SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 39

 

1. Info

To:    agni
From:   nābhāka kāṇva
Metres:   1st set of styles: svarāṭtriṣṭup (4, 6-8); bhuriktriṣṭup (1, 3, 5); virāṭtrisṭup (2); nicṛjjagatī (9); triṣṭup (10)

2nd set of styles: mahāpaṅkti
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.039.01   (Mandala. Sukta. Rik)

6.3.22.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ ।

अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विरं॒तश्चर॑ति दू॒त्यं१॒॑ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै ।

अग्निर्देवाँ अनक्तु न उभे हि विदथे कविरंतश्चरति दूत्यं नभंतामन्यके समे ॥

Samhita Transcription Accented

agnímastoṣyṛgmíyamagnímīḷā́ yajádhyai ǀ

agnírdevā́m̐ anaktu na ubhé hí vidáthe kavírantáścárati dūtyám nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

agnimastoṣyṛgmiyamagnimīḷā yajadhyai ǀ

agnirdevām̐ anaktu na ubhe hi vidathe kavirantaścarati dūtyam nabhantāmanyake same ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । अ॒स्तो॒षि॒ । ऋ॒ग्मिय॑म् । अ॒ग्निम् । ई॒ळा । य॒जध्यै॑ ।

अ॒ग्निः । दे॒वान् । अ॒न॒क्तु॒ । नः॒ । उ॒भे इति॑ । हि । वि॒दथे॒ इति॑ । क॒विः । अ॒न्तरिति॑ । चर॑ति । दू॒त्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

अग्निम् । अस्तोषि । ऋग्मियम् । अग्निम् । ईळा । यजध्यै ।

अग्निः । देवान् । अनक्तु । नः । उभे इति । हि । विदथे इति । कविः । अन्तरिति । चरति । दूत्यम् । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

agním ǀ astoṣi ǀ ṛgmíyam ǀ agním ǀ īḷā́ ǀ yajádhyai ǀ

agníḥ ǀ devā́n ǀ anaktu ǀ naḥ ǀ ubhé íti ǀ hí ǀ vidáthe íti ǀ kavíḥ ǀ antáríti ǀ cárati ǀ dūtyám ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

agnim ǀ astoṣi ǀ ṛgmiyam ǀ agnim ǀ īḷā ǀ yajadhyai ǀ

agniḥ ǀ devān ǀ anaktu ǀ naḥ ǀ ubhe iti ǀ hi ǀ vidathe iti ǀ kaviḥ ǀ antariti ǀ carati ǀ dūtyam ǀ nabhantām ǀ anyake ǀ same ǁ

08.039.02   (Mandala. Sukta. Rik)

6.3.22.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषां ।

न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छंत्वा॒मुरो॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

न्यग्ने नव्यसा वचस्तनूषु शंसमेषां ।

न्यराती रराव्णां विश्वा अर्यो अरातीरितो युच्छंत्वामुरो नभंतामन्यके समे ॥

Samhita Transcription Accented

nyágne návyasā vácastanū́ṣu śáṃsameṣām ǀ

nyárātī rárāvṇām víśvā aryó árātīritó yucchantvāmúro nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

nyagne navyasā vacastanūṣu śaṃsameṣām ǀ

nyarātī rarāvṇām viśvā aryo arātīrito yucchantvāmuro nabhantāmanyake same ǁ

Padapatha Devanagari Accented

नि । अ॒ग्ने॒ । नव्य॑सा । वचः॑ । त॒नूषु॑ । शंस॑म् । ए॒षा॒म् ।

नि । अरा॑तीः । ररा॑व्णाम् । विश्वाः॑ । अ॒र्यः । अरा॑तीः । इ॒तः । यु॒च्छ॒न्तु॒ । आ॒ऽमुरः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

नि । अग्ने । नव्यसा । वचः । तनूषु । शंसम् । एषाम् ।

नि । अरातीः । रराव्णाम् । विश्वाः । अर्यः । अरातीः । इतः । युच्छन्तु । आऽमुरः । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

ní ǀ agne ǀ návyasā ǀ vácaḥ ǀ tanū́ṣu ǀ śáṃsam ǀ eṣām ǀ

ní ǀ árātīḥ ǀ rárāvṇām ǀ víśvāḥ ǀ aryáḥ ǀ árātīḥ ǀ itáḥ ǀ yucchantu ǀ ā-múraḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

ni ǀ agne ǀ navyasā ǀ vacaḥ ǀ tanūṣu ǀ śaṃsam ǀ eṣām ǀ

ni ǀ arātīḥ ǀ rarāvṇām ǀ viśvāḥ ǀ aryaḥ ǀ arātīḥ ǀ itaḥ ǀ yucchantu ǀ ā-muraḥ ǀ nabhantām ǀ anyake ǀ same ǁ

08.039.03   (Mandala. Sukta. Rik)

6.3.22.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ मन्मा॑नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ ।

स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि ।

स देवेषु प्र चिकिद्धि त्वं ह्यसि पूर्व्यः शिवो दूतो विवस्वतो नभंतामन्यके समे ॥

Samhita Transcription Accented

ágne mánmāni túbhyam kám ghṛtám ná juhva āsáni ǀ

sá devéṣu prá cikiddhi tvám hyási pūrvyáḥ śivó dūtó vivásvato nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

agne manmāni tubhyam kam ghṛtam na juhva āsani ǀ

sa deveṣu pra cikiddhi tvam hyasi pūrvyaḥ śivo dūto vivasvato nabhantāmanyake same ǁ

Padapatha Devanagari Accented

अग्ने॑ । मन्मा॑नि । तुभ्य॑म् । कम् । घृ॒तम् । न । जु॒ह्वे॒ । आ॒सनि॑ ।

सः । दे॒वेषु॑ । प्र । चि॒कि॒द्धि॒ । त्वम् । हि । असि॑ । पू॒र्व्यः । शि॒वः । दू॒तः । वि॒वस्व॑तः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । मन्मानि । तुभ्यम् । कम् । घृतम् । न । जुह्वे । आसनि ।

सः । देवेषु । प्र । चिकिद्धि । त्वम् । हि । असि । पूर्व्यः । शिवः । दूतः । विवस्वतः । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

ágne ǀ mánmāni ǀ túbhyam ǀ kám ǀ ghṛtám ǀ ná ǀ juhve ǀ āsáni ǀ

sáḥ ǀ devéṣu ǀ prá ǀ cikiddhi ǀ tvám ǀ hí ǀ ási ǀ pūrvyáḥ ǀ śiváḥ ǀ dūtáḥ ǀ vivásvataḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

agne ǀ manmāni ǀ tubhyam ǀ kam ǀ ghṛtam ǀ na ǀ juhve ǀ āsani ǀ

saḥ ǀ deveṣu ǀ pra ǀ cikiddhi ǀ tvam ǀ hi ǀ asi ǀ pūrvyaḥ ǀ śivaḥ ǀ dūtaḥ ǀ vivasvataḥ ǀ nabhantām ǀ anyake ǀ same ǁ

08.039.04   (Mandala. Sukta. Rik)

6.3.22.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्त॑द॒ग्निर्वयो॑ दधे॒ यथा॑यथा कृप॒ण्यति॑ ।

ऊ॒र्जाहु॑ति॒र्वसू॑नां॒ शं च॒ योश्च॒ मयो॑ दधे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

तत्तदग्निर्वयो दधे यथायथा कृपण्यति ।

ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभंतामन्यके समे ॥

Samhita Transcription Accented

táttadagnírváyo dadhe yáthāyathā kṛpaṇyáti ǀ

ūrjā́hutirvásūnām śám ca yóśca máyo dadhe víśvasyai deváhūtyai nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

tattadagnirvayo dadhe yathāyathā kṛpaṇyati ǀ

ūrjāhutirvasūnām śam ca yośca mayo dadhe viśvasyai devahūtyai nabhantāmanyake same ǁ

Padapatha Devanagari Accented

तत्ऽत॑त् । अ॒ग्निः । वयः॑ । द॒धे॒ । यथा॑ऽयथा । कृ॒प॒ण्यति॑ ।

ऊ॒र्जाऽआ॑हुतिः । वसू॑नाम् । शम् । च॒ । योः । च॒ । मयः॑ । द॒धे॒ । विश्व॑स्यै । दे॒वऽहू॑त्यै । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

तत्ऽतत् । अग्निः । वयः । दधे । यथाऽयथा । कृपण्यति ।

ऊर्जाऽआहुतिः । वसूनाम् । शम् । च । योः । च । मयः । दधे । विश्वस्यै । देवऽहूत्यै । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

tát-tat ǀ agníḥ ǀ váyaḥ ǀ dadhe ǀ yáthā-yathā ǀ kṛpaṇyáti ǀ

ūrjā́-āhutiḥ ǀ vásūnām ǀ śám ǀ ca ǀ yóḥ ǀ ca ǀ máyaḥ ǀ dadhe ǀ víśvasyai ǀ devá-hūtyai ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

tat-tat ǀ agniḥ ǀ vayaḥ ǀ dadhe ǀ yathā-yathā ǀ kṛpaṇyati ǀ

ūrjā-āhutiḥ ǀ vasūnām ǀ śam ǀ ca ǀ yoḥ ǀ ca ǀ mayaḥ ǀ dadhe ǀ viśvasyai ǀ deva-hūtyai ǀ nabhantām ǀ anyake ǀ same ǁ

08.039.05   (Mandala. Sukta. Rik)

6.3.22.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा ।

स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

स चिकेत सहीयसाग्निश्चित्रेण कर्मणा ।

स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं नभंतामन्यके समे ॥

Samhita Transcription Accented

sá ciketa sáhīyasāgníścitréṇa kármaṇā ǀ

sá hótā śáśvatīnām dákṣiṇābhirabhī́vṛta inóti ca pratīvyám nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

sa ciketa sahīyasāgniścitreṇa karmaṇā ǀ

sa hotā śaśvatīnām dakṣiṇābhirabhīvṛta inoti ca pratīvyam nabhantāmanyake same ǁ

Padapatha Devanagari Accented

सः । चि॒के॒त॒ । सही॑यसा । अ॒ग्निः । चि॒त्रेण॑ । कर्म॑णा ।

सः । होता॑ । शश्व॑तीनाम् । दक्षि॑णाभिः । अ॒भिऽवृ॑तः । इ॒नोति॑ । च॒ । प्र॒ती॒व्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

सः । चिकेत । सहीयसा । अग्निः । चित्रेण । कर्मणा ।

सः । होता । शश्वतीनाम् । दक्षिणाभिः । अभिऽवृतः । इनोति । च । प्रतीव्यम् । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

sáḥ ǀ ciketa ǀ sáhīyasā ǀ agníḥ ǀ citréṇa ǀ kármaṇā ǀ

sáḥ ǀ hótā ǀ śáśvatīnām ǀ dákṣiṇābhiḥ ǀ abhí-vṛtaḥ ǀ inóti ǀ ca ǀ pratīvyám ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

saḥ ǀ ciketa ǀ sahīyasā ǀ agniḥ ǀ citreṇa ǀ karmaṇā ǀ

saḥ ǀ hotā ǀ śaśvatīnām ǀ dakṣiṇābhiḥ ǀ abhi-vṛtaḥ ǀ inoti ǀ ca ǀ pratīvyam ǀ nabhantām ǀ anyake ǀ same ǁ

08.039.06   (Mandala. Sukta. Rik)

6.3.23.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्जा॒ता दे॒वाना॑म॒ग्निर्वे॑द॒ मर्ता॑नामपी॒च्यं॑ ।

अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू॑र्णुते॒ स्वा॑हुतो॒ नवी॑यसा॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यं ।

अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभंतामन्यके समे ॥

Samhita Transcription Accented

agnírjātā́ devā́nāmagnírveda mártānāmapīcyám ǀ

agníḥ sá draviṇodā́ agnírdvā́rā vyū́rṇute svā́huto návīyasā nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

agnirjātā devānāmagnirveda martānāmapīcyam ǀ

agniḥ sa draviṇodā agnirdvārā vyūrṇute svāhuto navīyasā nabhantāmanyake same ǁ

Padapatha Devanagari Accented

अ॒ग्निः । जा॒ता । दे॒वाना॑म् । अ॒ग्निः । वे॒द॒ । मर्ता॑नाम् । अ॒पी॒च्य॑म् ।

अ॒ग्निः । सः । द्र॒वि॒णः॒ऽदाः । अ॒ग्निः । द्वारा॑ । वि । ऊ॒र्णु॒ते॒ । सुऽआ॑हुतः । नवी॑यसा । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

अग्निः । जाता । देवानाम् । अग्निः । वेद । मर्तानाम् । अपीच्यम् ।

अग्निः । सः । द्रविणःऽदाः । अग्निः । द्वारा । वि । ऊर्णुते । सुऽआहुतः । नवीयसा । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

agníḥ ǀ jātā́ ǀ devā́nām ǀ agníḥ ǀ veda ǀ mártānām ǀ apīcyám ǀ

agníḥ ǀ sáḥ ǀ draviṇaḥ-dā́ḥ ǀ agníḥ ǀ dvā́rā ǀ ví ǀ ūrṇute ǀ sú-āhutaḥ ǀ návīyasā ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ jātā ǀ devānām ǀ agniḥ ǀ veda ǀ martānām ǀ apīcyam ǀ

agniḥ ǀ saḥ ǀ draviṇaḥ-dāḥ ǀ agniḥ ǀ dvārā ǀ vi ǀ ūrṇute ǀ su-āhutaḥ ǀ navīyasā ǀ nabhantām ǀ anyake ǀ same ǁ

08.039.07   (Mandala. Sukta. Rik)

6.3.23.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्दे॒वेषु॒ संव॑सुः॒ स वि॒क्षु य॒ज्ञिया॒स्वा ।

स मु॒दा काव्या॑ पु॒रु विश्वं॒ भूमे॑व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा ।

स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभंतामन्यके समे ॥

Samhita Transcription Accented

agnírdevéṣu sáṃvasuḥ sá vikṣú yajñíyāsvā́ ǀ

sá mudā́ kā́vyā purú víśvam bhū́meva puṣyati devó devéṣu yajñíyo nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

agnirdeveṣu saṃvasuḥ sa vikṣu yajñiyāsvā ǀ

sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantāmanyake same ǁ

Padapatha Devanagari Accented

अ॒ग्निः । दे॒वेषु॑ । सम्ऽव॑सुः । सः । वि॒क्षु । य॒ज्ञिया॑सु । आ ।

सः । मु॒दा । काव्या॑ । पु॒रु । विश्व॑म् । भूम॑ऽइव । पु॒ष्य॒ति॒ । दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

अग्निः । देवेषु । सम्ऽवसुः । सः । विक्षु । यज्ञियासु । आ ।

सः । मुदा । काव्या । पुरु । विश्वम् । भूमऽइव । पुष्यति । देवः । देवेषु । यज्ञियः । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

agníḥ ǀ devéṣu ǀ sám-vasuḥ ǀ sáḥ ǀ vikṣú ǀ yajñíyāsu ǀ ā́ ǀ

sáḥ ǀ mudā́ ǀ kā́vyā ǀ purú ǀ víśvam ǀ bhū́ma-iva ǀ puṣyati ǀ deváḥ ǀ devéṣu ǀ yajñíyaḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ deveṣu ǀ sam-vasuḥ ǀ saḥ ǀ vikṣu ǀ yajñiyāsu ǀ ā ǀ

saḥ ǀ mudā ǀ kāvyā ǀ puru ǀ viśvam ǀ bhūma-iva ǀ puṣyati ǀ devaḥ ǀ deveṣu ǀ yajñiyaḥ ǀ nabhantām ǀ anyake ǀ same ǁ

08.039.08   (Mandala. Sukta. Rik)

6.3.23.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिंधु॑षु ।

तमाग॑न्म त्रिप॒स्त्यं मं॑धा॒तुर्द॑स्यु॒हंत॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिंधुषु ।

तमागन्म त्रिपस्त्यं मंधातुर्दस्युहंतममग्निं यज्ञेषु पूर्व्यं नभंतामन्यके समे ॥

Samhita Transcription Accented

yó agníḥ saptámānuṣaḥ śritó víśveṣu síndhuṣu ǀ

támā́ganma tripastyám mandhātúrdasyuhántamamagním yajñéṣu pūrvyám nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu ǀ

tamāganma tripastyam mandhāturdasyuhantamamagnim yajñeṣu pūrvyam nabhantāmanyake same ǁ

Padapatha Devanagari Accented

यः । अ॒ग्निः । स॒प्तऽमा॑नुषः । श्रि॒तः । विश्वे॑षु । सिन्धु॑षु ।

तम् । आ । अ॒ग॒न्म॒ । त्रि॒ऽप॒स्त्यम् । म॒न्धा॒तुः । द॒स्यु॒हन्ऽत॑मम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

यः । अग्निः । सप्तऽमानुषः । श्रितः । विश्वेषु । सिन्धुषु ।

तम् । आ । अगन्म । त्रिऽपस्त्यम् । मन्धातुः । दस्युहन्ऽतमम् । अग्निम् । यज्ञेषु । पूर्व्यम् । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

yáḥ ǀ agníḥ ǀ saptá-mānuṣaḥ ǀ śritáḥ ǀ víśveṣu ǀ síndhuṣu ǀ

tám ǀ ā́ ǀ aganma ǀ tri-pastyám ǀ mandhātúḥ ǀ dasyuhán-tamam ǀ agním ǀ yajñéṣu ǀ pūrvyám ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ agniḥ ǀ sapta-mānuṣaḥ ǀ śritaḥ ǀ viśveṣu ǀ sindhuṣu ǀ

tam ǀ ā ǀ aganma ǀ tri-pastyam ǀ mandhātuḥ ǀ dasyuhan-tamam ǀ agnim ǀ yajñeṣu ǀ pūrvyam ǀ nabhantām ǀ anyake ǀ same ǁ

08.039.09   (Mandala. Sukta. Rik)

6.3.23.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः ।

स त्रीँरे॑काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतो॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः ।

स त्रीँरेकादशाँ इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभंतामन्यके समे ॥

Samhita Transcription Accented

agnístrī́ṇi tridhā́tūnyā́ kṣeti vidáthā kavíḥ ǀ

sá trī́m̐rekādaśā́m̐ ihá yákṣacca pipráyacca no vípro dūtáḥ páriṣkṛto nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

agnistrīṇi tridhātūnyā kṣeti vidathā kaviḥ ǀ

sa trīm̐rekādaśām̐ iha yakṣacca piprayacca no vipro dūtaḥ pariṣkṛto nabhantāmanyake same ǁ

Padapatha Devanagari Accented

अ॒ग्निः । त्रीणि॑ । त्रि॒ऽधातू॑नि । आ । क्षे॒ति॒ । वि॒दथा॑ । क॒विः ।

सः । त्रीन् । ए॒का॒द॒शान् । इ॒ह । यक्ष॑त् । च॒ । पि॒प्रय॑त् । च॒ । नः॒ । विप्रः॑ । दू॒तः । परि॑ऽकृतः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

अग्निः । त्रीणि । त्रिऽधातूनि । आ । क्षेति । विदथा । कविः ।

सः । त्रीन् । एकादशान् । इह । यक्षत् । च । पिप्रयत् । च । नः । विप्रः । दूतः । परिऽकृतः । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

agníḥ ǀ trī́ṇi ǀ tri-dhā́tūni ǀ ā́ ǀ kṣeti ǀ vidáthā ǀ kavíḥ ǀ

sáḥ ǀ trī́n ǀ ekādaśā́n ǀ ihá ǀ yákṣat ǀ ca ǀ pipráyat ǀ ca ǀ naḥ ǀ vípraḥ ǀ dūtáḥ ǀ pári-kṛtaḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ trīṇi ǀ tri-dhātūni ǀ ā ǀ kṣeti ǀ vidathā ǀ kaviḥ ǀ

saḥ ǀ trīn ǀ ekādaśān ǀ iha ǀ yakṣat ǀ ca ǀ piprayat ǀ ca ǀ naḥ ǀ vipraḥ ǀ dūtaḥ ǀ pari-kṛtaḥ ǀ nabhantām ǀ anyake ǀ same ǁ

08.039.10   (Mandala. Sukta. Rik)

6.3.23.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि ।

त्वामापः॑ परि॒स्रुतः॒ परि॑ यंति॒ स्वसे॑तवो॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि ।

त्वामापः परिस्रुतः परि यंति स्वसेतवो नभंतामन्यके समे ॥

Samhita Transcription Accented

tvám no agna āyúṣu tvám devéṣu pūrvya vásva éka irajyasi ǀ

tvā́mā́paḥ parisrútaḥ pári yanti svásetavo nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

tvam no agna āyuṣu tvam deveṣu pūrvya vasva eka irajyasi ǀ

tvāmāpaḥ parisrutaḥ pari yanti svasetavo nabhantāmanyake same ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । अ॒ग्ने॒ । आ॒युषु॑ । त्वम् । दे॒वेषु॑ । पू॒र्व्य॒ । वस्वः॑ । एकः॑ । इ॒र॒ज्य॒सि॒ ।

त्वाम् । आपः॑ । प॒रि॒ऽस्रुतः॑ । परि॑ । य॒न्ति॒ । स्वऽसे॑तवः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । अग्ने । आयुषु । त्वम् । देवेषु । पूर्व्य । वस्वः । एकः । इरज्यसि ।

त्वाम् । आपः । परिऽस्रुतः । परि । यन्ति । स्वऽसेतवः । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ agne ǀ āyúṣu ǀ tvám ǀ devéṣu ǀ pūrvya ǀ vásvaḥ ǀ ékaḥ ǀ irajyasi ǀ

tvā́m ǀ ā́paḥ ǀ pari-srútaḥ ǀ pári ǀ yanti ǀ svá-setavaḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ agne ǀ āyuṣu ǀ tvam ǀ deveṣu ǀ pūrvya ǀ vasvaḥ ǀ ekaḥ ǀ irajyasi ǀ

tvām ǀ āpaḥ ǀ pari-srutaḥ ǀ pari ǀ yanti ǀ sva-setavaḥ ǀ nabhantām ǀ anyake ǀ same ǁ