SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 40

 

1. Info

To:    agni, indra
From:   nābhāka kāṇva
Metres:   1st set of styles: jagatī (5, 7, 9); bhuriktriṣṭup (1, 11); svarāṭtriṣṭup (3, 4); nicṛjjagatī (8, 10); svarāṭśakvarī (2); bhurigjagatī (6); nicṛttriṣṭup (12)

2nd set of styles: mahāpaṅkti (1, 3-11); śakvarī (2); triṣṭubh (12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.040.01   (Mandala. Sukta. Rik)

6.3.24.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी यु॒वं सु नः॒ सहं॑ता॒ दास॑थो र॒यिं ।

येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

इंद्राग्नी युवं सु नः सहंता दासथो रयिं ।

येन दृळ्हा समत्स्वा वीळु चित्साहिषीमह्यग्निर्वनेव वात इन्नभंतामन्यके समे ॥

Samhita Transcription Accented

índrāgnī yuvám sú naḥ sáhantā dā́satho rayím ǀ

yéna dṛḷhā́ samátsvā́ vīḷú citsāhiṣīmáhyagnírváneva vā́ta ínnábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

indrāgnī yuvam su naḥ sahantā dāsatho rayim ǀ

yena dṛḷhā samatsvā vīḷu citsāhiṣīmahyagnirvaneva vāta innabhantāmanyake same ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । यु॒वम् । सु । नः॒ । सह॑न्ता । दास॑थः । र॒यिम् ।

येन॑ । दृ॒ळ्हा । स॒मत्ऽसु॑ । आ । वी॒ळु । चि॒त् । स॒हि॒षी॒महि॑ । अ॒ग्निः । वना॑ऽइव । वाते॑ । इत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । युवम् । सु । नः । सहन्ता । दासथः । रयिम् ।

येन । दृळ्हा । समत्ऽसु । आ । वीळु । चित् । सहिषीमहि । अग्निः । वनाऽइव । वाते । इत् । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

índrāgnī íti ǀ yuvám ǀ sú ǀ naḥ ǀ sáhantā ǀ dā́sathaḥ ǀ rayím ǀ

yéna ǀ dṛḷhā́ ǀ samát-su ǀ ā́ ǀ vīḷú ǀ cit ǀ sahiṣīmáhi ǀ agníḥ ǀ vánā-iva ǀ vā́te ǀ ít ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ yuvam ǀ su ǀ naḥ ǀ sahantā ǀ dāsathaḥ ǀ rayim ǀ

yena ǀ dṛḷhā ǀ samat-su ǀ ā ǀ vīḷu ǀ cit ǀ sahiṣīmahi ǀ agniḥ ǀ vanā-iva ǀ vāte ǀ it ǀ nabhantām ǀ anyake ǀ same ǁ

08.040.02   (Mandala. Sukta. Rik)

6.3.24.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि वां॑ व॒व्रया॑म॒हेऽथेंद्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नरं॑ ।

स नः॑ क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

नहि वां वव्रयामहेऽथेंद्रमिद्यजामहे शविष्ठं नृणां नरं ।

स नः कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभंतामन्यके समे ॥

Samhita Transcription Accented

nahí vām vavráyāmahé’théndramídyajāmahe śáviṣṭham nṛṇā́m náram ǀ

sá naḥ kadā́ cidárvatā gámadā́ vā́jasātaye gámadā́ medhásātaye nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

nahi vām vavrayāmahe’thendramidyajāmahe śaviṣṭham nṛṇām naram ǀ

sa naḥ kadā cidarvatā gamadā vājasātaye gamadā medhasātaye nabhantāmanyake same ǁ

Padapatha Devanagari Accented

न॒हि । वा॒म् । व॒व्रया॑महे । अथ॑ । इन्द्र॑म् । इत् । य॒जा॒म॒हे॒ । शवि॑ष्ठम् । नृ॒णाम् । नर॑म् ।

सः । नः॒ । क॒दा । चि॒त् । अर्व॑ता । गम॑त् । आ । वाज॑ऽसातये । गम॑त् । आ । मे॒धऽसा॑तये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

नहि । वाम् । वव्रयामहे । अथ । इन्द्रम् । इत् । यजामहे । शविष्ठम् । नृणाम् । नरम् ।

सः । नः । कदा । चित् । अर्वता । गमत् । आ । वाजऽसातये । गमत् । आ । मेधऽसातये । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

nahí ǀ vām ǀ vavráyāmahe ǀ átha ǀ índram ǀ ít ǀ yajāmahe ǀ śáviṣṭham ǀ nṛṇā́m ǀ náram ǀ

sáḥ ǀ naḥ ǀ kadā́ ǀ cit ǀ árvatā ǀ gámat ǀ ā́ ǀ vā́ja-sātaye ǀ gámat ǀ ā́ ǀ medhá-sātaye ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

nahi ǀ vām ǀ vavrayāmahe ǀ atha ǀ indram ǀ it ǀ yajāmahe ǀ śaviṣṭham ǀ nṛṇām ǀ naram ǀ

saḥ ǀ naḥ ǀ kadā ǀ cit ǀ arvatā ǀ gamat ǀ ā ǀ vāja-sātaye ǀ gamat ǀ ā ǀ medha-sātaye ǀ nabhantām ǀ anyake ǀ same ǁ

08.040.03   (Mandala. Sukta. Rik)

6.3.24.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता हि मध्यं॒ भरा॑णामिंद्रा॒ग्नी अ॑धिक्षि॒तः ।

ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

ता हि मध्यं भराणामिंद्राग्नी अधिक्षितः ।

ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभंतामन्यके समे ॥

Samhita Transcription Accented

tā́ hí mádhyam bhárāṇāmindrāgnī́ adhikṣitáḥ ǀ

tā́ u kavitvanā́ kavī́ pṛcchyámānā sakhīyaté sám dhītámaśnutam narā nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

tā hi madhyam bharāṇāmindrāgnī adhikṣitaḥ ǀ

tā u kavitvanā kavī pṛcchyamānā sakhīyate sam dhītamaśnutam narā nabhantāmanyake same ǁ

Padapatha Devanagari Accented

ता । हि । मध्य॑म् । भरा॑णाम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒धि॒ऽक्षि॒तः ।

ता । ऊं॒ इति॑ । क॒वि॒ऽत्व॒ना । क॒वी इति॑ । पृ॒च्छ्यमा॑ना । स॒खि॒ऽय॒ते । सम् । धी॒तम् । अ॒श्नु॒त॒म् । न॒रा॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

ता । हि । मध्यम् । भराणाम् । इन्द्राग्नी इति । अधिऽक्षितः ।

ता । ऊं इति । कविऽत्वना । कवी इति । पृच्छ्यमाना । सखिऽयते । सम् । धीतम् । अश्नुतम् । नरा । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

tā́ ǀ hí ǀ mádhyam ǀ bhárāṇām ǀ indrāgnī́ íti ǀ adhi-kṣitáḥ ǀ

tā́ ǀ ūṃ íti ǀ kavi-tvanā́ ǀ kavī́ íti ǀ pṛcchyámānā ǀ sakhi-yaté ǀ sám ǀ dhītám ǀ aśnutam ǀ narā ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

tā ǀ hi ǀ madhyam ǀ bharāṇām ǀ indrāgnī iti ǀ adhi-kṣitaḥ ǀ

tā ǀ ūṃ iti ǀ kavi-tvanā ǀ kavī iti ǀ pṛcchyamānā ǀ sakhi-yate ǀ sam ǀ dhītam ǀ aśnutam ǀ narā ǀ nabhantām ǀ anyake ǀ same ǁ

08.040.04   (Mandala. Sukta. Rik)

6.3.24.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्य॑र्च नभाक॒वदिं॑द्रा॒ग्नी य॒जसा॑ गि॒रा ।

ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

अभ्यर्च नभाकवदिंद्राग्नी यजसा गिरा ।

ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभंतामन्यके समे ॥

Samhita Transcription Accented

abhyárca nabhākavádindrāgnī́ yajásā girā́ ǀ

yáyorvíśvamidám jágadiyám dyáuḥ pṛthivī́ mahyúpásthe bibhṛtó vásu nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

abhyarca nabhākavadindrāgnī yajasā girā ǀ

yayorviśvamidam jagadiyam dyauḥ pṛthivī mahyupasthe bibhṛto vasu nabhantāmanyake same ǁ

Padapatha Devanagari Accented

अ॒भि । अ॒र्च॒ । न॒भा॒क॒ऽवत् । इ॒न्द्रा॒ग्नी इति॑ । य॒जसा॑ । गि॒रा ।

ययोः॑ । विश्व॑म् । इ॒दम् । जग॑त् । इ॒यम् । द्यौः । पृ॒थि॒वी । म॒ही । उ॒पऽस्थे॑ । बि॒भृ॒तः । वसु॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

अभि । अर्च । नभाकऽवत् । इन्द्राग्नी इति । यजसा । गिरा ।

ययोः । विश्वम् । इदम् । जगत् । इयम् । द्यौः । पृथिवी । मही । उपऽस्थे । बिभृतः । वसु । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

abhí ǀ arca ǀ nabhāka-vát ǀ indrāgnī́ íti ǀ yajásā ǀ girā́ ǀ

yáyoḥ ǀ víśvam ǀ idám ǀ jágat ǀ iyám ǀ dyáuḥ ǀ pṛthivī́ ǀ mahī́ ǀ upá-sthe ǀ bibhṛtáḥ ǀ vásu ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

abhi ǀ arca ǀ nabhāka-vat ǀ indrāgnī iti ǀ yajasā ǀ girā ǀ

yayoḥ ǀ viśvam ǀ idam ǀ jagat ǀ iyam ǀ dyauḥ ǀ pṛthivī ǀ mahī ǀ upa-sthe ǀ bibhṛtaḥ ǀ vasu ǀ nabhantām ǀ anyake ǀ same ǁ

08.040.05   (Mandala. Sukta. Rik)

6.3.24.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ब्रह्मा॑णि नभाक॒वदिं॑द्रा॒ग्निभ्या॑मिरज्यत ।

या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा॑रमपोर्णु॒त इंद्र॒ ईशा॑न॒ ओज॑सा॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

प्र ब्रह्माणि नभाकवदिंद्राग्निभ्यामिरज्यत ।

या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इंद्र ईशान ओजसा नभंतामन्यके समे ॥

Samhita Transcription Accented

prá bráhmāṇi nabhākavádindrāgníbhyāmirajyata ǀ

yā́ saptábudhnamarṇavám jihmábāramaporṇutá índra ī́śāna ójasā nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

pra brahmāṇi nabhākavadindrāgnibhyāmirajyata ǀ

yā saptabudhnamarṇavam jihmabāramaporṇuta indra īśāna ojasā nabhantāmanyake same ǁ

Padapatha Devanagari Accented

प्र । ब्रह्मा॑णि । न॒भा॒क॒ऽवत् । इ॒न्द्रा॒ग्निऽभ्या॑म् । इ॒र॒ज्य॒त॒ ।

या । स॒प्तऽबु॑ध्नम् । अ॒र्ण॒वम् । जि॒ह्मऽबा॑रम् । अ॒प॒ऽऊ॒र्णु॒तः । इन्द्रः॑ । ईशा॑नः । ओज॑सा । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

प्र । ब्रह्माणि । नभाकऽवत् । इन्द्राग्निऽभ्याम् । इरज्यत ।

या । सप्तऽबुध्नम् । अर्णवम् । जिह्मऽबारम् । अपऽऊर्णुतः । इन्द्रः । ईशानः । ओजसा । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

prá ǀ bráhmāṇi ǀ nabhāka-vát ǀ indrāgní-bhyām ǀ irajyata ǀ

yā́ ǀ saptá-budhnam ǀ arṇavám ǀ jihmá-bāram ǀ apa-ūrṇutáḥ ǀ índraḥ ǀ ī́śānaḥ ǀ ójasā ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

pra ǀ brahmāṇi ǀ nabhāka-vat ǀ indrāgni-bhyām ǀ irajyata ǀ

yā ǀ sapta-budhnam ǀ arṇavam ǀ jihma-bāram ǀ apa-ūrṇutaḥ ǀ indraḥ ǀ īśānaḥ ǀ ojasā ǀ nabhantām ǀ anyake ǀ same ǁ

08.040.06   (Mandala. Sukta. Rik)

6.3.24.06    (Ashtaka. Adhyaya. Varga. Rik)

08.05.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दंभय ।

व॒यं तद॑स्य॒ संभृ॑तं॒ वस्विंद्रे॑ण॒ वि भ॑जेमहि॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दंभय ।

वयं तदस्य संभृतं वस्विंद्रेण वि भजेमहि नभंतामन्यके समे ॥

Samhita Transcription Accented

ápi vṛśca purāṇavádvratáteriva guṣpitámójo dāsásya dambhaya ǀ

vayám tádasya sámbhṛtam vásvíndreṇa ví bhajemahi nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

api vṛśca purāṇavadvratateriva guṣpitamojo dāsasya dambhaya ǀ

vayam tadasya sambhṛtam vasvindreṇa vi bhajemahi nabhantāmanyake same ǁ

Padapatha Devanagari Accented

अपि॑ । वृ॒श्च॒ । पु॒रा॒ण॒ऽवत् । व्र॒ततेः॑ऽइव । गु॒ष्पि॒तम् । ओजः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ ।

व॒यम् । तत् । अ॒स्य॒ । सम्ऽभृ॑तम् । वसु॑ । इन्द्रे॑ण । वि । भ॒जे॒म॒हि॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

अपि । वृश्च । पुराणऽवत् । व्रततेःऽइव । गुष्पितम् । ओजः । दासस्य । दम्भय ।

वयम् । तत् । अस्य । सम्ऽभृतम् । वसु । इन्द्रेण । वि । भजेमहि । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

ápi ǀ vṛśca ǀ purāṇa-vát ǀ vratáteḥ-iva ǀ guṣpitám ǀ ójaḥ ǀ dāsásya ǀ dambhaya ǀ

vayám ǀ tát ǀ asya ǀ sám-bhṛtam ǀ vásu ǀ índreṇa ǀ ví ǀ bhajemahi ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

api ǀ vṛśca ǀ purāṇa-vat ǀ vratateḥ-iva ǀ guṣpitam ǀ ojaḥ ǀ dāsasya ǀ dambhaya ǀ

vayam ǀ tat ǀ asya ǀ sam-bhṛtam ǀ vasu ǀ indreṇa ǀ vi ǀ bhajemahi ǀ nabhantām ǀ anyake ǀ same ǁ

08.040.07   (Mandala. Sukta. Rik)

6.3.25.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.150   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वयं॑ते॒ तना॑ गि॒रा ।

अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

यदिंद्राग्नी जना इमे विह्वयंते तना गिरा ।

अस्माकेभिर्नृभिर्वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभंतामन्यके समे ॥

Samhita Transcription Accented

yádindrāgnī́ jánā imé vihváyante tánā girā́ ǀ

asmā́kebhirnṛ́bhirvayám sāsahyā́ma pṛtanyató vanuyā́ma vanuṣyató nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

yadindrāgnī janā ime vihvayante tanā girā ǀ

asmākebhirnṛbhirvayam sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantāmanyake same ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्रा॒ग्नी इति॑ । जनाः॑ । इ॒मे । वि॒ऽह्वय॑न्ते । तना॑ । गि॒रा ।

अ॒स्माके॑भिः । नृऽभिः॑ । व॒यम् । स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः । व॒नु॒याम॑ । व॒नु॒ष्य॒तः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्राग्नी इति । जनाः । इमे । विऽह्वयन्ते । तना । गिरा ।

अस्माकेभिः । नृऽभिः । वयम् । ससह्याम । पृतन्यतः । वनुयाम । वनुष्यतः । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

yát ǀ indrāgnī́ íti ǀ jánāḥ ǀ imé ǀ vi-hváyante ǀ tánā ǀ girā́ ǀ

asmā́kebhiḥ ǀ nṛ́-bhiḥ ǀ vayám ǀ sasahyā́ma ǀ pṛtanyatáḥ ǀ vanuyā́ma ǀ vanuṣyatáḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

yat ǀ indrāgnī iti ǀ janāḥ ǀ ime ǀ vi-hvayante ǀ tanā ǀ girā ǀ

asmākebhiḥ ǀ nṛ-bhiḥ ǀ vayam ǀ sasahyāma ǀ pṛtanyataḥ ǀ vanuyāma ǀ vanuṣyataḥ ǀ nabhantām ǀ anyake ǀ same ǁ

08.040.08   (Mandala. Sukta. Rik)

6.3.25.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.151   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभिः॑ ।

इं॒द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यंति॒ सिंध॑वो॒ यान्त्सीं॑ बं॒धादमुं॑चतां॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

या नु श्वेताववो दिव उच्चरात उप द्युभिः ।

इंद्राग्न्योरनु व्रतमुहाना यंति सिंधवो यान्त्सीं बंधादमुंचतां नभंतामन्यके समे ॥

Samhita Transcription Accented

yā́ nú śvetā́vavó divá uccárāta úpa dyúbhiḥ ǀ

indrāgnyóránu vratámúhānā yanti síndhavo yā́ntsīm bandhā́dámuñcatām nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

yā nu śvetāvavo diva uccarāta upa dyubhiḥ ǀ

indrāgnyoranu vratamuhānā yanti sindhavo yāntsīm bandhādamuñcatām nabhantāmanyake same ǁ

Padapatha Devanagari Accented

या । नु । श्वे॒तौ । अ॒वः । दि॒वः । उ॒त्ऽचरा॑तः । उप॑ । द्युऽभिः॑ ।

इ॒न्द्रा॒ग्न्योः । अनु॑ । व्र॒तम् । उहा॑नाः । य॒न्ति॒ । सिन्ध॑वः । यान् । सी॒म् । ब॒न्धात् । अमु॑ञ्चताम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

या । नु । श्वेतौ । अवः । दिवः । उत्ऽचरातः । उप । द्युऽभिः ।

इन्द्राग्न्योः । अनु । व्रतम् । उहानाः । यन्ति । सिन्धवः । यान् । सीम् । बन्धात् । अमुञ्चताम् । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

yā́ ǀ nú ǀ śvetáu ǀ aváḥ ǀ diváḥ ǀ ut-cárātaḥ ǀ úpa ǀ dyú-bhiḥ ǀ

indrāgnyóḥ ǀ ánu ǀ vratám ǀ úhānāḥ ǀ yanti ǀ síndhavaḥ ǀ yā́n ǀ sīm ǀ bandhā́t ǀ ámuñcatām ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

yā ǀ nu ǀ śvetau ǀ avaḥ ǀ divaḥ ǀ ut-carātaḥ ǀ upa ǀ dyu-bhiḥ ǀ

indrāgnyoḥ ǀ anu ǀ vratam ǀ uhānāḥ ǀ yanti ǀ sindhavaḥ ǀ yān ǀ sīm ǀ bandhāt ǀ amuñcatām ǀ nabhantām ǀ anyake ǀ same ǁ

08.040.09   (Mandala. Sukta. Rik)

6.3.25.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒र्वीष्ट॑ इं॒द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तयः॒ सूनो॑ हि॒न्वस्य॑ हरिवः ।

वस्वो॑ वी॒रस्या॒पृचो॒ या नु साधं॑त नो॒ धियो॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

पूर्वीष्ट इंद्रोपमातयः पूर्वीरुत प्रशस्तयः सूनो हिन्वस्य हरिवः ।

वस्वो वीरस्यापृचो या नु साधंत नो धियो नभंतामन्यके समे ॥

Samhita Transcription Accented

pūrvī́ṣṭa indrópamātayaḥ pūrvī́rutá práśastayaḥ sū́no hinvásya harivaḥ ǀ

vásvo vīrásyāpṛ́co yā́ nú sā́dhanta no dhíyo nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

pūrvīṣṭa indropamātayaḥ pūrvīruta praśastayaḥ sūno hinvasya harivaḥ ǀ

vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantāmanyake same ǁ

Padapatha Devanagari Accented

पू॒र्वीः । ते॒ । इ॒न्द्र॒ । उप॑ऽमातयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः । सूनो॒ इति॑ । हि॒न्वस्य॑ । ह॒रि॒ऽवः॒ ।

वस्वः॑ । वी॒रस्य॑ । आ॒ऽपृचः॑ । याः । नु । साध॑न्त । नः॒ । धियः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

पूर्वीः । ते । इन्द्र । उपऽमातयः । पूर्वीः । उत । प्रऽशस्तयः । सूनो इति । हिन्वस्य । हरिऽवः ।

वस्वः । वीरस्य । आऽपृचः । याः । नु । साधन्त । नः । धियः । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

pūrvī́ḥ ǀ te ǀ indra ǀ úpa-mātayaḥ ǀ pūrvī́ḥ ǀ utá ǀ prá-śastayaḥ ǀ sū́no íti ǀ hinvásya ǀ hari-vaḥ ǀ

vásvaḥ ǀ vīrásya ǀ ā-pṛ́caḥ ǀ yā́ḥ ǀ nú ǀ sā́dhanta ǀ naḥ ǀ dhíyaḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

pūrvīḥ ǀ te ǀ indra ǀ upa-mātayaḥ ǀ pūrvīḥ ǀ uta ǀ pra-śastayaḥ ǀ sūno iti ǀ hinvasya ǀ hari-vaḥ ǀ

vasvaḥ ǀ vīrasya ǀ ā-pṛcaḥ ǀ yāḥ ǀ nu ǀ sādhanta ǀ naḥ ǀ dhiyaḥ ǀ nabhantām ǀ anyake ǀ same ǁ

08.040.10   (Mandala. Sukta. Rik)

6.3.25.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मियं॑ ।

उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्यां॒डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियं ।

उतो नु चिद्य ओजसा शुष्णस्यांडानि भेदति जेषत्स्वर्वतीरपो नभंतामन्यके समे ॥

Samhita Transcription Accented

tám śiśītā suvṛktíbhistveṣám sátvānamṛgmíyam ǀ

utó nú cidyá ójasā śúṣṇasyāṇḍā́ni bhédati jéṣatsvárvatīrapó nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

tam śiśītā suvṛktibhistveṣam satvānamṛgmiyam ǀ

uto nu cidya ojasā śuṣṇasyāṇḍāni bhedati jeṣatsvarvatīrapo nabhantāmanyake same ǁ

Padapatha Devanagari Accented

तम् । शि॒शी॒त॒ । सु॒वृ॒क्तिऽभिः॑ । त्वे॒षम् । सत्वा॑नम् । ऋ॒ग्मिय॑म् ।

उ॒तो इति॑ । नु । चि॒त् । यः । ओज॑सा । शुष्ण॑स्य । आ॒ण्डानि॑ । भेद॑ति । जेष॑त् । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

तम् । शिशीत । सुवृक्तिऽभिः । त्वेषम् । सत्वानम् । ऋग्मियम् ।

उतो इति । नु । चित् । यः । ओजसा । शुष्णस्य । आण्डानि । भेदति । जेषत् । स्वःऽवतीः । अपः । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

tám ǀ śiśīta ǀ suvṛktí-bhiḥ ǀ tveṣám ǀ sátvānam ǀ ṛgmíyam ǀ

utó íti ǀ nú ǀ cit ǀ yáḥ ǀ ójasā ǀ śúṣṇasya ǀ āṇḍā́ni ǀ bhédati ǀ jéṣat ǀ sváḥ-vatīḥ ǀ apáḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

tam ǀ śiśīta ǀ suvṛkti-bhiḥ ǀ tveṣam ǀ satvānam ǀ ṛgmiyam ǀ

uto iti ǀ nu ǀ cit ǀ yaḥ ǀ ojasā ǀ śuṣṇasya ǀ āṇḍāni ǀ bhedati ǀ jeṣat ǀ svaḥ-vatīḥ ǀ apaḥ ǀ nabhantām ǀ anyake ǀ same ǁ

08.040.11   (Mandala. Sukta. Rik)

6.3.25.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्वियं॑ ।

उ॒तो नु चि॒द्य ओह॑त आं॒डा शुष्ण॑स्य॒ भेद॒त्यजैः॒ स्व॑र्वतीर॒पो नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियं ।

उतो नु चिद्य ओहत आंडा शुष्णस्य भेदत्यजैः स्वर्वतीरपो नभंतामन्यके समे ॥

Samhita Transcription Accented

tám śiśītā svadhvarám satyám sátvānamṛtvíyam ǀ

utó nú cidyá óhata āṇḍā́ śúṣṇasya bhédatyájaiḥ svárvatīrapó nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

tam śiśītā svadhvaram satyam satvānamṛtviyam ǀ

uto nu cidya ohata āṇḍā śuṣṇasya bhedatyajaiḥ svarvatīrapo nabhantāmanyake same ǁ

Padapatha Devanagari Accented

तम् । शि॒शी॒त॒ । सु॒ऽअ॒ध्व॒रम् । स॒त्यम् । सत्वा॑नम् । ऋ॒त्विय॑म् ।

उ॒तो इति॑ । नु । चि॒त् । यः । ओह॑ते । आ॒ण्डा । शुष्ण॑स्य । भेद॑ति । अजैः॑ । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

तम् । शिशीत । सुऽअध्वरम् । सत्यम् । सत्वानम् । ऋत्वियम् ।

उतो इति । नु । चित् । यः । ओहते । आण्डा । शुष्णस्य । भेदति । अजैः । स्वःऽवतीः । अपः । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

tám ǀ śiśīta ǀ su-adhvarám ǀ satyám ǀ sátvānam ǀ ṛtvíyam ǀ

utó íti ǀ nú ǀ cit ǀ yáḥ ǀ óhate ǀ āṇḍā́ ǀ śúṣṇasya ǀ bhédati ǀ ájaiḥ ǀ sváḥ-vatīḥ ǀ apáḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

tam ǀ śiśīta ǀ su-adhvaram ǀ satyam ǀ satvānam ǀ ṛtviyam ǀ

uto iti ǀ nu ǀ cit ǀ yaḥ ǀ ohate ǀ āṇḍā ǀ śuṣṇasya ǀ bhedati ǀ ajaiḥ ǀ svaḥ-vatīḥ ǀ apaḥ ǀ nabhantām ǀ anyake ǀ same ǁ

08.040.12   (Mandala. Sukta. Rik)

6.3.25.06    (Ashtaka. Adhyaya. Varga. Rik)

08.05.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वेंद्रा॒ग्निभ्यां॑ पितृ॒वन्नवी॑यो मंधातृ॒वदं॑गिर॒स्वद॑वाचि ।

त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥

Samhita Devanagari Nonaccented

एवेंद्राग्निभ्यां पितृवन्नवीयो मंधातृवदंगिरस्वदवाचि ।

त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणां ॥

Samhita Transcription Accented

evéndrāgníbhyām pitṛvánnávīyo mandhātṛvádaṅgirasvádavāci ǀ

tridhā́tunā śármaṇā pātamasmā́nvayám syāma pátayo rayīṇā́m ǁ

Samhita Transcription Nonaccented

evendrāgnibhyām pitṛvannavīyo mandhātṛvadaṅgirasvadavāci ǀ

tridhātunā śarmaṇā pātamasmānvayam syāma patayo rayīṇām ǁ

Padapatha Devanagari Accented

ए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । पि॒तृ॒ऽवत् । नवी॑यः । म॒न्धा॒तृ॒ऽवत् । अ॒ङ्गि॒र॒स्वत् । अ॒वा॒चि॒ ।

त्रि॒ऽधातु॑ना । शर्म॑णा । पा॒त॒म् । अ॒स्मान् । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

Padapatha Devanagari Nonaccented

एव । इन्द्राग्निऽभ्याम् । पितृऽवत् । नवीयः । मन्धातृऽवत् । अङ्गिरस्वत् । अवाचि ।

त्रिऽधातुना । शर्मणा । पातम् । अस्मान् । वयम् । स्याम । पतयः । रयीणाम् ॥

Padapatha Transcription Accented

evá ǀ indrāgní-bhyām ǀ pitṛ-vát ǀ návīyaḥ ǀ mandhātṛ-vát ǀ aṅgirasvát ǀ avāci ǀ

tri-dhā́tunā ǀ śármaṇā ǀ pātam ǀ asmā́n ǀ vayám ǀ syāma ǀ pátayaḥ ǀ rayīṇā́m ǁ

Padapatha Transcription Nonaccented

eva ǀ indrāgni-bhyām ǀ pitṛ-vat ǀ navīyaḥ ǀ mandhātṛ-vat ǀ aṅgirasvat ǀ avāci ǀ

tri-dhātunā ǀ śarmaṇā ǀ pātam ǀ asmān ǀ vayam ǀ syāma ǀ patayaḥ ǀ rayīṇām ǁ