vājinīvasū yātámṛtásya pathíbhiḥ ǀ

yébhistṛkṣím vṛṣaṇā trāsadasyavám mahé kṣatrā́ya jínvathaḥ ǁ

Samhita Transcription Nonaccented

upa no vājinīvasū yātamṛtasya pathibhiḥ ǀ

yebhistṛkṣim vṛṣaṇā trāsadasyavam mahe kṣatrāya jinvathaḥ ǁ

Padapatha Devanagari Accented

उप॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । या॒तम् । ऋ॒तस्य॑ । प॒थिऽभिः॑ ।

येभिः॑ । तृ॒क्षिम् । वृ॒ष॒णा॒ । त्रा॒स॒द॒स्य॒वम् । म॒हे । क्ष॒त्राय॑ । जिन्व॑थः ॥

Padapatha Devanagari Nonaccented

उप । नः । वाजिनीवसू इति वाजिनीऽवसू । यातम् । ऋतस्य । पथिऽभिः ।

येभिः । तृक्षिम् । वृषणा । त्रासदस्यवम् । महे । क्षत्राय । जिन्वथः ॥

Padapatha Transcription Accented

úpa ǀ naḥ ǀ vājinīvasū íti vājinī-vasū ǀ yātám ǀ ṛtásya ǀ pathí-bhiḥ ǀ

yébhiḥ ǀ tṛkṣím ǀ vṛṣaṇā ǀ trāsadasyavám ǀ mahé ǀ kṣatrā́ya ǀ jínvathaḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ naḥ ǀ vājinīvasū iti vājinī-vasū ǀ yātam ǀ ṛtasya ǀ pathi-bhiḥ ǀ

yebhiḥ ǀ tṛkṣim ǀ vṛṣaṇā ǀ trāsadasyavam ǀ mahe ǀ kṣatrāya ǀ jinvathaḥ ǁ

08.022.08   (Mandala. Sukta. Rik)

6.2.06.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो॑ नरा वृषण्वसू ।

आ या॑तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो॑ गृ॒हे ॥

Samhita Devanagari Nonaccented

अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू ।

आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥

Samhita Transcription Accented

ayám vāmádribhiḥ sutáḥ sómo narā vṛṣaṇvasū ǀ

ā́ yātam sómapītaye píbatam dāśúṣo gṛhé ǁ

Samhita Transcription Nonaccented

ayam vāmadribhiḥ sutaḥ somo narā vṛṣaṇvasū ǀ

ā yātam somapītaye pibatam dāśuṣo gṛhe ǁ

Padapatha Devanagari Accented

अ॒यम् । वा॒म् । अद्रि॑ऽभिः । सु॒तः । सोमः॑ । न॒रा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

आ । या॒त॒म् । सोम॑ऽपीतये । पिब॑तम् । दा॒शुषः॑ । गृ॒हे ॥

Padapatha Devanagari Nonaccented

अयम् । वाम् । अद्रिऽभिः । सुतः । सोमः । नरा । वृषण्वसू इति वृषण्ऽवसू ।

आ । यातम् । सोमऽपीतये । पिबतम् । दाशुषः । गृहे ॥

Padapatha Transcription Accented

ayám ǀ vām ǀ ádri-bhiḥ ǀ sutáḥ ǀ sómaḥ ǀ narā ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ

ā́ ǀ yātam ǀ sóma-pītaye ǀ píbatam ǀ dāśúṣaḥ ǀ gṛhé ǁ

Padapatha Transcription Nonaccented

ayam ǀ vām ǀ adri-bhiḥ ǀ sutaḥ ǀ somaḥ ǀ narā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ

ā ǀ yātam ǀ soma-pītaye ǀ pibatam ǀ dāśuṣaḥ ǀ gṛhe ǁ

08.022.09   (Mandala. Sukta. Rik)

6.2.06.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे॑ हिर॒ण्यये॑ वृषण्वसू ।

युं॒जाथां॒ पीव॑री॒रिषः॑ ॥

Samhita Devanagari Nonaccented

आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू ।

युंजाथां पीवरीरिषः ॥

Samhita Transcription Accented

ā́ hí ruhátamaśvinā ráthe kóśe hiraṇyáye vṛṣaṇvasū ǀ

yuñjā́thām pī́varīríṣaḥ ǁ

Samhita Transcription Nonaccented

ā hi ruhatamaśvinā rathe kośe hiraṇyaye vṛṣaṇvasū ǀ

yuñjāthām pīvarīriṣaḥ ǁ

Padapatha Devanagari Accented

आ । हि । रु॒हत॑म् । अ॒श्वि॒ना॒ । रथे॑ । कोशे॑ । हि॒र॒ण्यये॑ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

यु॒ञ्जाथा॑म् । पीव॑रीः । इषः॑ ॥

Padapatha Devanagari Nonaccented

आ । हि । रुहतम् । अश्विना । रथे । कोशे । हिरण्यये । वृषण्वसू इति वृषण्ऽवसू ।

युञ्जाथाम् । पीवरीः । इषः ॥

Padapatha Transcription Accented

ā́ ǀ hí ǀ ruhátam ǀ aśvinā ǀ ráthe ǀ kóśe ǀ hiraṇyáye ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ

yuñjā́thām ǀ pī́varīḥ ǀ íṣaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ hi ǀ ruhatam ǀ aśvinā ǀ rathe ǀ kośe ǀ hiraṇyaye ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ

yuñjāthām ǀ pīvarīḥ ǀ iṣaḥ ǁ

08.022.10   (Mandala. Sukta. Rik)

6.2.06.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याभिः॑ प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसं ।

ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रं ॥

Samhita Devanagari Nonaccented

याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसं ।

ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतं यदातुरं ॥

Samhita Transcription Accented

yā́bhiḥ pakthámávatho yā́bhirádhrigum yā́bhirbabhrúm víjoṣasam ǀ

tā́bhirno makṣū́ tū́yamaśvinā́ gatam bhiṣajyátam yádā́turam ǁ

Samhita Transcription Nonaccented

yābhiḥ pakthamavatho yābhiradhrigum yābhirbabhrum vijoṣasam ǀ

tābhirno makṣū tūyamaśvinā gatam bhiṣajyatam yadāturam ǁ

Padapatha Devanagari Accented

याभिः॑ । प॒क्थम् । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् । याभिः॑ । ब॒भ्रुम् । विऽजो॑षसम् ।

ताभिः॑ । नः॒ । म॒क्षु । तूय॑म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । भि॒ष॒ज्यत॑म् । यत् । आतु॑रम् ॥

Padapatha Devanagari Nonaccented

याभिः । पक्थम् । अवथः । याभिः । अध्रिऽगुम् । याभिः । बभ्रुम् । विऽजोषसम् ।

ताभिः । नः । मक्षु । तूयम् । अश्विना । आ । गतम् । भिषज्यतम् । यत् । आतुरम् ॥

Padapatha Transcription Accented

yā́bhiḥ ǀ pakthám ǀ ávathaḥ ǀ yā́bhiḥ ǀ ádhri-gum ǀ yā́bhiḥ ǀ babhrúm ǀ ví-joṣasam ǀ

tā́bhiḥ ǀ naḥ ǀ makṣú ǀ tū́yam ǀ aśvinā ǀ ā́ ǀ gatam ǀ bhiṣajyátam ǀ yát ǀ ā́turam ǁ

Padapatha Transcription Nonaccented

yābhiḥ ǀ paktham ǀ avathaḥ ǀ yābhiḥ ǀ adhri-gum ǀ yābhiḥ ǀ babhrum ǀ vi-joṣasam ǀ

tābhiḥ ǀ naḥ ǀ makṣu ǀ tūyam ǀ aśvinā ǀ ā ǀ gatam ǀ bhiṣajyatam ǀ yat ǀ āturam ǁ

08.022.11   (Mandala. Sukta. Rik)

6.2.07.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो॑ अ॒श्विना॒ हवा॑महे ।

व॒यं गी॒र्भिर्वि॑प॒न्यवः॑ ॥

Samhita Devanagari Nonaccented

यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे ।

वयं गीर्भिर्विपन्यवः ॥

Samhita Transcription Accented

yádádhrigāvo ádhrigū idā́ cidáhno aśvínā hávāmahe ǀ

vayám gīrbhírvipanyávaḥ ǁ

Samhita Transcription Nonaccented

yadadhrigāvo adhrigū idā cidahno aśvinā havāmahe ǀ

vayam gīrbhirvipanyavaḥ ǁ

Padapatha Devanagari Accented

यत् । अध्रि॑ऽगावः । अध्रि॑गू॒ इत्यध्रि॑ऽगू । इ॒दा । चि॒त् । अह्नः॑ । अ॒श्विना॑ । हवा॑महे ।

व॒यम् । गीः॒ऽभिः । वि॒प॒न्यवः॑ ॥

Padapatha Devanagari Nonaccented

यत् । अध्रिऽगावः । अध्रिगू इत्यध्रिऽगू । इदा । चित् । अह्नः । अश्विना । हवामहे ।

वयम् । गीःऽभिः । विपन्यवः ॥

Padapatha Transcription Accented

yát ǀ ádhri-gāvaḥ ǀ ádhrigū ítyadhri-gū ǀ idā́ ǀ cit ǀ áhnaḥ ǀ aśvínā ǀ hávāmahe ǀ

vayám ǀ gīḥ-bhíḥ ǀ vipanyávaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ adhri-gāvaḥ ǀ adhrigū ityadhri-gū ǀ idā ǀ cit ǀ ahnaḥ ǀ aśvinā ǀ havāmahe ǀ

vayam ǀ gīḥ-bhiḥ ǀ vipanyavaḥ ǁ

08.022.12   (Mandala. Sukta. Rik)

6.2.07.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताभि॒रा या॑तं वृष॒णोप॑ मे॒ हवं॑ वि॒श्वप्सुं॑ वि॒श्ववा॑र्यं ।

इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभिः॒ क्रिविं॑ वावृ॒धुस्ताभि॒रा ग॑तं ॥

Samhita Devanagari Nonaccented

ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यं ।

इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतं ॥

Samhita Transcription Accented

tā́bhirā́ yātam vṛṣaṇópa me hávam viśvápsum viśvávāryam ǀ

iṣā́ máṃhiṣṭhā purubhū́tamā narā yā́bhiḥ krívim vāvṛdhústā́bhirā́ gatam ǁ

Samhita Transcription Nonaccented

tābhirā yātam vṛṣaṇopa me havam viśvapsum viśvavāryam ǀ

iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ krivim vāvṛdhustābhirā gatam ǁ

Padapatha Devanagari Accented

ताभिः॑ । आ । या॒त॒म् । वृ॒ष॒णा॒ । उप॑ । मे॒ । हव॑म् । वि॒श्वऽप्सु॑म् । वि॒श्वऽवा॑र्यम् ।

इ॒षा । मंहि॑ष्ठा । पु॒रु॒ऽभूत॑मा । न॒रा॒ । याभिः॑ । क्रिवि॑म् । व॒वृ॒धुः । ताभिः॑ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

ताभिः । आ । यातम् । वृषणा । उप । मे । हवम् । विश्वऽप्सुम् । विश्वऽवार्यम् ।

इषा । मंहिष्ठा । पुरुऽभूतमा । नरा । याभिः । क्रिविम् । ववृधुः । ताभिः । आ । गतम् ॥

Padapatha Transcription Accented

tā́bhiḥ ǀ ā́ ǀ yātam ǀ vṛṣaṇā ǀ úpa ǀ me ǀ hávam ǀ viśvá-psum ǀ viśvá-vāryam ǀ

iṣā́ ǀ máṃhiṣṭhā ǀ puru-bhū́tamā ǀ narā ǀ yā́bhiḥ ǀ krívim ǀ vavṛdhúḥ ǀ tā́bhiḥ ǀ ā́ ǀ gatam ǁ

Padapatha Transcription Nonaccented

tābhiḥ ǀ ā ǀ yātam ǀ vṛṣaṇā ǀ upa ǀ me ǀ havam ǀ viśva-psum ǀ viśva-vāryam ǀ

iṣā ǀ maṃhiṣṭhā ǀ puru-bhūtamā ǀ narā ǀ yābhiḥ ǀ krivim ǀ vavṛdhuḥ ǀ tābhiḥ ǀ ā ǀ gatam ǁ

08.022.13   (Mandala. Sukta. Rik)

6.2.07.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तावि॒दा चि॒दहा॑नां॒ ताव॒श्विना॒ वंद॑मान॒ उप॑ ब्रुवे ।

ता उ॒ नमो॑भिरीमहे ॥

Samhita Devanagari Nonaccented

ताविदा चिदहानां तावश्विना वंदमान उप ब्रुवे ।

ता उ नमोभिरीमहे ॥

Samhita Transcription Accented

tā́vidā́ cidáhānām tā́vaśvínā vándamāna úpa bruve ǀ

tā́ u námobhirīmahe ǁ

Samhita Transcription Nonaccented

tāvidā cidahānām tāvaśvinā vandamāna upa bruve ǀ

tā u namobhirīmahe ǁ

Padapatha Devanagari Accented

तौ । इ॒दा । चि॒त् । अहा॑नाम् । तौ । अ॒श्विना॑ । वन्द॑मानः । उप॑ । ब्रु॒वे॒ ।

तौ । ऊं॒ इति॑ । नमः॑ऽभिः । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

तौ । इदा । चित् । अहानाम् । तौ । अश्विना । वन्दमानः । उप । ब्रुवे ।

तौ । ऊं इति । नमःऽभिः । ईमहे ॥

Padapatha Transcription Accented

táu ǀ idā́ ǀ cit ǀ áhānām ǀ táu ǀ aśvínā ǀ vándamānaḥ ǀ úpa ǀ bruve ǀ

táu ǀ ūṃ íti ǀ námaḥ-bhiḥ ǀ īmahe ǁ

Padapatha Transcription Nonaccented

tau ǀ idā ǀ cit ǀ ahānām ǀ tau ǀ aśvinā ǀ vandamānaḥ ǀ upa ǀ bruve ǀ

tau ǀ ūṃ iti ǀ namaḥ-bhiḥ ǀ īmahe ǁ

08.022.14   (Mandala. Sukta. Rik)

6.2.07.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम॑न्रु॒द्रव॑र्तनी ।

मा नो॒ मर्ता॑य रि॒पवे॑ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतं ॥

Samhita Devanagari Nonaccented

ताविद्दोषा ता उषसि शुभस्पती ता यामन्रुद्रवर्तनी ।

मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतं ॥

Samhita Transcription Accented

tā́víddoṣā́ tā́ uṣási śubháspátī tā́ yā́manrudrávartanī ǀ

mā́ no mártāya ripáve vājinīvasū paró rudrāváti khyatam ǁ

Samhita Transcription Nonaccented

tāviddoṣā tā uṣasi śubhaspatī tā yāmanrudravartanī ǀ

mā no martāya ripave vājinīvasū paro rudrāvati khyatam ǁ

Padapatha Devanagari Accented

तौ । इत् । दो॒षा । तौ । उ॒षसि॑ । शु॒भः । पती॒ इति॑ । ता । याम॑न् । रु॒द्रव॑र्तनी॒ इति॑ रु॒द्रऽव॑र्तनी ।

मा । नः॒ । मर्ता॑य । रि॒पवे॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प॒रः । रु॒द्रौ॒ । अति॑ । ख्य॒त॒म् ॥

Padapatha Devanagari Nonaccented

तौ । इत् । दोषा । तौ । उषसि । शुभः । पती इति । ता । यामन् । रुद्रवर्तनी इति रुद्रऽवर्तनी ।

मा । नः । मर्ताय । रिपवे । वाजिनीवसू इति वाजिनीऽवसू । परः । रुद्रौ । अति । ख्यतम् ॥

Padapatha Transcription Accented

táu ǀ ít ǀ doṣā́ ǀ táu ǀ uṣási ǀ śubháḥ ǀ pátī íti ǀ tā́ ǀ yā́man ǀ rudrávartanī íti rudrá-vartanī ǀ

mā́ ǀ naḥ ǀ mártāya ǀ ripáve ǀ vājinīvasū íti vājinī-vasū ǀ paráḥ ǀ rudrau ǀ áti ǀ khyatam ǁ

Padapatha Transcription Nonaccented

tau ǀ it ǀ doṣā ǀ tau ǀ uṣasi ǀ śubhaḥ ǀ patī iti ǀ tā ǀ yāman ǀ rudravartanī iti rudra-vartanī ǀ

mā ǀ naḥ ǀ martāya ǀ ripave ǀ vājinīvasū iti vājinī-vasū ǀ paraḥ ǀ rudrau ǀ ati ǀ khyatam ǁ

08.022.15   (Mandala. Sukta. Rik)

6.2.07.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ सुग्म्या॑य॒ सुग्म्यं॑ प्रा॒ता रथे॑ना॒श्विना॑ वा स॒क्षणी॑ ।

हु॒वे पि॒तेव॒ सोभ॑री ॥

Samhita Devanagari Nonaccented

आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी ।

हुवे पितेव सोभरी ॥

Samhita Transcription Accented

ā́ súgmyāya súgmyam prātā́ ráthenāśvínā vā sakṣáṇī ǀ

huvé pitéva sóbharī ǁ

Samhita Transcription Nonaccented

ā sugmyāya sugmyam prātā rathenāśvinā vā sakṣaṇī ǀ

huve piteva sobharī ǁ

Padapatha Devanagari Accented

आ । सुग्म्या॑य । सुग्म्य॑म् । प्रा॒तरिति॑ । रथे॑न । अ॒श्विना॑ । वा॒ । स॒क्षणी॒ इति॑ ।

हु॒वे । पि॒ताऽइ॑व । सोभ॑री ॥

Padapatha Devanagari Nonaccented

आ । सुग्म्याय । सुग्म्यम् । प्रातरिति । रथेन । अश्विना । वा । सक्षणी इति ।

हुवे । पिताऽइव । सोभरी ॥

Padapatha Transcription Accented

ā́ ǀ súgmyāya ǀ súgmyam ǀ prātáríti ǀ ráthena ǀ aśvínā ǀ vā ǀ sakṣáṇī íti ǀ

huvé ǀ pitā́-iva ǀ sóbharī ǁ

Padapatha Transcription Nonaccented

ā ǀ sugmyāya ǀ sugmyam ǀ prātariti ǀ rathena ǀ aśvinā ǀ vā ǀ sakṣaṇī iti ǀ

huve ǀ pitā-iva ǀ sobharī ǁ

08.022.16   (Mandala. Sukta. Rik)

6.2.08.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मनो॑जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभिः॑ ।

आ॒रात्ता॑च्चिद्भूतम॒स्मे अव॑से पू॒र्वीभिः॑ पुरुभोजसा ॥

Samhita Devanagari Nonaccented

मनोजवसा वृषणा मदच्युता मक्षुंगमाभिरूतिभिः ।

आरात्ताच्चिद्भूतमस्मे अवसे पूर्वीभिः पुरुभोजसा ॥

Samhita Transcription Accented

mánojavasā vṛṣaṇā madacyutā makṣuṃgamā́bhirūtíbhiḥ ǀ

ārā́ttāccidbhūtamasmé ávase pūrvī́bhiḥ purubhojasā ǁ

Samhita Transcription Nonaccented

manojavasā vṛṣaṇā madacyutā makṣuṃgamābhirūtibhiḥ ǀ

ārāttāccidbhūtamasme avase pūrvībhiḥ purubhojasā ǁ

Padapatha Devanagari Accented

मनः॑ऽजवसा । वृ॒ष॒णा॒ । म॒द॒ऽच्यु॒ता॒ । म॒क्षु॒म्ऽग॒माभिः॑ । ऊ॒तिऽभिः॑ ।

आ॒रात्ता॑त् । चि॒त् । भू॒त॒म् । अ॒स्मे इति॑ । अव॑से । पू॒र्वीभिः॑ । पु॒रु॒ऽभो॒ज॒सा॒ ॥

Padapatha Devanagari Nonaccented

मनःऽजवसा । वृषणा । मदऽच्युता । मक्षुम्ऽगमाभिः । ऊतिऽभिः ।

आरात्तात् । चित् । भूतम् । अस्मे इति । अवसे । पूर्वीभिः । पुरुऽभोजसा ॥

Padapatha Transcription Accented

mánaḥ-javasā ǀ vṛṣaṇā ǀ mada-cyutā ǀ makṣum-gamā́bhiḥ ǀ ūtí-bhiḥ ǀ

ārā́ttāt ǀ cit ǀ bhūtam ǀ asmé íti ǀ ávase ǀ pūrvī́bhiḥ ǀ puru-bhojasā ǁ

Padapatha Transcription Nonaccented

manaḥ-javasā ǀ vṛṣaṇā ǀ mada-cyutā ǀ makṣum-gamābhiḥ ǀ ūti-bhiḥ ǀ

ārāttāt ǀ cit ǀ bhūtam ǀ asme iti ǀ avase ǀ pūrvībhiḥ ǀ puru-bhojasā ǁ

08.022.17   (Mandala. Sukta. Rik)

6.2.08.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ अश्वा॑वदश्विना व॒र्तिर्या॑सिष्टं मधुपातमा नरा ।

गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥

Samhita Devanagari Nonaccented

आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा ।

गोमद्दस्रा हिरण्यवत् ॥

Samhita Transcription Accented

ā́ no áśvāvadaśvinā vartíryāsiṣṭam madhupātamā narā ǀ

gómaddasrā híraṇyavat ǁ

Samhita Transcription Nonaccented

ā no aśvāvadaśvinā vartiryāsiṣṭam madhupātamā narā ǀ

gomaddasrā hiraṇyavat ǁ

Padapatha Devanagari Accented

आ । नः॒ । अश्व॑ऽवत् । अ॒श्वि॒ना॒ । व॒र्तिः । या॒सि॒ष्ट॒म् । म॒धु॒ऽपा॒त॒मा॒ । न॒रा॒ ।

गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ॥

Padapatha Devanagari Nonaccented

आ । नः । अश्वऽवत् । अश्विना । वर्तिः । यासिष्टम् । मधुऽपातमा । नरा ।

गोऽमत् । दस्रा । हिरण्यऽवत् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ áśva-vat ǀ aśvinā ǀ vartíḥ ǀ yāsiṣṭam ǀ madhu-pātamā ǀ narā ǀ

gó-mat ǀ dasrā ǀ híraṇya-vat ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ aśva-vat ǀ aśvinā ǀ vartiḥ ǀ yāsiṣṭam ǀ madhu-pātamā ǀ narā ǀ

go-mat ǀ dasrā ǀ hiraṇya-vat ǁ

08.022.18   (Mandala. Sukta. Rik)

6.2.08.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒प्रा॒व॒र्गं सु॒वीर्यं॑ सु॒ष्ठु वार्य॒मना॑धृष्टं रक्ष॒स्विना॑ ।

अ॒स्मिन्ना वा॑मा॒याने॑ वाजिनीवसू॒ विश्वा॑ वा॒मानि॑ धीमहि ॥

Samhita Devanagari Nonaccented

सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाधृष्टं रक्षस्विना ।

अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि ॥

Samhita Transcription Accented

suprāvargám suvī́ryam suṣṭhú vā́ryamánādhṛṣṭam rakṣasvínā ǀ

asmínnā́ vāmāyā́ne vājinīvasū víśvā vāmā́ni dhīmahi ǁ

Samhita Transcription Nonaccented

suprāvargam suvīryam suṣṭhu vāryamanādhṛṣṭam rakṣasvinā ǀ

asminnā vāmāyāne vājinīvasū viśvā vāmāni dhīmahi ǁ

Padapatha Devanagari Accented

सु॒ऽप्रा॒व॒र्गम् । सु॒ऽवीर्य॑म् । सु॒ष्ठु । वार्य॑म् । अना॑धृष्टम् । र॒क्ष॒स्विना॑ ।

अ॒स्मिन् । आ । वा॒म् । आ॒ऽयाने॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

सुऽप्रावर्गम् । सुऽवीर्यम् । सुष्ठु । वार्यम् । अनाधृष्टम् । रक्षस्विना ।

अस्मिन् । आ । वाम् । आऽयाने । वाजिनीवसू इति वाजिनीऽवसू । विश्वा । वामानि । धीमहि ॥

Padapatha Transcription Accented

su-prāvargám ǀ su-vī́ryam ǀ suṣṭhú ǀ vā́ryam ǀ ánādhṛṣṭam ǀ rakṣasvínā ǀ

asmín ǀ ā́ ǀ vām ǀ ā-yā́ne ǀ vājinīvasū íti vājinī-vasū ǀ víśvā ǀ vāmā́ni ǀ dhīmahi ǁ

Padapatha Transcription Nonaccented

su-prāvargam ǀ su-vīryam ǀ suṣṭhu ǀ vāryam ǀ anādhṛṣṭam ǀ rakṣasvinā ǀ

asmin ǀ ā ǀ vām ǀ ā-yāne ǀ vājinīvasū iti vājinī-vasū ǀ viśvā ǀ vāmāni ǀ dhīmahi ǁ