SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 23

 

1. Info

To:    agni
From:   viśvamanas vaiyaśva
Metres:   1st set of styles: nicṛduṣṇik (1, 3, 10, 14-16, 19-22, 26, 27); virāḍuṣnik (2, 4, 5, 7, 11, 17, 25, 29, 30); uṣṇik (6, 8, 9, 13, 18); pādanicṛduṣṇik (12, 23, 28); ārcīsvarāḍuṣṇik (24)

2nd set of styles: uṣṇih
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.023.01   (Mandala. Sukta. Rik)

6.2.09.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसं ।

च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषं ॥

Samhita Devanagari Nonaccented

ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसं ।

चरिष्णुधूममगृभीतशोचिषं ॥

Samhita Transcription Accented

ī́ḷiṣvā hí pratīvyám yájasva jātávedasam ǀ

cariṣṇúdhūmamágṛbhītaśociṣam ǁ

Samhita Transcription Nonaccented

īḷiṣvā hi pratīvyam yajasva jātavedasam ǀ

cariṣṇudhūmamagṛbhītaśociṣam ǁ

Padapatha Devanagari Accented

ईळि॑ष्व । हि । प्र॒ती॒व्य॑म् । यज॑स्व । जा॒तऽवे॑दसम् ।

च॒रि॒ष्णुऽधू॑मम् । अगृ॑भीतऽशोचिषम् ॥

Padapatha Devanagari Nonaccented

ईळिष्व । हि । प्रतीव्यम् । यजस्व । जातऽवेदसम् ।

चरिष्णुऽधूमम् । अगृभीतऽशोचिषम् ॥

Padapatha Transcription Accented

ī́ḷiṣva ǀ hí ǀ pratīvyám ǀ yájasva ǀ jātá-vedasam ǀ

cariṣṇú-dhūmam ǀ ágṛbhīta-śociṣam ǁ

Padapatha Transcription Nonaccented

īḷiṣva ǀ hi ǀ pratīvyam ǀ yajasva ǀ jāta-vedasam ǀ

cariṣṇu-dhūmam ǀ agṛbhīta-śociṣam ǁ

08.023.02   (Mandala. Sukta. Rik)

6.2.09.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा ।

उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नां ॥

Samhita Devanagari Nonaccented

दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा ।

उत स्तुषे विष्पर्धसो रथानां ॥

Samhita Transcription Accented

dāmā́nam viśvacarṣaṇe’gním viśvamano girā́ ǀ

utá stuṣe víṣpardhaso ráthānām ǁ

Samhita Transcription Nonaccented

dāmānam viśvacarṣaṇe’gnim viśvamano girā ǀ

uta stuṣe viṣpardhaso rathānām ǁ

Padapatha Devanagari Accented

दा॒मान॑म् । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒ग्निम् । वि॒श्व॒ऽम॒नः॒ । गि॒रा ।

उ॒त । स्तु॒षे॒ । विऽस्प॑र्धसः । रथा॑नाम् ॥

Padapatha Devanagari Nonaccented

दामानम् । विश्वऽचर्षणे । अग्निम् । विश्वऽमनः । गिरा ।

उत । स्तुषे । विऽस्पर्धसः । रथानाम् ॥

Padapatha Transcription Accented

dāmā́nam ǀ viśva-carṣaṇe ǀ agním ǀ viśva-manaḥ ǀ girā́ ǀ

utá ǀ stuṣe ǀ ví-spardhasaḥ ǀ ráthānām ǁ

Padapatha Transcription Nonaccented

dāmānam ǀ viśva-carṣaṇe ǀ agnim ǀ viśva-manaḥ ǀ girā ǀ

uta ǀ stuṣe ǀ vi-spardhasaḥ ǀ rathānām ǁ

08.023.03   (Mandala. Sukta. Rik)

6.2.09.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ ।

उ॒प॒विदा॒ वह्नि॑र्विंदते॒ वसु॑ ॥

Samhita Devanagari Nonaccented

येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे ।

उपविदा वह्निर्विंदते वसु ॥

Samhita Transcription Accented

yéṣāmābādhá ṛgmíya iṣáḥ pṛkṣáśca nigrábhe ǀ

upavídā váhnirvindate vásu ǁ

Samhita Transcription Nonaccented

yeṣāmābādha ṛgmiya iṣaḥ pṛkṣaśca nigrabhe ǀ

upavidā vahnirvindate vasu ǁ

Padapatha Devanagari Accented

येषा॑म् । आ॒ऽबा॒धः । ऋ॒ग्मियः॑ । इ॒षः । पृ॒क्षः । च॒ । नि॒ऽग्रभे॑ ।

उ॒प॒ऽविदा॑ । वह्निः॑ । वि॒न्द॒ते॒ । वसु॑ ॥

Padapatha Devanagari Nonaccented

येषाम् । आऽबाधः । ऋग्मियः । इषः । पृक्षः । च । निऽग्रभे ।

उपऽविदा । वह्निः । विन्दते । वसु ॥

Padapatha Transcription Accented

yéṣām ǀ ā-bādháḥ ǀ ṛgmíyaḥ ǀ iṣáḥ ǀ pṛkṣáḥ ǀ ca ǀ ni-grábhe ǀ

upa-vídā ǀ váhniḥ ǀ vindate ǀ vásu ǁ

Padapatha Transcription Nonaccented

yeṣām ǀ ā-bādhaḥ ǀ ṛgmiyaḥ ǀ iṣaḥ ǀ pṛkṣaḥ ǀ ca ǀ ni-grabhe ǀ

upa-vidā ǀ vahniḥ ǀ vindate ǀ vasu ǁ

08.023.04   (Mandala. Sukta. Rik)

6.2.09.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जरं॑ ।

तपु॑र्जंभस्य सु॒द्युतो॑ गण॒श्रियः॑ ॥

Samhita Devanagari Nonaccented

उदस्य शोचिरस्थाद्दीदियुषो व्यजरं ।

तपुर्जंभस्य सुद्युतो गणश्रियः ॥

Samhita Transcription Accented

údasya śocírasthāddīdiyúṣo vyájáram ǀ

tápurjambhasya sudyúto gaṇaśríyaḥ ǁ

Samhita Transcription Nonaccented

udasya śocirasthāddīdiyuṣo vyajaram ǀ

tapurjambhasya sudyuto gaṇaśriyaḥ ǁ

Padapatha Devanagari Accented

उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । दी॒दि॒युषः॑ । वि । अ॒जर॑म् ।

तपुः॑ऽजम्भस्य । सु॒ऽद्युतः॑ । ग॒ण॒ऽश्रियः॑ ॥

Padapatha Devanagari Nonaccented

उत् । अस्य । शोचिः । अस्थात् । दीदियुषः । वि । अजरम् ।

तपुःऽजम्भस्य । सुऽद्युतः । गणऽश्रियः ॥

Padapatha Transcription Accented

út ǀ asya ǀ śocíḥ ǀ asthāt ǀ dīdiyúṣaḥ ǀ ví ǀ ajáram ǀ

tápuḥ-jambhasya ǀ su-dyútaḥ ǀ gaṇa-śríyaḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ asya ǀ śociḥ ǀ asthāt ǀ dīdiyuṣaḥ ǀ vi ǀ ajaram ǀ

tapuḥ-jambhasya ǀ su-dyutaḥ ǀ gaṇa-śriyaḥ ǁ

08.023.05   (Mandala. Sukta. Rik)

6.2.09.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा ।

अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनिः॑ ॥

Samhita Devanagari Nonaccented

उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।

अभिख्या भासा बृहता शुशुक्वनिः ॥

Samhita Transcription Accented

údu tiṣṭha svadhvara stávāno devyā́ kṛpā́ ǀ

abhikhyā́ bhāsā́ bṛhatā́ śuśukvániḥ ǁ

Samhita Transcription Nonaccented

udu tiṣṭha svadhvara stavāno devyā kṛpā ǀ

abhikhyā bhāsā bṛhatā śuśukvaniḥ ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । ति॒ष्ठ॒ । सु॒ऽअ॒ध्व॒र॒ । स्तवा॑नः । दे॒व्या । कृ॒पा ।

अ॒भि॒ऽख्या । भा॒सा । बृ॒ह॒ता । शु॒शु॒क्वनिः॑ ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । तिष्ठ । सुऽअध्वर । स्तवानः । देव्या । कृपा ।

अभिऽख्या । भासा । बृहता । शुशुक्वनिः ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ tiṣṭha ǀ su-adhvara ǀ stávānaḥ ǀ devyā́ ǀ kṛpā́ ǀ

abhi-khyā́ ǀ bhāsā́ ǀ bṛhatā́ ǀ śuśukvániḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ tiṣṭha ǀ su-adhvara ǀ stavānaḥ ǀ devyā ǀ kṛpā ǀ

abhi-khyā ǀ bhāsā ǀ bṛhatā ǀ śuśukvaniḥ ǁ

08.023.06   (Mandala. Sukta. Rik)

6.2.10.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक् ।

यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ॥

Samhita Devanagari Nonaccented

अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक् ।

यथा दूतो बभूथ हव्यवाहनः ॥

Samhita Transcription Accented

ágne yāhí suśastíbhirhavyā́ júhvāna ānuṣák ǀ

yáthā dūtó babhū́tha havyavā́hanaḥ ǁ

Samhita Transcription Nonaccented

agne yāhi suśastibhirhavyā juhvāna ānuṣak ǀ

yathā dūto babhūtha havyavāhanaḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । या॒हि । सु॒श॒स्तिऽभिः॑ । ह॒व्या । जुह्वा॑नः । आ॒नु॒षक् ।

यथा॑ । दू॒तः । ब॒भूथ॑ । ह॒व्य॒ऽवाह॑नः ॥

Padapatha Devanagari Nonaccented

अग्ने । याहि । सुशस्तिऽभिः । हव्या । जुह्वानः । आनुषक् ।

यथा । दूतः । बभूथ । हव्यऽवाहनः ॥

Padapatha Transcription Accented

ágne ǀ yāhí ǀ suśastí-bhiḥ ǀ havyā́ ǀ júhvānaḥ ǀ ānuṣák ǀ

yáthā ǀ dūtáḥ ǀ babhū́tha ǀ havya-vā́hanaḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ yāhi ǀ suśasti-bhiḥ ǀ havyā ǀ juhvānaḥ ǀ ānuṣak ǀ

yathā ǀ dūtaḥ ǀ babhūtha ǀ havya-vāhanaḥ ǁ

08.023.07   (Mandala. Sukta. Rik)

6.2.10.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं वः॑ पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नां ।

तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ॥

Samhita Devanagari Nonaccented

अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनां ।

तमया वाचा गृणे तमु वः स्तुषे ॥

Samhita Transcription Accented

agním vaḥ pūrvyám huve hótāram carṣaṇīnā́m ǀ

támayā́ vācā́ gṛṇe támu vaḥ stuṣe ǁ

Samhita Transcription Nonaccented

agnim vaḥ pūrvyam huve hotāram carṣaṇīnām ǀ

tamayā vācā gṛṇe tamu vaḥ stuṣe ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । वः॒ । पू॒र्व्यम् । हु॒वे॒ । होता॑रम् । च॒र्ष॒णी॒नाम् ।

तम् । अ॒या । वा॒चा । गृ॒णे॒ । तम् । ऊं॒ इति॑ । वः॒ । स्तु॒षे॒ ॥

Padapatha Devanagari Nonaccented

अग्निम् । वः । पूर्व्यम् । हुवे । होतारम् । चर्षणीनाम् ।

तम् । अया । वाचा । गृणे । तम् । ऊं इति । वः । स्तुषे ॥

Padapatha Transcription Accented

agním ǀ vaḥ ǀ pūrvyám ǀ huve ǀ hótāram ǀ carṣaṇīnā́m ǀ

tám ǀ ayā́ ǀ vācā́ ǀ gṛṇe ǀ tám ǀ ūṃ íti ǀ vaḥ ǀ stuṣe ǁ

Padapatha Transcription Nonaccented

agnim ǀ vaḥ ǀ pūrvyam ǀ huve ǀ hotāram ǀ carṣaṇīnām ǀ

tam ǀ ayā ǀ vācā ǀ gṛṇe ǀ tam ǀ ūṃ iti ǀ vaḥ ǀ stuṣe ǁ

08.023.08   (Mandala. Sukta. Rik)

6.2.10.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दयं॑त॒ इत् ।

मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ॥

Samhita Devanagari Nonaccented

यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयंत इत् ।

मित्रं न जने सुधितमृतावनि ॥

Samhita Transcription Accented

yajñébhirádbhutakratum yám kṛpā́ sūdáyanta ít ǀ

mitrám ná jáne súdhitamṛtā́vani ǁ

Samhita Transcription Nonaccented

yajñebhiradbhutakratum yam kṛpā sūdayanta it ǀ

mitram na jane sudhitamṛtāvani ǁ

Padapatha Devanagari Accented

य॒ज्ञेभिः॑ । अद्भु॑तऽक्रतुम् । यम् । कृ॒पा । सू॒दय॑न्ते । इत् ।

मि॒त्रम् । न । जने॑ । सुऽधि॑तम् । ऋ॒तऽव॑नि ॥

Padapatha Devanagari Nonaccented

यज्ञेभिः । अद्भुतऽक्रतुम् । यम् । कृपा । सूदयन्ते । इत् ।

मित्रम् । न । जने । सुऽधितम् । ऋतऽवनि ॥

Padapatha Transcription Accented

yajñébhiḥ ǀ ádbhuta-kratum ǀ yám ǀ kṛpā́ ǀ sūdáyante ǀ ít ǀ

mitrám ǀ ná ǀ jáne ǀ sú-dhitam ǀ ṛtá-vani ǁ

Padapatha Transcription Nonaccented

yajñebhiḥ ǀ adbhuta-kratum ǀ yam ǀ kṛpā ǀ sūdayante ǀ it ǀ

mitram ǀ na ǀ jane ǀ su-dhitam ǀ ṛta-vani ǁ

08.023.09   (Mandala. Sukta. Rik)

6.2.10.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा ।

उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे ॥

Samhita Devanagari Nonaccented

ऋतावानमृतायवो यज्ञस्य साधनं गिरा ।

उपो एनं जुजुषुर्नमसस्पदे ॥

Samhita Transcription Accented

ṛtā́vānamṛtāyavo yajñásya sā́dhanam girā́ ǀ

úpo enam jujuṣurnámasaspadé ǁ

Samhita Transcription Nonaccented

ṛtāvānamṛtāyavo yajñasya sādhanam girā ǀ

upo enam jujuṣurnamasaspade ǁ

Padapatha Devanagari Accented

ऋ॒तऽवा॑नम् । ऋ॒त॒ऽय॒वः॒ । य॒ज्ञस्य॑ । साध॑नम् । गि॒रा ।

उषः॑ । ए॒न॒म् । जु॒जु॒षुः॒ । नम॑सः । प॒दे ॥

Padapatha Devanagari Nonaccented

ऋतऽवानम् । ऋतऽयवः । यज्ञस्य । साधनम् । गिरा ।

उषः । एनम् । जुजुषुः । नमसः । पदे ॥

Padapatha Transcription Accented

ṛtá-vānam ǀ ṛta-yavaḥ ǀ yajñásya ǀ sā́dhanam ǀ girā́ ǀ

úṣaḥ ǀ enam ǀ jujuṣuḥ ǀ námasaḥ ǀ padé ǁ

Padapatha Transcription Nonaccented

ṛta-vānam ǀ ṛta-yavaḥ ǀ yajñasya ǀ sādhanam ǀ girā ǀ

uṣaḥ ǀ enam ǀ jujuṣuḥ ǀ namasaḥ ǀ pade ǁ

08.023.10   (Mandala. Sukta. Rik)

6.2.10.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ नो॒ अंगि॑रस्तमं य॒ज्ञासो॑ यंतु सं॒यतः॑ ।

होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ॥

Samhita Devanagari Nonaccented

अच्छा नो अंगिरस्तमं यज्ञासो यंतु संयतः ।

होता यो अस्ति विक्ष्वा यशस्तमः ॥

Samhita Transcription Accented

ácchā no áṅgirastamam yajñā́so yantu saṃyátaḥ ǀ

hótā yó ásti vikṣvā́ yaśástamaḥ ǁ

Samhita Transcription Nonaccented

acchā no aṅgirastamam yajñāso yantu saṃyataḥ ǀ

hotā yo asti vikṣvā yaśastamaḥ ǁ

Padapatha Devanagari Accented

अच्छ॑ । नः॒ । अङ्गि॑रःऽतमम् । य॒ज्ञासः॑ । य॒न्तु॒ । स॒म्ऽयतः॑ ।

होता॑ । यः । अस्ति॑ । वि॒क्षु । आ । य॒शःऽत॑मः ॥

Padapatha Devanagari Nonaccented

अच्छ । नः । अङ्गिरःऽतमम् । यज्ञासः । यन्तु । सम्ऽयतः ।

होता । यः । अस्ति । विक्षु । आ । यशःऽतमः ॥

Padapatha Transcription Accented

áccha ǀ naḥ ǀ áṅgiraḥ-tamam ǀ yajñā́saḥ ǀ yantu ǀ sam-yátaḥ ǀ

hótā ǀ yáḥ ǀ ásti ǀ vikṣú ǀ ā́ ǀ yaśáḥ-tamaḥ ǁ

Padapatha Transcription Nonaccented

accha ǀ naḥ ǀ aṅgiraḥ-tamam ǀ yajñāsaḥ ǀ yantu ǀ sam-yataḥ ǀ

hotā ǀ yaḥ ǀ asti ǀ vikṣu ǀ ā ǀ yaśaḥ-tamaḥ ǁ

08.023.11   (Mandala. Sukta. Rik)

6.2.11.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ तव॒ त्ये अ॑ज॒रेंधा॑नासो बृ॒हद्भाः ।

अश्वा॑ इव॒ वृष॑णस्तविषी॒यवः॑ ॥

Samhita Devanagari Nonaccented

अग्ने तव त्ये अजरेंधानासो बृहद्भाः ।

अश्वा इव वृषणस्तविषीयवः ॥

Samhita Transcription Accented

ágne táva tyé ajaréndhānāso bṛhádbhā́ḥ ǀ

áśvā iva vṛ́ṣaṇastaviṣīyávaḥ ǁ

Samhita Transcription Nonaccented

agne tava tye ajarendhānāso bṛhadbhāḥ ǀ

aśvā iva vṛṣaṇastaviṣīyavaḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । तव॑ । त्ये । अ॒ज॒र॒ । इन्धा॑नासः । बृ॒हत् । भाः ।

अश्वाः॑ऽइव । वृष॑णः । त॒वि॒षी॒ऽयवः॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । तव । त्ये । अजर । इन्धानासः । बृहत् । भाः ।

अश्वाःऽइव । वृषणः । तविषीऽयवः ॥

Padapatha Transcription Accented

ágne ǀ táva ǀ tyé ǀ ajara ǀ índhānāsaḥ ǀ bṛhát ǀ bhā́ḥ ǀ

áśvāḥ-iva ǀ vṛ́ṣaṇaḥ ǀ taviṣī-yávaḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ tava ǀ tye ǀ ajara ǀ indhānāsaḥ ǀ bṛhat ǀ bhāḥ ǀ

aśvāḥ-iva ǀ vṛṣaṇaḥ ǀ taviṣī-yavaḥ ǁ

08.023.12   (Mandala. Sukta. Rik)

6.2.11.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वं न॑ ऊर्जां पते र॒यिं रा॑स्व सु॒वीर्यं॑ ।

प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा ॥

Samhita Devanagari Nonaccented

स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यं ।

प्राव नस्तोके तनये समत्स्वा ॥

Samhita Transcription Accented

sá tvám na ūrjām pate rayím rāsva suvī́ryam ǀ

prā́va nastoké tánaye samátsvā́ ǁ

Samhita Transcription Nonaccented

sa tvam na ūrjām pate rayim rāsva suvīryam ǀ

prāva nastoke tanaye samatsvā ǁ

Padapatha Devanagari Accented

सः । त्वम् । नः॒ । ऊ॒र्जा॒म् । प॒ते॒ । र॒यिम् । रा॒स्व॒ । सु॒ऽवीर्य॑म् ।

प्र । अ॒व॒ । नः॒ । तो॒के । तन॑ये । स॒मत्ऽसु॑ । आ ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । नः । ऊर्जाम् । पते । रयिम् । रास्व । सुऽवीर्यम् ।

प्र । अव । नः । तोके । तनये । समत्ऽसु । आ ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ naḥ ǀ ūrjām ǀ pate ǀ rayím ǀ rāsva ǀ su-vī́ryam ǀ

prá ǀ ava ǀ naḥ ǀ toké ǀ tánaye ǀ samát-su ǀ ā́ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ naḥ ǀ ūrjām ǀ pate ǀ rayim ǀ rāsva ǀ su-vīryam ǀ

pra ǀ ava ǀ naḥ ǀ toke ǀ tanaye ǀ samat-su ǀ ā ǁ

08.023.13   (Mandala. Sukta. Rik)

6.2.11.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वा उ॑ वि॒श्पतिः॑ शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि ।

विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति ॥

Samhita Devanagari Nonaccented

यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि ।

विश्वेदग्निः प्रति रक्षांसि सेधति ॥

Samhita Transcription Accented

yádvā́ u viśpátiḥ śitáḥ súprīto mánuṣo viśí ǀ

víśvédagníḥ práti rákṣāṃsi sedhati ǁ

Samhita Transcription Nonaccented

yadvā u viśpatiḥ śitaḥ suprīto manuṣo viśi ǀ

viśvedagniḥ prati rakṣāṃsi sedhati ǁ

Padapatha Devanagari Accented

यत् । वै । ऊं॒ इति॑ । वि॒श्पतिः॑ । शि॒तः । सुऽप्री॑तः । मनु॑षः । वि॒शि ।

विश्वा॑ । इत् । अ॒ग्निः । प्रति॑ । रक्षां॑सि । से॒ध॒ति॒ ॥

Padapatha Devanagari Nonaccented

यत् । वै । ऊं इति । विश्पतिः । शितः । सुऽप्रीतः । मनुषः । विशि ।

विश्वा । इत् । अग्निः । प्रति । रक्षांसि । सेधति ॥

Padapatha Transcription Accented

yát ǀ vái ǀ ūṃ íti ǀ viśpátiḥ ǀ śitáḥ ǀ sú-prītaḥ ǀ mánuṣaḥ ǀ viśí ǀ

víśvā ǀ ít ǀ agníḥ ǀ práti ǀ rákṣāṃsi ǀ sedhati ǁ

Padapatha Transcription Nonaccented

yat ǀ vai ǀ ūṃ iti ǀ viśpatiḥ ǀ śitaḥ ǀ su-prītaḥ ǀ manuṣaḥ ǀ viśi ǀ

viśvā ǀ it ǀ agniḥ ǀ prati ǀ rakṣāṃsi ǀ sedhati ǁ

08.023.14   (Mandala. Sukta. Rik)

6.2.11.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते ।

नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह ॥

Samhita Devanagari Nonaccented

श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते ।

नि मायिनस्तपुषा रक्षसो दह ॥

Samhita Transcription Accented

śruṣṭyágne návasya me stómasya vīra viśpate ǀ

ní māyínastápuṣā rakṣáso daha ǁ

Samhita Transcription Nonaccented

śruṣṭyagne navasya me stomasya vīra viśpate ǀ

ni māyinastapuṣā rakṣaso daha ǁ

Padapatha Devanagari Accented

श्रु॒ष्टी । अ॒ग्ने॒ । नव॑स्य । मे॒ । स्तोम॑स्य । वी॒र॒ । वि॒श्प॒ते॒ ।

नि । मा॒यिनः॑ । तपु॑षा । र॒क्षसः॑ । द॒ह॒ ॥

Padapatha Devanagari Nonaccented

श्रुष्टी । अग्ने । नवस्य । मे । स्तोमस्य । वीर । विश्पते ।

नि । मायिनः । तपुषा । रक्षसः । दह ॥

Padapatha Transcription Accented

śruṣṭī́ ǀ agne ǀ návasya ǀ me ǀ stómasya ǀ vīra ǀ viśpate ǀ

ní ǀ māyínaḥ ǀ tápuṣā ǀ rakṣásaḥ ǀ daha ǁ

Padapatha Transcription Nonaccented

śruṣṭī ǀ agne ǀ navasya ǀ me ǀ stomasya ǀ vīra ǀ viśpate ǀ

ni ǀ māyinaḥ ǀ tapuṣā ǀ rakṣasaḥ ǀ daha ǁ

08.023.15   (Mandala. Sukta. Rik)

6.2.11.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्यः॑ ।

यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः ॥

Samhita Devanagari Nonaccented

न तस्य मायया चन रिपुरीशीत मर्त्यः ।

यो अग्नये ददाश हव्यदातिभिः ॥

Samhita Transcription Accented

ná tásya māyáyā caná ripúrīśīta mártyaḥ ǀ

yó agnáye dadā́śa havyádātibhiḥ ǁ

Samhita Transcription Nonaccented

na tasya māyayā cana ripurīśīta martyaḥ ǀ

yo agnaye dadāśa havyadātibhiḥ ǁ

Padapatha Devanagari Accented

न । तस्य॑ । मा॒यया॑ । च॒न । रि॒पुः । ई॒शी॒त॒ । मर्त्यः॑ ।

यः । अ॒ग्नये॑ । द॒दाश॑ । ह॒व्यदा॑तिऽभिः ॥

Padapatha Devanagari Nonaccented

न । तस्य । मायया । चन । रिपुः । ईशीत । मर्त्यः ।

यः । अग्नये । ददाश । हव्यदातिऽभिः ॥

Padapatha Transcription Accented

ná ǀ tásya ǀ māyáyā ǀ caná ǀ ripúḥ ǀ īśīta ǀ mártyaḥ ǀ

yáḥ ǀ agnáye ǀ dadā́śa ǀ havyádāti-bhiḥ ǁ

Padapatha Transcription Nonaccented

na ǀ tasya ǀ māyayā ǀ cana ǀ ripuḥ ǀ īśīta ǀ martyaḥ ǀ

yaḥ ǀ agnaye ǀ dadāśa ǀ havyadāti-bhiḥ ǁ

08.023.16   (Mandala. Sukta. Rik)

6.2.12.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ ।

म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ॥

Samhita Devanagari Nonaccented

व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः ।

महो राये तमु त्वा समिधीमहि ॥

Samhita Transcription Accented

vyáśvastvā vasuvídamukṣaṇyúraprīṇādṛ́ṣiḥ ǀ

mahó rāyé támu tvā sámidhīmahi ǁ

Samhita Transcription Nonaccented

vyaśvastvā vasuvidamukṣaṇyuraprīṇādṛṣiḥ ǀ

maho rāye tamu tvā samidhīmahi ǁ

Padapatha Devanagari Accented

विऽअ॑श्वः । त्वा॒ । व॒सु॒ऽविद॑म् । उ॒क्ष॒ण्युः । अ॒प्री॒णा॒त् । ऋषिः॑ ।

म॒हः । रा॒ये । तम् । ऊं॒ इति॑ । त्वा॒ । सम् । इ॒धी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

विऽअश्वः । त्वा । वसुऽविदम् । उक्षण्युः । अप्रीणात् । ऋषिः ।

महः । राये । तम् । ऊं इति । त्वा । सम् । इधीमहि ॥

Padapatha Transcription Accented

ví-aśvaḥ ǀ tvā ǀ vasu-vídam ǀ ukṣaṇyúḥ ǀ aprīṇāt ǀ ṛ́ṣiḥ ǀ

maháḥ ǀ rāyé ǀ tám ǀ ūṃ íti ǀ tvā ǀ sám ǀ idhīmahi ǁ

Padapatha Transcription Nonaccented

vi-aśvaḥ ǀ tvā ǀ vasu-vidam ǀ ukṣaṇyuḥ ǀ aprīṇāt ǀ ṛṣiḥ ǀ

mahaḥ ǀ rāye ǀ tam ǀ ūṃ iti ǀ tvā ǀ sam ǀ idhīmahi ǁ

08.023.17   (Mandala. Sukta. Rik)

6.2.12.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत् ।

आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसं ॥

Samhita Devanagari Nonaccented

उशना काव्यस्त्वा नि होतारमसादयत् ।

आयजिं त्वा मनवे जातवेदसं ॥

Samhita Transcription Accented

uśánā kāvyástvā ní hótāramasādayat ǀ

āyajím tvā mánave jātávedasam ǁ

Samhita Transcription Nonaccented

uśanā kāvyastvā ni hotāramasādayat ǀ

āyajim tvā manave jātavedasam ǁ

Padapatha Devanagari Accented

उ॒शना॑ । का॒व्यः । त्वा॒ । नि । होता॑रम् । अ॒सा॒द॒य॒त् ।

आ॒ऽय॒जिम् । त्वा॒ । मन॑वे । जा॒तऽवे॑दसम् ॥

Padapatha Devanagari Nonaccented

उशना । काव्यः । त्वा । नि । होतारम् । असादयत् ।

आऽयजिम् । त्वा । मनवे । जातऽवेदसम् ॥

Padapatha Transcription Accented

uśánā ǀ kāvyáḥ ǀ tvā ǀ ní ǀ hótāram ǀ asādayat ǀ

ā-yajím ǀ tvā ǀ mánave ǀ jātá-vedasam ǁ

Padapatha Transcription Nonaccented

uśanā ǀ kāvyaḥ ǀ tvā ǀ ni ǀ hotāram ǀ asādayat ǀ

ā-yajim ǀ tvā ǀ manave ǀ jāta-vedasam ǁ

08.023.18   (Mandala. Sukta. Rik)

6.2.12.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त ।

श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः ॥

Samhita Devanagari Nonaccented

विश्वे हि त्वा सजोषसो देवासो दूतमक्रत ।

श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥

Samhita Transcription Accented

víśve hí tvā sajóṣaso devā́so dūtámákrata ǀ

śruṣṭī́ deva prathamó yajñíyo bhuvaḥ ǁ

Samhita Transcription Nonaccented

viśve hi tvā sajoṣaso devāso dūtamakrata ǀ

śruṣṭī deva prathamo yajñiyo bhuvaḥ ǁ

Padapatha Devanagari Accented

विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । दे॒वासः॑ । दू॒तम् । अक्र॑त ।

श्रु॒ष्टी । दे॒व॒ । प्र॒थ॒मः । य॒ज्ञियः॑ । भु॒वः॒ ॥

Padapatha Devanagari Nonaccented

विश्वे । हि । त्वा । सऽजोषसः । देवासः । दूतम् । अक्रत ।

श्रुष्टी । देव । प्रथमः । यज्ञियः । भुवः ॥

Padapatha Transcription Accented

víśve ǀ hí ǀ tvā ǀ sa-jóṣasaḥ ǀ devā́saḥ ǀ dūtám ǀ ákrata ǀ

śruṣṭī́ ǀ deva ǀ prathamáḥ ǀ yajñíyaḥ ǀ bhuvaḥ ǁ

Padapatha Transcription Nonaccented

viśve ǀ hi ǀ tvā ǀ sa-joṣasaḥ ǀ devāsaḥ ǀ dūtam ǀ akrata ǀ

śruṣṭī ǀ deva ǀ prathamaḥ ǀ yajñiyaḥ ǀ bhuvaḥ ǁ

08.023.19   (Mandala. Sukta. Rik)

6.2.12.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं घा॑ वी॒रो अ॒मृतं॑ दू॒तं कृ॑ण्वीत॒ मर्त्यः॑ ।

पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा॑यसं ॥

Samhita Devanagari Nonaccented

इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः ।

पावकं कृष्णवर्तनिं विहायसं ॥

Samhita Transcription Accented

imám ghā vīró amṛ́tam dūtám kṛṇvīta mártyaḥ ǀ

pāvakám kṛṣṇávartanim víhāyasam ǁ

Samhita Transcription Nonaccented

imam ghā vīro amṛtam dūtam kṛṇvīta martyaḥ ǀ

pāvakam kṛṣṇavartanim vihāyasam ǁ

Padapatha Devanagari Accented

इ॒मम् । घ॒ । वी॒रः । अ॒मृत॑म् । दू॒तम् । कृ॒ण्वी॒त॒ । मर्त्यः॑ ।

पा॒व॒कम् । कृ॒ष्णऽव॑र्तनिम् । विऽहा॑यसम् ॥

Padapatha Devanagari Nonaccented

इमम् । घ । वीरः । अमृतम् । दूतम् । कृण्वीत । मर्त्यः ।

पावकम् । कृष्णऽवर्तनिम् । विऽहायसम् ॥

Padapatha Transcription Accented

imám ǀ gha ǀ vīráḥ ǀ amṛ́tam ǀ dūtám ǀ kṛṇvīta ǀ mártyaḥ ǀ

pāvakám ǀ kṛṣṇá-vartanim ǀ ví-hāyasam ǁ

Padapatha Transcription Nonaccented

imam ǀ gha ǀ vīraḥ ǀ amṛtam ǀ dūtam ǀ kṛṇvīta ǀ martyaḥ ǀ

pāvakam ǀ kṛṣṇa-vartanim ǀ vi-hāyasam ǁ

08.023.20   (Mandala. Sukta. Rik)

6.2.12.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं हु॑वेम य॒तस्रु॑चः सु॒भासं॑ शु॒क्रशो॑चिषं ।

वि॒शाम॒ग्निम॒जरं॑ प्र॒त्नमीड्यं॑ ॥

Samhita Devanagari Nonaccented

तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषं ।

विशामग्निमजरं प्रत्नमीड्यं ॥

Samhita Transcription Accented

tám huvema yatásrucaḥ subhā́sam śukráśociṣam ǀ

viśā́magnímajáram pratnámī́ḍyam ǁ

Samhita Transcription Nonaccented

tam huvema yatasrucaḥ subhāsam śukraśociṣam ǀ

viśāmagnimajaram pratnamīḍyam ǁ

Padapatha Devanagari Accented

तम् । हु॒वे॒म॒ । य॒तऽस्रु॑चः । सु॒ऽभास॑म् । शु॒क्रऽशो॑चिषम् ।

वि॒शाम् । अ॒ग्निम् । अ॒जर॑म् । प्र॒त्नम् । ईड्य॑म् ॥

Padapatha Devanagari Nonaccented

तम् । हुवेम । यतऽस्रुचः । सुऽभासम् । शुक्रऽशोचिषम् ।

विशाम् । अग्निम् । अजरम् । प्रत्नम् । ईड्यम् ॥

Padapatha Transcription Accented

tám ǀ huvema ǀ yatá-srucaḥ ǀ su-bhā́sam ǀ śukrá-śociṣam ǀ

viśā́m ǀ agním ǀ ajáram ǀ pratnám ǀ ī́ḍyam ǁ

Padapatha Transcription Nonaccented

tam ǀ huvema ǀ yata-srucaḥ ǀ su-bhāsam ǀ śukra-śociṣam ǀ

viśām ǀ agnim ǀ ajaram ǀ pratnam ǀ īḍyam ǁ

08.023.21   (Mandala. Sukta. Rik)

6.2.13.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् ।

भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यशः॑ ॥

Samhita Devanagari Nonaccented

यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत् ।

भूरि पोषं स धत्ते वीरवद्यशः ॥

Samhita Transcription Accented

yó asmai havyádātibhirā́hutim mártó’vidhat ǀ

bhū́ri póṣam sá dhatte vīrávadyáśaḥ ǁ

Samhita Transcription Nonaccented

yo asmai havyadātibhirāhutim marto’vidhat ǀ

bhūri poṣam sa dhatte vīravadyaśaḥ ǁ

Padapatha Devanagari Accented

यः । अ॒स्मै॒ । ह॒व्यदा॑तिऽभिः । आऽहु॑तिम् । मर्तः॑ । अवि॑धत् ।

भूरि॑ । पोष॑म् । सः । ध॒त्ते॒ । वी॒रऽव॑त् । यशः॑ ॥

Padapatha Devanagari Nonaccented

यः । अस्मै । हव्यदातिऽभिः । आऽहुतिम् । मर्तः । अविधत् ।

भूरि । पोषम् । सः । धत्ते । वीरऽवत् । यशः ॥

Padapatha Transcription Accented

yáḥ ǀ asmai ǀ havyádāti-bhiḥ ǀ ā́-hutim ǀ mártaḥ ǀ ávidhat ǀ

bhū́ri ǀ póṣam ǀ sáḥ ǀ dhatte ǀ vīrá-vat ǀ yáśaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ asmai ǀ havyadāti-bhiḥ ǀ ā-hutim ǀ martaḥ ǀ avidhat ǀ

bhūri ǀ poṣam ǀ saḥ ǀ dhatte ǀ vīra-vat ǀ yaśaḥ ǁ

08.023.22   (Mandala. Sukta. Rik)

6.2.13.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं ।

प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती ॥

Samhita Devanagari Nonaccented

प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यं ।

प्रति स्रुगेति नमसा हविष्मती ॥

Samhita Transcription Accented

prathamám jātávedasamagním yajñéṣu pūrvyám ǀ

práti srúgeti námasā havíṣmatī ǁ

Samhita Transcription Nonaccented

prathamam jātavedasamagnim yajñeṣu pūrvyam ǀ

prati srugeti namasā haviṣmatī ǁ

Padapatha Devanagari Accented

प्र॒थ॒मम् । जा॒तऽवे॑दसम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ।

प्रति॑ । स्रुक् । ए॒ति॒ । नम॑सा । ह॒विष्म॑ती ॥

Padapatha Devanagari Nonaccented

प्रथमम् । जातऽवेदसम् । अग्निम् । यज्ञेषु । पूर्व्यम् ।

प्रति । स्रुक् । एति । नमसा । हविष्मती ॥

Padapatha Transcription Accented

prathamám ǀ jātá-vedasam ǀ agním ǀ yajñéṣu ǀ pūrvyám ǀ

práti ǀ srúk ǀ eti ǀ námasā ǀ havíṣmatī ǁ

Padapatha Transcription Nonaccented

prathamam ǀ jāta-vedasam ǀ agnim ǀ yajñeṣu ǀ pūrvyam ǀ

prati ǀ sruk ǀ eti ǀ namasā ǀ haviṣmatī ǁ

08.023.23   (Mandala. Sukta. Rik)

6.2.13.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत् ।

मंहि॑ष्ठाभिर्म॒तिभिः॑ शु॒क्रशो॑चिषे ॥

Samhita Devanagari Nonaccented

आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत् ।

मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे ॥

Samhita Transcription Accented

ā́bhirvidhemāgnáye jyéṣṭhābhirvyaśvavát ǀ

máṃhiṣṭhābhirmatíbhiḥ śukráśociṣe ǁ

Samhita Transcription Nonaccented

ābhirvidhemāgnaye jyeṣṭhābhirvyaśvavat ǀ

maṃhiṣṭhābhirmatibhiḥ śukraśociṣe ǁ

Padapatha Devanagari Accented

आभिः॑ । वि॒धे॒म॒ । अ॒ग्नये॑ । ज्येष्ठा॑भिः । व्य॒श्व॒ऽवत् ।

मंहि॑ष्ठाभिः । म॒तिऽभिः॑ । शु॒क्रऽशो॑चिषे ॥

Padapatha Devanagari Nonaccented

आभिः । विधेम । अग्नये । ज्येष्ठाभिः । व्यश्वऽवत् ।

मंहिष्ठाभिः । मतिऽभिः । शुक्रऽशोचिषे ॥

Padapatha Transcription Accented

ā́bhiḥ ǀ vidhema ǀ agnáye ǀ jyéṣṭhābhiḥ ǀ vyaśva-vát ǀ

máṃhiṣṭhābhiḥ ǀ matí-bhiḥ ǀ śukrá-śociṣe ǁ

Padapatha Transcription Nonaccented

ābhiḥ ǀ vidhema ǀ agnaye ǀ jyeṣṭhābhiḥ ǀ vyaśva-vat ǀ

maṃhiṣṭhābhiḥ ǀ mati-bhiḥ ǀ śukra-śociṣe ǁ

08.023.24   (Mandala. Sukta. Rik)

6.2.13.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत् ।

ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑ ॥

Samhita Devanagari Nonaccented

नूनमर्च विहायसे स्तोमेभिः स्थूरयूपवत् ।

ऋषे वैयश्व दम्यायाग्नये ॥

Samhita Transcription Accented

nūnámarca víhāyase stómebhiḥ sthūrayūpavát ǀ

ṛ́ṣe vaiyaśva dámyāyāgnáye ǁ

Samhita Transcription Nonaccented

nūnamarca vihāyase stomebhiḥ sthūrayūpavat ǀ

ṛṣe vaiyaśva damyāyāgnaye ǁ

Padapatha Devanagari Accented

नू॒नम् । अ॒र्च॒ । विऽहा॑यसे । स्तोमे॑भिः । स्थू॒र॒यू॒प॒ऽवत् ।

ऋषे॑ । वै॒य॒श्व॒ । दम्या॑य । अ॒ग्नये॑ ॥

Padapatha Devanagari Nonaccented

नूनम् । अर्च । विऽहायसे । स्तोमेभिः । स्थूरयूपऽवत् ।

ऋषे । वैयश्व । दम्याय । अग्नये ॥

Padapatha Transcription Accented

nūnám ǀ arca ǀ ví-hāyase ǀ stómebhiḥ ǀ sthūrayūpa-vát ǀ

ṛ́ṣe ǀ vaiyaśva ǀ dámyāya ǀ agnáye ǁ

Padapatha Transcription Nonaccented

nūnam ǀ arca ǀ vi-hāyase ǀ stomebhiḥ ǀ sthūrayūpa-vat ǀ

ṛṣe ǀ vaiyaśva ǀ damyāya ǀ agnaye ǁ

08.023.25   (Mandala. Sukta. Rik)

6.2.13.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नां ।

विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते ॥

Samhita Devanagari Nonaccented

अतिथिं मानुषाणां सूनुं वनस्पतीनां ।

विप्रा अग्निमवसे प्रत्नमीळते ॥

Samhita Transcription Accented

átithim mā́nuṣāṇām sūnúm vánaspátīnām ǀ

víprā agnímávase pratnámīḷate ǁ

Samhita Transcription Nonaccented

atithim mānuṣāṇām sūnum vanaspatīnām ǀ

viprā agnimavase pratnamīḷate ǁ

Padapatha Devanagari Accented

अति॑थिम् । मानु॑षाणाम् । सू॒नुम् । वन॒स्पती॑नाम् ।

विप्राः॑ । अ॒ग्निम् । अव॑से । प्र॒त्नम् । ई॒ळ॒ते॒ ॥

Padapatha Devanagari Nonaccented

अतिथिम् । मानुषाणाम् । सूनुम् । वनस्पतीनाम् ।

विप्राः । अग्निम् । अवसे । प्रत्नम् । ईळते ॥

Padapatha Transcription Accented

átithim ǀ mā́nuṣāṇām ǀ sūnúm ǀ vánaspátīnām ǀ

víprāḥ ǀ agním ǀ ávase ǀ pratnám ǀ īḷate ǁ

Padapatha Transcription Nonaccented

atithim ǀ mānuṣāṇām ǀ sūnum ǀ vanaspatīnām ǀ

viprāḥ ǀ agnim ǀ avase ǀ pratnam ǀ īḷate ǁ

08.023.26   (Mandala. Sukta. Rik)

6.2.14.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हो विश्वाँ॑ अ॒भि ष॒तो॒३॒॑ऽभि ह॒व्यानि॒ मानु॑षा ।

अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ॥

Samhita Devanagari Nonaccented

महो विश्वाँ अभि षतोऽभि हव्यानि मानुषा ।

अग्ने नि षत्सि नमसाधि बर्हिषि ॥

Samhita Transcription Accented

mahó víśvām̐ abhí ṣató’bhí havyā́ni mā́nuṣā ǀ

ágne ní ṣatsi námasā́dhi barhíṣi ǁ

Samhita Transcription Nonaccented

maho viśvām̐ abhi ṣato’bhi havyāni mānuṣā ǀ

agne ni ṣatsi namasādhi barhiṣi ǁ

Padapatha Devanagari Accented

म॒हः । विश्वा॑न् । अ॒भि । स॒तः । अ॒भि । ह॒व्यानि॑ । मानु॑षा ।

अग्ने॑ । नि । स॒त्सि॒ । नम॑सा । अधि॑ । ब॒र्हिषि॑ ॥

Padapatha Devanagari Nonaccented

महः । विश्वान् । अभि । सतः । अभि । हव्यानि । मानुषा ।

अग्ने । नि । सत्सि । नमसा । अधि । बर्हिषि ॥

Padapatha Transcription Accented

maháḥ ǀ víśvān ǀ abhí ǀ satáḥ ǀ abhí ǀ havyā́ni ǀ mā́nuṣā ǀ

ágne ǀ ní ǀ satsi ǀ námasā ǀ ádhi ǀ barhíṣi ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ viśvān ǀ abhi ǀ sataḥ ǀ abhi ǀ havyāni ǀ mānuṣā ǀ

agne ǀ ni ǀ satsi ǀ namasā ǀ adhi ǀ barhiṣi ǁ

08.023.27   (Mandala. Sukta. Rik)

6.2.14.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृहः॑ ।

सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ॥

Samhita Devanagari Nonaccented

वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः ।

सुवीर्यस्य प्रजावतो यशस्वतः ॥

Samhita Transcription Accented

váṃsvā no vā́ryā purú váṃsva rāyáḥ puruspṛ́haḥ ǀ

suvī́ryasya prajā́vato yáśasvataḥ ǁ

Samhita Transcription Nonaccented

vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ ǀ

suvīryasya prajāvato yaśasvataḥ ǁ

Padapatha Devanagari Accented

वंस्व॑ । नः॒ । वार्या॑ । पु॒रु । वंस्व॑ । रा॒यः । पु॒रु॒ऽस्पृहः॑ ।

सु॒ऽवीर्य॑स्य । प्र॒जाऽव॑तः । यश॑स्वतः ॥

Padapatha Devanagari Nonaccented

वंस्व । नः । वार्या । पुरु । वंस्व । रायः । पुरुऽस्पृहः ।

सुऽवीर्यस्य । प्रजाऽवतः । यशस्वतः ॥

Padapatha Transcription Accented

váṃsva ǀ naḥ ǀ vā́ryā ǀ purú ǀ váṃsva ǀ rāyáḥ ǀ puru-spṛ́haḥ ǀ

su-vī́ryasya ǀ prajā́-vataḥ ǀ yáśasvataḥ ǁ

Padapatha Transcription Nonaccented

vaṃsva ǀ naḥ ǀ vāryā ǀ puru ǀ vaṃsva ǀ rāyaḥ ǀ puru-spṛhaḥ ǀ

su-vīryasya ǀ prajā-vataḥ ǀ yaśasvataḥ ǁ

08.023.28   (Mandala. Sukta. Rik)

6.2.14.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय ।

सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ॥

Samhita Devanagari Nonaccented

त्वं वरो सुषाम्णेऽग्ने जनाय चोदय ।

सदा वसो रातिं यविष्ठ शश्वते ॥

Samhita Transcription Accented

tvám varo suṣā́mṇé’gne jánāya codaya ǀ

sádā vaso rātím yaviṣṭha śáśvate ǁ

Samhita Transcription Nonaccented

tvam varo suṣāmṇe’gne janāya codaya ǀ

sadā vaso rātim yaviṣṭha śaśvate ǁ

Padapatha Devanagari Accented

त्वम् । व॒रो॒ इति॑ । सु॒ऽसाम्ने॑ । अग्ने॑ । जना॑य । चो॒द॒य॒ ।

सदा॑ । व॒सो॒ इति॑ । रा॒तिम् । य॒वि॒ष्ठ॒ । शश्व॑ते ॥

Padapatha Devanagari Nonaccented

त्वम् । वरो इति । सुऽसाम्ने । अग्ने । जनाय । चोदय ।

सदा । वसो इति । रातिम् । यविष्ठ । शश्वते ॥

Padapatha Transcription Accented

tvám ǀ varo íti ǀ su-sā́mne ǀ ágne ǀ jánāya ǀ codaya ǀ

sádā ǀ vaso íti ǀ rātím ǀ yaviṣṭha ǀ śáśvate ǁ

Padapatha Transcription Nonaccented

tvam ǀ varo iti ǀ su-sāmne ǀ agne ǀ janāya ǀ codaya ǀ

sadā ǀ vaso iti ǀ rātim ǀ yaviṣṭha ǀ śaśvate ǁ

08.023.29   (Mandala. Sukta. Rik)

6.2.14.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिषः॑ ।

म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥

Samhita Devanagari Nonaccented

त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः ।

महो रायः सातिमग्ने अपा वृधि ॥

Samhita Transcription Accented

tvám hí supratū́rási tvám no gómatīríṣaḥ ǀ

mahó rāyáḥ sātímagne ápā vṛdhi ǁ

Samhita Transcription Nonaccented

tvam hi supratūrasi tvam no gomatīriṣaḥ ǀ

maho rāyaḥ sātimagne apā vṛdhi ǁ

Padapatha Devanagari Accented

त्वम् । हि । सु॒ऽप्र॒तूः । असि॑ । त्वम् । नः॒ । गोऽम॑तीः । इषः॑ ।

म॒हः । रा॒यः । सा॒तिम् । अ॒ग्ने॒ । अप॑ । वृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । सुऽप्रतूः । असि । त्वम् । नः । गोऽमतीः । इषः ।

महः । रायः । सातिम् । अग्ने । अप । वृधि ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ su-pratū́ḥ ǀ ási ǀ tvám ǀ naḥ ǀ gó-matīḥ ǀ íṣaḥ ǀ

maháḥ ǀ rāyáḥ ǀ sātím ǀ agne ǀ ápa ǀ vṛdhi ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ su-pratūḥ ǀ asi ǀ tvam ǀ naḥ ǀ go-matīḥ ǀ iṣaḥ ǀ

mahaḥ ǀ rāyaḥ ǀ sātim ǀ agne ǀ apa ǀ vṛdhi ǁ

08.023.30   (Mandala. Sukta. Rik)

6.2.14.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह ।

ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा ॥

Samhita Devanagari Nonaccented

अग्ने त्वं यशा अस्या मित्रावरुणा वह ।

ऋतावाना सम्राजा पूतदक्षसा ॥

Samhita Transcription Accented

ágne tvám yaśā́ asyā́ mitrā́váruṇā vaha ǀ

ṛtā́vānā samrā́jā pūtádakṣasā ǁ

Samhita Transcription Nonaccented

agne tvam yaśā asyā mitrāvaruṇā vaha ǀ

ṛtāvānā samrājā pūtadakṣasā ǁ

Padapatha Devanagari Accented

अग्ने॑ । त्वम् । य॒शाः । अ॒सि॒ । आ । मि॒त्रावरु॑णा । व॒ह॒ ।

ऋ॒तऽवा॑ना । स॒म्ऽराजा॑ । पू॒तऽद॑क्षसा ॥

Padapatha Devanagari Nonaccented

अग्ने । त्वम् । यशाः । असि । आ । मित्रावरुणा । वह ।

ऋतऽवाना । सम्ऽराजा । पूतऽदक्षसा ॥

Padapatha Transcription Accented

ágne ǀ tvám ǀ yaśā́ḥ ǀ asi ǀ ā́ ǀ mitrā́váruṇā ǀ vaha ǀ

ṛtá-vānā ǀ sam-rā́jā ǀ pūtá-dakṣasā ǁ

Padapatha Transcription Nonaccented

agne ǀ tvam ǀ yaśāḥ ǀ asi ǀ ā ǀ mitrāvaruṇā ǀ vaha ǀ

ṛta-vānā ǀ sam-rājā ǀ pūta-dakṣasā ǁ