SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 42

 

1. Info

To:    1-3: varuṇa;
4-6: aśvins
From:   arcanānas ātreya or nābhāka kāṇva or virūpa āṅgirasa
Metres:   1st set of styles: triṣṭup (1-3); anuṣṭup (4-6)

2nd set of styles: triṣṭubh (1-3); anuṣṭubh (4-6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.042.01   (Mandala. Sukta. Rik)

6.3.28.01    (Ashtaka. Adhyaya. Varga. Rik)

08.05.166   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः ।

आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥

Samhita Devanagari Nonaccented

अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः ।

आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥

Samhita Transcription Accented

ástabhnāddyā́másuro viśvávedā ámimīta varimā́ṇam pṛthivyā́ḥ ǀ

ā́sīdadvíśvā bhúvanāni samrā́ḍvíśvéttā́ni váruṇasya vratā́ni ǁ

Samhita Transcription Nonaccented

astabhnāddyāmasuro viśvavedā amimīta varimāṇam pṛthivyāḥ ǀ

āsīdadviśvā bhuvanāni samrāḍviśvettāni varuṇasya vratāni ǁ

Padapatha Devanagari Accented

अस्त॑भ्नात् । द्याम् । असु॑रः । वि॒श्वऽवे॑दाः । अमि॑मीत । व॒रि॒माण॑म् । पृ॒थि॒व्याः ।

आ । अ॒सी॒द॒त् । विश्वा॑ । भुव॑नानि । स॒म्ऽराट् । विश्वा॑ । इत् । तानि॑ । वरु॑णस्य । व्र॒तानि॑ ॥

Padapatha Devanagari Nonaccented

अस्तभ्नात् । द्याम् । असुरः । विश्वऽवेदाः । अमिमीत । वरिमाणम् । पृथिव्याः ।

आ । असीदत् । विश्वा । भुवनानि । सम्ऽराट् । विश्वा । इत् । तानि । वरुणस्य । व्रतानि ॥

Padapatha Transcription Accented

ástabhnāt ǀ dyā́m ǀ ásuraḥ ǀ viśvá-vedāḥ ǀ ámimīta ǀ varimā́ṇam ǀ pṛthivyā́ḥ ǀ

ā́ ǀ asīdat ǀ víśvā ǀ bhúvanāni ǀ sam-rā́ṭ ǀ víśvā ǀ ít ǀ tā́ni ǀ váruṇasya ǀ vratā́ni ǁ

Padapatha Transcription Nonaccented

astabhnāt ǀ dyām ǀ asuraḥ ǀ viśva-vedāḥ ǀ amimīta ǀ varimāṇam ǀ pṛthivyāḥ ǀ

ā ǀ asīdat ǀ viśvā ǀ bhuvanāni ǀ sam-rāṭ ǀ viśvā ǀ it ǀ tāni ǀ varuṇasya ǀ vratāni ǁ

08.042.02   (Mandala. Sukta. Rik)

6.3.28.02    (Ashtaka. Adhyaya. Varga. Rik)

08.05.167   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा वं॑दस्व॒ वरु॑णं बृ॒हंतं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पां ।

स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥

Samhita Devanagari Nonaccented

एवा वंदस्व वरुणं बृहंतं नमस्या धीरममृतस्य गोपां ।

स नः शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे ॥

Samhita Transcription Accented

evā́ vandasva váruṇam bṛhántam namasyā́ dhī́ramamṛ́tasya gopā́m ǀ

sá naḥ śárma trivárūtham ví yaṃsatpātám no dyāvāpṛthivī upásthe ǁ

Samhita Transcription Nonaccented

evā vandasva varuṇam bṛhantam namasyā dhīramamṛtasya gopām ǀ

sa naḥ śarma trivarūtham vi yaṃsatpātam no dyāvāpṛthivī upasthe ǁ

Padapatha Devanagari Accented

ए॒व । व॒न्द॒स्व॒ । वरु॑णम् । बृ॒हन्त॑म् । न॒म॒स्य । धीर॑म् । अ॒मृत॑स्य । गो॒पाम् ।

सः । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒त् । पा॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ ॥

Padapatha Devanagari Nonaccented

एव । वन्दस्व । वरुणम् । बृहन्तम् । नमस्य । धीरम् । अमृतस्य । गोपाम् ।

सः । नः । शर्म । त्रिऽवरूथम् । वि । यंसत् । पातम् । नः । द्यावापृथिवी इति । उपऽस्थे ॥

Padapatha Transcription Accented

evá ǀ vandasva ǀ váruṇam ǀ bṛhántam ǀ namasyá ǀ dhī́ram ǀ amṛ́tasya ǀ gopā́m ǀ

sáḥ ǀ naḥ ǀ śárma ǀ tri-várūtham ǀ ví ǀ yaṃsat ǀ pātám ǀ naḥ ǀ dyāvāpṛthivī íti ǀ upá-sthe ǁ

Padapatha Transcription Nonaccented

eva ǀ vandasva ǀ varuṇam ǀ bṛhantam ǀ namasya ǀ dhīram ǀ amṛtasya ǀ gopām ǀ

saḥ ǀ naḥ ǀ śarma ǀ tri-varūtham ǀ vi ǀ yaṃsat ǀ pātam ǀ naḥ ǀ dyāvāpṛthivī iti ǀ upa-sthe ǁ

08.042.03   (Mandala. Sukta. Rik)

6.3.28.03    (Ashtaka. Adhyaya. Varga. Rik)

08.05.168   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि ।

ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥

Samhita Devanagari Nonaccented

इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि ।

ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥

Samhita Transcription Accented

imā́m dhíyam śíkṣamāṇasya deva krátum dákṣam varuṇa sám śiśādhi ǀ

yáyā́ti víśvā duritā́ tárema sutármāṇamádhi nā́vam ruhema ǁ

Samhita Transcription Nonaccented

imām dhiyam śikṣamāṇasya deva kratum dakṣam varuṇa sam śiśādhi ǀ

yayāti viśvā duritā tarema sutarmāṇamadhi nāvam ruhema ǁ

Padapatha Devanagari Accented

इ॒माम् । धिय॑म् । शिक्ष॑माणस्य । दे॒व॒ । क्रतु॑म् । दक्ष॑म् । व॒रु॒ण॒ । सम् । शि॒शा॒धि॒ ।

यया॑ । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । तरे॑म । सु॒ऽतर्मा॑णम् । अधि॑ । नाव॑म् । रु॒हे॒म॒ ॥

Padapatha Devanagari Nonaccented

इमाम् । धियम् । शिक्षमाणस्य । देव । क्रतुम् । दक्षम् । वरुण । सम् । शिशाधि ।

यया । अति । विश्वा । दुःऽइता । तरेम । सुऽतर्माणम् । अधि । नावम् । रुहेम ॥

Padapatha Transcription Accented

imā́m ǀ dhíyam ǀ śíkṣamāṇasya ǀ deva ǀ krátum ǀ dákṣam ǀ varuṇa ǀ sám ǀ śiśādhi ǀ

yáyā ǀ áti ǀ víśvā ǀ duḥ-itā́ ǀ tárema ǀ su-tármāṇam ǀ ádhi ǀ nā́vam ǀ ruhema ǁ

Padapatha Transcription Nonaccented

imām ǀ dhiyam ǀ śikṣamāṇasya ǀ deva ǀ kratum ǀ dakṣam ǀ varuṇa ǀ sam ǀ śiśādhi ǀ

yayā ǀ ati ǀ viśvā ǀ duḥ-itā ǀ tarema ǀ su-tarmāṇam ǀ adhi ǀ nāvam ǀ ruhema ǁ

08.042.04   (Mandala. Sukta. Rik)

6.3.28.04    (Ashtaka. Adhyaya. Varga. Rik)

08.05.169   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः ।

नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः ।

नासत्या सोमपीतये नभंतामन्यके समे ॥

Samhita Transcription Accented

ā́ vām grā́vāṇo aśvinā dhībhírvíprā acucyavuḥ ǀ

nā́satyā sómapītaye nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

ā vām grāvāṇo aśvinā dhībhirviprā acucyavuḥ ǀ

nāsatyā somapītaye nabhantāmanyake same ǁ

Padapatha Devanagari Accented

आ । वा॒म् । ग्रावा॑णः । अ॒श्वि॒ना॒ । धी॒भिः । विप्राः॑ । अ॒चु॒च्य॒वुः॒ ।

नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । ग्रावाणः । अश्विना । धीभिः । विप्राः । अचुच्यवुः ।

नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ grā́vāṇaḥ ǀ aśvinā ǀ dhībhíḥ ǀ víprāḥ ǀ acucyavuḥ ǀ

nā́satyā ǀ sóma-pītaye ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ grāvāṇaḥ ǀ aśvinā ǀ dhībhiḥ ǀ viprāḥ ǀ acucyavuḥ ǀ

nāsatyā ǀ soma-pītaye ǀ nabhantām ǀ anyake ǀ same ǁ

08.042.05   (Mandala. Sukta. Rik)

6.3.28.05    (Ashtaka. Adhyaya. Varga. Rik)

08.05.170   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् ।

नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् ।

नासत्या सोमपीतये नभंतामन्यके समे ॥

Samhita Transcription Accented

yáthā vāmátriraśvinā gīrbhírvípro ájohavīt ǀ

nā́satyā sómapītaye nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

yathā vāmatriraśvinā gīrbhirvipro ajohavīt ǀ

nāsatyā somapītaye nabhantāmanyake same ǁ

Padapatha Devanagari Accented

यथा॑ । वा॒म् । अत्रिः॑ । अ॒श्वि॒ना॒ । गीः॒ऽभिः । विप्रः॑ । अजो॑हवीत् ।

नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

यथा । वाम् । अत्रिः । अश्विना । गीःऽभिः । विप्रः । अजोहवीत् ।

नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

yáthā ǀ vām ǀ átriḥ ǀ aśvinā ǀ gīḥ-bhíḥ ǀ vípraḥ ǀ ájohavīt ǀ

nā́satyā ǀ sóma-pītaye ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

yathā ǀ vām ǀ atriḥ ǀ aśvinā ǀ gīḥ-bhiḥ ǀ vipraḥ ǀ ajohavīt ǀ

nāsatyā ǀ soma-pītaye ǀ nabhantām ǀ anyake ǀ same ǁ

08.042.06   (Mandala. Sukta. Rik)

6.3.28.06    (Ashtaka. Adhyaya. Varga. Rik)

08.05.171   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वंत॒ मेधि॑राः ।

नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥

Samhita Devanagari Nonaccented

एवा वामह्व ऊतये यथाहुवंत मेधिराः ।

नासत्या सोमपीतये नभंतामन्यके समे ॥

Samhita Transcription Accented

evā́ vāmahva ūtáye yáthā́huvanta médhirāḥ ǀ

nā́satyā sómapītaye nábhantāmanyaké same ǁ

Samhita Transcription Nonaccented

evā vāmahva ūtaye yathāhuvanta medhirāḥ ǀ

nāsatyā somapītaye nabhantāmanyake same ǁ

Padapatha Devanagari Accented

ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः ।

नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

Padapatha Devanagari Nonaccented

एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः ।

नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥

Padapatha Transcription Accented

evá ǀ vām ǀ ahve ǀ ūtáye ǀ yáthā ǀ áhuvanta ǀ médhirāḥ ǀ

nā́satyā ǀ sóma-pītaye ǀ nábhantām ǀ anyaké ǀ same ǁ

Padapatha Transcription Nonaccented

eva ǀ vām ǀ ahve ǀ ūtaye ǀ yathā ǀ ahuvanta ǀ medhirāḥ ǀ

nāsatyā ǀ soma-pītaye ǀ nabhantām ǀ anyake ǀ same ǁ