SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 37

 

1. Info

To:    indra
From:   śyāvāśva ātreya
Metres:   1st set of styles: nicṛjjagatī (2-6); virāḍatijagatī (1); virāḍjagatī (7)

2nd set of styles: mahāpaṅkti (2-7); atijagatī (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.037.01   (Mandala. Sukta. Rik)

6.3.19.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

Samhita Devanagari Nonaccented

प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इंद्र विश्वाभिरूतिभिः ।

माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

Samhita Transcription Accented

prédám bráhma vṛtratū́ryeṣvāvitha prá sunvatáḥ śacīpata índra víśvābhirūtíbhiḥ ǀ

mā́dhyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ǁ

Samhita Transcription Nonaccented

predam brahma vṛtratūryeṣvāvitha pra sunvataḥ śacīpata indra viśvābhirūtibhiḥ ǀ

mādhyaṃdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ǁ

Padapatha Devanagari Accented

प्र । इ॒दम् । ब्रह्म॑ । वृ॒त्र॒ऽतूर्ये॑षु । आ॒वि॒थ॒ । प्र । सु॒न्व॒तः । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

प्र । इदम् । ब्रह्म । वृत्रऽतूर्येषु । आविथ । प्र । सुन्वतः । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥

Padapatha Transcription Accented

prá ǀ idám ǀ bráhma ǀ vṛtra-tū́ryeṣu ǀ āvitha ǀ prá ǀ sunvatáḥ ǀ śacī-pate ǀ índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ

mā́dhyandinasya ǀ sávanasya ǀ vṛtra-han ǀ anedya ǀ píba ǀ sómasya ǀ vajri-vaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ idam ǀ brahma ǀ vṛtra-tūryeṣu ǀ āvitha ǀ pra ǀ sunvataḥ ǀ śacī-pate ǀ indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ

mādhyandinasya ǀ savanasya ǀ vṛtra-han ǀ anedya ǀ piba ǀ somasya ǀ vajri-vaḥ ǁ

08.037.02   (Mandala. Sukta. Rik)

6.3.19.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

से॒हा॒न उ॑ग्र॒ पृत॑ना अ॒भि द्रुहः॑ शचीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

Samhita Devanagari Nonaccented

सेहान उग्र पृतना अभि द्रुहः शचीपत इंद्र विश्वाभिरूतिभिः ।

माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

Samhita Transcription Accented

sehāná ugra pṛ́tanā abhí drúhaḥ śacīpata índra víśvābhirūtíbhiḥ ǀ

mā́dhyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ǁ

Samhita Transcription Nonaccented

sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhirūtibhiḥ ǀ

mādhyaṃdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ǁ

Padapatha Devanagari Accented

से॒हा॒नः । उ॒ग्र॒ । पृत॑नाः । अ॒भि । द्रुहः॑ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

सेहानः । उग्र । पृतनाः । अभि । द्रुहः । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥

Padapatha Transcription Accented

sehānáḥ ǀ ugra ǀ pṛ́tanāḥ ǀ abhí ǀ drúhaḥ ǀ śacī-pate ǀ índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ

mā́dhyandinasya ǀ sávanasya ǀ vṛtra-han ǀ anedya ǀ píba ǀ sómasya ǀ vajri-vaḥ ǁ

Padapatha Transcription Nonaccented

sehānaḥ ǀ ugra ǀ pṛtanāḥ ǀ abhi ǀ druhaḥ ǀ śacī-pate ǀ indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ

mādhyandinasya ǀ savanasya ǀ vṛtra-han ǀ anedya ǀ piba ǀ somasya ǀ vajri-vaḥ ǁ

08.037.03   (Mandala. Sukta. Rik)

6.3.19.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

Samhita Devanagari Nonaccented

एकराळस्य भुवनस्य राजसि शचीपत इंद्र विश्वाभिरूतिभिः ।

माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

Samhita Transcription Accented

ekarā́ḷasyá bhúvanasya rājasi śacīpata índra víśvābhirūtíbhiḥ ǀ

mā́dhyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ǁ

Samhita Transcription Nonaccented

ekarāḷasya bhuvanasya rājasi śacīpata indra viśvābhirūtibhiḥ ǀ

mādhyaṃdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ǁ

Padapatha Devanagari Accented

ए॒क॒ऽराट् । अ॒स्य । भुव॑नस्य । रा॒ज॒सि॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

एकऽराट् । अस्य । भुवनस्य । राजसि । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥

Padapatha Transcription Accented

eka-rā́ṭ ǀ asyá ǀ bhúvanasya ǀ rājasi ǀ śacī-pate ǀ índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ

mā́dhyandinasya ǀ sávanasya ǀ vṛtra-han ǀ anedya ǀ píba ǀ sómasya ǀ vajri-vaḥ ǁ

Padapatha Transcription Nonaccented

eka-rāṭ ǀ asya ǀ bhuvanasya ǀ rājasi ǀ śacī-pate ǀ indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ

mādhyandinasya ǀ savanasya ǀ vṛtra-han ǀ anedya ǀ piba ǀ somasya ǀ vajri-vaḥ ǁ

08.037.04   (Mandala. Sukta. Rik)

6.3.19.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒स्थावा॑ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

Samhita Devanagari Nonaccented

सस्थावाना यवयसि त्वमेक इच्छचीपत इंद्र विश्वाभिरूतिभिः ।

माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

Samhita Transcription Accented

sasthā́vānā yavayasi tváméka ícchacīpata índra víśvābhirūtíbhiḥ ǀ

mā́dhyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ǁ

Samhita Transcription Nonaccented

sasthāvānā yavayasi tvameka icchacīpata indra viśvābhirūtibhiḥ ǀ

mādhyaṃdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ǁ

Padapatha Devanagari Accented

स॒ऽस्थावा॑ना । य॒व॒य॒सि॒ । त्वम् । एकः॑ । इत् । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

सऽस्थावाना । यवयसि । त्वम् । एकः । इत् । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥

Padapatha Transcription Accented

sa-sthā́vānā ǀ yavayasi ǀ tvám ǀ ékaḥ ǀ ít ǀ śacī-pate ǀ índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ

mā́dhyandinasya ǀ sávanasya ǀ vṛtra-han ǀ anedya ǀ píba ǀ sómasya ǀ vajri-vaḥ ǁ

Padapatha Transcription Nonaccented

sa-sthāvānā ǀ yavayasi ǀ tvam ǀ ekaḥ ǀ it ǀ śacī-pate ǀ indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ

mādhyandinasya ǀ savanasya ǀ vṛtra-han ǀ anedya ǀ piba ǀ somasya ǀ vajri-vaḥ ǁ

08.037.05   (Mandala. Sukta. Rik)

6.3.19.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी॑शिषे शचीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

Samhita Devanagari Nonaccented

क्षेमस्य च प्रयुजश्च त्वमीशिषे शचीपत इंद्र विश्वाभिरूतिभिः ।

माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

Samhita Transcription Accented

kṣémasya ca prayújaśca tvámīśiṣe śacīpata índra víśvābhirūtíbhiḥ ǀ

mā́dhyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ǁ

Samhita Transcription Nonaccented

kṣemasya ca prayujaśca tvamīśiṣe śacīpata indra viśvābhirūtibhiḥ ǀ

mādhyaṃdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ǁ

Padapatha Devanagari Accented

क्षेम॑स्य । च॒ । प्र॒ऽयुजः॑ । च॒ । त्वम् । ई॒शि॒षे॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

क्षेमस्य । च । प्रऽयुजः । च । त्वम् । ईशिषे । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥

Padapatha Transcription Accented

kṣémasya ǀ ca ǀ pra-yújaḥ ǀ ca ǀ tvám ǀ īśiṣe ǀ śacī-pate ǀ índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ

mā́dhyandinasya ǀ sávanasya ǀ vṛtra-han ǀ anedya ǀ píba ǀ sómasya ǀ vajri-vaḥ ǁ

Padapatha Transcription Nonaccented

kṣemasya ǀ ca ǀ pra-yujaḥ ǀ ca ǀ tvam ǀ īśiṣe ǀ śacī-pate ǀ indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ

mādhyandinasya ǀ savanasya ǀ vṛtra-han ǀ anedya ǀ piba ǀ somasya ǀ vajri-vaḥ ǁ

08.037.06   (Mandala. Sukta. Rik)

6.3.19.06    (Ashtaka. Adhyaya. Varga. Rik)

08.05.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्व॑माविथ शचीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

Samhita Devanagari Nonaccented

क्षत्राय त्वमवसि न त्वमाविथ शचीपत इंद्र विश्वाभिरूतिभिः ।

माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

Samhita Transcription Accented

kṣatrā́ya tvamávasi ná tvamāvitha śacīpata índra víśvābhirūtíbhiḥ ǀ

mā́dhyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ǁ

Samhita Transcription Nonaccented

kṣatrāya tvamavasi na tvamāvitha śacīpata indra viśvābhirūtibhiḥ ǀ

mādhyaṃdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ǁ

Padapatha Devanagari Accented

क्ष॒त्राय॑ । त्व॒म् । अव॑सि । न । त्व॒म् । आ॒वि॒थ॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

क्षत्राय । त्वम् । अवसि । न । त्वम् । आविथ । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥

Padapatha Transcription Accented

kṣatrā́ya ǀ tvam ǀ ávasi ǀ ná ǀ tvam ǀ āvitha ǀ śacī-pate ǀ índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ

mā́dhyandinasya ǀ sávanasya ǀ vṛtra-han ǀ anedya ǀ píba ǀ sómasya ǀ vajri-vaḥ ǁ

Padapatha Transcription Nonaccented

kṣatrāya ǀ tvam ǀ avasi ǀ na ǀ tvam ǀ āvitha ǀ śacī-pate ǀ indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ

mādhyandinasya ǀ savanasya ǀ vṛtra-han ǀ anedya ǀ piba ǀ somasya ǀ vajri-vaḥ ǁ

08.037.07   (Mandala. Sukta. Rik)

6.3.19.07    (Ashtaka. Adhyaya. Varga. Rik)

08.05.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्या॒वाश्व॑स्य॒ रेभ॑त॒स्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः ।

प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इंद्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥

Samhita Devanagari Nonaccented

श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।

प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इंद्र क्षत्राणि वर्धयन् ॥

Samhita Transcription Accented

śyāvā́śvasya rébhatastáthā śṛṇu yáthā́śṛṇorátreḥ kármāṇi kṛṇvatáḥ ǀ

prá trasádasyumāvitha tváméka ínnṛṣā́hya índra kṣatrā́ṇi vardháyan ǁ

Samhita Transcription Nonaccented

śyāvāśvasya rebhatastathā śṛṇu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ ǀ

pra trasadasyumāvitha tvameka innṛṣāhya indra kṣatrāṇi vardhayan ǁ

Padapatha Devanagari Accented

श्या॒वऽअ॑श्वस्य । रेभ॑तः । तथा॑ । शृ॒णु॒ । यथा॑ । अशृ॑णोः । अत्रेः॑ । कर्मा॑णि । कृ॒ण्व॒तः ।

प्र । त्र॒सद॑स्युम् । आ॒वि॒थ॒ । त्वम् । एकः॑ । इत् । नृ॒ऽसह्ये॑ । इन्द्र॑ । ब्रह्मा॑णि । व॒र्धय॑न् ॥

Padapatha Devanagari Nonaccented

श्यावऽअश्वस्य । रेभतः । तथा । शृणु । यथा । अशृणोः । अत्रेः । कर्माणि । कृण्वतः ।

प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृऽसह्ये । इन्द्र । ब्रह्माणि । वर्धयन् ॥

Padapatha Transcription Accented

śyāvá-aśvasya ǀ rébhataḥ ǀ táthā ǀ śṛṇu ǀ yáthā ǀ áśṛṇoḥ ǀ átreḥ ǀ kármāṇi ǀ kṛṇvatáḥ ǀ

prá ǀ trasádasyum ǀ āvitha ǀ tvám ǀ ékaḥ ǀ ít ǀ nṛ-sáhye ǀ índra ǀ bráhmāṇi ǀ vardháyan ǁ

Padapatha Transcription Nonaccented

śyāva-aśvasya ǀ rebhataḥ ǀ tathā ǀ śṛṇu ǀ yathā ǀ aśṛṇoḥ ǀ atreḥ ǀ karmāṇi ǀ kṛṇvataḥ ǀ

pra ǀ trasadasyum ǀ āvitha ǀ tvam ǀ ekaḥ ǀ it ǀ nṛ-sahye ǀ indra ǀ brahmāṇi ǀ vardhayan ǁ