SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 25

 

1. Info

To:    1, 2, 4-9, 11, 15, 17, 20, 22-24: mitra, varuṇa;
3: aditi, mitra, varuṇa;
10: aditi, maruts;
12: viṣṇu, sindhu;
13: aryaman, mitra, varuṇa;
14: aśvins, indra, maruts, mitra, viṣṇu, sindhu;
16: mitra, varuṇa, sūrya;
18, 19, 21: sūrya
From:   viśvamanas vaiyaśva
Metres:   1st set of styles: virāḍuṣnik (3, 10, 13-16, 20-22); nicṛduṣṇik (1, 2, 5-9, 19); uṣṇik (4, 11, 12, 24); pādanicṛduṣṇik (17, 18); ārcyuṣṇik (23)

2nd set of styles: uṣṇih (1-22, 24); uṣṇiggarbhā (23)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.025.01   (Mandala. Sukta. Rik)

6.2.21.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ ।

ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा ॥

Samhita Devanagari Nonaccented

ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया ।

ऋतावाना यजसे पूतदक्षसा ॥

Samhita Transcription Accented

tā́ vām víśvasya gopā́ devā́ devéṣu yajñíyā ǀ

ṛtā́vānā yajase pūtádakṣasā ǁ

Samhita Transcription Nonaccented

tā vām viśvasya gopā devā deveṣu yajñiyā ǀ

ṛtāvānā yajase pūtadakṣasā ǁ

Padapatha Devanagari Accented

ता । वा॒म् । विश्व॑स्य । गो॒पा । दे॒वा । दे॒वेषु॑ । य॒ज्ञिया॑ ।

ऋ॒तऽवा॑ना । य॒ज॒से॒ । पू॒तऽद॑क्षसा ॥

Padapatha Devanagari Nonaccented

ता । वाम् । विश्वस्य । गोपा । देवा । देवेषु । यज्ञिया ।

ऋतऽवाना । यजसे । पूतऽदक्षसा ॥

Padapatha Transcription Accented

tā́ ǀ vām ǀ víśvasya ǀ gopā́ ǀ devā́ ǀ devéṣu ǀ yajñíyā ǀ

ṛtá-vānā ǀ yajase ǀ pūtá-dakṣasā ǁ

Padapatha Transcription Nonaccented

tā ǀ vām ǀ viśvasya ǀ gopā ǀ devā ǀ deveṣu ǀ yajñiyā ǀ

ṛta-vānā ǀ yajase ǀ pūta-dakṣasā ǁ

08.025.02   (Mandala. Sukta. Rik)

6.2.21.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रा तना॒ न र॒थ्या॒३॒॑ वरु॑णो॒ यश्च॑ सु॒क्रतुः॑ ।

स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ॥

Samhita Devanagari Nonaccented

मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः ।

सनात्सुजाता तनया धृतव्रता ॥

Samhita Transcription Accented

mitrā́ tánā ná rathyā́ váruṇo yáśca sukrátuḥ ǀ

sanā́tsujātā́ tánayā dhṛtávratā ǁ

Samhita Transcription Nonaccented

mitrā tanā na rathyā varuṇo yaśca sukratuḥ ǀ

sanātsujātā tanayā dhṛtavratā ǁ

Padapatha Devanagari Accented

मि॒त्रा । तना॑ । न । र॒थ्या॑ । वरु॑णः । यः । च॒ । सु॒ऽक्रतुः॑ ।

स॒नात् । सु॒ऽजा॒ता । तन॑या । धृ॒तऽव्र॑ता ॥

Padapatha Devanagari Nonaccented

मित्रा । तना । न । रथ्या । वरुणः । यः । च । सुऽक्रतुः ।

सनात् । सुऽजाता । तनया । धृतऽव्रता ॥

Padapatha Transcription Accented

mitrā́ ǀ tánā ǀ ná ǀ rathyā́ ǀ váruṇaḥ ǀ yáḥ ǀ ca ǀ su-krátuḥ ǀ

sanā́t ǀ su-jātā́ ǀ tánayā ǀ dhṛtá-vratā ǁ

Padapatha Transcription Nonaccented

mitrā ǀ tanā ǀ na ǀ rathyā ǀ varuṇaḥ ǀ yaḥ ǀ ca ǀ su-kratuḥ ǀ

sanāt ǀ su-jātā ǀ tanayā ǀ dhṛta-vratā ǁ

08.025.03   (Mandala. Sukta. Rik)

6.2.21.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा ।

म॒ही ज॑जा॒नादि॑तिर्ऋ॒ताव॑री ॥

Samhita Devanagari Nonaccented

ता माता विश्ववेदसासुर्याय प्रमहसा ।

मही जजानादितिर्ऋतावरी ॥

Samhita Transcription Accented

tā́ mātā́ viśvávedasāsuryā́ya prámahasā ǀ

mahī́ jajānā́ditirṛtā́varī ǁ

Samhita Transcription Nonaccented

tā mātā viśvavedasāsuryāya pramahasā ǀ

mahī jajānāditirṛtāvarī ǁ

Padapatha Devanagari Accented

ता । मा॒ता । वि॒श्वऽवे॑दसा । अ॒सु॒र्या॑य । प्रऽम॑हसा ।

म॒ही । ज॒जा॒न॒ । अदि॑तिः । ऋ॒तऽव॑री ॥

Padapatha Devanagari Nonaccented

ता । माता । विश्वऽवेदसा । असुर्याय । प्रऽमहसा ।

मही । जजान । अदितिः । ऋतऽवरी ॥

Padapatha Transcription Accented

tā́ ǀ mātā́ ǀ viśvá-vedasā ǀ asuryā́ya ǀ prá-mahasā ǀ

mahī́ ǀ jajāna ǀ áditiḥ ǀ ṛtá-varī ǁ

Padapatha Transcription Nonaccented

tā ǀ mātā ǀ viśva-vedasā ǀ asuryāya ǀ pra-mahasā ǀ

mahī ǀ jajāna ǀ aditiḥ ǀ ṛta-varī ǁ

08.025.04   (Mandala. Sukta. Rik)

6.2.21.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हांता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा ।

ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत् ॥

Samhita Devanagari Nonaccented

महांता मित्रावरुणा सम्राजा देवावसुरा ।

ऋतावानावृतमा घोषतो बृहत् ॥

Samhita Transcription Accented

mahā́ntā mitrā́váruṇā samrā́jā devā́vásurā ǀ

ṛtā́vānāvṛtámā́ ghoṣato bṛhát ǁ

Samhita Transcription Nonaccented

mahāntā mitrāvaruṇā samrājā devāvasurā ǀ

ṛtāvānāvṛtamā ghoṣato bṛhat ǁ

Padapatha Devanagari Accented

म॒हान्ता॑ । मि॒त्रावरु॑णा । स॒म्ऽराजा॑ । दे॒वौ । असु॑रा ।

ऋ॒तऽवा॑नौ । ऋ॒तम् । आ । घो॒ष॒तः॒ । बृ॒हत् ॥

Padapatha Devanagari Nonaccented

महान्ता । मित्रावरुणा । सम्ऽराजा । देवौ । असुरा ।

ऋतऽवानौ । ऋतम् । आ । घोषतः । बृहत् ॥

Padapatha Transcription Accented

mahā́ntā ǀ mitrā́váruṇā ǀ sam-rā́jā ǀ deváu ǀ ásurā ǀ

ṛtá-vānau ǀ ṛtám ǀ ā́ ǀ ghoṣataḥ ǀ bṛhát ǁ

Padapatha Transcription Nonaccented

mahāntā ǀ mitrāvaruṇā ǀ sam-rājā ǀ devau ǀ asurā ǀ

ṛta-vānau ǀ ṛtam ǀ ā ǀ ghoṣataḥ ǀ bṛhat ǁ

08.025.05   (Mandala. Sukta. Rik)

6.2.21.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नपा॑ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू॑ ।

सृ॒प्रदा॑नू इ॒षो वास्त्वधि॑ क्षितः ॥

Samhita Devanagari Nonaccented

नपाता शवसो महः सूनू दक्षस्य सुक्रतू ।

सृप्रदानू इषो वास्त्वधि क्षितः ॥

Samhita Transcription Accented

nápātā śávaso maháḥ sūnū́ dákṣasya sukrátū ǀ

sṛprádānū iṣó vā́stvádhi kṣitaḥ ǁ

Samhita Transcription Nonaccented

napātā śavaso mahaḥ sūnū dakṣasya sukratū ǀ

sṛpradānū iṣo vāstvadhi kṣitaḥ ǁ

Padapatha Devanagari Accented

नपा॑ता । शव॑सः । म॒हः । सू॒नू इति॑ । दक्ष॑स्य । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ ।

सृ॒प्रदा॑नू॒ इति॑ सृ॒प्रऽदा॑नू । इ॒षः । वास्तु॑ । अधि॑ । क्षि॒तः॒ ॥

Padapatha Devanagari Nonaccented

नपाता । शवसः । महः । सूनू इति । दक्षस्य । सुक्रतू इति सुऽक्रतू ।

सृप्रदानू इति सृप्रऽदानू । इषः । वास्तु । अधि । क्षितः ॥

Padapatha Transcription Accented

nápātā ǀ śávasaḥ ǀ maháḥ ǀ sūnū́ íti ǀ dákṣasya ǀ sukrátū íti su-krátū ǀ

sṛprádānū íti sṛprá-dānū ǀ iṣáḥ ǀ vā́stu ǀ ádhi ǀ kṣitaḥ ǁ

Padapatha Transcription Nonaccented

napātā ǀ śavasaḥ ǀ mahaḥ ǀ sūnū iti ǀ dakṣasya ǀ sukratū iti su-kratū ǀ

sṛpradānū iti sṛpra-dānū ǀ iṣaḥ ǀ vāstu ǀ adhi ǀ kṣitaḥ ǁ

08.025.06   (Mandala. Sukta. Rik)

6.2.22.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिषः॑ ।

नभ॑स्वती॒रा वां॑ चरंतु वृ॒ष्टयः॑ ॥

Samhita Devanagari Nonaccented

सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः ।

नभस्वतीरा वां चरंतु वृष्टयः ॥

Samhita Transcription Accented

sám yā́ dā́nūni yemáthurdivyā́ḥ pā́rthivīríṣaḥ ǀ

nábhasvatīrā́ vām carantu vṛṣṭáyaḥ ǁ

Samhita Transcription Nonaccented

sam yā dānūni yemathurdivyāḥ pārthivīriṣaḥ ǀ

nabhasvatīrā vām carantu vṛṣṭayaḥ ǁ

Padapatha Devanagari Accented

सम् । या । दानू॑नि । ये॒मथुः॑ । दि॒व्याः । पार्थि॑वीः । इषः॑ ।

नभ॑स्वतीः । आ । वा॒म् । च॒र॒न्तु॒ । वृ॒ष्टयः॑ ॥

Padapatha Devanagari Nonaccented

सम् । या । दानूनि । येमथुः । दिव्याः । पार्थिवीः । इषः ।

नभस्वतीः । आ । वाम् । चरन्तु । वृष्टयः ॥

Padapatha Transcription Accented

sám ǀ yā́ ǀ dā́nūni ǀ yemáthuḥ ǀ divyā́ḥ ǀ pā́rthivīḥ ǀ íṣaḥ ǀ

nábhasvatīḥ ǀ ā́ ǀ vām ǀ carantu ǀ vṛṣṭáyaḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ yā ǀ dānūni ǀ yemathuḥ ǀ divyāḥ ǀ pārthivīḥ ǀ iṣaḥ ǀ

nabhasvatīḥ ǀ ā ǀ vām ǀ carantu ǀ vṛṣṭayaḥ ǁ

08.025.07   (Mandala. Sukta. Rik)

6.2.22.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधि॒ या बृ॑ह॒तो दि॒वो॒३॒॑ऽभि यू॒थेव॒ पश्य॑तः ।

ऋ॒तावा॑ना स॒म्राजा॒ नम॑से हि॒ता ॥

Samhita Devanagari Nonaccented

अधि या बृहतो दिवोऽभि यूथेव पश्यतः ।

ऋतावाना सम्राजा नमसे हिता ॥

Samhita Transcription Accented

ádhi yā́ bṛható divó’bhí yūthéva páśyataḥ ǀ

ṛtā́vānā samrā́jā námase hitā́ ǁ

Samhita Transcription Nonaccented

adhi yā bṛhato divo’bhi yūtheva paśyataḥ ǀ

ṛtāvānā samrājā namase hitā ǁ

Padapatha Devanagari Accented

अधि॑ । या । बृ॒ह॒तः । दि॒वः । अ॒भि । यू॒थाऽइ॑व । पश्य॑तः ।

ऋ॒तऽवा॑ना । स॒म्ऽराजा॑ । नम॑से । हि॒ता ॥

Padapatha Devanagari Nonaccented

अधि । या । बृहतः । दिवः । अभि । यूथाऽइव । पश्यतः ।

ऋतऽवाना । सम्ऽराजा । नमसे । हिता ॥

Padapatha Transcription Accented

ádhi ǀ yā́ ǀ bṛhatáḥ ǀ diváḥ ǀ abhí ǀ yūthā́-iva ǀ páśyataḥ ǀ

ṛtá-vānā ǀ sam-rā́jā ǀ námase ǀ hitā́ ǁ

Padapatha Transcription Nonaccented

adhi ǀ yā ǀ bṛhataḥ ǀ divaḥ ǀ abhi ǀ yūthā-iva ǀ paśyataḥ ǀ

ṛta-vānā ǀ sam-rājā ǀ namase ǀ hitā ǁ

08.025.08   (Mandala. Sukta. Rik)

6.2.22.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तावा॑ना॒ नि षे॑दतुः॒ साम्रा॑ज्याय सु॒क्रतू॑ ।

धृ॒तव्र॑ता क्ष॒त्रिया॑ क्ष॒त्रमा॑शतुः ॥

Samhita Devanagari Nonaccented

ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू ।

धृतव्रता क्षत्रिया क्षत्रमाशतुः ॥

Samhita Transcription Accented

ṛtā́vānā ní ṣedatuḥ sā́mrājyāya sukrátū ǀ

dhṛtávratā kṣatríyā kṣatrámāśatuḥ ǁ

Samhita Transcription Nonaccented

ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū ǀ

dhṛtavratā kṣatriyā kṣatramāśatuḥ ǁ

Padapatha Devanagari Accented

ऋ॒तऽवा॑ना । नि । से॒द॒तुः॒ । साम्ऽरा॑ज्याय । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ ।

धृ॒तऽव्र॑ता । क्ष॒त्रिया॑ । क्ष॒त्रम् । आ॒श॒तुः॒ ॥

Padapatha Devanagari Nonaccented

ऋतऽवाना । नि । सेदतुः । साम्ऽराज्याय । सुक्रतू इति सुऽक्रतू ।

धृतऽव्रता । क्षत्रिया । क्षत्रम् । आशतुः ॥

Padapatha Transcription Accented

ṛtá-vānā ǀ ní ǀ sedatuḥ ǀ sā́m-rājyāya ǀ sukrátū íti su-krátū ǀ

dhṛtá-vratā ǀ kṣatríyā ǀ kṣatrám ǀ āśatuḥ ǁ

Padapatha Transcription Nonaccented

ṛta-vānā ǀ ni ǀ sedatuḥ ǀ sām-rājyāya ǀ sukratū iti su-kratū ǀ

dhṛta-vratā ǀ kṣatriyā ǀ kṣatram ǀ āśatuḥ ǁ

08.025.09   (Mandala. Sukta. Rik)

6.2.22.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा ।

नि चि॑न्मि॒षंता॑ निचि॒रा नि चि॑क्यतुः ॥

Samhita Devanagari Nonaccented

अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा ।

नि चिन्मिषंता निचिरा नि चिक्यतुः ॥

Samhita Transcription Accented

akṣṇáścidgātuvíttarānulbaṇéna cákṣasā ǀ

ní cinmiṣántā nicirā́ ní cikyatuḥ ǁ

Samhita Transcription Nonaccented

akṣṇaścidgātuvittarānulbaṇena cakṣasā ǀ

ni cinmiṣantā nicirā ni cikyatuḥ ǁ

Padapatha Devanagari Accented

अ॒क्ष्णः । चि॒त् । गा॒तु॒वित्ऽत॑रा । अ॒नु॒ल्ब॒णेन॑ । चक्ष॑सा ।

नि । चि॒त् । मि॒षन्ता॑ । नि॒ऽचि॒रा । नि । चि॒क्य॒तुः॒ ॥

Padapatha Devanagari Nonaccented

अक्ष्णः । चित् । गातुवित्ऽतरा । अनुल्बणेन । चक्षसा ।

नि । चित् । मिषन्ता । निऽचिरा । नि । चिक्यतुः ॥

Padapatha Transcription Accented

akṣṇáḥ ǀ cit ǀ gātuvít-tarā ǀ anulbaṇéna ǀ cákṣasā ǀ

ní ǀ cit ǀ miṣántā ǀ ni-cirā́ ǀ ní ǀ cikyatuḥ ǁ

Padapatha Transcription Nonaccented

akṣṇaḥ ǀ cit ǀ gātuvit-tarā ǀ anulbaṇena ǀ cakṣasā ǀ

ni ǀ cit ǀ miṣantā ǀ ni-cirā ǀ ni ǀ cikyatuḥ ǁ

08.025.10   (Mandala. Sukta. Rik)

6.2.22.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या ।

उ॒रु॒ष्यंतु॑ म॒रुतो॑ वृ॒द्धश॑वसः ॥

Samhita Devanagari Nonaccented

उत नो देव्यदितिरुरुष्यतां नासत्या ।

उरुष्यंतु मरुतो वृद्धशवसः ॥

Samhita Transcription Accented

utá no devyáditiruruṣyátām nā́satyā ǀ

uruṣyántu marúto vṛddháśavasaḥ ǁ

Samhita Transcription Nonaccented

uta no devyaditiruruṣyatām nāsatyā ǀ

uruṣyantu maruto vṛddhaśavasaḥ ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । दे॒वी । अदि॑तिः । उ॒रु॒ष्यता॑म् । नास॑त्या ।

उ॒रु॒ष्यन्तु॑ । म॒रुतः॑ । वृ॒द्धऽश॑वसः ॥

Padapatha Devanagari Nonaccented

उत । नः । देवी । अदितिः । उरुष्यताम् । नासत्या ।

उरुष्यन्तु । मरुतः । वृद्धऽशवसः ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ devī́ ǀ áditiḥ ǀ uruṣyátām ǀ nā́satyā ǀ

uruṣyántu ǀ marútaḥ ǀ vṛddhá-śavasaḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ devī ǀ aditiḥ ǀ uruṣyatām ǀ nāsatyā ǀ

uruṣyantu ǀ marutaḥ ǀ vṛddha-śavasaḥ ǁ

08.025.11   (Mandala. Sukta. Rik)

6.2.23.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः ।

अरि॑ष्यंतो॒ नि पा॒युभिः॑ सचेमहि ॥

Samhita Devanagari Nonaccented

ते नो नावमुरुष्यत दिवा नक्तं सुदानवः ।

अरिष्यंतो नि पायुभिः सचेमहि ॥

Samhita Transcription Accented

té no nāvámuruṣyata dívā náktam sudānavaḥ ǀ

áriṣyanto ní pāyúbhiḥ sacemahi ǁ

Samhita Transcription Nonaccented

te no nāvamuruṣyata divā naktam sudānavaḥ ǀ

ariṣyanto ni pāyubhiḥ sacemahi ǁ

Padapatha Devanagari Accented

ते । नः॒ । ना॒वम् । उ॒रु॒ष्य॒त॒ । दिवा॑ । नक्त॑म् । सु॒ऽदा॒न॒वः॒ ।

अरि॑ष्यन्तः । नि । पा॒युऽभिः॑ । स॒चे॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

ते । नः । नावम् । उरुष्यत । दिवा । नक्तम् । सुऽदानवः ।

अरिष्यन्तः । नि । पायुऽभिः । सचेमहि ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ nāvám ǀ uruṣyata ǀ dívā ǀ náktam ǀ su-dānavaḥ ǀ

áriṣyantaḥ ǀ ní ǀ pāyú-bhiḥ ǀ sacemahi ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ nāvam ǀ uruṣyata ǀ divā ǀ naktam ǀ su-dānavaḥ ǀ

ariṣyantaḥ ǀ ni ǀ pāyu-bhiḥ ǀ sacemahi ǁ

08.025.12   (Mandala. Sukta. Rik)

6.2.23.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यंतः सु॒दान॑वे ।

श्रु॒धि स्व॑यावन्त्सिंधो पू॒र्वचि॑त्तये ॥

Samhita Devanagari Nonaccented

अघ्नते विष्णवे वयमरिष्यंतः सुदानवे ।

श्रुधि स्वयावन्त्सिंधो पूर्वचित्तये ॥

Samhita Transcription Accented

ághnate víṣṇave vayámáriṣyantaḥ sudā́nave ǀ

śrudhí svayāvantsindho pūrvácittaye ǁ

Samhita Transcription Nonaccented

aghnate viṣṇave vayamariṣyantaḥ sudānave ǀ

śrudhi svayāvantsindho pūrvacittaye ǁ

Padapatha Devanagari Accented

अघ्न॑ते । विष्ण॑वे । व॒यम् । अरि॑ष्यन्तः । सु॒ऽदान॑वे ।

श्रु॒धि । स्व॒ऽया॒व॒न् । सि॒न्धो॒ इति॑ । पू॒र्वऽचि॑त्तये ॥

Padapatha Devanagari Nonaccented

अघ्नते । विष्णवे । वयम् । अरिष्यन्तः । सुऽदानवे ।

श्रुधि । स्वऽयावन् । सिन्धो इति । पूर्वऽचित्तये ॥

Padapatha Transcription Accented

ághnate ǀ víṣṇave ǀ vayám ǀ áriṣyantaḥ ǀ su-dā́nave ǀ

śrudhí ǀ sva-yāvan ǀ sindho íti ǀ pūrvá-cittaye ǁ

Padapatha Transcription Nonaccented

aghnate ǀ viṣṇave ǀ vayam ǀ ariṣyantaḥ ǀ su-dānave ǀ

śrudhi ǀ sva-yāvan ǀ sindho iti ǀ pūrva-cittaye ǁ

08.025.13   (Mandala. Sukta. Rik)

6.2.23.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्यं॑ ।

मि॒त्रो यत्पांति॒ वरु॑णो॒ यद॑र्य॒मा ॥

Samhita Devanagari Nonaccented

तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यं ।

मित्रो यत्पांति वरुणो यदर्यमा ॥

Samhita Transcription Accented

tádvā́ryam vṛṇīmahe váriṣṭham gopayátyam ǀ

mitró yátpā́nti váruṇo yádaryamā́ ǁ

Samhita Transcription Nonaccented

tadvāryam vṛṇīmahe variṣṭham gopayatyam ǀ

mitro yatpānti varuṇo yadaryamā ǁ

Padapatha Devanagari Accented

तत् । वार्य॑म् । वृ॒णी॒म॒हे॒ । वरि॑ष्ठम् । गो॒प॒यत्य॑म् ।

मि॒त्रः । यत् । पान्ति॑ । वरु॑णः । यत् । अ॒र्य॒मा ॥

Padapatha Devanagari Nonaccented

तत् । वार्यम् । वृणीमहे । वरिष्ठम् । गोपयत्यम् ।

मित्रः । यत् । पान्ति । वरुणः । यत् । अर्यमा ॥

Padapatha Transcription Accented

tát ǀ vā́ryam ǀ vṛṇīmahe ǀ váriṣṭham ǀ gopayátyam ǀ

mitráḥ ǀ yát ǀ pā́nti ǀ váruṇaḥ ǀ yát ǀ aryamā́ ǁ

Padapatha Transcription Nonaccented

tat ǀ vāryam ǀ vṛṇīmahe ǀ variṣṭham ǀ gopayatyam ǀ

mitraḥ ǀ yat ǀ pānti ǀ varuṇaḥ ǀ yat ǀ aryamā ǁ

08.025.14   (Mandala. Sukta. Rik)

6.2.23.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नः॒ सिंधु॑र॒पां तन्म॒रुत॒स्तद॒श्विना॑ ।

इंद्रो॒ विष्णु॑र्मी॒ढ्वांसः॑ स॒जोष॑सः ॥

Samhita Devanagari Nonaccented

उत नः सिंधुरपां तन्मरुतस्तदश्विना ।

इंद्रो विष्णुर्मीढ्वांसः सजोषसः ॥

Samhita Transcription Accented

utá naḥ síndhurapā́m tánmarútastádaśvínā ǀ

índro víṣṇurmīḍhvā́ṃsaḥ sajóṣasaḥ ǁ

Samhita Transcription Nonaccented

uta naḥ sindhurapām tanmarutastadaśvinā ǀ

indro viṣṇurmīḍhvāṃsaḥ sajoṣasaḥ ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । सिन्धुः॑ । अ॒पाम् । तत् । म॒रुतः॑ । तत् । अ॒श्विना॑ ।

इन्द्रः॑ । विष्णुः॑ । मी॒ढ्वांसः॑ । स॒ऽजोष॑सः ॥

Padapatha Devanagari Nonaccented

उत । नः । सिन्धुः । अपाम् । तत् । मरुतः । तत् । अश्विना ।

इन्द्रः । विष्णुः । मीढ्वांसः । सऽजोषसः ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ síndhuḥ ǀ apā́m ǀ tát ǀ marútaḥ ǀ tát ǀ aśvínā ǀ

índraḥ ǀ víṣṇuḥ ǀ mīḍhvā́ṃsaḥ ǀ sa-jóṣasaḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ sindhuḥ ǀ apām ǀ tat ǀ marutaḥ ǀ tat ǀ aśvinā ǀ

indraḥ ǀ viṣṇuḥ ǀ mīḍhvāṃsaḥ ǀ sa-joṣasaḥ ǁ

08.025.15   (Mandala. Sukta. Rik)

6.2.23.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् ।

ति॒ग्मं न क्षोदः॑ प्रति॒घ्नंति॒ भूर्ण॑यः ॥

Samhita Devanagari Nonaccented

ते हि ष्मा वनुषो नरोऽभिमातिं कयस्य चित् ।

तिग्मं न क्षोदः प्रतिघ्नंति भूर्णयः ॥

Samhita Transcription Accented

té hí ṣmā vanúṣo náro’bhímātim káyasya cit ǀ

tigmám ná kṣódaḥ pratighnánti bhū́rṇayaḥ ǁ

Samhita Transcription Nonaccented

te hi ṣmā vanuṣo naro’bhimātim kayasya cit ǀ

tigmam na kṣodaḥ pratighnanti bhūrṇayaḥ ǁ

Padapatha Devanagari Accented

ते । हि । स्म॒ । व॒नुषः॑ । नरः॑ । अ॒भिऽमा॑तिम् । कय॑स्य । चि॒त् ।

ति॒ग्मम् । न । क्षोदः॑ । प्र॒ति॒ऽघ्नन्ति॑ । भूर्ण॑यः ॥

Padapatha Devanagari Nonaccented

ते । हि । स्म । वनुषः । नरः । अभिऽमातिम् । कयस्य । चित् ।

तिग्मम् । न । क्षोदः । प्रतिऽघ्नन्ति । भूर्णयः ॥

Padapatha Transcription Accented

té ǀ hí ǀ sma ǀ vanúṣaḥ ǀ náraḥ ǀ abhí-mātim ǀ káyasya ǀ cit ǀ

tigmám ǀ ná ǀ kṣódaḥ ǀ prati-ghnánti ǀ bhū́rṇayaḥ ǁ

Padapatha Transcription Nonaccented

te ǀ hi ǀ sma ǀ vanuṣaḥ ǀ naraḥ ǀ abhi-mātim ǀ kayasya ǀ cit ǀ

tigmam ǀ na ǀ kṣodaḥ ǀ prati-ghnanti ǀ bhūrṇayaḥ ǁ

08.025.16   (Mandala. Sukta. Rik)

6.2.24.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पतिः॑ ।

तस्य॑ व्र॒तान्यनु॑ वश्चरामसि ॥

Samhita Devanagari Nonaccented

अयमेक इत्था पुरूरु चष्टे वि विश्पतिः ।

तस्य व्रतान्यनु वश्चरामसि ॥

Samhita Transcription Accented

ayáméka itthā́ purū́rú caṣṭe ví viśpátiḥ ǀ

tásya vratā́nyánu vaścarāmasi ǁ

Samhita Transcription Nonaccented

ayameka itthā purūru caṣṭe vi viśpatiḥ ǀ

tasya vratānyanu vaścarāmasi ǁ

Padapatha Devanagari Accented

अ॒यम् । एकः॑ । इ॒त्था । पु॒रु । उ॒रु । च॒ष्टे॒ । वि । वि॒श्पतिः॑ ।

तस्य॑ । व्र॒तानि॑ । अनु॑ । वः॒ । च॒रा॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

अयम् । एकः । इत्था । पुरु । उरु । चष्टे । वि । विश्पतिः ।

तस्य । व्रतानि । अनु । वः । चरामसि ॥

Padapatha Transcription Accented

ayám ǀ ékaḥ ǀ itthā́ ǀ purú ǀ urú ǀ caṣṭe ǀ ví ǀ viśpátiḥ ǀ

tásya ǀ vratā́ni ǀ ánu ǀ vaḥ ǀ carāmasi ǁ

Padapatha Transcription Nonaccented

ayam ǀ ekaḥ ǀ itthā ǀ puru ǀ uru ǀ caṣṭe ǀ vi ǀ viśpatiḥ ǀ

tasya ǀ vratāni ǀ anu ǀ vaḥ ǀ carāmasi ǁ

08.025.17   (Mandala. Sukta. Rik)

6.2.24.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॒ पूर्वा॑ण्यो॒क्या॑ साम्रा॒ज्यस्य॑ सश्चिम ।

मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत् ॥

Samhita Devanagari Nonaccented

अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम ।

मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥

Samhita Transcription Accented

ánu pū́rvāṇyokyā́ sāmrājyásya saścima ǀ

mitrásya vratā́ váruṇasya dīrghaśrút ǁ

Samhita Transcription Nonaccented

anu pūrvāṇyokyā sāmrājyasya saścima ǀ

mitrasya vratā varuṇasya dīrghaśrut ǁ

Padapatha Devanagari Accented

अनु॑ । पूर्वा॑णि । ओ॒क्या॑ । सा॒म्ऽरा॒ज्यस्य॑ । स॒श्चि॒म॒ ।

मि॒त्रस्य॑ । व्र॒ता । वरु॑णस्य । दी॒र्घ॒ऽश्रुत् ॥

Padapatha Devanagari Nonaccented

अनु । पूर्वाणि । ओक्या । साम्ऽराज्यस्य । सश्चिम ।

मित्रस्य । व्रता । वरुणस्य । दीर्घऽश्रुत् ॥

Padapatha Transcription Accented

ánu ǀ pū́rvāṇi ǀ okyā́ ǀ sām-rājyásya ǀ saścima ǀ

mitrásya ǀ vratā́ ǀ váruṇasya ǀ dīrgha-śrút ǁ

Padapatha Transcription Nonaccented

anu ǀ pūrvāṇi ǀ okyā ǀ sām-rājyasya ǀ saścima ǀ

mitrasya ǀ vratā ǀ varuṇasya ǀ dīrgha-śrut ǁ

08.025.18   (Mandala. Sukta. Rik)

6.2.24.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ यो र॒श्मिना॑ दि॒वोऽंता॑न्म॒मे पृ॑थि॒व्याः ।

उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ॥

Samhita Devanagari Nonaccented

परि यो रश्मिना दिवोऽंतान्ममे पृथिव्याः ।

उभे आ पप्रौ रोदसी महित्वा ॥

Samhita Transcription Accented

pári yó raśmínā divó’ntānmamé pṛthivyā́ḥ ǀ

ubhé ā́ paprau ródasī mahitvā́ ǁ

Samhita Transcription Nonaccented

pari yo raśminā divo’ntānmame pṛthivyāḥ ǀ

ubhe ā paprau rodasī mahitvā ǁ

Padapatha Devanagari Accented

परि॑ । यः । र॒श्मिना॑ । दि॒वः । अन्ता॑न् । म॒मे । पृ॒थि॒व्याः ।

उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ॥

Padapatha Devanagari Nonaccented

परि । यः । रश्मिना । दिवः । अन्तान् । ममे । पृथिव्याः ।

उभे इति । आ । पप्रौ । रोदसी इति । महिऽत्वा ॥

Padapatha Transcription Accented

pári ǀ yáḥ ǀ raśmínā ǀ diváḥ ǀ ántān ǀ mamé ǀ pṛthivyā́ḥ ǀ

ubhé íti ǀ ā́ ǀ paprau ǀ ródasī íti ǀ mahi-tvā́ ǁ

Padapatha Transcription Nonaccented

pari ǀ yaḥ ǀ raśminā ǀ divaḥ ǀ antān ǀ mame ǀ pṛthivyāḥ ǀ

ubhe iti ǀ ā ǀ paprau ǀ rodasī iti ǀ mahi-tvā ǁ

08.025.19   (Mandala. Sukta. Rik)

6.2.24.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्यः॑ ।

अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः ॥

Samhita Devanagari Nonaccented

उदु ष्य शरणे दिवो ज्योतिरयंस्त सूर्यः ।

अग्निर्न शुक्रः समिधान आहुतः ॥

Samhita Transcription Accented

údu ṣyá śaraṇé divó jyótirayaṃsta sū́ryaḥ ǀ

agnírná śukráḥ samidhāná ā́hutaḥ ǁ

Samhita Transcription Nonaccented

udu ṣya śaraṇe divo jyotirayaṃsta sūryaḥ ǀ

agnirna śukraḥ samidhāna āhutaḥ ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । स्यः । श॒र॒णे । दि॒वः । ज्योतिः॑ । अ॒यं॒स्त॒ । सूर्यः॑ ।

अ॒ग्निः । न । शु॒क्रः । स॒म्ऽइ॒धा॒नः । आऽहु॑तः ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । स्यः । शरणे । दिवः । ज्योतिः । अयंस्त । सूर्यः ।

अग्निः । न । शुक्रः । सम्ऽइधानः । आऽहुतः ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ syáḥ ǀ śaraṇé ǀ diváḥ ǀ jyótiḥ ǀ ayaṃsta ǀ sū́ryaḥ ǀ

agníḥ ǀ ná ǀ śukráḥ ǀ sam-idhānáḥ ǀ ā́-hutaḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ syaḥ ǀ śaraṇe ǀ divaḥ ǀ jyotiḥ ǀ ayaṃsta ǀ sūryaḥ ǀ

agniḥ ǀ na ǀ śukraḥ ǀ sam-idhānaḥ ǀ ā-hutaḥ ǁ

08.025.20   (Mandala. Sukta. Rik)

6.2.24.05    (Ashtaka. Adhyaya. Varga. Rik)

08.04.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः ।

ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥

Samhita Devanagari Nonaccented

वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः ।

ईशे हि पित्वोऽविषस्य दावने ॥

Samhita Transcription Accented

váco dīrgháprasadmanī́śe vā́jasya gómataḥ ǀ

ī́śe hí pitvó’viṣásya dāváne ǁ

Samhita Transcription Nonaccented

vaco dīrghaprasadmanīśe vājasya gomataḥ ǀ

īśe hi pitvo’viṣasya dāvane ǁ

Padapatha Devanagari Accented

वचः॑ । दी॒र्घऽप्र॑सद्मनि । ईशे॑ । वाज॑स्य । गोऽम॑तः ।

ईशे॑ । हि । पि॒त्वः । अ॒वि॒षस्य॑ । दा॒वने॑ ॥

Padapatha Devanagari Nonaccented

वचः । दीर्घऽप्रसद्मनि । ईशे । वाजस्य । गोऽमतः ।

ईशे । हि । पित्वः । अविषस्य । दावने ॥

Padapatha Transcription Accented

vácaḥ ǀ dīrghá-prasadmani ǀ ī́śe ǀ vā́jasya ǀ gó-mataḥ ǀ

ī́śe ǀ hí ǀ pitváḥ ǀ aviṣásya ǀ dāváne ǁ

Padapatha Transcription Nonaccented

vacaḥ ǀ dīrgha-prasadmani ǀ īśe ǀ vājasya ǀ go-mataḥ ǀ

īśe ǀ hi ǀ pitvaḥ ǀ aviṣasya ǀ dāvane ǁ

08.025.21   (Mandala. Sukta. Rik)

6.2.25.01    (Ashtaka. Adhyaya. Varga. Rik)

08.04.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे ।

भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा॑ ॥

Samhita Devanagari Nonaccented

तत्सूर्यं रोदसी उभे दोषा वस्तोरुप ब्रुवे ।

भोजेष्वस्माँ अभ्युच्चरा सदा ॥

Samhita Transcription Accented

tátsū́ryam ródasī ubhé doṣā́ vástorúpa bruve ǀ

bhojéṣvasmā́m̐ abhyúccarā sádā ǁ

Samhita Transcription Nonaccented

tatsūryam rodasī ubhe doṣā vastorupa bruve ǀ

bhojeṣvasmām̐ abhyuccarā sadā ǁ

Padapatha Devanagari Accented

तत् । सूर्य॑म् । रोद॑सी॒ इति॑ । उ॒भे इति॑ । दो॒षा । वस्तोः॑ । उप॑ । ब्रु॒वे॒ ।

भो॒जेषु॑ । अ॒स्मान् । अ॒भि । उत् । च॒र॒ । सदा॑ ॥

Padapatha Devanagari Nonaccented

तत् । सूर्यम् । रोदसी इति । उभे इति । दोषा । वस्तोः । उप । ब्रुवे ।

भोजेषु । अस्मान् । अभि । उत् । चर । सदा ॥

Padapatha Transcription Accented

tát ǀ sū́ryam ǀ ródasī íti ǀ ubhé íti ǀ doṣā́ ǀ vástoḥ ǀ úpa ǀ bruve ǀ

bhojéṣu ǀ asmā́n ǀ abhí ǀ út ǀ cara ǀ sádā ǁ

Padapatha Transcription Nonaccented

tat ǀ sūryam ǀ rodasī iti ǀ ubhe iti ǀ doṣā ǀ vastoḥ ǀ upa ǀ bruve ǀ

bhojeṣu ǀ asmān ǀ abhi ǀ ut ǀ cara ǀ sadā ǁ

08.025.22   (Mandala. Sukta. Rik)

6.2.25.02    (Ashtaka. Adhyaya. Varga. Rik)

08.04.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे ।

रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि ॥

Samhita Devanagari Nonaccented

ऋज्रमुक्षण्यायने रजतं हरयाणे ।

रथं युक्तमसनाम सुषामणि ॥

Samhita Transcription Accented

ṛjrámukṣaṇyā́yane rajatám hárayāṇe ǀ

rátham yuktámasanāma suṣā́maṇi ǁ

Samhita Transcription Nonaccented

ṛjramukṣaṇyāyane rajatam harayāṇe ǀ

ratham yuktamasanāma suṣāmaṇi ǁ

Padapatha Devanagari Accented

ऋ॒ज्रम् । उ॒क्ष॒ण्याय॑ने । र॒ज॒तम् । हर॑याणे ।

रथ॑म् । यु॒क्तम् । अ॒स॒ना॒म॒ । सु॒ऽसाम॑नि ॥

Padapatha Devanagari Nonaccented

ऋज्रम् । उक्षण्यायने । रजतम् । हरयाणे ।

रथम् । युक्तम् । असनाम । सुऽसामनि ॥

Padapatha Transcription Accented

ṛjrám ǀ ukṣaṇyā́yane ǀ rajatám ǀ hárayāṇe ǀ

rátham ǀ yuktám ǀ asanāma ǀ su-sā́mani ǁ

Padapatha Transcription Nonaccented

ṛjram ǀ ukṣaṇyāyane ǀ rajatam ǀ harayāṇe ǀ

ratham ǀ yuktam ǀ asanāma ǀ su-sāmani ǁ

08.025.23   (Mandala. Sukta. Rik)

6.2.25.03    (Ashtaka. Adhyaya. Varga. Rik)

08.04.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना ।

उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा ॥

Samhita Devanagari Nonaccented

ता मे अश्व्यानां हरीणां नितोशना ।

उतो नु कृत्व्यानां नृवाहसा ॥

Samhita Transcription Accented

tā́ me áśvyānām hárīṇām nitóśanā ǀ

utó nú kṛ́tvyānām nṛvā́hasā ǁ

Samhita Transcription Nonaccented

tā me aśvyānām harīṇām nitośanā ǀ

uto nu kṛtvyānām nṛvāhasā ǁ

Padapatha Devanagari Accented

ता । मे॒ । अश्व्या॑नाम् । हरी॑णाम् । नि॒ऽतोश॑ना ।

उ॒तो इति॑ । नु । कृत्व्या॑नाम् । नृ॒ऽवाह॑सा ॥

Padapatha Devanagari Nonaccented

ता । मे । अश्व्यानाम् । हरीणाम् । निऽतोशना ।

उतो इति । नु । कृत्व्यानाम् । नृऽवाहसा ॥

Padapatha Transcription Accented

tā́ ǀ me ǀ áśvyānām ǀ hárīṇām ǀ ni-tóśanā ǀ

utó íti ǀ nú ǀ kṛ́tvyānām ǀ nṛ-vā́hasā ǁ

Padapatha Transcription Nonaccented

tā ǀ me ǀ aśvyānām ǀ harīṇām ǀ ni-tośanā ǀ

uto iti ǀ nu ǀ kṛtvyānām ǀ nṛ-vāhasā ǁ

08.025.24   (Mandala. Sukta. Rik)

6.2.25.04    (Ashtaka. Adhyaya. Varga. Rik)

08.04.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्मद॑भीशू॒ कशा॑वंता॒ विप्रा॒ नवि॑ष्ठया म॒ती ।

म॒हो वा॒जिना॒वर्वं॑ता॒ सचा॑सनं ॥

Samhita Devanagari Nonaccented

स्मदभीशू कशावंता विप्रा नविष्ठया मती ।

महो वाजिनावर्वंता सचासनं ॥

Samhita Transcription Accented

smádabhīśū káśāvantā víprā náviṣṭhayā matī́ ǀ

mahó vājínāvárvantā sácāsanam ǁ

Samhita Transcription Nonaccented

smadabhīśū kaśāvantā viprā naviṣṭhayā matī ǀ

maho vājināvarvantā sacāsanam ǁ

Padapatha Devanagari Accented

स्मद॑भीशू॒ इति॒ स्मत्ऽअ॑भीशू । कशा॑ऽवन्ता । विप्रा॑ । नवि॑ष्ठया । म॒ती ।

म॒हः । वा॒जिनौ॑ । अर्व॑न्ता । सचा॑ । अ॒स॒न॒म् ॥

Padapatha Devanagari Nonaccented

स्मदभीशू इति स्मत्ऽअभीशू । कशाऽवन्ता । विप्रा । नविष्ठया । मती ।

महः । वाजिनौ । अर्वन्ता । सचा । असनम् ॥

Padapatha Transcription Accented

smádabhīśū íti smát-abhīśū ǀ káśā-vantā ǀ víprā ǀ náviṣṭhayā ǀ matī́ ǀ

maháḥ ǀ vājínau ǀ árvantā ǀ sácā ǀ asanam ǁ

Padapatha Transcription Nonaccented

smadabhīśū iti smat-abhīśū ǀ kaśā-vantā ǀ viprā ǀ naviṣṭhayā ǀ matī ǀ

mahaḥ ǀ vājinau ǀ arvantā ǀ sacā ǀ asanam ǁ