SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 43

 

1. Info

To:    agni
From:   virūpa āṅgirasa
Metres:   1st set of styles: gāyatrī (2-8, 13, 15-21, 23-25, 27, 31, 32); nicṛdgāyatrī (1, 9-12, 22, 26, 28, 29, 33); kakummatīgāyatrī (14); gāyatrī (pādanicṛdgāyatrī) (30)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.043.01   (Mandala. Sukta. Rik)

6.3.29.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः ।

गिरः॒ स्तोमा॑स ईरते ॥

Samhita Devanagari Nonaccented

इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः ।

गिरः स्तोमास ईरते ॥

Samhita Transcription Accented

imé víprasya vedháso’gnérástṛtayajvanaḥ ǀ

gíraḥ stómāsa īrate ǁ

Samhita Transcription Nonaccented

ime viprasya vedhaso’gnerastṛtayajvanaḥ ǀ

giraḥ stomāsa īrate ǁ

Padapatha Devanagari Accented

इ॒मे । विप्र॑स्य । वे॒धसः॑ । अ॒ग्नेः । अस्तृ॑तऽयज्वनः ।

गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ॥

Padapatha Devanagari Nonaccented

इमे । विप्रस्य । वेधसः । अग्नेः । अस्तृतऽयज्वनः ।

गिरः । स्तोमासः । ईरते ॥

Padapatha Transcription Accented

imé ǀ víprasya ǀ vedhásaḥ ǀ agnéḥ ǀ ástṛta-yajvanaḥ ǀ

gíraḥ ǀ stómāsaḥ ǀ īrate ǁ

Padapatha Transcription Nonaccented

ime ǀ viprasya ǀ vedhasaḥ ǀ agneḥ ǀ astṛta-yajvanaḥ ǀ

giraḥ ǀ stomāsaḥ ǀ īrate ǁ

08.043.02   (Mandala. Sukta. Rik)

6.3.29.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे ।

अग्ने॒ जना॑मि सुष्टु॒तिं ॥

Samhita Devanagari Nonaccented

अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे ।

अग्ने जनामि सुष्टुतिं ॥

Samhita Transcription Accented

ásmai te pratiháryate jā́tavedo vícarṣaṇe ǀ

ágne jánāmi suṣṭutím ǁ

Samhita Transcription Nonaccented

asmai te pratiharyate jātavedo vicarṣaṇe ǀ

agne janāmi suṣṭutim ǁ

Padapatha Devanagari Accented

अस्मै॑ । ते॒ । प्र॒ति॒ऽहर्य॑ते । जात॑ऽवेदः । विऽच॑र्षणे ।

अग्ने॑ । जना॑मि । सु॒ऽस्तु॒तिम् ॥

Padapatha Devanagari Nonaccented

अस्मै । ते । प्रतिऽहर्यते । जातऽवेदः । विऽचर्षणे ।

अग्ने । जनामि । सुऽस्तुतिम् ॥

Padapatha Transcription Accented

ásmai ǀ te ǀ prati-háryate ǀ jā́ta-vedaḥ ǀ ví-carṣaṇe ǀ

ágne ǀ jánāmi ǀ su-stutím ǁ

Padapatha Transcription Nonaccented

asmai ǀ te ǀ prati-haryate ǀ jāta-vedaḥ ǀ vi-carṣaṇe ǀ

agne ǀ janāmi ǀ su-stutim ǁ

08.043.03   (Mandala. Sukta. Rik)

6.3.29.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विषः॑ ।

द॒द्भिर्वना॑नि बप्सति ॥

Samhita Devanagari Nonaccented

आरोका इव घेदह तिग्मा अग्ने तव त्विषः ।

दद्भिर्वनानि बप्सति ॥

Samhita Transcription Accented

ārokā́ iva ghédáha tigmā́ agne táva tvíṣaḥ ǀ

dadbhírvánāni bapsati ǁ

Samhita Transcription Nonaccented

ārokā iva ghedaha tigmā agne tava tviṣaḥ ǀ

dadbhirvanāni bapsati ǁ

Padapatha Devanagari Accented

आ॒रो॒काःऽइ॑व । घ॒ । इत् । अह॑ । ति॒ग्माः । अ॒ग्ने॒ । तव॑ । त्विषः॑ ।

द॒त्ऽभिः । वना॑नि । ब॒प्स॒ति॒ ॥

Padapatha Devanagari Nonaccented

आरोकाःऽइव । घ । इत् । अह । तिग्माः । अग्ने । तव । त्विषः ।

दत्ऽभिः । वनानि । बप्सति ॥

Padapatha Transcription Accented

ārokā́ḥ-iva ǀ gha ǀ ít ǀ áha ǀ tigmā́ḥ ǀ agne ǀ táva ǀ tvíṣaḥ ǀ

dat-bhíḥ ǀ vánāni ǀ bapsati ǁ

Padapatha Transcription Nonaccented

ārokāḥ-iva ǀ gha ǀ it ǀ aha ǀ tigmāḥ ǀ agne ǀ tava ǀ tviṣaḥ ǀ

dat-bhiḥ ǀ vanāni ǀ bapsati ǁ

08.043.04   (Mandala. Sukta. Rik)

6.3.29.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ ।

यतं॑ते॒ वृथ॑ग॒ग्नयः॑ ॥

Samhita Devanagari Nonaccented

हरयो धूमकेतवो वातजूता उप द्यवि ।

यतंते वृथगग्नयः ॥

Samhita Transcription Accented

hárayo dhūmáketavo vā́tajūtā úpa dyávi ǀ

yátante vṛ́thagagnáyaḥ ǁ

Samhita Transcription Nonaccented

harayo dhūmaketavo vātajūtā upa dyavi ǀ

yatante vṛthagagnayaḥ ǁ

Padapatha Devanagari Accented

हर॑यः । धू॒मऽके॑तवः । वात॑ऽजूताः । उप॑ । द्यवि॑ ।

यत॑न्ते । वृथ॑क् । अ॒ग्नयः॑ ॥

Padapatha Devanagari Nonaccented

हरयः । धूमऽकेतवः । वातऽजूताः । उप । द्यवि ।

यतन्ते । वृथक् । अग्नयः ॥

Padapatha Transcription Accented

hárayaḥ ǀ dhūmá-ketavaḥ ǀ vā́ta-jūtāḥ ǀ úpa ǀ dyávi ǀ

yátante ǀ vṛ́thak ǀ agnáyaḥ ǁ

Padapatha Transcription Nonaccented

harayaḥ ǀ dhūma-ketavaḥ ǀ vāta-jūtāḥ ǀ upa ǀ dyavi ǀ

yatante ǀ vṛthak ǀ agnayaḥ ǁ

08.043.05   (Mandala. Sukta. Rik)

6.3.29.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धासः॒ सम॑दृक्षत ।

उ॒षसा॑मिव के॒तवः॑ ॥

Samhita Devanagari Nonaccented

एते त्ये वृथगग्नय इद्धासः समदृक्षत ।

उषसामिव केतवः ॥

Samhita Transcription Accented

eté tyé vṛ́thagagnáya iddhā́saḥ sámadṛkṣata ǀ

uṣásāmiva ketávaḥ ǁ

Samhita Transcription Nonaccented

ete tye vṛthagagnaya iddhāsaḥ samadṛkṣata ǀ

uṣasāmiva ketavaḥ ǁ

Padapatha Devanagari Accented

ए॒ते । त्ये । वृथ॑क् । अ॒ग्नयः॑ । इ॒द्धासः॑ । सम् । अ॒दृ॒क्ष॒त॒ ।

उ॒षसा॑म्ऽइव । के॒तवः॑ ॥

Padapatha Devanagari Nonaccented

एते । त्ये । वृथक् । अग्नयः । इद्धासः । सम् । अदृक्षत ।

उषसाम्ऽइव । केतवः ॥

Padapatha Transcription Accented

eté ǀ tyé ǀ vṛ́thak ǀ agnáyaḥ ǀ iddhā́saḥ ǀ sám ǀ adṛkṣata ǀ

uṣásām-iva ǀ ketávaḥ ǁ

Padapatha Transcription Nonaccented

ete ǀ tye ǀ vṛthak ǀ agnayaḥ ǀ iddhāsaḥ ǀ sam ǀ adṛkṣata ǀ

uṣasām-iva ǀ ketavaḥ ǁ

08.043.06   (Mandala. Sukta. Rik)

6.3.30.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः ।

अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥

Samhita Devanagari Nonaccented

कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः ।

अग्निर्यद्रोधति क्षमि ॥

Samhita Transcription Accented

kṛṣṇā́ rájāṃsi patsutáḥ prayā́ṇe jātávedasaḥ ǀ

agníryádródhati kṣámi ǁ

Samhita Transcription Nonaccented

kṛṣṇā rajāṃsi patsutaḥ prayāṇe jātavedasaḥ ǀ

agniryadrodhati kṣami ǁ

Padapatha Devanagari Accented

कृ॒ष्णा । रजां॑सि । प॒त्सु॒तः । प्र॒ऽयाने॑ । जा॒तऽवे॑दसः ।

अ॒ग्निः । यत् । रोध॑ति । क्षमि॑ ॥

Padapatha Devanagari Nonaccented

कृष्णा । रजांसि । पत्सुतः । प्रऽयाने । जातऽवेदसः ।

अग्निः । यत् । रोधति । क्षमि ॥

Padapatha Transcription Accented

kṛṣṇā́ ǀ rájāṃsi ǀ patsutáḥ ǀ pra-yā́ne ǀ jātá-vedasaḥ ǀ

agníḥ ǀ yát ǀ ródhati ǀ kṣámi ǁ

Padapatha Transcription Nonaccented

kṛṣṇā ǀ rajāṃsi ǀ patsutaḥ ǀ pra-yāne ǀ jāta-vedasaḥ ǀ

agniḥ ǀ yat ǀ rodhati ǀ kṣami ǁ

08.043.07   (Mandala. Sukta. Rik)

6.3.30.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति ।

पुन॒र्यंतरु॑णी॒रपि॑ ॥

Samhita Devanagari Nonaccented

धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति ।

पुनर्यंतरुणीरपि ॥

Samhita Transcription Accented

dhāsím kṛṇvāná óṣadhīrbápsadagnírná vāyati ǀ

púnaryántáruṇīrápi ǁ

Samhita Transcription Nonaccented

dhāsim kṛṇvāna oṣadhīrbapsadagnirna vāyati ǀ

punaryantaruṇīrapi ǁ

Padapatha Devanagari Accented

धा॒सिम् । कृ॒ण्वा॒नः । ओष॑धीः । बप्स॑त् । अ॒ग्निः । न । वा॒य॒ति॒ ।

पुनः॑ । यन् । तरु॑णीः । अपि॑ ॥

Padapatha Devanagari Nonaccented

धासिम् । कृण्वानः । ओषधीः । बप्सत् । अग्निः । न । वायति ।

पुनः । यन् । तरुणीः । अपि ॥

Padapatha Transcription Accented

dhāsím ǀ kṛṇvānáḥ ǀ óṣadhīḥ ǀ bápsat ǀ agníḥ ǀ ná ǀ vāyati ǀ

púnaḥ ǀ yán ǀ táruṇīḥ ǀ ápi ǁ

Padapatha Transcription Nonaccented

dhāsim ǀ kṛṇvānaḥ ǀ oṣadhīḥ ǀ bapsat ǀ agniḥ ǀ na ǀ vāyati ǀ

punaḥ ǀ yan ǀ taruṇīḥ ǀ api ǁ

08.043.08   (Mandala. Sukta. Rik)

6.3.30.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जंजणा॒भव॑न् ।

अ॒ग्निर्वने॑षु रोचते ॥

Samhita Devanagari Nonaccented

जिह्वाभिरह नन्नमदर्चिषा जंजणाभवन् ।

अग्निर्वनेषु रोचते ॥

Samhita Transcription Accented

jihvā́bhiráha nánnamadarcíṣā jañjaṇābhávan ǀ

agnírváneṣu rocate ǁ

Samhita Transcription Nonaccented

jihvābhiraha nannamadarciṣā jañjaṇābhavan ǀ

agnirvaneṣu rocate ǁ

Padapatha Devanagari Accented

जि॒ह्वाभिः॑ । अह॑ । नन्न॑मत् । अ॒र्चिषा॑ । ज॒ञ्ज॒णा॒ऽभव॑न् ।

अ॒ग्निः । वने॑षु । रो॒च॒ते॒ ॥

Padapatha Devanagari Nonaccented

जिह्वाभिः । अह । नन्नमत् । अर्चिषा । जञ्जणाऽभवन् ।

अग्निः । वनेषु । रोचते ॥

Padapatha Transcription Accented

jihvā́bhiḥ ǀ áha ǀ nánnamat ǀ arcíṣā ǀ jañjaṇā-bhávan ǀ

agníḥ ǀ váneṣu ǀ rocate ǁ

Padapatha Transcription Nonaccented

jihvābhiḥ ǀ aha ǀ nannamat ǀ arciṣā ǀ jañjaṇā-bhavan ǀ

agniḥ ǀ vaneṣu ǀ rocate ǁ

08.043.09   (Mandala. Sukta. Rik)

6.3.30.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे ।

गर्भे॒ संजा॑यसे॒ पुनः॑ ॥

Samhita Devanagari Nonaccented

अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे ।

गर्भे संजायसे पुनः ॥

Samhita Transcription Accented

apsvágne sádhiṣṭáva sáuṣadhīránu rudhyase ǀ

gárbhe sáñjāyase púnaḥ ǁ

Samhita Transcription Nonaccented

apsvagne sadhiṣṭava sauṣadhīranu rudhyase ǀ

garbhe sañjāyase punaḥ ǁ

Padapatha Devanagari Accented

अ॒प्ऽसु । अ॒ग्ने॒ । सधिः॑ । तव॑ । सः । ओष॑धीः । अनु॑ । रु॒ध्य॒से॒ ।

गर्भे॑ । सन् । जा॒य॒से॒ । पुन॒रिति॑ ॥

Padapatha Devanagari Nonaccented

अप्ऽसु । अग्ने । सधिः । तव । सः । ओषधीः । अनु । रुध्यसे ।

गर्भे । सन् । जायसे । पुनरिति ॥

Padapatha Transcription Accented

ap-sú ǀ agne ǀ sádhiḥ ǀ táva ǀ sáḥ ǀ óṣadhīḥ ǀ ánu ǀ rudhyase ǀ

gárbhe ǀ sán ǀ jāyase ǀ púnaríti ǁ

Padapatha Transcription Nonaccented

ap-su ǀ agne ǀ sadhiḥ ǀ tava ǀ saḥ ǀ oṣadhīḥ ǀ anu ǀ rudhyase ǀ

garbhe ǀ san ǀ jāyase ǀ punariti ǁ

08.043.10   (Mandala. Sukta. Rik)

6.3.30.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तं ।

निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥

Samhita Devanagari Nonaccented

उदग्ने तव तद्घृतादर्ची रोचत आहुतं ।

निंसानं जुह्वो मुखे ॥

Samhita Transcription Accented

údagne táva tádghṛtā́darcī́ rocata ā́hutam ǀ

níṃsānam juhvó múkhe ǁ

Samhita Transcription Nonaccented

udagne tava tadghṛtādarcī rocata āhutam ǀ

niṃsānam juhvo mukhe ǁ

Padapatha Devanagari Accented

उत् । अ॒ग्ने॒ । तव॑ । तत् । घृ॒तात् । अ॒र्चिः । रो॒च॒ते॒ । आऽहु॑तम् ।

निंसा॑नम् । जु॒ह्वः॑ । मुखे॑ ॥

Padapatha Devanagari Nonaccented

उत् । अग्ने । तव । तत् । घृतात् । अर्चिः । रोचते । आऽहुतम् ।

निंसानम् । जुह्वः । मुखे ॥

Padapatha Transcription Accented

út ǀ agne ǀ táva ǀ tát ǀ ghṛtā́t ǀ arcíḥ ǀ rocate ǀ ā́-hutam ǀ

níṃsānam ǀ juhváḥ ǀ múkhe ǁ

Padapatha Transcription Nonaccented

ut ǀ agne ǀ tava ǀ tat ǀ ghṛtāt ǀ arciḥ ǀ rocate ǀ ā-hutam ǀ

niṃsānam ǀ juhvaḥ ǀ mukhe ǁ

08.043.11   (Mandala. Sukta. Rik)

6.3.31.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ ।

स्तोमै॑र्विधेमा॒ग्नये॑ ॥

Samhita Devanagari Nonaccented

उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।

स्तोमैर्विधेमाग्नये ॥

Samhita Transcription Accented

ukṣā́nnāya vaśā́nnāya sómapṛṣṭhāya vedháse ǀ

stómairvidhemāgnáye ǁ

Samhita Transcription Nonaccented

ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase ǀ

stomairvidhemāgnaye ǁ

Padapatha Devanagari Accented

उ॒क्षऽअ॑न्नाय । व॒शाऽअ॑न्नाय । सोम॑ऽपृष्ठाय । वे॒धसे॑ ।

स्तोमैः॑ । वि॒धे॒म॒ । अ॒ग्नये॑ ॥

Padapatha Devanagari Nonaccented

उक्षऽअन्नाय । वशाऽअन्नाय । सोमऽपृष्ठाय । वेधसे ।

स्तोमैः । विधेम । अग्नये ॥

Padapatha Transcription Accented

ukṣá-annāya ǀ vaśā́-annāya ǀ sóma-pṛṣṭhāya ǀ vedháse ǀ

stómaiḥ ǀ vidhema ǀ agnáye ǁ

Padapatha Transcription Nonaccented

ukṣa-annāya ǀ vaśā-annāya ǀ soma-pṛṣṭhāya ǀ vedhase ǀ

stomaiḥ ǀ vidhema ǀ agnaye ǁ

08.043.12   (Mandala. Sukta. Rik)

6.3.31.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो ।

अग्ने॑ स॒मिद्भि॑रीमहे ॥

Samhita Devanagari Nonaccented

उत त्वा नमसा वयं होतर्वरेण्यक्रतो ।

अग्ने समिद्भिरीमहे ॥

Samhita Transcription Accented

utá tvā námasā vayám hótarváreṇyakrato ǀ

ágne samídbhirīmahe ǁ

Samhita Transcription Nonaccented

uta tvā namasā vayam hotarvareṇyakrato ǀ

agne samidbhirīmahe ǁ

Padapatha Devanagari Accented

उ॒त । त्वा॒ । नम॑सा । व॒यम् । होतः॑ । वरे॑ण्यक्रतो॒ इति॒ वरे॑ण्यऽक्रतो ।

अग्ने॑ । स॒मित्ऽभिः॑ । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

उत । त्वा । नमसा । वयम् । होतः । वरेण्यक्रतो इति वरेण्यऽक्रतो ।

अग्ने । समित्ऽभिः । ईमहे ॥

Padapatha Transcription Accented

utá ǀ tvā ǀ námasā ǀ vayám ǀ hótaḥ ǀ váreṇyakrato íti váreṇya-krato ǀ

ágne ǀ samít-bhiḥ ǀ īmahe ǁ

Padapatha Transcription Nonaccented

uta ǀ tvā ǀ namasā ǀ vayam ǀ hotaḥ ǀ vareṇyakrato iti vareṇya-krato ǀ

agne ǀ samit-bhiḥ ǀ īmahe ǁ

08.043.13   (Mandala. Sukta. Rik)

6.3.31.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत ।

अं॒गि॒र॒स्वद्ध॑वामहे ॥

Samhita Devanagari Nonaccented

उत त्वा भृगुवच्छुचे मनुष्वदग्न आहुत ।

अंगिरस्वद्धवामहे ॥

Samhita Transcription Accented

utá tvā bhṛguvácchuce manuṣvádagna āhuta ǀ

aṅgirasváddhavāmahe ǁ

Samhita Transcription Nonaccented

uta tvā bhṛguvacchuce manuṣvadagna āhuta ǀ

aṅgirasvaddhavāmahe ǁ

Padapatha Devanagari Accented

उ॒त । त्वा॒ । भृ॒गु॒ऽवत् । शु॒चे॒ । म॒नु॒ष्वत् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ ।

अ॒ङ्गि॒र॒स्वत् । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

उत । त्वा । भृगुऽवत् । शुचे । मनुष्वत् । अग्ने । आऽहुत ।

अङ्गिरस्वत् । हवामहे ॥

Padapatha Transcription Accented

utá ǀ tvā ǀ bhṛgu-vát ǀ śuce ǀ manuṣvát ǀ agne ǀ ā-huta ǀ

aṅgirasvát ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

uta ǀ tvā ǀ bhṛgu-vat ǀ śuce ǀ manuṣvat ǀ agne ǀ ā-huta ǀ

aṅgirasvat ǀ havāmahe ǁ

08.043.14   (Mandala. Sukta. Rik)

6.3.31.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता ।

सखा॒ सख्या॑ समि॒ध्यसे॑ ॥

Samhita Devanagari Nonaccented

त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्त्सता ।

सखा सख्या समिध्यसे ॥

Samhita Transcription Accented

tvám hyágne agnínā vípro vípreṇa sántsatā́ ǀ

sákhā sákhyā samidhyáse ǁ

Samhita Transcription Nonaccented

tvam hyagne agninā vipro vipreṇa santsatā ǀ

sakhā sakhyā samidhyase ǁ

Padapatha Devanagari Accented

त्वम् । हि । अ॒ग्ने॒ । अ॒ग्निना॑ । विप्रः॑ । विप्रे॑ण । सन् । स॒ता ।

सखा॑ । सख्या॑ । स॒म्ऽइ॒ध्यसे॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । अग्ने । अग्निना । विप्रः । विप्रेण । सन् । सता ।

सखा । सख्या । सम्ऽइध्यसे ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ agne ǀ agnínā ǀ vípraḥ ǀ vípreṇa ǀ sán ǀ satā́ ǀ

sákhā ǀ sákhyā ǀ sam-idhyáse ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ agne ǀ agninā ǀ vipraḥ ǀ vipreṇa ǀ san ǀ satā ǀ

sakhā ǀ sakhyā ǀ sam-idhyase ǁ

08.043.15   (Mandala. Sukta. Rik)

6.3.31.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिणं॑ ।

अग्ने॑ वी॒रव॑ती॒मिषं॑ ॥

Samhita Devanagari Nonaccented

स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणं ।

अग्ने वीरवतीमिषं ॥

Samhita Transcription Accented

sá tvám víprāya dāśúṣe rayím dehi sahasríṇam ǀ

ágne vīrávatīmíṣam ǁ

Samhita Transcription Nonaccented

sa tvam viprāya dāśuṣe rayim dehi sahasriṇam ǀ

agne vīravatīmiṣam ǁ

Padapatha Devanagari Accented

सः । त्वम् । विप्रा॑य । दा॒शुषे॑ । र॒यिम् । दे॒हि॒ । स॒ह॒स्रिण॑म् ।

अग्ने॑ । वी॒रऽव॑तीम् । इष॑म् ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । विप्राय । दाशुषे । रयिम् । देहि । सहस्रिणम् ।

अग्ने । वीरऽवतीम् । इषम् ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ víprāya ǀ dāśúṣe ǀ rayím ǀ dehi ǀ sahasríṇam ǀ

ágne ǀ vīrá-vatīm ǀ íṣam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ viprāya ǀ dāśuṣe ǀ rayim ǀ dehi ǀ sahasriṇam ǀ

agne ǀ vīra-vatīm ǀ iṣam ǁ

08.043.16   (Mandala. Sukta. Rik)

6.3.32.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ भ्रातः॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत ।

इ॒मं स्तोमं॑ जुषस्व मे ॥

Samhita Devanagari Nonaccented

अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत ।

इमं स्तोमं जुषस्व मे ॥

Samhita Transcription Accented

ágne bhrā́taḥ sáhaskṛta róhidaśva śúcivrata ǀ

imám stómam juṣasva me ǁ

Samhita Transcription Nonaccented

agne bhrātaḥ sahaskṛta rohidaśva śucivrata ǀ

imam stomam juṣasva me ǁ

Padapatha Devanagari Accented

अग्ने॑ । भ्रात॒रिति॑ । सहः॑ऽकृत । रोहि॑त्ऽअश्व । शुचि॑ऽव्रत ।

इ॒मम् । स्तोम॑म् । जु॒ष॒स्व॒ । मे॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । भ्रातरिति । सहःऽकृत । रोहित्ऽअश्व । शुचिऽव्रत ।

इमम् । स्तोमम् । जुषस्व । मे ॥

Padapatha Transcription Accented

ágne ǀ bhrā́taríti ǀ sáhaḥ-kṛta ǀ róhit-aśva ǀ śúci-vrata ǀ

imám ǀ stómam ǀ juṣasva ǀ me ǁ

Padapatha Transcription Nonaccented

agne ǀ bhrātariti ǀ sahaḥ-kṛta ǀ rohit-aśva ǀ śuci-vrata ǀ

imam ǀ stomam ǀ juṣasva ǀ me ǁ

08.043.17   (Mandala. Sukta. Rik)

6.3.32.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते ।

गो॒ष्ठं गाव॑ इवाशत ॥

Samhita Devanagari Nonaccented

उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते ।

गोष्ठं गाव इवाशत ॥

Samhita Transcription Accented

utá tvāgne máma stúto vāśrā́ya pratiháryate ǀ

goṣṭhám gā́va ivāśata ǁ

Samhita Transcription Nonaccented

uta tvāgne mama stuto vāśrāya pratiharyate ǀ

goṣṭham gāva ivāśata ǁ

Padapatha Devanagari Accented

उ॒त । त्वा॒ । अ॒ग्ने॒ । मम॑ । स्तुतः॑ । वा॒श्राय॑ । प्र॒ति॒ऽहर्य॑ते ।

गो॒ऽस्थम् । गावः॑ऽइव । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

उत । त्वा । अग्ने । मम । स्तुतः । वाश्राय । प्रतिऽहर्यते ।

गोऽस्थम् । गावःऽइव । आशत ॥

Padapatha Transcription Accented

utá ǀ tvā ǀ agne ǀ máma ǀ stútaḥ ǀ vāśrā́ya ǀ prati-háryate ǀ

go-sthám ǀ gā́vaḥ-iva ǀ āśata ǁ

Padapatha Transcription Nonaccented

uta ǀ tvā ǀ agne ǀ mama ǀ stutaḥ ǀ vāśrāya ǀ prati-haryate ǀ

go-stham ǀ gāvaḥ-iva ǀ āśata ǁ

08.043.18   (Mandala. Sukta. Rik)

6.3.32.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॒ ता अं॑गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।

अग्ने॒ कामा॑य येमिरे ॥

Samhita Devanagari Nonaccented

तुभ्यं ता अंगिरस्तम विश्वाः सुक्षितयः पृथक् ।

अग्ने कामाय येमिरे ॥

Samhita Transcription Accented

túbhyam tā́ aṅgirastama víśvāḥ sukṣitáyaḥ pṛ́thak ǀ

ágne kā́māya yemire ǁ

Samhita Transcription Nonaccented

tubhyam tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak ǀ

agne kāmāya yemire ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । ताः । अ॒ङ्गि॒रः॒ऽत॒म॒ । विश्वाः॑ । सु॒ऽक्षि॒तयः॑ । पृथ॑क् ।

अग्ने॑ । कामा॑य । ये॒मि॒रे॒ ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । ताः । अङ्गिरःऽतम । विश्वाः । सुऽक्षितयः । पृथक् ।

अग्ने । कामाय । येमिरे ॥

Padapatha Transcription Accented

túbhyam ǀ tā́ḥ ǀ aṅgiraḥ-tama ǀ víśvāḥ ǀ su-kṣitáyaḥ ǀ pṛ́thak ǀ

ágne ǀ kā́māya ǀ yemire ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ tāḥ ǀ aṅgiraḥ-tama ǀ viśvāḥ ǀ su-kṣitayaḥ ǀ pṛthak ǀ

agne ǀ kāmāya ǀ yemire ǁ

08.043.19   (Mandala. Sukta. Rik)

6.3.32.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ ।

अ॒द्म॒सद्या॑य हिन्विरे ॥

Samhita Devanagari Nonaccented

अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः ।

अद्मसद्याय हिन्विरे ॥

Samhita Transcription Accented

agním dhībhírmanīṣíṇo médhirāso vipaścítaḥ ǀ

admasádyāya hinvire ǁ

Samhita Transcription Nonaccented

agnim dhībhirmanīṣiṇo medhirāso vipaścitaḥ ǀ

admasadyāya hinvire ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । धी॒भिः । म॒नी॒षिणः॑ । मेधि॑रासः । वि॒पः॒ऽचितः॑ ।

अ॒द्म॒ऽसद्या॑य । हि॒न्वि॒रे॒ ॥

Padapatha Devanagari Nonaccented

अग्निम् । धीभिः । मनीषिणः । मेधिरासः । विपःऽचितः ।

अद्मऽसद्याय । हिन्विरे ॥

Padapatha Transcription Accented

agním ǀ dhībhíḥ ǀ manīṣíṇaḥ ǀ médhirāsaḥ ǀ vipaḥ-cítaḥ ǀ

adma-sádyāya ǀ hinvire ǁ

Padapatha Transcription Nonaccented

agnim ǀ dhībhiḥ ǀ manīṣiṇaḥ ǀ medhirāsaḥ ǀ vipaḥ-citaḥ ǀ

adma-sadyāya ǀ hinvire ǁ

08.043.20   (Mandala. Sukta. Rik)

6.3.32.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रं ।

वह्निं॒ होता॑रमीळते ॥

Samhita Devanagari Nonaccented

तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरं ।

वह्निं होतारमीळते ॥

Samhita Transcription Accented

tám tvā́májmeṣu vājínam tanvānā́ agne adhvarám ǀ

váhnim hótāramīḷate ǁ

Samhita Transcription Nonaccented

tam tvāmajmeṣu vājinam tanvānā agne adhvaram ǀ

vahnim hotāramīḷate ǁ

Padapatha Devanagari Accented

तम् । त्वाम् । अज्मे॑षु । वा॒जिन॑म् । त॒न्वा॒नाः । अ॒ग्ने॒ । अ॒ध्व॒रम् ।

वह्नि॑म् । होता॑रम् । ई॒ळ॒ते॒ ॥

Padapatha Devanagari Nonaccented

तम् । त्वाम् । अज्मेषु । वाजिनम् । तन्वानाः । अग्ने । अध्वरम् ।

वह्निम् । होतारम् । ईळते ॥

Padapatha Transcription Accented

tám ǀ tvā́m ǀ ájmeṣu ǀ vājínam ǀ tanvānā́ḥ ǀ agne ǀ adhvarám ǀ

váhnim ǀ hótāram ǀ īḷate ǁ

Padapatha Transcription Nonaccented

tam ǀ tvām ǀ ajmeṣu ǀ vājinam ǀ tanvānāḥ ǀ agne ǀ adhvaram ǀ

vahnim ǀ hotāram ǀ īḷate ǁ

08.043.21   (Mandala. Sukta. Rik)

6.3.33.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।

स॒मत्सु॑ त्वा हवामहे ॥

Samhita Devanagari Nonaccented

पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।

समत्सु त्वा हवामहे ॥

Samhita Transcription Accented

purutrā́ hí sadṛ́ṅṅási víśo víśvā ánu prabhúḥ ǀ

samátsu tvā havāmahe ǁ

Samhita Transcription Nonaccented

purutrā hi sadṛṅṅasi viśo viśvā anu prabhuḥ ǀ

samatsu tvā havāmahe ǁ

Padapatha Devanagari Accented

पु॒रु॒ऽत्रा । हि । स॒ऽदृङ् । असि॑ । विशः॑ । विश्वाः॑ । अनु॑ । प्र॒ऽभुः ।

स॒मत्ऽसु॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

पुरुऽत्रा । हि । सऽदृङ् । असि । विशः । विश्वाः । अनु । प्रऽभुः ।

समत्ऽसु । त्वा । हवामहे ॥

Padapatha Transcription Accented

puru-trā́ ǀ hí ǀ sa-dṛ́ṅ ǀ ási ǀ víśaḥ ǀ víśvāḥ ǀ ánu ǀ pra-bhúḥ ǀ

samát-su ǀ tvā ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

puru-trā ǀ hi ǀ sa-dṛṅ ǀ asi ǀ viśaḥ ǀ viśvāḥ ǀ anu ǀ pra-bhuḥ ǀ

samat-su ǀ tvā ǀ havāmahe ǁ

08.043.22   (Mandala. Sukta. Rik)

6.3.33.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः ।

इ॒मं नः॑ शृणव॒द्धवं॑ ॥

Samhita Devanagari Nonaccented

तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः ।

इमं नः शृणवद्धवं ॥

Samhita Transcription Accented

támīḷiṣva yá ā́huto’gnírvibhrā́jate ghṛtáiḥ ǀ

imám naḥ śṛṇavaddhávam ǁ

Samhita Transcription Nonaccented

tamīḷiṣva ya āhuto’gnirvibhrājate ghṛtaiḥ ǀ

imam naḥ śṛṇavaddhavam ǁ

Padapatha Devanagari Accented

तम् । ई॒ळि॒ष्व॒ । यः । आऽहु॑तः । अ॒ग्निः । वि॒ऽभ्राज॑ते । घृ॒तैः ।

इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥

Padapatha Devanagari Nonaccented

तम् । ईळिष्व । यः । आऽहुतः । अग्निः । विऽभ्राजते । घृतैः ।

इमम् । नः । शृणवत् । हवम् ॥

Padapatha Transcription Accented

tám ǀ īḷiṣva ǀ yáḥ ǀ ā́-hutaḥ ǀ agníḥ ǀ vi-bhrā́jate ǀ ghṛtáiḥ ǀ

imám ǀ naḥ ǀ śṛṇavat ǀ hávam ǁ

Padapatha Transcription Nonaccented

tam ǀ īḷiṣva ǀ yaḥ ǀ ā-hutaḥ ǀ agniḥ ǀ vi-bhrājate ǀ ghṛtaiḥ ǀ

imam ǀ naḥ ǀ śṛṇavat ǀ havam ǁ

08.043.23   (Mandala. Sukta. Rik)

6.3.33.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वंतं॑ जा॒तवे॑दसं ।

अग्ने॒ घ्नंत॒मप॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

तं त्वा वयं हवामहे शृण्वंतं जातवेदसं ।

अग्ने घ्नंतमप द्विषः ॥

Samhita Transcription Accented

tám tvā vayám havāmahe śṛṇvántam jātávedasam ǀ

ágne ghnántamápa dvíṣaḥ ǁ

Samhita Transcription Nonaccented

tam tvā vayam havāmahe śṛṇvantam jātavedasam ǀ

agne ghnantamapa dviṣaḥ ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ । शृ॒ण्वन्त॑म् । जा॒तऽवे॑दसम् ।

अग्ने॑ । घ्नन्त॑म् । अप॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । वयम् । हवामहे । शृण्वन्तम् । जातऽवेदसम् ।

अग्ने । घ्नन्तम् । अप । द्विषः ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ vayám ǀ havāmahe ǀ śṛṇvántam ǀ jātá-vedasam ǀ

ágne ǀ ghnántam ǀ ápa ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ vayam ǀ havāmahe ǀ śṛṇvantam ǀ jāta-vedasam ǀ

agne ǀ ghnantam ǀ apa ǀ dviṣaḥ ǁ

08.043.24   (Mandala. Sukta. Rik)

6.3.33.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मं ।

अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥

Samhita Devanagari Nonaccented

विशां राजानमद्भुतमध्यक्षं धर्मणामिमं ।

अग्निमीळे स उ श्रवत् ॥

Samhita Transcription Accented

viśā́m rā́jānamádbhutamádhyakṣam dhármaṇāmimám ǀ

agnímīḷe sá u śravat ǁ

Samhita Transcription Nonaccented

viśām rājānamadbhutamadhyakṣam dharmaṇāmimam ǀ

agnimīḷe sa u śravat ǁ

Padapatha Devanagari Accented

वि॒शाम् । राजा॑नम् । अद्भु॑तम् । अधि॑ऽअक्षम् । धर्म॑णाम् । इ॒मम् ।

अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति॑ । श्र॒व॒त् ॥

Padapatha Devanagari Nonaccented

विशाम् । राजानम् । अद्भुतम् । अधिऽअक्षम् । धर्मणाम् । इमम् ।

अग्निम् । ईळे । सः । ऊं इति । श्रवत् ॥

Padapatha Transcription Accented

viśā́m ǀ rā́jānam ǀ ádbhutam ǀ ádhi-akṣam ǀ dhármaṇām ǀ imám ǀ

agním ǀ īḷe ǀ sáḥ ǀ ūṃ íti ǀ śravat ǁ

Padapatha Transcription Nonaccented

viśām ǀ rājānam ǀ adbhutam ǀ adhi-akṣam ǀ dharmaṇām ǀ imam ǀ

agnim ǀ īḷe ǀ saḥ ǀ ūṃ iti ǀ śravat ǁ

08.043.25   (Mandala. Sukta. Rik)

6.3.33.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तं ।

सप्तिं॒ न वा॑जयामसि ॥

Samhita Devanagari Nonaccented

अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितं ।

सप्तिं न वाजयामसि ॥

Samhita Transcription Accented

agním viśvā́yuvepasam máryam ná vājínam hitám ǀ

sáptim ná vājayāmasi ǁ

Samhita Transcription Nonaccented

agnim viśvāyuvepasam maryam na vājinam hitam ǀ

saptim na vājayāmasi ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । वि॒श्वायु॑ऽवेपसम् । मर्य॑म् । न । वा॒जिन॑म् । हि॒तम् ।

सप्ति॑म् । न । वा॒ज॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

अग्निम् । विश्वायुऽवेपसम् । मर्यम् । न । वाजिनम् । हितम् ।

सप्तिम् । न । वाजयामसि ॥

Padapatha Transcription Accented

agním ǀ viśvā́yu-vepasam ǀ máryam ǀ ná ǀ vājínam ǀ hitám ǀ

sáptim ǀ ná ǀ vājayāmasi ǁ

Padapatha Transcription Nonaccented

agnim ǀ viśvāyu-vepasam ǀ maryam ǀ na ǀ vājinam ǀ hitam ǀ

saptim ǀ na ǀ vājayāmasi ǁ

08.043.26   (Mandala. Sukta. Rik)

6.3.34.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ ।

अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥

Samhita Devanagari Nonaccented

घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा ।

अग्ने तिग्मेन दीदिहि ॥

Samhita Transcription Accented

ghnánmṛdhrā́ṇyápa dvíṣo dáhanrákṣāṃsi viśváhā ǀ

ágne tigména dīdihi ǁ

Samhita Transcription Nonaccented

ghnanmṛdhrāṇyapa dviṣo dahanrakṣāṃsi viśvahā ǀ

agne tigmena dīdihi ǁ

Padapatha Devanagari Accented

घ्नन् । मृ॒ध्राणि॑ । अप॑ । द्विषः॑ । दह॑न् । रक्षां॑सि । वि॒श्वहा॑ ।

अग्ने॑ । ति॒ग्मेन॑ । दी॒दि॒हि॒ ॥

Padapatha Devanagari Nonaccented

घ्नन् । मृध्राणि । अप । द्विषः । दहन् । रक्षांसि । विश्वहा ।

अग्ने । तिग्मेन । दीदिहि ॥

Padapatha Transcription Accented

ghnán ǀ mṛdhrā́ṇi ǀ ápa ǀ dvíṣaḥ ǀ dáhan ǀ rákṣāṃsi ǀ viśváhā ǀ

ágne ǀ tigména ǀ dīdihi ǁ

Padapatha Transcription Nonaccented

ghnan ǀ mṛdhrāṇi ǀ apa ǀ dviṣaḥ ǀ dahan ǀ rakṣāṃsi ǀ viśvahā ǀ

agne ǀ tigmena ǀ dīdihi ǁ

08.043.27   (Mandala. Sukta. Rik)

6.3.34.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्वा॒ जना॑स इंध॒ते म॑नु॒ष्वदं॑गिरस्तम ।

अग्ने॒ स बो॑धि मे॒ वचः॑ ॥

Samhita Devanagari Nonaccented

यं त्वा जनास इंधते मनुष्वदंगिरस्तम ।

अग्ने स बोधि मे वचः ॥

Samhita Transcription Accented

yám tvā jánāsa indhaté manuṣvádaṅgirastama ǀ

ágne sá bodhi me vácaḥ ǁ

Samhita Transcription Nonaccented

yam tvā janāsa indhate manuṣvadaṅgirastama ǀ

agne sa bodhi me vacaḥ ǁ

Padapatha Devanagari Accented

यम् । त्वा॒ । जना॑सः । इ॒न्ध॒ते । म॒नु॒ष्वत् । अ॒ङ्गि॒रः॒ऽत॒म॒ ।

अग्ने॑ । सः । बो॒धि॒ । मे॒ । वचः॑ ॥

Padapatha Devanagari Nonaccented

यम् । त्वा । जनासः । इन्धते । मनुष्वत् । अङ्गिरःऽतम ।

अग्ने । सः । बोधि । मे । वचः ॥

Padapatha Transcription Accented

yám ǀ tvā ǀ jánāsaḥ ǀ indhaté ǀ manuṣvát ǀ aṅgiraḥ-tama ǀ

ágne ǀ sáḥ ǀ bodhi ǀ me ǀ vácaḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ tvā ǀ janāsaḥ ǀ indhate ǀ manuṣvat ǀ aṅgiraḥ-tama ǀ

agne ǀ saḥ ǀ bodhi ǀ me ǀ vacaḥ ǁ

08.043.28   (Mandala. Sukta. Rik)

6.3.34.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत ।

तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥

Samhita Devanagari Nonaccented

यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत ।

तं त्वा गीर्भिर्हवामहे ॥

Samhita Transcription Accented

yádagne divijā́ ásyapsujā́ vā sahaskṛta ǀ

tám tvā gīrbhírhavāmahe ǁ

Samhita Transcription Nonaccented

yadagne divijā asyapsujā vā sahaskṛta ǀ

tam tvā gīrbhirhavāmahe ǁ

Padapatha Devanagari Accented

यत् । अ॒ग्ने॒ । दि॒वि॒ऽजाः । असि॑ । अ॒प्सु॒ऽजाः । वा॒ । स॒हः॒ऽकृ॒त॒ ।

तम् । त्वा॒ । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यत् । अग्ने । दिविऽजाः । असि । अप्सुऽजाः । वा । सहःऽकृत ।

तम् । त्वा । गीःऽभिः । हवामहे ॥

Padapatha Transcription Accented

yát ǀ agne ǀ divi-jā́ḥ ǀ ási ǀ apsu-jā́ḥ ǀ vā ǀ sahaḥ-kṛta ǀ

tám ǀ tvā ǀ gīḥ-bhíḥ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

yat ǀ agne ǀ divi-jāḥ ǀ asi ǀ apsu-jāḥ ǀ vā ǀ sahaḥ-kṛta ǀ

tam ǀ tvā ǀ gīḥ-bhiḥ ǀ havāmahe ǁ

08.043.29   (Mandala. Sukta. Rik)

6.3.34.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।

धा॒सिं हि॑न्वं॒त्यत्त॑वे ॥

Samhita Devanagari Nonaccented

तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक् ।

धासिं हिन्वंत्यत्तवे ॥

Samhita Transcription Accented

túbhyam ghétté jánā imé víśvāḥ sukṣitáyaḥ pṛ́thak ǀ

dhāsím hinvantyáttave ǁ

Samhita Transcription Nonaccented

tubhyam ghette janā ime viśvāḥ sukṣitayaḥ pṛthak ǀ

dhāsim hinvantyattave ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । घ॒ । इत् । ते । जनाः॑ । इ॒मे । विश्वाः॑ । सु॒ऽक्षि॒तयः॑ । पृथ॑क् ।

धा॒सिम् । हि॒न्व॒न्ति॒ । अत्त॑वे ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । घ । इत् । ते । जनाः । इमे । विश्वाः । सुऽक्षितयः । पृथक् ।

धासिम् । हिन्वन्ति । अत्तवे ॥

Padapatha Transcription Accented

túbhyam ǀ gha ǀ ít ǀ té ǀ jánāḥ ǀ imé ǀ víśvāḥ ǀ su-kṣitáyaḥ ǀ pṛ́thak ǀ

dhāsím ǀ hinvanti ǀ áttave ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ gha ǀ it ǀ te ǀ janāḥ ǀ ime ǀ viśvāḥ ǀ su-kṣitayaḥ ǀ pṛthak ǀ

dhāsim ǀ hinvanti ǀ attave ǁ

08.043.30   (Mandala. Sukta. Rik)

6.3.34.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः ।

तरं॑तः स्याम दु॒र्गहा॑ ॥

Samhita Devanagari Nonaccented

ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः ।

तरंतः स्याम दुर्गहा ॥

Samhita Transcription Accented

té ghédagne svādhyó’hā víśvā nṛcákṣasaḥ ǀ

tárantaḥ syāma durgáhā ǁ

Samhita Transcription Nonaccented

te ghedagne svādhyo’hā viśvā nṛcakṣasaḥ ǀ

tarantaḥ syāma durgahā ǁ

Padapatha Devanagari Accented

ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः॑ । अहा॑ । विश्वा॑ । नृ॒ऽचक्ष॑सः ।

तर॑न्तः । स्या॒म॒ । दुः॒ऽगहा॑ ॥

Padapatha Devanagari Nonaccented

ते । घ । इत् । अग्ने । सुऽआध्यः । अहा । विश्वा । नृऽचक्षसः ।

तरन्तः । स्याम । दुःऽगहा ॥

Padapatha Transcription Accented

té ǀ gha ǀ ít ǀ agne ǀ su-ādhyáḥ ǀ áhā ǀ víśvā ǀ nṛ-cákṣasaḥ ǀ

tárantaḥ ǀ syāma ǀ duḥ-gáhā ǁ

Padapatha Transcription Nonaccented

te ǀ gha ǀ it ǀ agne ǀ su-ādhyaḥ ǀ ahā ǀ viśvā ǀ nṛ-cakṣasaḥ ǀ

tarantaḥ ǀ syāma ǀ duḥ-gahā ǁ

08.043.31   (Mandala. Sukta. Rik)

6.3.35.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं मं॒द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषं ।

हृ॒द्भिर्मं॒द्रेभि॑रीमहे ॥

Samhita Devanagari Nonaccented

अग्निं मंद्रं पुरुप्रियं शीरं पावकशोचिषं ।

हृद्भिर्मंद्रेभिरीमहे ॥

Samhita Transcription Accented

agním mandrám purupriyám śīrám pāvakáśociṣam ǀ

hṛdbhírmandrébhirīmahe ǁ

Samhita Transcription Nonaccented

agnim mandram purupriyam śīram pāvakaśociṣam ǀ

hṛdbhirmandrebhirīmahe ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । म॒न्द्रम् । पु॒रु॒ऽप्रि॒यम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् ।

हृ॒त्ऽभिः । म॒न्द्रेभिः॑ । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

अग्निम् । मन्द्रम् । पुरुऽप्रियम् । शीरम् । पावकऽशोचिषम् ।

हृत्ऽभिः । मन्द्रेभिः । ईमहे ॥

Padapatha Transcription Accented

agním ǀ mandrám ǀ puru-priyám ǀ śīrám ǀ pāvaká-śociṣam ǀ

hṛt-bhíḥ ǀ mandrébhiḥ ǀ īmahe ǁ

Padapatha Transcription Nonaccented

agnim ǀ mandram ǀ puru-priyam ǀ śīram ǀ pāvaka-śociṣam ǀ

hṛt-bhiḥ ǀ mandrebhiḥ ǀ īmahe ǁ

08.043.32   (Mandala. Sukta. Rik)

6.3.35.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्त्सूर्यो॒ न र॒श्मिभिः॑ ।

शर्धं॒तमां॑सि जिघ्नसे ॥

Samhita Devanagari Nonaccented

स त्वमग्ने विभावसुः सृजन्त्सूर्यो न रश्मिभिः ।

शर्धंतमांसि जिघ्नसे ॥

Samhita Transcription Accented

sá tvámagne vibhā́vasuḥ sṛjántsū́ryo ná raśmíbhiḥ ǀ

śárdhantámāṃsi jighnase ǁ

Samhita Transcription Nonaccented

sa tvamagne vibhāvasuḥ sṛjantsūryo na raśmibhiḥ ǀ

śardhantamāṃsi jighnase ǁ

Padapatha Devanagari Accented

सः । त्वम् । अ॒ग्ने॒ । वि॒भाऽव॑सुः । सृ॒जन् । सूर्यः॑ । न । र॒श्मिऽभिः॑ ।

शर्ध॑न् । तमां॑सि । जि॒घ्न॒से॒ ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । अग्ने । विभाऽवसुः । सृजन् । सूर्यः । न । रश्मिऽभिः ।

शर्धन् । तमांसि । जिघ्नसे ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ agne ǀ vibhā́-vasuḥ ǀ sṛján ǀ sū́ryaḥ ǀ ná ǀ raśmí-bhiḥ ǀ

śárdhan ǀ támāṃsi ǀ jighnase ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ agne ǀ vibhā-vasuḥ ǀ sṛjan ǀ sūryaḥ ǀ na ǀ raśmi-bhiḥ ǀ

śardhan ǀ tamāṃsi ǀ jighnase ǁ

08.043.33   (Mandala. Sukta. Rik)

6.3.35.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति ।

त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥

Samhita Devanagari Nonaccented

तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति ।

त्वदग्ने वार्यं वसु ॥

Samhita Transcription Accented

tátte sahasva īmahe dātrám yánnópadásyati ǀ

tvádagne vā́ryam vásu ǁ

Samhita Transcription Nonaccented

tatte sahasva īmahe dātram yannopadasyati ǀ

tvadagne vāryam vasu ǁ

Padapatha Devanagari Accented

तत् । ते॒ । स॒ह॒स्वः॒ । ई॒म॒हे॒ । दा॒त्रम् । यत् । न । उ॒प॒ऽदस्य॑ति ।

त्वत् । अ॒ग्ने॒ । वार्य॑म् । वसु॑ ॥

Padapatha Devanagari Nonaccented

तत् । ते । सहस्वः । ईमहे । दात्रम् । यत् । न । उपऽदस्यति ।

त्वत् । अग्ने । वार्यम् । वसु ॥

Padapatha Transcription Accented

tát ǀ te ǀ sahasvaḥ ǀ īmahe ǀ dātrám ǀ yát ǀ ná ǀ upa-dásyati ǀ

tvát ǀ agne ǀ vā́ryam ǀ vásu ǁ

Padapatha Transcription Nonaccented

tat ǀ te ǀ sahasvaḥ ǀ īmahe ǀ dātram ǀ yat ǀ na ǀ upa-dasyati ǀ

tvat ǀ agne ǀ vāryam ǀ vasu ǁ