SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 38

 

1. Info

To:    agni, indra
From:   śyāvāśva ātreya
Metres:   1st set of styles: gāyatrī (1, 2, 4, 6, 9); nicṛdgāyatrī (3, 5, 7, 10); virāḍgāyatrī (8)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.038.01   (Mandala. Sukta. Rik)

6.3.20.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु ।

इंद्रा॑ग्नी॒ तस्य॑ बोधतं ॥

Samhita Devanagari Nonaccented

यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।

इंद्राग्नी तस्य बोधतं ॥

Samhita Transcription Accented

yajñásya hí sthá ṛtvíjā sásnī vā́jeṣu kármasu ǀ

índrāgnī tásya bodhatam ǁ

Samhita Transcription Nonaccented

yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu ǀ

indrāgnī tasya bodhatam ǁ

Padapatha Devanagari Accented

य॒ज्ञस्य॑ । हि । स्थः । ऋ॒त्विजा॑ । सस्नी॒ इति॑ । वाजे॑षु । कर्म॑ऽसु ।

इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥

Padapatha Devanagari Nonaccented

यज्ञस्य । हि । स्थः । ऋत्विजा । सस्नी इति । वाजेषु । कर्मऽसु ।

इन्द्राग्नी इति । तस्य । बोधतम् ॥

Padapatha Transcription Accented

yajñásya ǀ hí ǀ stháḥ ǀ ṛtvíjā ǀ sásnī íti ǀ vā́jeṣu ǀ kárma-su ǀ

índrāgnī íti ǀ tásya ǀ bodhatam ǁ

Padapatha Transcription Nonaccented

yajñasya ǀ hi ǀ sthaḥ ǀ ṛtvijā ǀ sasnī iti ǀ vājeṣu ǀ karma-su ǀ

indrāgnī iti ǀ tasya ǀ bodhatam ǁ

08.038.02   (Mandala. Sukta. Rik)

6.3.20.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता ।

इंद्रा॑ग्नी॒ तस्य॑ बोधतं ॥

Samhita Devanagari Nonaccented

तोशासा रथयावाना वृत्रहणापराजिता ।

इंद्राग्नी तस्य बोधतं ॥

Samhita Transcription Accented

tośā́sā rathayā́vānā vṛtraháṇā́parājitā ǀ

índrāgnī tásya bodhatam ǁ

Samhita Transcription Nonaccented

tośāsā rathayāvānā vṛtrahaṇāparājitā ǀ

indrāgnī tasya bodhatam ǁ

Padapatha Devanagari Accented

तो॒शासा॑ । र॒थ॒ऽयावा॑ना । वृ॒त्र॒ऽहना॑ । अप॑राऽजिता ।

इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥

Padapatha Devanagari Nonaccented

तोशासा । रथऽयावाना । वृत्रऽहना । अपराऽजिता ।

इन्द्राग्नी इति । तस्य । बोधतम् ॥

Padapatha Transcription Accented

tośā́sā ǀ ratha-yā́vānā ǀ vṛtra-hánā ǀ áparā-jitā ǀ

índrāgnī íti ǀ tásya ǀ bodhatam ǁ

Padapatha Transcription Nonaccented

tośāsā ǀ ratha-yāvānā ǀ vṛtra-hanā ǀ aparā-jitā ǀ

indrāgnī iti ǀ tasya ǀ bodhatam ǁ

08.038.03   (Mandala. Sukta. Rik)

6.3.20.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।

इंद्रा॑ग्नी॒ तस्य॑ बोधतं ॥

Samhita Devanagari Nonaccented

इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः ।

इंद्राग्नी तस्य बोधतं ॥

Samhita Transcription Accented

idám vām madirám mádhvádhukṣannádribhirnáraḥ ǀ

índrāgnī tásya bodhatam ǁ

Samhita Transcription Nonaccented

idam vām madiram madhvadhukṣannadribhirnaraḥ ǀ

indrāgnī tasya bodhatam ǁ

Padapatha Devanagari Accented

इ॒दम् । वा॒म् । म॒दि॒रम् । मधु॑ । अधु॑क्षन् । अद्रि॑ऽभिः । नरः॑ ।

इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥

Padapatha Devanagari Nonaccented

इदम् । वाम् । मदिरम् । मधु । अधुक्षन् । अद्रिऽभिः । नरः ।

इन्द्राग्नी इति । तस्य । बोधतम् ॥

Padapatha Transcription Accented

idám ǀ vām ǀ madirám ǀ mádhu ǀ ádhukṣan ǀ ádri-bhiḥ ǀ náraḥ ǀ

índrāgnī íti ǀ tásya ǀ bodhatam ǁ

Padapatha Transcription Nonaccented

idam ǀ vām ǀ madiram ǀ madhu ǀ adhukṣan ǀ adri-bhiḥ ǀ naraḥ ǀ

indrāgnī iti ǀ tasya ǀ bodhatam ǁ

08.038.04   (Mandala. Sukta. Rik)

6.3.20.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती ।

इंद्रा॑ग्नी॒ आ ग॑तं नरा ॥

Samhita Devanagari Nonaccented

जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती ।

इंद्राग्नी आ गतं नरा ॥

Samhita Transcription Accented

juṣéthām yajñámiṣṭáye sutám sómam sadhastutī ǀ

índrāgnī ā́ gatam narā ǁ

Samhita Transcription Nonaccented

juṣethām yajñamiṣṭaye sutam somam sadhastutī ǀ

indrāgnī ā gatam narā ǁ

Padapatha Devanagari Accented

जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ । सु॒तम् । सोम॑म् । स॒ध॒स्तु॒ती॒ इति॑ सधऽस्तुती ।

इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥

Padapatha Devanagari Nonaccented

जुषेथाम् । यज्ञम् । इष्टये । सुतम् । सोमम् । सधस्तुती इति सधऽस्तुती ।

इन्द्राग्नी इति । आ । गतम् । नरा ॥

Padapatha Transcription Accented

juṣéthām ǀ yajñám ǀ iṣṭáye ǀ sutám ǀ sómam ǀ sadhastutī íti sadha-stutī ǀ

índrāgnī íti ǀ ā́ ǀ gatam ǀ narā ǁ

Padapatha Transcription Nonaccented

juṣethām ǀ yajñam ǀ iṣṭaye ǀ sutam ǀ somam ǀ sadhastutī iti sadha-stutī ǀ

indrāgnī iti ǀ ā ǀ gatam ǀ narā ǁ

08.038.05   (Mandala. Sukta. Rik)

6.3.20.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथुः॑ ।

इंद्रा॑ग्नी॒ आ ग॑तं नरा ॥

Samhita Devanagari Nonaccented

इमा जुषेथां सवना येभिर्हव्यान्यूहथुः ।

इंद्राग्नी आ गतं नरा ॥

Samhita Transcription Accented

imā́ juṣethām sávanā yébhirhavyā́nyūháthuḥ ǀ

índrāgnī ā́ gatam narā ǁ

Samhita Transcription Nonaccented

imā juṣethām savanā yebhirhavyānyūhathuḥ ǀ

indrāgnī ā gatam narā ǁ

Padapatha Devanagari Accented

इ॒मा । जु॒षे॒था॒म् । सव॑ना । येभिः॑ । ह॒व्यानि॑ । ऊ॒हथुः॑ ।

इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥

Padapatha Devanagari Nonaccented

इमा । जुषेथाम् । सवना । येभिः । हव्यानि । ऊहथुः ।

इन्द्राग्नी इति । आ । गतम् । नरा ॥

Padapatha Transcription Accented

imā́ ǀ juṣethām ǀ sávanā ǀ yébhiḥ ǀ havyā́ni ǀ ūháthuḥ ǀ

índrāgnī íti ǀ ā́ ǀ gatam ǀ narā ǁ

Padapatha Transcription Nonaccented

imā ǀ juṣethām ǀ savanā ǀ yebhiḥ ǀ havyāni ǀ ūhathuḥ ǀ

indrāgnī iti ǀ ā ǀ gatam ǀ narā ǁ

08.038.06   (Mandala. Sukta. Rik)

6.3.20.06    (Ashtaka. Adhyaya. Varga. Rik)

08.05.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मां गा॑य॒त्रव॑र्तनिं जु॒षेथां॑ सुष्टु॒तिं मम॑ ।

इंद्रा॑ग्नी॒ आ ग॑तं नरा ॥

Samhita Devanagari Nonaccented

इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम ।

इंद्राग्नी आ गतं नरा ॥

Samhita Transcription Accented

imā́m gāyatrávartanim juṣéthām suṣṭutím máma ǀ

índrāgnī ā́ gatam narā ǁ

Samhita Transcription Nonaccented

imām gāyatravartanim juṣethām suṣṭutim mama ǀ

indrāgnī ā gatam narā ǁ

Padapatha Devanagari Accented

इ॒माम् । गा॒य॒त्रऽव॑र्तनिम् । जु॒षेथा॑म् । सु॒ऽस्तु॒तिम् । मम॑ ।

इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥

Padapatha Devanagari Nonaccented

इमाम् । गायत्रऽवर्तनिम् । जुषेथाम् । सुऽस्तुतिम् । मम ।

इन्द्राग्नी इति । आ । गतम् । नरा ॥

Padapatha Transcription Accented

imā́m ǀ gāyatrá-vartanim ǀ juṣéthām ǀ su-stutím ǀ máma ǀ

índrāgnī íti ǀ ā́ ǀ gatam ǀ narā ǁ

Padapatha Transcription Nonaccented

imām ǀ gāyatra-vartanim ǀ juṣethām ǀ su-stutim ǀ mama ǀ

indrāgnī iti ǀ ā ǀ gatam ǀ narā ǁ

08.038.07   (Mandala. Sukta. Rik)

6.3.21.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू ।

इंद्रा॑ग्नी॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू ।

इंद्राग्नी सोमपीतये ॥

Samhita Transcription Accented

prātaryā́vabhirā́ gatam devébhirjenyāvasū ǀ

índrāgnī sómapītaye ǁ

Samhita Transcription Nonaccented

prātaryāvabhirā gatam devebhirjenyāvasū ǀ

indrāgnī somapītaye ǁ

Padapatha Devanagari Accented

प्रा॒त॒र्याव॑ऽभिः । आ । ग॒त॒म् । दे॒वेभिः॑ । जे॒न्या॒व॒सू॒ इति॑ ।

इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

प्रातर्यावऽभिः । आ । गतम् । देवेभिः । जेन्यावसू इति ।

इन्द्राग्नी इति । सोमऽपीतये ॥

Padapatha Transcription Accented

prātaryā́va-bhiḥ ǀ ā́ ǀ gatam ǀ devébhiḥ ǀ jenyāvasū íti ǀ

índrāgnī íti ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

prātaryāva-bhiḥ ǀ ā ǀ gatam ǀ devebhiḥ ǀ jenyāvasū iti ǀ

indrāgnī iti ǀ soma-pītaye ǁ

08.038.08   (Mandala. Sukta. Rik)

6.3.21.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हवं॑ ।

इंद्रा॑ग्नी॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवं ।

इंद्राग्नी सोमपीतये ॥

Samhita Transcription Accented

śyāvā́śvasya sunvató’trīṇām śṛṇutam hávam ǀ

índrāgnī sómapītaye ǁ

Samhita Transcription Nonaccented

śyāvāśvasya sunvato’trīṇām śṛṇutam havam ǀ

indrāgnī somapītaye ǁ

Padapatha Devanagari Accented

श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । अत्री॑णाम् । शृ॒णु॒त॒म् । हव॑म् ।

इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

श्यावऽअश्वस्य । सुन्वतः । अत्रीणाम् । शृणुतम् । हवम् ।

इन्द्राग्नी इति । सोमऽपीतये ॥

Padapatha Transcription Accented

śyāvá-aśvasya ǀ sunvatáḥ ǀ átrīṇām ǀ śṛṇutam ǀ hávam ǀ

índrāgnī íti ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

śyāva-aśvasya ǀ sunvataḥ ǀ atrīṇām ǀ śṛṇutam ǀ havam ǀ

indrāgnī iti ǀ soma-pītaye ǁ

08.038.09   (Mandala. Sukta. Rik)

6.3.21.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वंत॒ मेधि॑राः ।

इंद्रा॑ग्नी॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

एवा वामह्व ऊतये यथाहुवंत मेधिराः ।

इंद्राग्नी सोमपीतये ॥

Samhita Transcription Accented

evā́ vāmahva ūtáye yáthā́huvanta médhirāḥ ǀ

índrāgnī sómapītaye ǁ

Samhita Transcription Nonaccented

evā vāmahva ūtaye yathāhuvanta medhirāḥ ǀ

indrāgnī somapītaye ǁ

Padapatha Devanagari Accented

ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः ।

इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः ।

इन्द्राग्नी इति । सोमऽपीतये ॥

Padapatha Transcription Accented

evá ǀ vām ǀ ahve ǀ ūtáye ǀ yáthā ǀ áhuvanta ǀ médhirāḥ ǀ

índrāgnī íti ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

eva ǀ vām ǀ ahve ǀ ūtaye ǀ yathā ǀ ahuvanta ǀ medhirāḥ ǀ

indrāgnī iti ǀ soma-pītaye ǁ

08.038.10   (Mandala. Sukta. Rik)

6.3.21.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आहं सर॑स्वतीवतोरिंद्रा॒ग्न्योरवो॑ वृणे ।

याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥

Samhita Devanagari Nonaccented

आहं सरस्वतीवतोरिंद्राग्न्योरवो वृणे ।

याभ्यां गायत्रमृच्यते ॥

Samhita Transcription Accented

ā́hám sárasvatīvatorindrāgnyórávo vṛṇe ǀ

yā́bhyām gāyatrámṛcyáte ǁ

Samhita Transcription Nonaccented

āham sarasvatīvatorindrāgnyoravo vṛṇe ǀ

yābhyām gāyatramṛcyate ǁ

Padapatha Devanagari Accented

आ । अ॒हम् । सर॑स्वतीऽवतोः । इ॒न्द्रा॒ग्न्योः । अवः॑ । वृ॒णे॒ ।

याभ्या॑म् । गा॒य॒त्रम् । ऋ॒च्यते॑ ॥

Padapatha Devanagari Nonaccented

आ । अहम् । सरस्वतीऽवतोः । इन्द्राग्न्योः । अवः । वृणे ।

याभ्याम् । गायत्रम् । ऋच्यते ॥

Padapatha Transcription Accented

ā́ ǀ ahám ǀ sárasvatī-vatoḥ ǀ indrāgnyóḥ ǀ ávaḥ ǀ vṛṇe ǀ

yā́bhyām ǀ gāyatrám ǀ ṛcyáte ǁ

Padapatha Transcription Nonaccented

ā ǀ aham ǀ sarasvatī-vatoḥ ǀ indrāgnyoḥ ǀ avaḥ ǀ vṛṇe ǀ

yābhyām ǀ gāyatram ǀ ṛcyate ǁ