SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 41

 

1. Info

To:    varuṇa
From:   nābhāka kāṇva
Metres:   1st set of styles: nicṛjjagatī (2, 3, 6, 10); triṣṭup (1, 5); bhuriktriṣṭup (4, 7); svarāṭtriṣṭup (8); jagatī (9)

2nd set of styles: mahāpaṅkti
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.041.01   (Mandala. Sukta. Rik)

6.3.26.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः ।

यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः ।

यो धीता मानुषाणां पश्वो गा इव रक्षति नभंतामन्यके समे ॥

Samhita Transcription Accented

asmā́ ū ṣú prábhūtaye váruṇāya marúdbhyó’rcā vidúṣṭarebhyaḥ ǀ

yó dhītā́ mā́nuṣāṇām paśvó gā́ iva rákṣati nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

asmā ū ṣu prabhūtaye varuṇāya marudbhyo’rcā viduṣṭarebhyaḥ ǀ

yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantāmanyake same ǁ

Padapatha Devanagari Accented

अ॒स्मै । ऊं॒ इति॑ । सु । प्रऽभू॑तये । वरु॑णाय । म॒रुत्ऽभ्यः॑ । अर्च॑ । वि॒दुःऽत॑रेभ्यः ।

यः । धी॒ता । मानु॑षाणाम् । प॒श्वः । गाःऽइ॑व । रक्ष॑ति । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

अस्मै । ऊं इति । सु । प्रऽभूतये । वरुणाय । मरुत्ऽभ्यः । अर्च । विदुःऽतरेभ्यः ।

यः । धीता । मानुषाणाम् । पश्वः । गाःऽइव । रक्षति । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

asmái ǀ ūṃ íti ǀ sú ǀ prá-bhūtaye ǀ váruṇāya ǀ marút-bhyaḥ ǀ árca ǀ vidúḥ-tarebhyaḥ ǀ

yáḥ ǀ dhītā́ ǀ mā́nuṣāṇām ǀ paśváḥ ǀ gā́ḥ-iva ǀ rákṣati ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

asmai ǀ ūṃ iti ǀ su ǀ pra-bhūtaye ǀ varuṇāya ǀ marut-bhyaḥ ǀ arca ǀ viduḥ-tarebhyaḥ ǀ

yaḥ ǀ dhītā ǀ mānuṣāṇām ǀ paśvaḥ ǀ gāḥ-iva ǀ rakṣati ǀ nabhantām ǀ anyake ǀ same ǁ

08.041.02   (Mandala. Sukta. Rik)

6.3.26.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.157   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः ।

ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिंधू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

तमू षु समना गिरा पितॄणां च मन्मभिः ।

नाभाकस्य प्रशस्तिभिर्यः सिंधूनामुपोदये सप्तस्वसा स मध्यमो नभंतामन्यके समे ॥

Samhita Transcription Accented

támū ṣú samanā́ girā́ pitṝṇā́m ca mánmabhiḥ ǀ

nābhākásya práśastibhiryáḥ síndhūnāmúpodayé saptásvasā sá madhyamó nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

tamū ṣu samanā girā pitṝṇām ca manmabhiḥ ǀ

nābhākasya praśastibhiryaḥ sindhūnāmupodaye saptasvasā sa madhyamo nabhantāmanyake same ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । सु । स॒म॒ना । गि॒रा । पि॒तॄ॒णाम् । च॒ । मन्म॑ऽभिः ।

ना॒भा॒कस्य॑ । प्रश॑स्तिऽभिः । यः । सिन्धू॑नाम् । उप॑ । उ॒त्ऽअ॒ये । स॒प्तऽस्व॑सा । सः । म॒ध्य॒मः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । सु । समना । गिरा । पितॄणाम् । च । मन्मऽभिः ।

नाभाकस्य । प्रशस्तिऽभिः । यः । सिन्धूनाम् । उप । उत्ऽअये । सप्तऽस्वसा । सः । मध्यमः । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ sú ǀ samanā́ ǀ girā́ ǀ pitṝṇā́m ǀ ca ǀ mánma-bhiḥ ǀ

nābhākásya ǀ práśasti-bhiḥ ǀ yáḥ ǀ síndhūnām ǀ úpa ǀ ut-ayé ǀ saptá-svasā ǀ sáḥ ǀ madhyamáḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ su ǀ samanā ǀ girā ǀ pitṝṇām ǀ ca ǀ manma-bhiḥ ǀ

nābhākasya ǀ praśasti-bhiḥ ǀ yaḥ ǀ sindhūnām ǀ upa ǀ ut-aye ǀ sapta-svasā ǀ saḥ ǀ madhyamaḥ ǀ nabhantām ǀ anyake ǀ same ǁ

08.041.03   (Mandala. Sukta. Rik)

6.3.26.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स क्षपः॒ परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः ।

तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

स क्षपः परि षस्वजे न्युस्रो मायया दधे स विश्वं परि दर्शतः ।

तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभंतामन्यके समे ॥

Samhita Transcription Accented

sá kṣápaḥ pári ṣasvaje nyúsró māyáyā dadhe sá víśvam pári darśatáḥ ǀ

tásya vénīránu vratámuṣástisró avardhayannábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

sa kṣapaḥ pari ṣasvaje nyusro māyayā dadhe sa viśvam pari darśataḥ ǀ

tasya venīranu vratamuṣastisro avardhayannabhantāmanyake same ǁ

Padapatha Devanagari Accented

सः । क्षपः॑ । परि॑ । स॒स्व॒जे॒ । नि । उ॒स्रः । मा॒यया॑ । द॒धे॒ । सः । विश्व॑म् । परि॑ । द॒र्श॒तः ।

तस्य॑ । वेनीः॑ । अनु॑ । व्र॒तम् । उ॒षः । ति॒स्रः । अ॒व॒र्ध॒य॒न् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

सः । क्षपः । परि । सस्वजे । नि । उस्रः । मायया । दधे । सः । विश्वम् । परि । दर्शतः ।

तस्य । वेनीः । अनु । व्रतम् । उषः । तिस्रः । अवर्धयन् । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

sáḥ ǀ kṣápaḥ ǀ pári ǀ sasvaje ǀ ní ǀ usráḥ ǀ māyáyā ǀ dadhe ǀ sáḥ ǀ víśvam ǀ pári ǀ darśatáḥ ǀ

tásya ǀ vénīḥ ǀ ánu ǀ vratám ǀ uṣáḥ ǀ tisráḥ ǀ avardhayan ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

saḥ ǀ kṣapaḥ ǀ pari ǀ sasvaje ǀ ni ǀ usraḥ ǀ māyayā ǀ dadhe ǀ saḥ ǀ viśvam ǀ pari ǀ darśataḥ ǀ

tasya ǀ venīḥ ǀ anu ǀ vratam ǀ uṣaḥ ǀ tisraḥ ǀ avardhayan ǀ nabhantām ǀ anyake ǀ same ǁ

08.041.04   (Mandala. Sukta. Rik)

6.3.26.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः ।

स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

यः ककुभो निधारयः पृथिव्यामधि दर्शतः ।

स माता पूर्व्यं पदं तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभंतामन्यके समे ॥

Samhita Transcription Accented

yáḥ kakúbho nidhārayáḥ pṛthivyā́mádhi darśatáḥ ǀ

sá mā́tā pūrvyám padám tádváruṇasya sáptyam sá hí gopā́ ivéryo nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

yaḥ kakubho nidhārayaḥ pṛthivyāmadhi darśataḥ ǀ

sa mātā pūrvyam padam tadvaruṇasya saptyam sa hi gopā iveryo nabhantāmanyake same ǁ

Padapatha Devanagari Accented

यः । क॒कुभः॑ । नि॒ऽधा॒र॒यः । पृ॒थि॒व्याम् । अधि॑ । द॒र्श॒तः ।

सः । माता॑ । पू॒र्व्यम् । प॒दम् । तत् । वरु॑णस्य । सप्त्य॑म् । सः । हि । गो॒पाःऽइ॑व । इर्यः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

यः । ककुभः । निऽधारयः । पृथिव्याम् । अधि । दर्शतः ।

सः । माता । पूर्व्यम् । पदम् । तत् । वरुणस्य । सप्त्यम् । सः । हि । गोपाःऽइव । इर्यः । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

yáḥ ǀ kakúbhaḥ ǀ ni-dhārayáḥ ǀ pṛthivyā́m ǀ ádhi ǀ darśatáḥ ǀ

sáḥ ǀ mā́tā ǀ pūrvyám ǀ padám ǀ tát ǀ váruṇasya ǀ sáptyam ǀ sáḥ ǀ hí ǀ gopā́ḥ-iva ǀ íryaḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ kakubhaḥ ǀ ni-dhārayaḥ ǀ pṛthivyām ǀ adhi ǀ darśataḥ ǀ

saḥ ǀ mātā ǀ pūrvyam ǀ padam ǀ tat ǀ varuṇasya ǀ saptyam ǀ saḥ ǀ hi ǀ gopāḥ-iva ǀ iryaḥ ǀ nabhantām ǀ anyake ǀ same ǁ

08.041.05   (Mandala. Sukta. Rik)

6.3.26.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.160   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ ।

स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानि गुह्या ।

स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभंतामन्यके समे ॥

Samhita Transcription Accented

yó dhartā́ bhúvanānām yá usrā́ṇāmapīcyā́ véda nā́māni gúhyā ǀ

sá kavíḥ kā́vyā purú rūpám dyáuriva puṣyati nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

yo dhartā bhuvanānām ya usrāṇāmapīcyā veda nāmāni guhyā ǀ

sa kaviḥ kāvyā puru rūpam dyauriva puṣyati nabhantāmanyake same ǁ

Padapatha Devanagari Accented

यः । ध॒र्ता । भुव॑नानाम् । यः । उ॒स्राणा॑म् । अ॒पी॒च्या॑ । वेद॑ । नामा॑नि । गुह्या॑ ।

सः । क॒विः । काव्या॑ । पु॒रु । रू॒पम् । द्यौःऽइ॑व । पु॒ष्य॒ति॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

यः । धर्ता । भुवनानाम् । यः । उस्राणाम् । अपीच्या । वेद । नामानि । गुह्या ।

सः । कविः । काव्या । पुरु । रूपम् । द्यौःऽइव । पुष्यति । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

yáḥ ǀ dhartā́ ǀ bhúvanānām ǀ yáḥ ǀ usrā́ṇām ǀ apīcyā́ ǀ véda ǀ nā́māni ǀ gúhyā ǀ

sáḥ ǀ kavíḥ ǀ kā́vyā ǀ purú ǀ rūpám ǀ dyáuḥ-iva ǀ puṣyati ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ dhartā ǀ bhuvanānām ǀ yaḥ ǀ usrāṇām ǀ apīcyā ǀ veda ǀ nāmāni ǀ guhyā ǀ

saḥ ǀ kaviḥ ǀ kāvyā ǀ puru ǀ rūpam ǀ dyauḥ-iva ǀ puṣyati ǀ nabhantām ǀ anyake ǀ same ǁ

08.041.06   (Mandala. Sukta. Rik)

6.3.27.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.161   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता ।

त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वाँ॑ अयुक्षत॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता ।

त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वाँ अयुक्षत नभंतामन्यके समे ॥

Samhita Transcription Accented

yásminvíśvāni kā́vyā cakré nā́bhiriva śritā́ ǀ

tritám jūtī́ saparyata vrajé gā́vo ná saṃyúje yujé áśvām̐ ayukṣata nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

yasminviśvāni kāvyā cakre nābhiriva śritā ǀ

tritam jūtī saparyata vraje gāvo na saṃyuje yuje aśvām̐ ayukṣata nabhantāmanyake same ǁ

Padapatha Devanagari Accented

यस्मि॑न् । विश्वा॑नि । काव्या॑ । च॒क्रे । नाभिः॑ऽइव । श्रि॒ता ।

त्रि॒तम् । जू॒ती । स॒प॒र्य॒त॒ । व्र॒जे । गावः॑ । न । स॒म्ऽयुजे॑ । यु॒जे । अश्वा॑न् । अ॒यु॒क्ष॒त॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

यस्मिन् । विश्वानि । काव्या । चक्रे । नाभिःऽइव । श्रिता ।

त्रितम् । जूती । सपर्यत । व्रजे । गावः । न । सम्ऽयुजे । युजे । अश्वान् । अयुक्षत । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

yásmin ǀ víśvāni ǀ kā́vyā ǀ cakré ǀ nā́bhiḥ-iva ǀ śritā́ ǀ

tritám ǀ jūtī́ ǀ saparyata ǀ vrajé ǀ gā́vaḥ ǀ ná ǀ sam-yúje ǀ yujé ǀ áśvān ǀ ayukṣata ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

yasmin ǀ viśvāni ǀ kāvyā ǀ cakre ǀ nābhiḥ-iva ǀ śritā ǀ

tritam ǀ jūtī ǀ saparyata ǀ vraje ǀ gāvaḥ ǀ na ǀ sam-yuje ǀ yuje ǀ aśvān ǀ ayukṣata ǀ nabhantām ǀ anyake ǀ same ǁ

08.041.07   (Mandala. Sukta. Rik)

6.3.27.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.162   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षां ।

परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

य आस्वत्क आशये विश्वा जातान्येषां ।

परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभंतामन्यके समे ॥

Samhita Transcription Accented

yá āsvátka āśáye víśvā jātā́nyeṣām ǀ

pári dhā́māni mármṛśadváruṇasya puró gáye víśve devā́ ánu vratám nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

ya āsvatka āśaye viśvā jātānyeṣām ǀ

pari dhāmāni marmṛśadvaruṇasya puro gaye viśve devā anu vratam nabhantāmanyake same ǁ

Padapatha Devanagari Accented

यः । आ॒सु॒ । अत्कः॑ । आ॒ऽशये॑ । विश्वा॑ । जा॒तानि॑ । ए॒षा॒म् ।

परि॑ । धामा॑नि । मर्मृ॑शत् । वरु॑णस्य । पु॒रः । गये॑ । विश्वे॑ । दे॒वाः । अनु॑ । व्र॒तम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

यः । आसु । अत्कः । आऽशये । विश्वा । जातानि । एषाम् ।

परि । धामानि । मर्मृशत् । वरुणस्य । पुरः । गये । विश्वे । देवाः । अनु । व्रतम् । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

yáḥ ǀ āsu ǀ átkaḥ ǀ ā-śáye ǀ víśvā ǀ jātā́ni ǀ eṣām ǀ

pári ǀ dhā́māni ǀ mármṛśat ǀ váruṇasya ǀ puráḥ ǀ gáye ǀ víśve ǀ devā́ḥ ǀ ánu ǀ vratám ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ āsu ǀ atkaḥ ǀ ā-śaye ǀ viśvā ǀ jātāni ǀ eṣām ǀ

pari ǀ dhāmāni ǀ marmṛśat ǀ varuṇasya ǀ puraḥ ǀ gaye ǀ viśve ǀ devāḥ ǀ anu ǀ vratam ǀ nabhantām ǀ anyake ǀ same ǁ

08.041.08   (Mandala. Sukta. Rik)

6.3.27.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.163   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे ।

स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे ।

स माया अर्चिना पदास्तृणान्नाकमारुहन्नभंतामन्यके समे ॥

Samhita Transcription Accented

sá samudró apīcyásturó dyā́miva rohati ní yádāsu yájurdadhé ǀ

sá māyā́ arcínā padā́stṛṇānnā́kamā́ruhannábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

sa samudro apīcyasturo dyāmiva rohati ni yadāsu yajurdadhe ǀ

sa māyā arcinā padāstṛṇānnākamāruhannabhantāmanyake same ǁ

Padapatha Devanagari Accented

सः । स॒मु॒द्रः । अ॒पी॒च्यः॑ । तु॒रः । द्याम्ऽइ॑व । रो॒ह॒ति॒ । नि । यत् । आ॒सु॒ । यजुः॑ । द॒धे ।

सः । मा॒याः । अ॒र्चिना॑ । प॒दा । अस्तृ॑णात् । नाक॑म् । आ । अ॒रु॒ह॒त् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

सः । समुद्रः । अपीच्यः । तुरः । द्याम्ऽइव । रोहति । नि । यत् । आसु । यजुः । दधे ।

सः । मायाः । अर्चिना । पदा । अस्तृणात् । नाकम् । आ । अरुहत् । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

sáḥ ǀ samudráḥ ǀ apīcyáḥ ǀ turáḥ ǀ dyā́m-iva ǀ rohati ǀ ní ǀ yát ǀ āsu ǀ yájuḥ ǀ dadhé ǀ

sáḥ ǀ māyā́ḥ ǀ arcínā ǀ padā́ ǀ ástṛṇāt ǀ nā́kam ǀ ā́ ǀ aruhat ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

saḥ ǀ samudraḥ ǀ apīcyaḥ ǀ turaḥ ǀ dyām-iva ǀ rohati ǀ ni ǀ yat ǀ āsu ǀ yajuḥ ǀ dadhe ǀ

saḥ ǀ māyāḥ ǀ arcinā ǀ padā ǀ astṛṇāt ǀ nākam ǀ ā ǀ aruhat ǀ nabhantām ǀ anyake ǀ same ǁ

08.041.09   (Mandala. Sukta. Rik)

6.3.27.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.164   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः ।

त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सदः॒ स स॑प्ता॒नामि॑रज्यति॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

यस्य श्वेता विचक्षणा तिस्रो भूमीरधिक्षितः ।

त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः स सप्तानामिरज्यति नभंतामन्यके समे ॥

Samhita Transcription Accented

yásya śvetā́ vicakṣaṇā́ tisró bhū́mīradhikṣitáḥ ǀ

trírúttarāṇi papráturváruṇasya dhruvám sádaḥ sá saptānā́mirajyati nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

yasya śvetā vicakṣaṇā tisro bhūmīradhikṣitaḥ ǀ

triruttarāṇi papraturvaruṇasya dhruvam sadaḥ sa saptānāmirajyati nabhantāmanyake same ǁ

Padapatha Devanagari Accented

यस्य॑ । श्वे॒ता । वि॒ऽच॒क्ष॒णा । ति॒स्रः । भूमीः॑ । अ॒धि॒ऽक्षि॒तः ।

त्रिः । उत्ऽत॑राणि । प॒प्रतुः॑ । वरु॑णस्य । ध्रु॒वम् । सदः॑ । सः । स॒प्ता॒नाम् । इ॒र॒ज्य॒ति॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

यस्य । श्वेता । विऽचक्षणा । तिस्रः । भूमीः । अधिऽक्षितः ।

त्रिः । उत्ऽतराणि । पप्रतुः । वरुणस्य । ध्रुवम् । सदः । सः । सप्तानाम् । इरज्यति । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

yásya ǀ śvetā́ ǀ vi-cakṣaṇā́ ǀ tisráḥ ǀ bhū́mīḥ ǀ adhi-kṣitáḥ ǀ

tríḥ ǀ út-tarāṇi ǀ paprátuḥ ǀ váruṇasya ǀ dhruvám ǀ sádaḥ ǀ sáḥ ǀ saptānā́m ǀ irajyati ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

yasya ǀ śvetā ǀ vi-cakṣaṇā ǀ tisraḥ ǀ bhūmīḥ ǀ adhi-kṣitaḥ ǀ

triḥ ǀ ut-tarāṇi ǀ papratuḥ ǀ varuṇasya ǀ dhruvam ǀ sadaḥ ǀ saḥ ǀ saptānām ǀ irajyati ǀ nabhantām ǀ anyake ǀ same ǁ

08.041.10   (Mandala. Sukta. Rik)

6.3.27.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.165   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता ।

स धाम॑ पू॒र्व्यं म॑मे॒ यः स्कं॒भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

यः श्वेताँ अधिनिर्णिजश्चक्रे कृष्णाँ अनु व्रता ।

स धाम पूर्व्यं ममे यः स्कंभेन वि रोदसी अजो न द्यामधारयन्नभंतामन्यके समे ॥

Samhita Transcription Accented

yáḥ śvetā́m̐ ádhinirṇijaścakré kṛṣṇā́m̐ ánu vratā́ ǀ

sá dhā́ma pūrvyám mame yáḥ skambhéna ví ródasī ajó ná dyā́mádhārayannábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

yaḥ śvetām̐ adhinirṇijaścakre kṛṣṇām̐ anu vratā ǀ

sa dhāma pūrvyam mame yaḥ skambhena vi rodasī ajo na dyāmadhārayannabhantāmanyake same ǁ

Padapatha Devanagari Accented

यः । श्वे॒तान् । अधि॑ऽनिर्निजः । च॒क्रे । कृ॒ष्णान् । अनु॑ । व्र॒ता ।

सः । धाम॑ । पू॒र्व्यम् । म॒मे॒ । यः । स्क॒म्भेन॑ । वि । रोद॑सी॒ इति॑ । अ॒जः । न । द्याम् । अधा॑रयत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

यः । श्वेतान् । अधिऽनिर्निजः । चक्रे । कृष्णान् । अनु । व्रता ।

सः । धाम । पूर्व्यम् । ममे । यः । स्कम्भेन । वि । रोदसी इति । अजः । न । द्याम् । अधारयत् । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

yáḥ ǀ śvetā́n ǀ ádhi-nirnijaḥ ǀ cakré ǀ kṛṣṇā́n ǀ ánu ǀ vratā́ ǀ

sáḥ ǀ dhā́ma ǀ pūrvyám ǀ mame ǀ yáḥ ǀ skambhéna ǀ ví ǀ ródasī íti ǀ ajáḥ ǀ ná ǀ dyā́m ǀ ádhārayat ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ śvetān ǀ adhi-nirnijaḥ ǀ cakre ǀ kṛṣṇān ǀ anu ǀ vratā ǀ

saḥ ǀ dhāma ǀ pūrvyam ǀ mame ǀ yaḥ ǀ skambhena ǀ vi ǀ rodasī iti ǀ ajaḥ ǀ na ǀ dyām ǀ adhārayat ǀ nabhantām ǀ anyake ǀ same ǁ