SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 24

 

1. Info

To:    1-27: indra;
28-30: varu sauṣāmṇa’s dānastuti
From:   viśvamanas vaiyaśva
Metres:   1st set of styles: uṣṇik (2-5, 7, 8, 10, 16, 25-27); nicṛduṣṇik (1, 6, 11, 13, 20, 23, 24); virāḍuṣnik (9, 12, 18, 22, 28, 29); pādanicṛduṣṇik (14, 15, 17, 21); ārcīsvarāḍuṣṇik (19); nicṛdanuṣṭup (30)

2nd set of styles: uṣṇih (1-29); anuṣṭubh (30)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.024.01   (Mandala. Sukta. Rik)

6.2.15.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सखा॑य॒ आ शि॑षामहि॒ ब्रह्मेंद्रा॑य व॒ज्रिणे॑ ।

स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे॑ ॥

Samhita Devanagari Nonaccented

सखाय आ शिषामहि ब्रह्मेंद्राय वज्रिणे ।

स्तुष ऊ षु वो नृतमाय धृष्णवे ॥

Samhita Transcription Accented

sákhāya ā́ śiṣāmahi bráhméndrāya vajríṇe ǀ

stuṣá ū ṣú vo nṛ́tamāya dhṛṣṇáve ǁ

Samhita Transcription Nonaccented

sakhāya ā śiṣāmahi brahmendrāya vajriṇe ǀ

stuṣa ū ṣu vo nṛtamāya dhṛṣṇave ǁ

Padapatha Devanagari Accented

सखा॑यः । आ । शि॒षा॒म॒हि॒ । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ ।

स्तु॒षे । ऊं॒ इति॑ । सु । वः॒ । नृऽत॑माय । धृ॒ष्णवे॑ ॥

Padapatha Devanagari Nonaccented

सखायः । आ । शिषामहि । ब्रह्म । इन्द्राय । वज्रिणे ।

स्तुषे । ऊं इति । सु । वः । नृऽतमाय । धृष्णवे ॥

Padapatha Transcription Accented

sákhāyaḥ ǀ ā́ ǀ śiṣāmahi ǀ bráhma ǀ índrāya ǀ vajríṇe ǀ

stuṣé ǀ ūṃ íti ǀ sú ǀ vaḥ ǀ nṛ́-tamāya ǀ dhṛṣṇáve ǁ

Padapatha Transcription Nonaccented

sakhāyaḥ ǀ ā ǀ śiṣāmahi ǀ brahma ǀ indrāya ǀ vajriṇe ǀ

stuṣe ǀ ūṃ iti ǀ su ǀ vaḥ ǀ nṛ-tamāya ǀ dhṛṣṇave ǁ

08.024.02   (Mandala. Sukta. Rik)

6.2.15.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा ।

म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥

Samhita Devanagari Nonaccented

शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।

मघैर्मघोनो अति शूर दाशसि ॥

Samhita Transcription Accented

śávasā hyási śrutó vṛtrahátyena vṛtrahā́ ǀ

magháirmaghóno áti śūra dāśasi ǁ

Samhita Transcription Nonaccented

śavasā hyasi śruto vṛtrahatyena vṛtrahā ǀ

maghairmaghono ati śūra dāśasi ǁ

Padapatha Devanagari Accented

शव॑सा । हि । असि॑ । श्रु॒तः । वृ॒त्र॒ऽहत्ये॑न । वृ॒त्र॒ऽहा ।

म॒घैः । म॒घोनः॑ । अति॑ । शू॒र॒ । दा॒श॒सि॒ ॥

Padapatha Devanagari Nonaccented

शवसा । हि । असि । श्रुतः । वृत्रऽहत्येन । वृत्रऽहा ।

मघैः । मघोनः । अति । शूर । दाशसि ॥

Padapatha Transcription Accented

śávasā ǀ hí ǀ ási ǀ śrutáḥ ǀ vṛtra-hátyena ǀ vṛtra-hā́ ǀ

magháiḥ ǀ maghónaḥ ǀ áti ǀ śūra ǀ dāśasi ǁ

Padapatha Transcription Nonaccented

śavasā ǀ hi ǀ asi ǀ śrutaḥ ǀ vṛtra-hatyena ǀ vṛtra-hā ǀ

maghaiḥ ǀ maghonaḥ ǀ ati ǀ śūra ǀ dāśasi ǁ

08.024.03   (Mandala. Sukta. Rik)

6.2.15.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नः॒ स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमं ।

नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥

Samhita Devanagari Nonaccented

स नः स्तवान आ भर रयिं चित्रश्रवस्तमं ।

निरेके चिद्यो हरिवो वसुर्ददिः ॥

Samhita Transcription Accented

sá naḥ stávāna ā́ bhara rayím citráśravastamam ǀ

nireké cidyó harivo vásurdadíḥ ǁ

Samhita Transcription Nonaccented

sa naḥ stavāna ā bhara rayim citraśravastamam ǀ

nireke cidyo harivo vasurdadiḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । र॒यिम् । चि॒त्रश्र॑वःऽतमम् ।

नि॒रे॒के । चि॒त् । यः । ह॒रि॒ऽवः॒ । वसुः॑ । द॒दिः ॥

Padapatha Devanagari Nonaccented

सः । नः । स्तवानः । आ । भर । रयिम् । चित्रश्रवःऽतमम् ।

निरेके । चित् । यः । हरिऽवः । वसुः । ददिः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ stávānaḥ ǀ ā́ ǀ bhara ǀ rayím ǀ citráśravaḥ-tamam ǀ

nireké ǀ cit ǀ yáḥ ǀ hari-vaḥ ǀ vásuḥ ǀ dadíḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ stavānaḥ ǀ ā ǀ bhara ǀ rayim ǀ citraśravaḥ-tamam ǀ

nireke ǀ cit ǀ yaḥ ǀ hari-vaḥ ǀ vasuḥ ǀ dadiḥ ǁ

08.024.04   (Mandala. Sukta. Rik)

6.2.15.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नि॑रे॒कमु॒त प्रि॒यमिंद्र॒ दर्षि॒ जना॑नां ।

धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

आ निरेकमुत प्रियमिंद्र दर्षि जनानां ।

धृषता धृष्णो स्तवमान आ भर ॥

Samhita Transcription Accented

ā́ nirekámutá priyámíndra dárṣi jánānām ǀ

dhṛṣatā́ dhṛṣṇo stávamāna ā́ bhara ǁ

Samhita Transcription Nonaccented

ā nirekamuta priyamindra darṣi janānām ǀ

dhṛṣatā dhṛṣṇo stavamāna ā bhara ǁ

Padapatha Devanagari Accented

आ । नि॒रे॒कम् । उ॒त । प्रि॒यम् । इन्द्र॑ । दर्षि॑ । जना॑नाम् ।

धृ॒ष॒ता । धृ॒ष्णो॒ इति॑ । स्तव॑मानः । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

आ । निरेकम् । उत । प्रियम् । इन्द्र । दर्षि । जनानाम् ।

धृषता । धृष्णो इति । स्तवमानः । आ । भर ॥

Padapatha Transcription Accented

ā́ ǀ nirekám ǀ utá ǀ priyám ǀ índra ǀ dárṣi ǀ jánānām ǀ

dhṛṣatā́ ǀ dhṛṣṇo íti ǀ stávamānaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

ā ǀ nirekam ǀ uta ǀ priyam ǀ indra ǀ darṣi ǀ janānām ǀ

dhṛṣatā ǀ dhṛṣṇo iti ǀ stavamānaḥ ǀ ā ǀ bhara ǁ

08.024.05   (Mandala. Sukta. Rik)

6.2.15.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरंत आ॒मुरः॑ ।

न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥

Samhita Devanagari Nonaccented

न ते सव्यं न दक्षिणं हस्तं वरंत आमुरः ।

न परिबाधो हरिवो गविष्टिषु ॥

Samhita Transcription Accented

ná te savyám ná dákṣiṇam hástam varanta āmúraḥ ǀ

ná paribā́dho harivo gáviṣṭiṣu ǁ

Samhita Transcription Nonaccented

na te savyam na dakṣiṇam hastam varanta āmuraḥ ǀ

na paribādho harivo gaviṣṭiṣu ǁ

Padapatha Devanagari Accented

न । ते॒ । स॒व्यम् । न । दक्षि॑णम् । हस्त॑म् । व॒र॒न्ते॒ । आ॒ऽमुरः॑ ।

न । प॒रि॒ऽबाधः॑ । ह॒रि॒ऽवः॒ । गोऽइ॑ष्टिषु ॥

Padapatha Devanagari Nonaccented

न । ते । सव्यम् । न । दक्षिणम् । हस्तम् । वरन्ते । आऽमुरः ।

न । परिऽबाधः । हरिऽवः । गोऽइष्टिषु ॥

Padapatha Transcription Accented

ná ǀ te ǀ savyám ǀ ná ǀ dákṣiṇam ǀ hástam ǀ varante ǀ ā-múraḥ ǀ

ná ǀ pari-bā́dhaḥ ǀ hari-vaḥ ǀ gó-iṣṭiṣu ǁ

Padapatha Transcription Nonaccented

na ǀ te ǀ savyam ǀ na ǀ dakṣiṇam ǀ hastam ǀ varante ǀ ā-muraḥ ǀ

na ǀ pari-bādhaḥ ǀ hari-vaḥ ǀ go-iṣṭiṣu ǁ

08.024.06   (Mandala. Sukta. Rik)

6.2.16.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिर्ऋ॑णोम्यद्रिवः ।

आ स्मा॒ कामं॑ जरि॒तुरा मनः॑ पृण ॥

Samhita Devanagari Nonaccented

आ त्वा गोभिरिव व्रजं गीर्भिर्ऋणोम्यद्रिवः ।

आ स्मा कामं जरितुरा मनः पृण ॥

Samhita Transcription Accented

ā́ tvā góbhiriva vrajám gīrbhírṛṇomyadrivaḥ ǀ

ā́ smā kā́mam jaritúrā́ mánaḥ pṛṇa ǁ

Samhita Transcription Nonaccented

ā tvā gobhiriva vrajam gīrbhirṛṇomyadrivaḥ ǀ

ā smā kāmam jariturā manaḥ pṛṇa ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । गोभिः॑ऽइव । व्र॒जम् । गीः॒ऽभिः । ऋ॒णो॒मि॒ । अ॒द्रि॒ऽवः॒ ।

आ । स्म॒ । काम॑म् । ज॒रि॒तुः । आ । मनः॑ । पृ॒ण॒ ॥

Padapatha Devanagari Nonaccented

आ । त्वा । गोभिःऽइव । व्रजम् । गीःऽभिः । ऋणोमि । अद्रिऽवः ।

आ । स्म । कामम् । जरितुः । आ । मनः । पृण ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ góbhiḥ-iva ǀ vrajám ǀ gīḥ-bhíḥ ǀ ṛṇomi ǀ adri-vaḥ ǀ

ā́ ǀ sma ǀ kā́mam ǀ jaritúḥ ǀ ā́ ǀ mánaḥ ǀ pṛṇa ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ gobhiḥ-iva ǀ vrajam ǀ gīḥ-bhiḥ ǀ ṛṇomi ǀ adri-vaḥ ǀ

ā ǀ sma ǀ kāmam ǀ jarituḥ ǀ ā ǀ manaḥ ǀ pṛṇa ǁ

08.024.07   (Mandala. Sukta. Rik)

6.2.16.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहंतम ।

उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ॥

Samhita Devanagari Nonaccented

विश्वानि विश्वमनसो धिया नो वृत्रहंतम ।

उग्र प्रणेतरधि षू वसो गहि ॥

Samhita Transcription Accented

víśvāni viśvámanaso dhiyā́ no vṛtrahantama ǀ

úgra praṇetarádhi ṣū́ vaso gahi ǁ

Samhita Transcription Nonaccented

viśvāni viśvamanaso dhiyā no vṛtrahantama ǀ

ugra praṇetaradhi ṣū vaso gahi ǁ

Padapatha Devanagari Accented

विश्वा॑नि । वि॒श्वऽम॑नसः । धि॒या । नः॒ । वृ॒त्र॒ह॒न्ऽत॒म॒ ।

उग्र॑ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । अधि॑ । सु । व॒सो॒ इति॑ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

विश्वानि । विश्वऽमनसः । धिया । नः । वृत्रहन्ऽतम ।

उग्र । प्रनेतरिति प्रऽनेतः । अधि । सु । वसो इति । गहि ॥

Padapatha Transcription Accented

víśvāni ǀ viśvá-manasaḥ ǀ dhiyā́ ǀ naḥ ǀ vṛtrahan-tama ǀ

úgra ǀ pranetaríti pra-netaḥ ǀ ádhi ǀ sú ǀ vaso íti ǀ gahi ǁ

Padapatha Transcription Nonaccented

viśvāni ǀ viśva-manasaḥ ǀ dhiyā ǀ naḥ ǀ vṛtrahan-tama ǀ

ugra ǀ pranetariti pra-netaḥ ǀ adhi ǀ su ǀ vaso iti ǀ gahi ǁ

08.024.08   (Mandala. Sukta. Rik)

6.2.16.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः ।

वसोः॑ स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥

Samhita Devanagari Nonaccented

वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः ।

वसोः स्पार्हस्य पुरुहूत राधसः ॥

Samhita Transcription Accented

vayám te asyá vṛtrahanvidyā́ma śūra návyasaḥ ǀ

vásoḥ spārhásya puruhūta rā́dhasaḥ ǁ

Samhita Transcription Nonaccented

vayam te asya vṛtrahanvidyāma śūra navyasaḥ ǀ

vasoḥ spārhasya puruhūta rādhasaḥ ǁ

Padapatha Devanagari Accented

व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः ।

वसोः॑ । स्पा॒र्हस्य॑ । पु॒रु॒ऽहू॒त॒ । राध॑सः ॥

Padapatha Devanagari Nonaccented

वयम् । ते । अस्य । वृत्रऽहन् । विद्याम । शूर । नव्यसः ।

वसोः । स्पार्हस्य । पुरुऽहूत । राधसः ॥

Padapatha Transcription Accented

vayám ǀ te ǀ asyá ǀ vṛtra-han ǀ vidyā́ma ǀ śūra ǀ návyasaḥ ǀ

vásoḥ ǀ spārhásya ǀ puru-hūta ǀ rā́dhasaḥ ǁ

Padapatha Transcription Nonaccented

vayam ǀ te ǀ asya ǀ vṛtra-han ǀ vidyāma ǀ śūra ǀ navyasaḥ ǀ

vasoḥ ǀ spārhasya ǀ puru-hūta ǀ rādhasaḥ ǁ

08.024.09   (Mandala. Sukta. Rik)

6.2.16.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शवः॑ ।

अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

इंद्र यथा ह्यस्ति तेऽपरीतं नृतो शवः ।

अमृक्ता रातिः पुरुहूत दाशुषे ॥

Samhita Transcription Accented

índra yáthā hyásti té’parītam nṛto śávaḥ ǀ

ámṛktā rātíḥ puruhūta dāśúṣe ǁ

Samhita Transcription Nonaccented

indra yathā hyasti te’parītam nṛto śavaḥ ǀ

amṛktā rātiḥ puruhūta dāśuṣe ǁ

Padapatha Devanagari Accented

इन्द्र॑ । यथा॑ । हि । अस्ति॑ । ते॒ । अप॑रिऽइतम् । नृ॒तो॒ इति॑ । शवः॑ ।

अमृ॑क्ता । रा॒तिः । पु॒रु॒ऽहू॒त॒ । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

इन्द्र । यथा । हि । अस्ति । ते । अपरिऽइतम् । नृतो इति । शवः ।

अमृक्ता । रातिः । पुरुऽहूत । दाशुषे ॥

Padapatha Transcription Accented

índra ǀ yáthā ǀ hí ǀ ásti ǀ te ǀ ápari-itam ǀ nṛto íti ǀ śávaḥ ǀ

ámṛktā ǀ rātíḥ ǀ puru-hūta ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

indra ǀ yathā ǀ hi ǀ asti ǀ te ǀ apari-itam ǀ nṛto iti ǀ śavaḥ ǀ

amṛktā ǀ rātiḥ ǀ puru-hūta ǀ dāśuṣe ǁ

08.024.10   (Mandala. Sukta. Rik)

6.2.16.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से ।

दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ॥

Samhita Devanagari Nonaccented

आ वृषस्व महामह महे नृतम राधसे ।

दृळ्हश्चिद्दृह्य मघवन्मघत्तये ॥

Samhita Transcription Accented

ā́ vṛṣasva mahāmaha mahé nṛtama rā́dhase ǀ

dṛḷháściddṛhya maghavanmagháttaye ǁ

Samhita Transcription Nonaccented

ā vṛṣasva mahāmaha mahe nṛtama rādhase ǀ

dṛḷhaściddṛhya maghavanmaghattaye ǁ

Padapatha Devanagari Accented

आ । वृ॒ष॒स्व॒ । म॒हा॒ऽम॒ह॒ । म॒हे । नृ॒ऽत॒म॒ । राध॑से ।

दृ॒ळ्हः । चि॒त् । दृ॒ह्य॒ । म॒घ॒ऽव॒न् । म॒घत्त॑ये ॥

Padapatha Devanagari Nonaccented

आ । वृषस्व । महाऽमह । महे । नृऽतम । राधसे ।

दृळ्हः । चित् । दृह्य । मघऽवन् । मघत्तये ॥

Padapatha Transcription Accented

ā́ ǀ vṛṣasva ǀ mahā-maha ǀ mahé ǀ nṛ-tama ǀ rā́dhase ǀ

dṛḷháḥ ǀ cit ǀ dṛhya ǀ magha-van ǀ magháttaye ǁ

Padapatha Transcription Nonaccented

ā ǀ vṛṣasva ǀ mahā-maha ǀ mahe ǀ nṛ-tama ǀ rādhase ǀ

dṛḷhaḥ ǀ cit ǀ dṛhya ǀ magha-van ǀ maghattaye ǁ

08.024.11   (Mandala. Sukta. Rik)

6.2.17.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शसः॑ ।

मघ॑वंछ॒ग्धि तव॒ तन्न॑ ऊ॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

नू अन्यत्रा चिदद्रिवस्त्वन्नो जग्मुराशसः ।

मघवंछग्धि तव तन्न ऊतिभिः ॥

Samhita Transcription Accented

nū́ anyátrā cidadrivastvánno jagmurāśásaḥ ǀ

mághavañchagdhí táva tánna ūtíbhiḥ ǁ

Samhita Transcription Nonaccented

nū anyatrā cidadrivastvanno jagmurāśasaḥ ǀ

maghavañchagdhi tava tanna ūtibhiḥ ǁ

Padapatha Devanagari Accented

नु । अ॒न्यत्र॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वत् । नः॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ ।

मघ॑ऽवन् । श॒ग्धि । तव॑ । तत् । नः॒ । ऊ॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

नु । अन्यत्र । चित् । अद्रिऽवः । त्वत् । नः । जग्मुः । आऽशसः ।

मघऽवन् । शग्धि । तव । तत् । नः । ऊतिऽभिः ॥

Padapatha Transcription Accented

nú ǀ anyátra ǀ cit ǀ adri-vaḥ ǀ tvát ǀ naḥ ǀ jagmuḥ ǀ ā-śásaḥ ǀ

mágha-van ǀ śagdhí ǀ táva ǀ tát ǀ naḥ ǀ ūtí-bhiḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ anyatra ǀ cit ǀ adri-vaḥ ǀ tvat ǀ naḥ ǀ jagmuḥ ǀ ā-śasaḥ ǀ

magha-van ǀ śagdhi ǀ tava ǀ tat ǀ naḥ ǀ ūti-bhiḥ ǁ

08.024.12   (Mandala. Sukta. Rik)

6.2.17.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒ह्यं१॒॑ग नृ॑तो॒ त्वद॒न्यं विं॒दामि॒ राध॑से ।

रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ॥

Samhita Devanagari Nonaccented

नह्यंग नृतो त्वदन्यं विंदामि राधसे ।

राये द्युम्नाय शवसे च गिर्वणः ॥

Samhita Transcription Accented

nahyáṅgá nṛto tvádanyám vindā́mi rā́dhase ǀ

rāyé dyumnā́ya śávase ca girvaṇaḥ ǁ

Samhita Transcription Nonaccented

nahyaṅga nṛto tvadanyam vindāmi rādhase ǀ

rāye dyumnāya śavase ca girvaṇaḥ ǁ

Padapatha Devanagari Accented

न॒हि । अ॒ङ्ग । नृ॒तो॒ इति॑ । त्वत् । अ॒न्यम् । वि॒न्दामि॑ । राध॑से ।

रा॒ये । द्यु॒म्नाय॑ । शव॑से । च॒ । गि॒र्व॒णः॒ ॥

Padapatha Devanagari Nonaccented

नहि । अङ्ग । नृतो इति । त्वत् । अन्यम् । विन्दामि । राधसे ।

राये । द्युम्नाय । शवसे । च । गिर्वणः ॥

Padapatha Transcription Accented

nahí ǀ aṅgá ǀ nṛto íti ǀ tvát ǀ anyám ǀ vindā́mi ǀ rā́dhase ǀ

rāyé ǀ dyumnā́ya ǀ śávase ǀ ca ǀ girvaṇaḥ ǁ

Padapatha Transcription Nonaccented

nahi ǀ aṅga ǀ nṛto iti ǀ tvat ǀ anyam ǀ vindāmi ǀ rādhase ǀ

rāye ǀ dyumnāya ǀ śavase ǀ ca ǀ girvaṇaḥ ǁ

08.024.13   (Mandala. Sukta. Rik)

6.2.17.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एंदु॒मिंद्रा॑य सिंचत॒ पिबा॑ति सो॒म्यं मधु॑ ।

प्र राध॑सा चोदयाते महित्व॒ना ॥

Samhita Devanagari Nonaccented

एंदुमिंद्राय सिंचत पिबाति सोम्यं मधु ।

प्र राधसा चोदयाते महित्वना ॥

Samhita Transcription Accented

éndumíndrāya siñcata píbāti somyám mádhu ǀ

prá rā́dhasā codayāte mahitvanā́ ǁ

Samhita Transcription Nonaccented

endumindrāya siñcata pibāti somyam madhu ǀ

pra rādhasā codayāte mahitvanā ǁ

Padapatha Devanagari Accented

आ । इन्दु॑म् । इन्द्रा॑य । सि॒ञ्च॒त॒ । पिबा॑ति । सो॒म्यम् । मधु॑ ।

प्र । राध॑सा । चो॒द॒या॒ते॒ । म॒हि॒ऽत्व॒ना ॥

Padapatha Devanagari Nonaccented

आ । इन्दुम् । इन्द्राय । सिञ्चत । पिबाति । सोम्यम् । मधु ।

प्र । राधसा । चोदयाते । महिऽत्वना ॥

Padapatha Transcription Accented

ā́ ǀ índum ǀ índrāya ǀ siñcata ǀ píbāti ǀ somyám ǀ mádhu ǀ

prá ǀ rā́dhasā ǀ codayāte ǀ mahi-tvanā́ ǁ

Padapatha Transcription Nonaccented

ā ǀ indum ǀ indrāya ǀ siñcata ǀ pibāti ǀ somyam ǀ madhu ǀ

pra ǀ rādhasā ǀ codayāte ǀ mahi-tvanā ǁ

08.024.14   (Mandala. Sukta. Rik)

6.2.17.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उपो॒ हरी॑णां॒ पतिं॒ दक्षं॑ पृं॒चंत॑मब्रवं ।

नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑ ॥

Samhita Devanagari Nonaccented

उपो हरीणां पतिं दक्षं पृंचंतमब्रवं ।

नूनं श्रुधि स्तुवतो अश्व्यस्य ॥

Samhita Transcription Accented

úpo hárīṇām pátim dákṣam pṛñcántamabravam ǀ

nūnám śrudhi stuvató aśvyásya ǁ

Samhita Transcription Nonaccented

upo harīṇām patim dakṣam pṛñcantamabravam ǀ

nūnam śrudhi stuvato aśvyasya ǁ

Padapatha Devanagari Accented

उपो॒ इति॑ । हरी॑णाम् । पति॑म् । दक्ष॑म् । पृ॒ञ्चन्त॑म् । अ॒ब्र॒व॒म् ।

नू॒नम् । श्रु॒धि॒ । स्तु॒व॒तः । अ॒श्व्यस्य॑ ॥

Padapatha Devanagari Nonaccented

उपो इति । हरीणाम् । पतिम् । दक्षम् । पृञ्चन्तम् । अब्रवम् ।

नूनम् । श्रुधि । स्तुवतः । अश्व्यस्य ॥

Padapatha Transcription Accented

úpo íti ǀ hárīṇām ǀ pátim ǀ dákṣam ǀ pṛñcántam ǀ abravam ǀ

nūnám ǀ śrudhi ǀ stuvatáḥ ǀ aśvyásya ǁ

Padapatha Transcription Nonaccented

upo iti ǀ harīṇām ǀ patim ǀ dakṣam ǀ pṛñcantam ǀ abravam ǀ

nūnam ǀ śrudhi ǀ stuvataḥ ǀ aśvyasya ǁ

08.024.15   (Mandala. Sukta. Rik)

6.2.17.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒ह्यं१॒॑ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् ।

नकी॑ रा॒या नैवथा॒ न भं॒दना॑ ॥

Samhita Devanagari Nonaccented

नह्यंग पुरा चन जज्ञे वीरतरस्त्वत् ।

नकी राया नैवथा न भंदना ॥

Samhita Transcription Accented

nahyáṅgá purā́ caná jajñé vīrátarastvát ǀ

nákī rāyā́ náiváthā ná bhandánā ǁ

Samhita Transcription Nonaccented

nahyaṅga purā cana jajñe vīratarastvat ǀ

nakī rāyā naivathā na bhandanā ǁ

Padapatha Devanagari Accented

न॒हि । अ॒ङ्ग । पु॒रा । च॒न । ज॒ज्ञे । वी॒रऽत॑रः । त्वत् ।

नकिः॑ । रा॒या । न । ए॒वऽथा॑ । न । भ॒न्दना॑ ॥

Padapatha Devanagari Nonaccented

नहि । अङ्ग । पुरा । चन । जज्ञे । वीरऽतरः । त्वत् ।

नकिः । राया । न । एवऽथा । न । भन्दना ॥

Padapatha Transcription Accented

nahí ǀ aṅgá ǀ purā́ ǀ caná ǀ jajñé ǀ vīrá-taraḥ ǀ tvát ǀ

nákiḥ ǀ rāyā́ ǀ ná ǀ evá-thā ǀ ná ǀ bhandánā ǁ

Padapatha Transcription Nonaccented

nahi ǀ aṅga ǀ purā ǀ cana ǀ jajñe ǀ vīra-taraḥ ǀ tvat ǀ

nakiḥ ǀ rāyā ǀ na ǀ eva-thā ǀ na ǀ bhandanā ǁ

08.024.16   (Mandala. Sukta. Rik)

6.2.18.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एदु॒ मध्वो॑ म॒दिंत॑रं सिं॒च वा॑ध्वर्यो॒ अंध॑सः ।

ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥

Samhita Devanagari Nonaccented

एदु मध्वो मदिंतरं सिंच वाध्वर्यो अंधसः ।

एवा हि वीरः स्तवते सदावृधः ॥

Samhita Transcription Accented

édu mádhvo madíntaram siñcá vādhvaryo ándhasaḥ ǀ

evā́ hí vīráḥ stávate sadā́vṛdhaḥ ǁ

Samhita Transcription Nonaccented

edu madhvo madintaram siñca vādhvaryo andhasaḥ ǀ

evā hi vīraḥ stavate sadāvṛdhaḥ ǁ

Padapatha Devanagari Accented

आ । इत् । ऊं॒ इति॑ । मध्वः॑ । म॒दिन्ऽत॑रम् । सि॒ञ्च । वा॒ । अ॒ध्व॒र्यो॒ इति॑ । अन्ध॑सः ।

ए॒व । हि । वी॒रः । स्तव॑ते । स॒दाऽवृ॑धः ॥

Padapatha Devanagari Nonaccented

आ । इत् । ऊं इति । मध्वः । मदिन्ऽतरम् । सिञ्च । वा । अध्वर्यो इति । अन्धसः ।

एव । हि । वीरः । स्तवते । सदाऽवृधः ॥

Padapatha Transcription Accented

ā́ ǀ ít ǀ ūṃ íti ǀ mádhvaḥ ǀ madín-taram ǀ siñcá ǀ vā ǀ adhvaryo íti ǀ ándhasaḥ ǀ

evá ǀ hí ǀ vīráḥ ǀ stávate ǀ sadā́-vṛdhaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ it ǀ ūṃ iti ǀ madhvaḥ ǀ madin-taram ǀ siñca ǀ vā ǀ adhvaryo iti ǀ andhasaḥ ǀ

eva ǀ hi ǀ vīraḥ ǀ stavate ǀ sadā-vṛdhaḥ ǁ

08.024.17   (Mandala. Sukta. Rik)

6.2.18.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिं ।

उदा॑नंश॒ शव॑सा॒ न भं॒दना॑ ॥

Samhita Devanagari Nonaccented

इंद्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिं ।

उदानंश शवसा न भंदना ॥

Samhita Transcription Accented

índra sthātarharīṇām nákiṣṭe pūrvyástutim ǀ

údānaṃśa śávasā ná bhandánā ǁ

Samhita Transcription Nonaccented

indra sthātarharīṇām nakiṣṭe pūrvyastutim ǀ

udānaṃśa śavasā na bhandanā ǁ

Padapatha Devanagari Accented

इन्द्र॑ । स्था॒तः॒ । ह॒री॒णा॒म् । नकिः॑ । ते॒ । पू॒र्व्यऽस्तु॑तिम् ।

उत् । आ॒नं॒श॒ । शव॑सा । न । भ॒न्दना॑ ॥

Padapatha Devanagari Nonaccented

इन्द्र । स्थातः । हरीणाम् । नकिः । ते । पूर्व्यऽस्तुतिम् ।

उत् । आनंश । शवसा । न । भन्दना ॥

Padapatha Transcription Accented

índra ǀ sthātaḥ ǀ harīṇām ǀ nákiḥ ǀ te ǀ pūrvyá-stutim ǀ

út ǀ ānaṃśa ǀ śávasā ǀ ná ǀ bhandánā ǁ

Padapatha Transcription Nonaccented

indra ǀ sthātaḥ ǀ harīṇām ǀ nakiḥ ǀ te ǀ pūrvya-stutim ǀ

ut ǀ ānaṃśa ǀ śavasā ǀ na ǀ bhandanā ǁ

08.024.18   (Mandala. Sukta. Rik)

6.2.18.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑ ।

अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्यं॑ ॥

Samhita Devanagari Nonaccented

तं वो वाजानां पतिमहूमहि श्रवस्यवः ।

अप्रायुभिर्यज्ञेभिर्वावृधेन्यं ॥

Samhita Transcription Accented

tám vo vā́jānām pátimáhūmahi śravasyávaḥ ǀ

áprāyubhiryajñébhirvāvṛdhényam ǁ

Samhita Transcription Nonaccented

tam vo vājānām patimahūmahi śravasyavaḥ ǀ

aprāyubhiryajñebhirvāvṛdhenyam ǁ

Padapatha Devanagari Accented

तम् । वः॒ । वाजा॑नाम् । पति॑म् । अहू॑महि । श्र॒व॒स्यवः॑ ।

अप्रा॑युऽभिः । य॒ज्ञेभिः॑ । व॒वृ॒धेन्य॑म् ॥

Padapatha Devanagari Nonaccented

तम् । वः । वाजानाम् । पतिम् । अहूमहि । श्रवस्यवः ।

अप्रायुऽभिः । यज्ञेभिः । ववृधेन्यम् ॥

Padapatha Transcription Accented

tám ǀ vaḥ ǀ vā́jānām ǀ pátim ǀ áhūmahi ǀ śravasyávaḥ ǀ

áprāyu-bhiḥ ǀ yajñébhiḥ ǀ vavṛdhényam ǁ

Padapatha Transcription Nonaccented

tam ǀ vaḥ ǀ vājānām ǀ patim ǀ ahūmahi ǀ śravasyavaḥ ǀ

aprāyu-bhiḥ ǀ yajñebhiḥ ǀ vavṛdhenyam ǁ

08.024.19   (Mandala. Sukta. Rik)

6.2.18.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एतो॒ न्विंद्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नरं॑ ।

कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥

Samhita Devanagari Nonaccented

एतो न्विंद्रं स्तवाम सखायः स्तोम्यं नरं ।

कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥

Samhita Transcription Accented

éto nvíndram stávāma sákhāyaḥ stómyam náram ǀ

kṛṣṭī́ryó víśvā abhyástyéka ít ǁ

Samhita Transcription Nonaccented

eto nvindram stavāma sakhāyaḥ stomyam naram ǀ

kṛṣṭīryo viśvā abhyastyeka it ǁ

Padapatha Devanagari Accented

एतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । सखा॑यः । स्तोम्य॑म् । नर॑म् ।

कृ॒ष्टीः । यः । विश्वाः॑ । अ॒भि । अस्ति॑ । एकः॑ । इत् ॥

Padapatha Devanagari Nonaccented

एतो इति । नु । इन्द्रम् । स्तवाम । सखायः । स्तोम्यम् । नरम् ।

कृष्टीः । यः । विश्वाः । अभि । अस्ति । एकः । इत् ॥

Padapatha Transcription Accented

éto íti ǀ nú ǀ índram ǀ stávāma ǀ sákhāyaḥ ǀ stómyam ǀ náram ǀ

kṛṣṭī́ḥ ǀ yáḥ ǀ víśvāḥ ǀ abhí ǀ ásti ǀ ékaḥ ǀ ít ǁ

Padapatha Transcription Nonaccented

eto iti ǀ nu ǀ indram ǀ stavāma ǀ sakhāyaḥ ǀ stomyam ǀ naram ǀ

kṛṣṭīḥ ǀ yaḥ ǀ viśvāḥ ǀ abhi ǀ asti ǀ ekaḥ ǀ it ǁ

08.024.20   (Mandala. Sukta. Rik)

6.2.18.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ ।

घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥

Samhita Devanagari Nonaccented

अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।

घृतात्स्वादीयो मधुनश्च वोचत ॥

Samhita Transcription Accented

ágorudhāya gavíṣe dyukṣā́ya dásmyam vácaḥ ǀ

ghṛtā́tsvā́dīyo mádhunaśca vocata ǁ

Samhita Transcription Nonaccented

agorudhāya gaviṣe dyukṣāya dasmyam vacaḥ ǀ

ghṛtātsvādīyo madhunaśca vocata ǁ

Padapatha Devanagari Accented

अगो॑ऽरुधाय । गो॒ऽइषे॑ । द्यु॒क्षाय॑ । दस्म्य॑म् । वचः॑ ।

घृ॒तात् । स्वादी॑यः । मधु॑नः । च॒ । वो॒च॒त॒ ॥

Padapatha Devanagari Nonaccented

अगोऽरुधाय । गोऽइषे । द्युक्षाय । दस्म्यम् । वचः ।

घृतात् । स्वादीयः । मधुनः । च । वोचत ॥

Padapatha Transcription Accented

ágo-rudhāya ǀ go-íṣe ǀ dyukṣā́ya ǀ dásmyam ǀ vácaḥ ǀ

ghṛtā́t ǀ svā́dīyaḥ ǀ mádhunaḥ ǀ ca ǀ vocata ǁ

Padapatha Transcription Nonaccented

ago-rudhāya ǀ go-iṣe ǀ dyukṣāya ǀ dasmyam ǀ vacaḥ ǀ

ghṛtāt ǀ svādīyaḥ ǀ madhunaḥ ǀ ca ǀ vocata ǁ

08.024.21   (Mandala. Sukta. Rik)

6.2.19.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्यामि॑तानि वी॒र्या॒३॒॑ न राधः॒ पर्ये॑तवे ।

ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥

Samhita Devanagari Nonaccented

यस्यामितानि वीर्या न राधः पर्येतवे ।

ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥

Samhita Transcription Accented

yásyā́mitāni vīryā́ ná rā́dhaḥ páryetave ǀ

jyótirná víśvamabhyásti dákṣiṇā ǁ

Samhita Transcription Nonaccented

yasyāmitāni vīryā na rādhaḥ paryetave ǀ

jyotirna viśvamabhyasti dakṣiṇā ǁ

Padapatha Devanagari Accented

यस्य॑ । अमि॑तानि । वी॒र्या॑ । न । राधः॑ । परि॑ऽएतवे ।

ज्योतिः॑ । न । विश्व॑म् । अ॒भि । अस्ति॑ । दक्षि॑णा ॥

Padapatha Devanagari Nonaccented

यस्य । अमितानि । वीर्या । न । राधः । परिऽएतवे ।

ज्योतिः । न । विश्वम् । अभि । अस्ति । दक्षिणा ॥

Padapatha Transcription Accented

yásya ǀ ámitāni ǀ vīryā́ ǀ ná ǀ rā́dhaḥ ǀ pári-etave ǀ

jyótiḥ ǀ ná ǀ víśvam ǀ abhí ǀ ásti ǀ dákṣiṇā ǁ

Padapatha Transcription Nonaccented

yasya ǀ amitāni ǀ vīryā ǀ na ǀ rādhaḥ ǀ pari-etave ǀ

jyotiḥ ǀ na ǀ viśvam ǀ abhi ǀ asti ǀ dakṣiṇā ǁ

08.024.22   (Mandala. Sukta. Rik)

6.2.19.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तु॒हींद्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यमं॑ ।

अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

स्तुहींद्रं व्यश्ववदनूर्मिं वाजिनं यमं ।

अर्यो गयं मंहमानं वि दाशुषे ॥

Samhita Transcription Accented

stuhī́ndram vyaśvavádánūrmim vājínam yámam ǀ

aryó gáyam máṃhamānam ví dāśúṣe ǁ

Samhita Transcription Nonaccented

stuhīndram vyaśvavadanūrmim vājinam yamam ǀ

aryo gayam maṃhamānam vi dāśuṣe ǁ

Padapatha Devanagari Accented

स्तु॒हि । इन्द्र॑म् । व्य॒श्व॒ऽवत् । अनू॑र्मिम् । वा॒जिन॑म् । यम॑म् ।

अ॒र्यः । गय॑म् । मंह॑मानम् । वि । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

स्तुहि । इन्द्रम् । व्यश्वऽवत् । अनूर्मिम् । वाजिनम् । यमम् ।

अर्यः । गयम् । मंहमानम् । वि । दाशुषे ॥

Padapatha Transcription Accented

stuhí ǀ índram ǀ vyaśva-vát ǀ ánūrmim ǀ vājínam ǀ yámam ǀ

aryáḥ ǀ gáyam ǀ máṃhamānam ǀ ví ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

stuhi ǀ indram ǀ vyaśva-vat ǀ anūrmim ǀ vājinam ǀ yamam ǀ

aryaḥ ǀ gayam ǀ maṃhamānam ǀ vi ǀ dāśuṣe ǁ

08.024.23   (Mandala. Sukta. Rik)

6.2.19.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नवं॑ ।

सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नां ॥

Samhita Devanagari Nonaccented

एवा नूनमुप स्तुहि वैयश्व दशमं नवं ।

सुविद्वांसं चर्कृत्यं चरणीनां ॥

Samhita Transcription Accented

evā́ nūnámúpa stuhi váiyaśva daśamám návam ǀ

súvidvāṃsam carkṛ́tyam caráṇīnām ǁ

Samhita Transcription Nonaccented

evā nūnamupa stuhi vaiyaśva daśamam navam ǀ

suvidvāṃsam carkṛtyam caraṇīnām ǁ

Padapatha Devanagari Accented

ए॒व । नू॒नम् । उप॑ । स्तु॒हि॒ । वैय॑श्व । द॒श॒मम् । नव॑म् ।

सुऽवि॑द्वांसम् । च॒र्कृत्य॑म् । च॒रणी॑नाम् ॥

Padapatha Devanagari Nonaccented

एव । नूनम् । उप । स्तुहि । वैयश्व । दशमम् । नवम् ।

सुऽविद्वांसम् । चर्कृत्यम् । चरणीनाम् ॥

Padapatha Transcription Accented

evá ǀ nūnám ǀ úpa ǀ stuhi ǀ váiyaśva ǀ daśamám ǀ návam ǀ

sú-vidvāṃsam ǀ carkṛ́tyam ǀ caráṇīnām ǁ

Padapatha Transcription Nonaccented

eva ǀ nūnam ǀ upa ǀ stuhi ǀ vaiyaśva ǀ daśamam ǀ navam ǀ

su-vidvāṃsam ǀ carkṛtyam ǀ caraṇīnām ǁ

08.024.24   (Mandala. Sukta. Rik)

6.2.19.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वेत्था॒ हि निर्ऋ॑तीनां॒ वज्र॑हस्त परि॒वृजं॑ ।

अह॑रहः शुं॒ध्युः प॑रि॒पदा॑मिव ॥

Samhita Devanagari Nonaccented

वेत्था हि निर्ऋतीनां वज्रहस्त परिवृजं ।

अहरहः शुंध्युः परिपदामिव ॥

Samhita Transcription Accented

vétthā hí nírṛtīnām vájrahasta parivṛ́jam ǀ

áharahaḥ śundhyúḥ paripádāmiva ǁ

Samhita Transcription Nonaccented

vetthā hi nirṛtīnām vajrahasta parivṛjam ǀ

aharahaḥ śundhyuḥ paripadāmiva ǁ

Padapatha Devanagari Accented

वेत्थ॑ । हि । निःऽऋ॑तीनाम् । वज्र॑ऽहस्त । प॒रि॒ऽवृज॑म् ।

अहः॑ऽअहः । शु॒न्ध्युः । प॒रि॒पदा॑म्ऽइव ॥

Padapatha Devanagari Nonaccented

वेत्थ । हि । निःऽऋतीनाम् । वज्रऽहस्त । परिऽवृजम् ।

अहःऽअहः । शुन्ध्युः । परिपदाम्ऽइव ॥

Padapatha Transcription Accented

véttha ǀ hí ǀ níḥ-ṛtīnām ǀ vájra-hasta ǀ pari-vṛ́jam ǀ

áhaḥ-ahaḥ ǀ śundhyúḥ ǀ paripádām-iva ǁ

Padapatha Transcription Nonaccented

vettha ǀ hi ǀ niḥ-ṛtīnām ǀ vajra-hasta ǀ pari-vṛjam ǀ

ahaḥ-ahaḥ ǀ śundhyuḥ ǀ paripadām-iva ǁ

08.024.25   (Mandala. Sukta. Rik)

6.2.19.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदिं॒द्राव॒ आ भ॑र॒ येना॑ दंसिष्ठ॒ कृत्व॑ने ।

द्वि॒ता कुत्सा॑य शिश्नथो॒ नि चो॑दय ॥

Samhita Devanagari Nonaccented

तदिंद्राव आ भर येना दंसिष्ठ कृत्वने ।

द्विता कुत्साय शिश्नथो नि चोदय ॥

Samhita Transcription Accented

tádindrā́va ā́ bhara yénā daṃsiṣṭha kṛ́tvane ǀ

dvitā́ kútsāya śiśnatho ní codaya ǁ

Samhita Transcription Nonaccented

tadindrāva ā bhara yenā daṃsiṣṭha kṛtvane ǀ

dvitā kutsāya śiśnatho ni codaya ǁ

Padapatha Devanagari Accented

तत् । इ॒न्द्र॒ । अवः॑ । आ । भ॒र॒ । येन॑ । दं॒सि॒ष्ठ॒ । कृत्व॑ने ।

द्वि॒ता । कुत्सा॑य । शि॒श्न॒थः॒ । नि । चो॒द॒य॒ ॥

Padapatha Devanagari Nonaccented

तत् । इन्द्र । अवः । आ । भर । येन । दंसिष्ठ । कृत्वने ।

द्विता । कुत्साय । शिश्नथः । नि । चोदय ॥

Padapatha Transcription Accented

tát ǀ indra ǀ ávaḥ ǀ ā́ ǀ bhara ǀ yéna ǀ daṃsiṣṭha ǀ kṛ́tvane ǀ

dvitā́ ǀ kútsāya ǀ śiśnathaḥ ǀ ní ǀ codaya ǁ

Padapatha Transcription Nonaccented

tat ǀ indra ǀ avaḥ ǀ ā ǀ bhara ǀ yena ǀ daṃsiṣṭha ǀ kṛtvane ǀ

dvitā ǀ kutsāya ǀ śiśnathaḥ ǀ ni ǀ codaya ǁ

08.024.26   (Mandala. Sukta. Rik)

6.2.20.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से ।

स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणिः॑ ॥

Samhita Devanagari Nonaccented

तमु त्वा नूनमीमहे नव्यं दंसिष्ठ सन्यसे ।

स त्वं नो विश्वा अभिमातीः सक्षणिः ॥

Samhita Transcription Accented

támu tvā nūnámīmahe návyam daṃsiṣṭha sányase ǀ

sá tvám no víśvā abhímātīḥ sakṣáṇiḥ ǁ

Samhita Transcription Nonaccented

tamu tvā nūnamīmahe navyam daṃsiṣṭha sanyase ǀ

sa tvam no viśvā abhimātīḥ sakṣaṇiḥ ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । त्वा॒ । नू॒नम् । ई॒म॒हे॒ । नव्य॑म् । दं॒सि॒ष्ठ॒ । सन्य॑से ।

सः । त्वम् । नः॒ । विश्वाः॑ । अ॒भिऽमा॑तीः । स॒क्षणिः॑ ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । त्वा । नूनम् । ईमहे । नव्यम् । दंसिष्ठ । सन्यसे ।

सः । त्वम् । नः । विश्वाः । अभिऽमातीः । सक्षणिः ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ tvā ǀ nūnám ǀ īmahe ǀ návyam ǀ daṃsiṣṭha ǀ sányase ǀ

sáḥ ǀ tvám ǀ naḥ ǀ víśvāḥ ǀ abhí-mātīḥ ǀ sakṣáṇiḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ tvā ǀ nūnam ǀ īmahe ǀ navyam ǀ daṃsiṣṭha ǀ sanyase ǀ

saḥ ǀ tvam ǀ naḥ ǀ viśvāḥ ǀ abhi-mātīḥ ǀ sakṣaṇiḥ ǁ

08.024.27   (Mandala. Sukta. Rik)

6.2.20.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिंधु॑षु ।

वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥

Samhita Devanagari Nonaccented

य ऋक्षादंहसो मुचद्यो वार्यात्सप्त सिंधुषु ।

वधर्दासस्य तुविनृम्ण नीनमः ॥

Samhita Transcription Accented

yá ṛ́kṣādáṃhaso mucádyó vā́ryātsaptá síndhuṣu ǀ

vádhardāsásya tuvinṛmṇa nīnamaḥ ǁ

Samhita Transcription Nonaccented

ya ṛkṣādaṃhaso mucadyo vāryātsapta sindhuṣu ǀ

vadhardāsasya tuvinṛmṇa nīnamaḥ ǁ

Padapatha Devanagari Accented

यः । ऋक्षा॑त् । अंह॑सः । मु॒चत् । यः । वा॒ । आर्या॑त् । स॒प्त । सिन्धु॑षु ।

वधः॑ । दा॒सस्य॑ । तु॒वि॒ऽनृ॒म्ण॒ । नी॒न॒मः॒ ॥

Padapatha Devanagari Nonaccented

यः । ऋक्षात् । अंहसः । मुचत् । यः । वा । आर्यात् । सप्त । सिन्धुषु ।

वधः । दासस्य । तुविऽनृम्ण । नीनमः ॥

Padapatha Transcription Accented

yáḥ ǀ ṛ́kṣāt ǀ áṃhasaḥ ǀ mucát ǀ yáḥ ǀ vā ǀ ā́ryāt ǀ saptá ǀ síndhuṣu ǀ

vádhaḥ ǀ dāsásya ǀ tuvi-nṛmṇa ǀ nīnamaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ṛkṣāt ǀ aṃhasaḥ ǀ mucat ǀ yaḥ ǀ vā ǀ āryāt ǀ sapta ǀ sindhuṣu ǀ

vadhaḥ ǀ dāsasya ǀ tuvi-nṛmṇa ǀ nīnamaḥ ǁ

08.024.28   (Mandala. Sukta. Rik)

6.2.20.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिं ।

व्य॑श्वेभ्यः सुभगे वाजिनीवति ॥

Samhita Devanagari Nonaccented

यथा वरो सुषाम्णे सनिभ्य आवहो रयिं ।

व्यश्वेभ्यः सुभगे वाजिनीवति ॥

Samhita Transcription Accented

yáthā varo suṣā́mṇe saníbhya ā́vaho rayím ǀ

vyáśvebhyaḥ subhage vājinīvati ǁ

Samhita Transcription Nonaccented

yathā varo suṣāmṇe sanibhya āvaho rayim ǀ

vyaśvebhyaḥ subhage vājinīvati ǁ

Padapatha Devanagari Accented

यथा॑ । व॒रो॒ इति॑ । सु॒ऽसाम्ने॑ । स॒निऽभ्यः॑ । आ । अव॑हः । र॒यिम् ।

विऽअ॑श्वेभ्यः । सु॒ऽभ॒गे॒ । वा॒जि॒नी॒ऽव॒ति॒ ॥

Padapatha Devanagari Nonaccented

यथा । वरो इति । सुऽसाम्ने । सनिऽभ्यः । आ । अवहः । रयिम् ।

विऽअश्वेभ्यः । सुऽभगे । वाजिनीऽवति ॥

Padapatha Transcription Accented

yáthā ǀ varo íti ǀ su-sā́mne ǀ saní-bhyaḥ ǀ ā́ ǀ ávahaḥ ǀ rayím ǀ

ví-aśvebhyaḥ ǀ su-bhage ǀ vājinī-vati ǁ

Padapatha Transcription Nonaccented

yathā ǀ varo iti ǀ su-sāmne ǀ sani-bhyaḥ ǀ ā ǀ avahaḥ ǀ rayim ǀ

vi-aśvebhyaḥ ǀ su-bhage ǀ vājinī-vati ǁ

08.024.29   (Mandala. Sukta. Rik)

6.2.20.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिनः॑ ।

स्थू॒रं च॒ राधः॑ श॒तव॑त्स॒हस्र॑वत् ॥

Samhita Devanagari Nonaccented

आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिनः ।

स्थूरं च राधः शतवत्सहस्रवत् ॥

Samhita Transcription Accented

ā́ nāryásya dákṣiṇā vyáśvām̐ etu somínaḥ ǀ

sthūrám ca rā́dhaḥ śatávatsahásravat ǁ

Samhita Transcription Nonaccented

ā nāryasya dakṣiṇā vyaśvām̐ etu sominaḥ ǀ

sthūram ca rādhaḥ śatavatsahasravat ǁ

Padapatha Devanagari Accented

आ । ना॒र्यस्य॑ । दक्षि॑णा । विऽअ॑श्वान् । ए॒तु॒ । सो॒मिनः॑ ।

स्थू॒रम् । च॒ । राधः॑ । श॒तऽव॑त् । स॒हस्र॑ऽवत् ॥

Padapatha Devanagari Nonaccented

आ । नार्यस्य । दक्षिणा । विऽअश्वान् । एतु । सोमिनः ।

स्थूरम् । च । राधः । शतऽवत् । सहस्रऽवत् ॥

Padapatha Transcription Accented

ā́ ǀ nāryásya ǀ dákṣiṇā ǀ ví-aśvān ǀ etu ǀ somínaḥ ǀ

sthūrám ǀ ca ǀ rā́dhaḥ ǀ śatá-vat ǀ sahásra-vat ǁ

Padapatha Transcription Nonaccented

ā ǀ nāryasya ǀ dakṣiṇā ǀ vi-aśvān ǀ etu ǀ sominaḥ ǀ

sthūram ǀ ca ǀ rādhaḥ ǀ śata-vat ǀ sahasra-vat ǁ

08.024.30   (Mandala. Sukta. Rik)

6.2.20.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते ।

ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥

Samhita Devanagari Nonaccented

यत्त्वा पृच्छादीजानः कुहया कुहयाकृते ।

एषो अपश्रितो वलो गोमतीमव तिष्ठति ॥

Samhita Transcription Accented

yáttvā pṛcchā́dījānáḥ kuhayā́ kuhayākṛte ǀ

eṣó ápaśrito való gomatī́máva tiṣṭhati ǁ

Samhita Transcription Nonaccented

yattvā pṛcchādījānaḥ kuhayā kuhayākṛte ǀ

eṣo apaśrito valo gomatīmava tiṣṭhati ǁ

Padapatha Devanagari Accented

यत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒ऽकृ॒ते॒ ।

ए॒षः । अप॑ऽश्रितः । व॒लः । गो॒ऽम॒तीम् । अव॑ । ति॒ष्ठ॒ति॒ ॥

Padapatha Devanagari Nonaccented

यत् । त्वा । पृच्छात् । ईजानः । कुहया । कुहयाऽकृते ।

एषः । अपऽश्रितः । वलः । गोऽमतीम् । अव । तिष्ठति ॥

Padapatha Transcription Accented

yát ǀ tvā ǀ pṛcchā́t ǀ ījānáḥ ǀ kuhayā́ ǀ kuhayā-kṛte ǀ

eṣáḥ ǀ ápa-śritaḥ ǀ valáḥ ǀ go-matī́m ǀ áva ǀ tiṣṭhati ǁ

Padapatha Transcription Nonaccented

yat ǀ tvā ǀ pṛcchāt ǀ ījānaḥ ǀ kuhayā ǀ kuhayā-kṛte ǀ

eṣaḥ ǀ apa-śritaḥ ǀ valaḥ ǀ go-matīm ǀ ava ǀ tiṣṭhati ǁ