SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 44

 

1. Info

To:    agni
From:   virūpa āṅgirasa
Metres:   1st set of styles: gāyatrī (1, 3, 4, 6, 10, 20-22, 25, 26); nicṛdgāyatrī (2, 5, 7, 8, 11, 14-17, 24); virāḍgāyatrī (9, 12, 13, 18, 28, 30); gāyatrī (pādanicṛdgāyatrī) (19, 23); yavamadhyāgāyatrī (27); kakummatīgāyatrī (29)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.044.01   (Mandala. Sukta. Rik)

6.3.36.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिं ।

आस्मि॑न्ह॒व्या जु॑होतन ॥

Samhita Devanagari Nonaccented

समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिं ।

आस्मिन्हव्या जुहोतन ॥

Samhita Transcription Accented

samídhāgním duvasyata ghṛtáirbodhayatā́tithim ǀ

ā́sminhavyā́ juhotana ǁ

Samhita Transcription Nonaccented

samidhāgnim duvasyata ghṛtairbodhayatātithim ǀ

āsminhavyā juhotana ǁ

Padapatha Devanagari Accented

स॒म्ऽइधा॑ । अ॒ग्निम् । दु॒व॒स्य॒त॒ । घृ॒तैः । बो॒ध॒य॒त॒ । अति॑थिम् ।

आ । अ॒स्मि॒न् । ह॒व्या । जु॒हो॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

सम्ऽइधा । अग्निम् । दुवस्यत । घृतैः । बोधयत । अतिथिम् ।

आ । अस्मिन् । हव्या । जुहोतन ॥

Padapatha Transcription Accented

sam-ídhā ǀ agním ǀ duvasyata ǀ ghṛtáiḥ ǀ bodhayata ǀ átithim ǀ

ā́ ǀ asmin ǀ havyā́ ǀ juhotana ǁ

Padapatha Transcription Nonaccented

sam-idhā ǀ agnim ǀ duvasyata ǀ ghṛtaiḥ ǀ bodhayata ǀ atithim ǀ

ā ǀ asmin ǀ havyā ǀ juhotana ǁ

08.044.02   (Mandala. Sukta. Rik)

6.3.36.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना ।

प्रति॑ सू॒क्तानि॑ हर्य नः ॥

Samhita Devanagari Nonaccented

अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना ।

प्रति सूक्तानि हर्य नः ॥

Samhita Transcription Accented

ágne stómam juṣasva me várdhasvānéna mánmanā ǀ

práti sūktā́ni harya naḥ ǁ

Samhita Transcription Nonaccented

agne stomam juṣasva me vardhasvānena manmanā ǀ

prati sūktāni harya naḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । स्तोम॑म् । जु॒ष॒स्व॒ । मे॒ । वर्ध॑स्व । अ॒नेन॑ । मन्म॑ना ।

प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । स्तोमम् । जुषस्व । मे । वर्धस्व । अनेन । मन्मना ।

प्रति । सुऽउक्तानि । हर्य । नः ॥

Padapatha Transcription Accented

ágne ǀ stómam ǀ juṣasva ǀ me ǀ várdhasva ǀ anéna ǀ mánmanā ǀ

práti ǀ su-uktā́ni ǀ harya ǀ naḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ stomam ǀ juṣasva ǀ me ǀ vardhasva ǀ anena ǀ manmanā ǀ

prati ǀ su-uktāni ǀ harya ǀ naḥ ǁ

08.044.03   (Mandala. Sukta. Rik)

6.3.36.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे ।

दे॒वाँ आ सा॑दयादि॒ह ॥

Samhita Devanagari Nonaccented

अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे ।

देवाँ आ सादयादिह ॥

Samhita Transcription Accented

agním dūtám puró dadhe havyavā́hamúpa bruve ǀ

devā́m̐ ā́ sādayādihá ǁ

Samhita Transcription Nonaccented

agnim dūtam puro dadhe havyavāhamupa bruve ǀ

devām̐ ā sādayādiha ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । दू॒तम् । पु॒रः । द॒धे॒ । ह॒व्य॒ऽवाह॑म् । उप॑ । ब्रु॒वे॒ ।

दे॒वान् । आ । सा॒द॒या॒त् । इ॒ह ॥

Padapatha Devanagari Nonaccented

अग्निम् । दूतम् । पुरः । दधे । हव्यऽवाहम् । उप । ब्रुवे ।

देवान् । आ । सादयात् । इह ॥

Padapatha Transcription Accented

agním ǀ dūtám ǀ puráḥ ǀ dadhe ǀ havya-vā́ham ǀ úpa ǀ bruve ǀ

devā́n ǀ ā́ ǀ sādayāt ǀ ihá ǁ

Padapatha Transcription Nonaccented

agnim ǀ dūtam ǀ puraḥ ǀ dadhe ǀ havya-vāham ǀ upa ǀ bruve ǀ

devān ǀ ā ǀ sādayāt ǀ iha ǁ

08.044.04   (Mandala. Sukta. Rik)

6.3.36.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उत्ते॑ बृ॒हंतो॑ अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः ।

अग्ने॑ शु॒क्रास॑ ईरते ॥

Samhita Devanagari Nonaccented

उत्ते बृहंतो अर्चयः समिधानस्य दीदिवः ।

अग्ने शुक्रास ईरते ॥

Samhita Transcription Accented

útte bṛhánto arcáyaḥ samidhānásya dīdivaḥ ǀ

ágne śukrā́sa īrate ǁ

Samhita Transcription Nonaccented

utte bṛhanto arcayaḥ samidhānasya dīdivaḥ ǀ

agne śukrāsa īrate ǁ

Padapatha Devanagari Accented

उत् । ते॒ । बृ॒हन्तः॑ । अ॒र्चयः॑ । स॒म्ऽइ॒धा॒नस्य॑ । दी॒दि॒ऽवः॒ ।

अग्ने॑ । शु॒क्रासः॑ । ई॒र॒ते॒ ॥

Padapatha Devanagari Nonaccented

उत् । ते । बृहन्तः । अर्चयः । सम्ऽइधानस्य । दीदिऽवः ।

अग्ने । शुक्रासः । ईरते ॥

Padapatha Transcription Accented

út ǀ te ǀ bṛhántaḥ ǀ arcáyaḥ ǀ sam-idhānásya ǀ dīdi-vaḥ ǀ

ágne ǀ śukrā́saḥ ǀ īrate ǁ

Padapatha Transcription Nonaccented

ut ǀ te ǀ bṛhantaḥ ǀ arcayaḥ ǀ sam-idhānasya ǀ dīdi-vaḥ ǀ

agne ǀ śukrāsaḥ ǀ īrate ǁ

08.044.05   (Mandala. Sukta. Rik)

6.3.36.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यंतु हर्यत ।

अग्ने॑ ह॒व्या जु॑षस्व नः ॥

Samhita Devanagari Nonaccented

उप त्वा जुह्वो मम घृताचीर्यंतु हर्यत ।

अग्ने हव्या जुषस्व नः ॥

Samhita Transcription Accented

úpa tvā juhvó máma ghṛtā́cīryantu haryata ǀ

ágne havyā́ juṣasva naḥ ǁ

Samhita Transcription Nonaccented

upa tvā juhvo mama ghṛtācīryantu haryata ǀ

agne havyā juṣasva naḥ ǁ

Padapatha Devanagari Accented

उप॑ । त्वा॒ । जु॒ह्वः॑ । मम॑ । घृ॒ताचीः॑ । य॒न्तु॒ । ह॒र्य॒त॒ ।

अग्ने॑ । ह॒व्या । जु॒ष॒स्व॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

उप । त्वा । जुह्वः । मम । घृताचीः । यन्तु । हर्यत ।

अग्ने । हव्या । जुषस्व । नः ॥

Padapatha Transcription Accented

úpa ǀ tvā ǀ juhváḥ ǀ máma ǀ ghṛtā́cīḥ ǀ yantu ǀ haryata ǀ

ágne ǀ havyā́ ǀ juṣasva ǀ naḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ tvā ǀ juhvaḥ ǀ mama ǀ ghṛtācīḥ ǀ yantu ǀ haryata ǀ

agne ǀ havyā ǀ juṣasva ǀ naḥ ǁ

08.044.06   (Mandala. Sukta. Rik)

6.3.37.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मं॒द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुं ।

अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥

Samhita Devanagari Nonaccented

मंद्रं होतारमृत्विजं चित्रभानुं विभावसुं ।

अग्निमीळे स उ श्रवत् ॥

Samhita Transcription Accented

mandrám hótāramṛtvíjam citrábhānum vibhā́vasum ǀ

agnímīḷe sá u śravat ǁ

Samhita Transcription Nonaccented

mandram hotāramṛtvijam citrabhānum vibhāvasum ǀ

agnimīḷe sa u śravat ǁ

Padapatha Devanagari Accented

म॒न्द्रम् । होता॑रम् । ऋ॒त्विज॑म् । चि॒त्रऽभा॑नुम् । वि॒भाऽव॑सुम् ।

अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति॑ । श्र॒व॒त् ॥

Padapatha Devanagari Nonaccented

मन्द्रम् । होतारम् । ऋत्विजम् । चित्रऽभानुम् । विभाऽवसुम् ।

अग्निम् । ईळे । सः । ऊं इति । श्रवत् ॥

Padapatha Transcription Accented

mandrám ǀ hótāram ǀ ṛtvíjam ǀ citrá-bhānum ǀ vibhā́-vasum ǀ

agním ǀ īḷe ǀ sáḥ ǀ ūṃ íti ǀ śravat ǁ

Padapatha Transcription Nonaccented

mandram ǀ hotāram ǀ ṛtvijam ǀ citra-bhānum ǀ vibhā-vasum ǀ

agnim ǀ īḷe ǀ saḥ ǀ ūṃ iti ǀ śravat ǁ

08.044.07   (Mandala. Sukta. Rik)

6.3.37.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुं ।

अ॒ध्व॒राणा॑मभि॒श्रियं॑ ॥

Samhita Devanagari Nonaccented

प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुं ।

अध्वराणामभिश्रियं ॥

Samhita Transcription Accented

pratnám hótāramī́ḍyam júṣṭamagním kavíkratum ǀ

adhvarā́ṇāmabhiśríyam ǁ

Samhita Transcription Nonaccented

pratnam hotāramīḍyam juṣṭamagnim kavikratum ǀ

adhvarāṇāmabhiśriyam ǁ

Padapatha Devanagari Accented

प्र॒त्नम् । होता॑रम् । ईड्य॑म् । जुष्ट॑म् । अ॒ग्निम् । क॒विऽक्र॑तुम् ।

अ॒ध्व॒राणा॑म् । अ॒भि॒ऽश्रिय॑म् ॥

Padapatha Devanagari Nonaccented

प्रत्नम् । होतारम् । ईड्यम् । जुष्टम् । अग्निम् । कविऽक्रतुम् ।

अध्वराणाम् । अभिऽश्रियम् ॥

Padapatha Transcription Accented

pratnám ǀ hótāram ǀ ī́ḍyam ǀ júṣṭam ǀ agním ǀ kaví-kratum ǀ

adhvarā́ṇām ǀ abhi-śríyam ǁ

Padapatha Transcription Nonaccented

pratnam ǀ hotāram ǀ īḍyam ǀ juṣṭam ǀ agnim ǀ kavi-kratum ǀ

adhvarāṇām ǀ abhi-śriyam ǁ

08.044.08   (Mandala. Sukta. Rik)

6.3.37.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जु॒षा॒णो अं॑गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् ।

अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥

Samhita Devanagari Nonaccented

जुषाणो अंगिरस्तमेमा हव्यान्यानुषक् ।

अग्ने यज्ञं नय ऋतुथा ॥

Samhita Transcription Accented

juṣāṇó aṅgirastamemā́ havyā́nyānuṣák ǀ

ágne yajñám naya ṛtuthā́ ǁ

Samhita Transcription Nonaccented

juṣāṇo aṅgirastamemā havyānyānuṣak ǀ

agne yajñam naya ṛtuthā ǁ

Padapatha Devanagari Accented

जु॒षा॒णः । अ॒ङ्गि॒रः॒ऽत॒म॒ । इ॒मा । ह॒व्यानि॑ । आ॒नु॒षक् ।

अग्ने॑ । य॒ज्ञम् । न॒य॒ । ऋ॒तु॒ऽथा ॥

Padapatha Devanagari Nonaccented

जुषाणः । अङ्गिरःऽतम । इमा । हव्यानि । आनुषक् ।

अग्ने । यज्ञम् । नय । ऋतुऽथा ॥

Padapatha Transcription Accented

juṣāṇáḥ ǀ aṅgiraḥ-tama ǀ imā́ ǀ havyā́ni ǀ ānuṣák ǀ

ágne ǀ yajñám ǀ naya ǀ ṛtu-thā́ ǁ

Padapatha Transcription Nonaccented

juṣāṇaḥ ǀ aṅgiraḥ-tama ǀ imā ǀ havyāni ǀ ānuṣak ǀ

agne ǀ yajñam ǀ naya ǀ ṛtu-thā ǁ

08.044.09   (Mandala. Sukta. Rik)

6.3.37.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मि॒धा॒न उ॑ संत्य॒ शुक्र॑शोच इ॒हा व॑ह ।

चि॒कि॒त्वांदैव्यं॒ जनं॑ ॥

Samhita Devanagari Nonaccented

समिधान उ संत्य शुक्रशोच इहा वह ।

चिकित्वांदैव्यं जनं ॥

Samhita Transcription Accented

samidhāná u santya śúkraśoca ihā́ vaha ǀ

cikitvā́ndáivyam jánam ǁ

Samhita Transcription Nonaccented

samidhāna u santya śukraśoca ihā vaha ǀ

cikitvāndaivyam janam ǁ

Padapatha Devanagari Accented

स॒म्ऽइ॒धा॒नः । ऊं॒ इति॑ । स॒न्त्य॒ । शुक्र॑ऽशोचे । इ॒ह । आ । व॒ह॒ ।

चि॒कि॒त्वान् । दैव्य॑म् । जन॑म् ॥

Padapatha Devanagari Nonaccented

सम्ऽइधानः । ऊं इति । सन्त्य । शुक्रऽशोचे । इह । आ । वह ।

चिकित्वान् । दैव्यम् । जनम् ॥

Padapatha Transcription Accented

sam-idhānáḥ ǀ ūṃ íti ǀ santya ǀ śúkra-śoce ǀ ihá ǀ ā́ ǀ vaha ǀ

cikitvā́n ǀ dáivyam ǀ jánam ǁ

Padapatha Transcription Nonaccented

sam-idhānaḥ ǀ ūṃ iti ǀ santya ǀ śukra-śoce ǀ iha ǀ ā ǀ vaha ǀ

cikitvān ǀ daivyam ǀ janam ǁ

08.044.10   (Mandala. Sukta. Rik)

6.3.37.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुं ।

य॒ज्ञानां॑ के॒तुमी॑महे ॥

Samhita Devanagari Nonaccented

विप्रं होतारमद्रुहं धूमकेतुं विभावसुं ।

यज्ञानां केतुमीमहे ॥

Samhita Transcription Accented

vípram hótāramadrúham dhūmáketum vibhā́vasum ǀ

yajñā́nām ketúmīmahe ǁ

Samhita Transcription Nonaccented

vipram hotāramadruham dhūmaketum vibhāvasum ǀ

yajñānām ketumīmahe ǁ

Padapatha Devanagari Accented

विप्र॑म् । होता॑रम् । अ॒द्रुह॑म् । धू॒मऽके॑तुम् । वि॒भाऽव॑सुम् ।

य॒ज्ञाना॑म् । के॒तुम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

विप्रम् । होतारम् । अद्रुहम् । धूमऽकेतुम् । विभाऽवसुम् ।

यज्ञानाम् । केतुम् । ईमहे ॥

Padapatha Transcription Accented

vípram ǀ hótāram ǀ adrúham ǀ dhūmá-ketum ǀ vibhā́-vasum ǀ

yajñā́nām ǀ ketúm ǀ īmahe ǁ

Padapatha Transcription Nonaccented

vipram ǀ hotāram ǀ adruham ǀ dhūma-ketum ǀ vibhā-vasum ǀ

yajñānām ǀ ketum ǀ īmahe ǁ

08.044.11   (Mandala. Sukta. Rik)

6.3.38.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः ।

भिं॒धि द्वेषः॑ सहस्कृत ॥

Samhita Devanagari Nonaccented

अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः ।

भिंधि द्वेषः सहस्कृत ॥

Samhita Transcription Accented

ágne ní pāhi nastvám práti ṣma deva rī́ṣataḥ ǀ

bhindhí dvéṣaḥ sahaskṛta ǁ

Samhita Transcription Nonaccented

agne ni pāhi nastvam prati ṣma deva rīṣataḥ ǀ

bhindhi dveṣaḥ sahaskṛta ǁ

Padapatha Devanagari Accented

अग्ने॑ । नि । पा॒हि॒ । नः॒ । त्वम् । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः ।

भि॒न्धि । द्वेषः॑ । स॒हः॒ऽकृ॒त॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । नि । पाहि । नः । त्वम् । प्रति । स्म । देव । रिषतः ।

भिन्धि । द्वेषः । सहःऽकृत ॥

Padapatha Transcription Accented

ágne ǀ ní ǀ pāhi ǀ naḥ ǀ tvám ǀ práti ǀ sma ǀ deva ǀ ríṣataḥ ǀ

bhindhí ǀ dvéṣaḥ ǀ sahaḥ-kṛta ǁ

Padapatha Transcription Nonaccented

agne ǀ ni ǀ pāhi ǀ naḥ ǀ tvam ǀ prati ǀ sma ǀ deva ǀ riṣataḥ ǀ

bhindhi ǀ dveṣaḥ ǀ sahaḥ-kṛta ǁ

08.044.12   (Mandala. Sukta. Rik)

6.3.38.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुंभा॑नस्त॒न्वं१॒॑ स्वां ।

क॒विर्विप्रे॑ण वावृधे ॥

Samhita Devanagari Nonaccented

अग्निः प्रत्नेन मन्मना शुंभानस्तन्वं स्वां ।

कविर्विप्रेण वावृधे ॥

Samhita Transcription Accented

agníḥ pratnéna mánmanā śúmbhānastanvám svā́m ǀ

kavírvípreṇa vāvṛdhe ǁ

Samhita Transcription Nonaccented

agniḥ pratnena manmanā śumbhānastanvam svām ǀ

kavirvipreṇa vāvṛdhe ǁ

Padapatha Devanagari Accented

अ॒ग्निः । प्र॒त्नेन॑ । मन्म॑ना । शुम्भा॑नः । त॒न्व॑म् । स्वाम् ।

क॒विः । विप्रे॑ण । व॒वृ॒धे॒ ॥

Padapatha Devanagari Nonaccented

अग्निः । प्रत्नेन । मन्मना । शुम्भानः । तन्वम् । स्वाम् ।

कविः । विप्रेण । ववृधे ॥

Padapatha Transcription Accented

agníḥ ǀ pratnéna ǀ mánmanā ǀ śúmbhānaḥ ǀ tanvám ǀ svā́m ǀ

kavíḥ ǀ vípreṇa ǀ vavṛdhe ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ pratnena ǀ manmanā ǀ śumbhānaḥ ǀ tanvam ǀ svām ǀ

kaviḥ ǀ vipreṇa ǀ vavṛdhe ǁ

08.044.13   (Mandala. Sukta. Rik)

6.3.38.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषं ।

अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ॥

Samhita Devanagari Nonaccented

ऊर्जो नपातमा हुवेऽग्निं पावकशोचिषं ।

अस्मिन्यज्ञे स्वध्वरे ॥

Samhita Transcription Accented

ūrjó nápātamā́ huve’gním pāvakáśociṣam ǀ

asmínyajñé svadhvaré ǁ

Samhita Transcription Nonaccented

ūrjo napātamā huve’gnim pāvakaśociṣam ǀ

asminyajñe svadhvare ǁ

Padapatha Devanagari Accented

ऊ॒र्जः । नपा॑तम् । आ । हु॒वे॒ । अ॒ग्निम् । पा॒व॒कऽशो॑चिषम् ।

अ॒स्मिन् । य॒ज्ञे । सु॒ऽअ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

ऊर्जः । नपातम् । आ । हुवे । अग्निम् । पावकऽशोचिषम् ।

अस्मिन् । यज्ञे । सुऽअध्वरे ॥

Padapatha Transcription Accented

ūrjáḥ ǀ nápātam ǀ ā́ ǀ huve ǀ agním ǀ pāvaká-śociṣam ǀ

asmín ǀ yajñé ǀ su-adhvaré ǁ

Padapatha Transcription Nonaccented

ūrjaḥ ǀ napātam ǀ ā ǀ huve ǀ agnim ǀ pāvaka-śociṣam ǀ

asmin ǀ yajñe ǀ su-adhvare ǁ

08.044.14   (Mandala. Sukta. Rik)

6.3.38.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ ।

दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥

Samhita Devanagari Nonaccented

स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।

देवैरा सत्सि बर्हिषि ॥

Samhita Transcription Accented

sá no mitramahastvámágne śukréṇa śocíṣā ǀ

deváirā́ satsi barhíṣi ǁ

Samhita Transcription Nonaccented

sa no mitramahastvamagne śukreṇa śociṣā ǀ

devairā satsi barhiṣi ǁ

Padapatha Devanagari Accented

सः । नः॒ । मि॒त्र॒ऽम॒हः॒ । त्वम् । अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ ।

दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥

Padapatha Devanagari Nonaccented

सः । नः । मित्रऽमहः । त्वम् । अग्ने । शुक्रेण । शोचिषा ।

देवैः । आ । सत्सि । बर्हिषि ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ mitra-mahaḥ ǀ tvám ǀ ágne ǀ śukréṇa ǀ śocíṣā ǀ

deváiḥ ǀ ā́ ǀ satsi ǀ barhíṣi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ mitra-mahaḥ ǀ tvam ǀ agne ǀ śukreṇa ǀ śociṣā ǀ

devaiḥ ǀ ā ǀ satsi ǀ barhiṣi ǁ

08.044.15   (Mandala. Sukta. Rik)

6.3.38.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्तः॑ सप॒र्यति॑ ।

तस्मा॒ इद्दी॑दय॒द्वसु॑ ॥

Samhita Devanagari Nonaccented

यो अग्निं तन्वो दमे देवं मर्तः सपर्यति ।

तस्मा इद्दीदयद्वसु ॥

Samhita Transcription Accented

yó agním tanvó dáme devám mártaḥ saparyáti ǀ

tásmā íddīdayadvásu ǁ

Samhita Transcription Nonaccented

yo agnim tanvo dame devam martaḥ saparyati ǀ

tasmā iddīdayadvasu ǁ

Padapatha Devanagari Accented

यः । अ॒ग्निम् । त॒न्वः॑ । दमे॑ । दे॒वम् । मर्तः॑ । स॒प॒र्यति॑ ।

तस्मै॑ । इत् । दी॒द॒य॒त् । वसु॑ ॥

Padapatha Devanagari Nonaccented

यः । अग्निम् । तन्वः । दमे । देवम् । मर्तः । सपर्यति ।

तस्मै । इत् । दीदयत् । वसु ॥

Padapatha Transcription Accented

yáḥ ǀ agním ǀ tanváḥ ǀ dáme ǀ devám ǀ mártaḥ ǀ saparyáti ǀ

tásmai ǀ ít ǀ dīdayat ǀ vásu ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ agnim ǀ tanvaḥ ǀ dame ǀ devam ǀ martaḥ ǀ saparyati ǀ

tasmai ǀ it ǀ dīdayat ǀ vasu ǁ

08.044.16   (Mandala. Sukta. Rik)

6.3.39.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यं ।

अ॒पां रेतां॑सि जिन्वति ॥

Samhita Devanagari Nonaccented

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं ।

अपां रेतांसि जिन्वति ॥

Samhita Transcription Accented

agnírmūrdhā́ diváḥ kakútpátiḥ pṛthivyā́ ayám ǀ

apā́m rétāṃsi jinvati ǁ

Samhita Transcription Nonaccented

agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā ayam ǀ

apām retāṃsi jinvati ǁ

Padapatha Devanagari Accented

अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पतिः॑ । पृ॒थि॒व्याः । अ॒यम् ।

अ॒पाम् । रेतां॑सि । जि॒न्व॒ति॒ ॥

Padapatha Devanagari Nonaccented

अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् ।

अपाम् । रेतांसि । जिन्वति ॥

Padapatha Transcription Accented

agníḥ ǀ mūrdhā́ ǀ diváḥ ǀ kakút ǀ pátiḥ ǀ pṛthivyā́ḥ ǀ ayám ǀ

apā́m ǀ rétāṃsi ǀ jinvati ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ mūrdhā ǀ divaḥ ǀ kakut ǀ patiḥ ǀ pṛthivyāḥ ǀ ayam ǀ

apām ǀ retāṃsi ǀ jinvati ǁ

08.044.17   (Mandala. Sukta. Rik)

6.3.39.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राजं॑त ईरते ।

तव॒ ज्योतीं॑ष्य॒र्चयः॑ ॥

Samhita Devanagari Nonaccented

उदग्ने शुचयस्तव शुक्रा भ्राजंत ईरते ।

तव ज्योतींष्यर्चयः ॥

Samhita Transcription Accented

údagne śúcayastáva śukrā́ bhrā́janta īrate ǀ

táva jyótīṃṣyarcáyaḥ ǁ

Samhita Transcription Nonaccented

udagne śucayastava śukrā bhrājanta īrate ǀ

tava jyotīṃṣyarcayaḥ ǁ

Padapatha Devanagari Accented

उत् । अ॒ग्ने॒ । शुच॑यः । तव॑ । शु॒क्राः । भ्राज॑न्तः । ई॒र॒ते॒ ।

तव॑ । ज्योतीं॑षि । अ॒र्चयः॑ ॥

Padapatha Devanagari Nonaccented

उत् । अग्ने । शुचयः । तव । शुक्राः । भ्राजन्तः । ईरते ।

तव । ज्योतींषि । अर्चयः ॥

Padapatha Transcription Accented

út ǀ agne ǀ śúcayaḥ ǀ táva ǀ śukrā́ḥ ǀ bhrā́jantaḥ ǀ īrate ǀ

táva ǀ jyótīṃṣi ǀ arcáyaḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ agne ǀ śucayaḥ ǀ tava ǀ śukrāḥ ǀ bhrājantaḥ ǀ īrate ǀ

tava ǀ jyotīṃṣi ǀ arcayaḥ ǁ

08.044.18   (Mandala. Sukta. Rik)

6.3.39.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः ।

स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥

Samhita Devanagari Nonaccented

ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः ।

स्तोता स्यां तव शर्मणि ॥

Samhita Transcription Accented

ī́śiṣe vā́ryasya hí dātrásyāgne svárpatiḥ ǀ

stotā́ syām táva śármaṇi ǁ

Samhita Transcription Nonaccented

īśiṣe vāryasya hi dātrasyāgne svarpatiḥ ǀ

stotā syām tava śarmaṇi ǁ

Padapatha Devanagari Accented

ईशि॑षे । वार्य॑स्य । हि । दा॒त्रस्य॑ । अ॒ग्ने॒ । स्वः॑ऽपतिः ।

स्तो॒ता । स्या॒म् । तव॑ । शर्म॑णि ॥

Padapatha Devanagari Nonaccented

ईशिषे । वार्यस्य । हि । दात्रस्य । अग्ने । स्वःऽपतिः ।

स्तोता । स्याम् । तव । शर्मणि ॥

Padapatha Transcription Accented

ī́śiṣe ǀ vā́ryasya ǀ hí ǀ dātrásya ǀ agne ǀ sváḥ-patiḥ ǀ

stotā́ ǀ syām ǀ táva ǀ śármaṇi ǁ

Padapatha Transcription Nonaccented

īśiṣe ǀ vāryasya ǀ hi ǀ dātrasya ǀ agne ǀ svaḥ-patiḥ ǀ

stotā ǀ syām ǀ tava ǀ śarmaṇi ǁ

08.044.19   (Mandala. Sukta. Rik)

6.3.39.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वंति॒ चित्ति॑भिः ।

त्वां व॑र्धंतु नो॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

त्वामग्ने मनीषिणस्त्वां हिन्वंति चित्तिभिः ।

त्वां वर्धंतु नो गिरः ॥

Samhita Transcription Accented

tvā́magne manīṣíṇastvā́m hinvanti cíttibhiḥ ǀ

tvā́m vardhantu no gíraḥ ǁ

Samhita Transcription Nonaccented

tvāmagne manīṣiṇastvām hinvanti cittibhiḥ ǀ

tvām vardhantu no giraḥ ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । त्वाम् । हि॒न्व॒न्ति॒ । चित्ति॑ऽभिः ।

त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । मनीषिणः । त्वाम् । हिन्वन्ति । चित्तिऽभिः ।

त्वाम् । वर्धन्तु । नः । गिरः ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ manīṣíṇaḥ ǀ tvā́m ǀ hinvanti ǀ cítti-bhiḥ ǀ

tvā́m ǀ vardhantu ǀ naḥ ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ manīṣiṇaḥ ǀ tvām ǀ hinvanti ǀ citti-bhiḥ ǀ

tvām ǀ vardhantu ǀ naḥ ǀ giraḥ ǁ

08.044.20   (Mandala. Sukta. Rik)

6.3.39.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑तः॒ सदा॑ ।

अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

अदब्धस्य स्वधावतो दूतस्य रेभतः सदा ।

अग्नेः सख्यं वृणीमहे ॥

Samhita Transcription Accented

ádabdhasya svadhā́vato dūtásya rébhataḥ sádā ǀ

agnéḥ sakhyám vṛṇīmahe ǁ

Samhita Transcription Nonaccented

adabdhasya svadhāvato dūtasya rebhataḥ sadā ǀ

agneḥ sakhyam vṛṇīmahe ǁ

Padapatha Devanagari Accented

अद॑ब्धस्य । स्व॒धाऽव॑तः । दू॒तस्य॑ । रेभ॑तः । सदा॑ ।

अ॒ग्नेः । स॒ख्यम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

अदब्धस्य । स्वधाऽवतः । दूतस्य । रेभतः । सदा ।

अग्नेः । सख्यम् । वृणीमहे ॥

Padapatha Transcription Accented

ádabdhasya ǀ svadhā́-vataḥ ǀ dūtásya ǀ rébhataḥ ǀ sádā ǀ

agnéḥ ǀ sakhyám ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

adabdhasya ǀ svadhā-vataḥ ǀ dūtasya ǀ rebhataḥ ǀ sadā ǀ

agneḥ ǀ sakhyam ǀ vṛṇīmahe ǁ

08.044.21   (Mandala. Sukta. Rik)

6.3.40.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः ।

शुची॑ रोचत॒ आहु॑तः ॥

Samhita Devanagari Nonaccented

अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः ।

शुची रोचत आहुतः ॥

Samhita Transcription Accented

agníḥ śúcivratatamaḥ śúcirvípraḥ śúciḥ kavíḥ ǀ

śúcī rocata ā́hutaḥ ǁ

Samhita Transcription Nonaccented

agniḥ śucivratatamaḥ śucirvipraḥ śuciḥ kaviḥ ǀ

śucī rocata āhutaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । शुचि॑व्रतऽतमः । शुचिः॑ । विप्रः॑ । शुचिः॑ । क॒विः ।

शुचिः॑ । रो॒च॒ते॒ । आऽहु॑तः ॥

Padapatha Devanagari Nonaccented

अग्निः । शुचिव्रतऽतमः । शुचिः । विप्रः । शुचिः । कविः ।

शुचिः । रोचते । आऽहुतः ॥

Padapatha Transcription Accented

agníḥ ǀ śúcivrata-tamaḥ ǀ śúciḥ ǀ vípraḥ ǀ śúciḥ ǀ kavíḥ ǀ

śúciḥ ǀ rocate ǀ ā́-hutaḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ śucivrata-tamaḥ ǀ śuciḥ ǀ vipraḥ ǀ śuciḥ ǀ kaviḥ ǀ

śuciḥ ǀ rocate ǀ ā-hutaḥ ǁ

08.044.22   (Mandala. Sukta. Rik)

6.3.40.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धंतु वि॒श्वहा॑ ।

अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥

Samhita Devanagari Nonaccented

उत त्वा धीतयो मम गिरो वर्धंतु विश्वहा ।

अग्ने सख्यस्य बोधि नः ॥

Samhita Transcription Accented

utá tvā dhītáyo máma gíro vardhantu viśváhā ǀ

ágne sakhyásya bodhi naḥ ǁ

Samhita Transcription Nonaccented

uta tvā dhītayo mama giro vardhantu viśvahā ǀ

agne sakhyasya bodhi naḥ ǁ

Padapatha Devanagari Accented

उ॒त । त्वा॒ । धी॒तयः॑ । मम॑ । गिरः॑ । व॒र्ध॒न्तु॒ । वि॒श्वहा॑ ।

अग्ने॑ । स॒ख्यस्य॑ । बो॒धि॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

उत । त्वा । धीतयः । मम । गिरः । वर्धन्तु । विश्वहा ।

अग्ने । सख्यस्य । बोधि । नः ॥

Padapatha Transcription Accented

utá ǀ tvā ǀ dhītáyaḥ ǀ máma ǀ gíraḥ ǀ vardhantu ǀ viśváhā ǀ

ágne ǀ sakhyásya ǀ bodhi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ tvā ǀ dhītayaḥ ǀ mama ǀ giraḥ ǀ vardhantu ǀ viśvahā ǀ

agne ǀ sakhyasya ǀ bodhi ǀ naḥ ǁ

08.044.23   (Mandala. Sukta. Rik)

6.3.40.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हं ।

स्युष्टे॑ स॒त्या इ॒हाशिषः॑ ॥

Samhita Devanagari Nonaccented

यदग्ने स्यामहं त्वं त्वं वा घा स्या अहं ।

स्युष्टे सत्या इहाशिषः ॥

Samhita Transcription Accented

yádagne syā́mahám tvám tvám vā ghā syā́ ahám ǀ

syúṣṭe satyā́ ihā́śíṣaḥ ǁ

Samhita Transcription Nonaccented

yadagne syāmaham tvam tvam vā ghā syā aham ǀ

syuṣṭe satyā ihāśiṣaḥ ǁ

Padapatha Devanagari Accented

यत् । अ॒ग्ने॒ । स्याम् । अ॒हम् । त्वम् । त्वम् । वा॒ । घ॒ । स्याः । अ॒हम् ।

स्युः । ते॒ । स॒त्याः । इ॒ह । आ॒ऽशिषः॑ ॥

Padapatha Devanagari Nonaccented

यत् । अग्ने । स्याम् । अहम् । त्वम् । त्वम् । वा । घ । स्याः । अहम् ।

स्युः । ते । सत्याः । इह । आऽशिषः ॥

Padapatha Transcription Accented

yát ǀ agne ǀ syā́m ǀ ahám ǀ tvám ǀ tvám ǀ vā ǀ gha ǀ syā́ḥ ǀ ahám ǀ

syúḥ ǀ te ǀ satyā́ḥ ǀ ihá ǀ ā-śíṣaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ agne ǀ syām ǀ aham ǀ tvam ǀ tvam ǀ vā ǀ gha ǀ syāḥ ǀ aham ǀ

syuḥ ǀ te ǀ satyāḥ ǀ iha ǀ ā-śiṣaḥ ǁ

08.044.24   (Mandala. Sukta. Rik)

6.3.40.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः ।

स्याम॑ ते सुम॒तावपि॑ ॥

Samhita Devanagari Nonaccented

वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः ।

स्याम ते सुमतावपि ॥

Samhita Transcription Accented

vásurvásupatirhí kamásyagne vibhā́vasuḥ ǀ

syā́ma te sumatā́vapi ǁ

Samhita Transcription Nonaccented

vasurvasupatirhi kamasyagne vibhāvasuḥ ǀ

syāma te sumatāvapi ǁ

Padapatha Devanagari Accented

वसुः॑ । वसु॑ऽपतिः । हि । क॒म् । असि॑ । अ॒ग्ने॒ । वि॒भाऽव॑सुः ।

स्याम॑ । ते॒ । सु॒ऽम॒तौ । अपि॑ ॥

Padapatha Devanagari Nonaccented

वसुः । वसुऽपतिः । हि । कम् । असि । अग्ने । विभाऽवसुः ।

स्याम । ते । सुऽमतौ । अपि ॥

Padapatha Transcription Accented

vásuḥ ǀ vásu-patiḥ ǀ hí ǀ kam ǀ ási ǀ agne ǀ vibhā́-vasuḥ ǀ

syā́ma ǀ te ǀ su-matáu ǀ ápi ǁ

Padapatha Transcription Nonaccented

vasuḥ ǀ vasu-patiḥ ǀ hi ǀ kam ǀ asi ǀ agne ǀ vibhā-vasuḥ ǀ

syāma ǀ te ǀ su-matau ǀ api ǁ

08.044.25   (Mandala. Sukta. Rik)

6.3.40.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिंध॑वः ।

गिरो॑ वा॒श्रास॑ ईरते ॥

Samhita Devanagari Nonaccented

अग्ने धृतव्रताय ते समुद्रायेव सिंधवः ।

गिरो वाश्रास ईरते ॥

Samhita Transcription Accented

ágne dhṛtávratāya te samudrā́yeva síndhavaḥ ǀ

gíro vāśrā́sa īrate ǁ

Samhita Transcription Nonaccented

agne dhṛtavratāya te samudrāyeva sindhavaḥ ǀ

giro vāśrāsa īrate ǁ

Padapatha Devanagari Accented

अग्ने॑ । धृ॒तऽव्र॑ताय । ते॒ । स॒मु॒द्राय॑ऽइव । सिन्ध॑वः ।

गिरः॑ । वा॒श्रासः॑ । ई॒र॒ते॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । धृतऽव्रताय । ते । समुद्रायऽइव । सिन्धवः ।

गिरः । वाश्रासः । ईरते ॥

Padapatha Transcription Accented

ágne ǀ dhṛtá-vratāya ǀ te ǀ samudrā́ya-iva ǀ síndhavaḥ ǀ

gíraḥ ǀ vāśrā́saḥ ǀ īrate ǁ

Padapatha Transcription Nonaccented

agne ǀ dhṛta-vratāya ǀ te ǀ samudrāya-iva ǀ sindhavaḥ ǀ

giraḥ ǀ vāśrāsaḥ ǀ īrate ǁ

08.044.26   (Mandala. Sukta. Rik)

6.3.41.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सं ।

अ॒ग्निं शुं॑भामि॒ मन्म॑भिः ॥

Samhita Devanagari Nonaccented

युवानं विश्पतिं कविं विश्वादं पुरुवेपसं ।

अग्निं शुंभामि मन्मभिः ॥

Samhita Transcription Accented

yúvānam viśpátim kavím viśvā́dam puruvépasam ǀ

agním śumbhāmi mánmabhiḥ ǁ

Samhita Transcription Nonaccented

yuvānam viśpatim kavim viśvādam puruvepasam ǀ

agnim śumbhāmi manmabhiḥ ǁ

Padapatha Devanagari Accented

युवा॑नम् । वि॒श्पति॑म् । क॒विम् । वि॒श्व॒ऽअद॑म् । पु॒रु॒ऽवेप॑सम् ।

अ॒ग्निम् । शु॒म्भा॒मि॒ । मन्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

युवानम् । विश्पतिम् । कविम् । विश्वऽअदम् । पुरुऽवेपसम् ।

अग्निम् । शुम्भामि । मन्मऽभिः ॥

Padapatha Transcription Accented

yúvānam ǀ viśpátim ǀ kavím ǀ viśva-ádam ǀ puru-vépasam ǀ

agním ǀ śumbhāmi ǀ mánma-bhiḥ ǁ

Padapatha Transcription Nonaccented

yuvānam ǀ viśpatim ǀ kavim ǀ viśva-adam ǀ puru-vepasam ǀ

agnim ǀ śumbhāmi ǀ manma-bhiḥ ǁ

08.044.27   (Mandala. Sukta. Rik)

6.3.41.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मजं॑भाय वी॒ळवे॑ ।

स्तोमै॑रिषेमा॒ग्नये॑ ॥

Samhita Devanagari Nonaccented

यज्ञानां रथ्ये वयं तिग्मजंभाय वीळवे ।

स्तोमैरिषेमाग्नये ॥

Samhita Transcription Accented

yajñā́nām rathyé vayám tigmájambhāya vīḷáve ǀ

stómairiṣemāgnáye ǁ

Samhita Transcription Nonaccented

yajñānām rathye vayam tigmajambhāya vīḷave ǀ

stomairiṣemāgnaye ǁ

Padapatha Devanagari Accented

य॒ज्ञाना॑म् । र॒थ्ये॑ । व॒यम् । ति॒ग्मऽज॑म्भाय । वी॒ळवे॑ ।

स्तोमैः॑ । इ॒षे॒म॒ । अ॒ग्नये॑ ॥

Padapatha Devanagari Nonaccented

यज्ञानाम् । रथ्ये । वयम् । तिग्मऽजम्भाय । वीळवे ।

स्तोमैः । इषेम । अग्नये ॥

Padapatha Transcription Accented

yajñā́nām ǀ rathyé ǀ vayám ǀ tigmá-jambhāya ǀ vīḷáve ǀ

stómaiḥ ǀ iṣema ǀ agnáye ǁ

Padapatha Transcription Nonaccented

yajñānām ǀ rathye ǀ vayam ǀ tigma-jambhāya ǀ vīḷave ǀ

stomaiḥ ǀ iṣema ǀ agnaye ǁ

08.044.28   (Mandala. Sukta. Rik)

6.3.41.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु संत्य ।

तस्मै॑ पावक मृळय ॥

Samhita Devanagari Nonaccented

अयमग्ने त्वे अपि जरिता भूतु संत्य ।

तस्मै पावक मृळय ॥

Samhita Transcription Accented

ayámagne tvé ápi jaritā́ bhūtu santya ǀ

tásmai pāvaka mṛḷaya ǁ

Samhita Transcription Nonaccented

ayamagne tve api jaritā bhūtu santya ǀ

tasmai pāvaka mṛḷaya ǁ

Padapatha Devanagari Accented

अ॒यम् । अ॒ग्ने॒ । त्वे इति॑ । अपि॑ । ज॒रि॒ता । भू॒तु॒ । स॒न्त्य॒ ।

तस्मै॑ । पा॒व॒क॒ । मृ॒ळ॒य॒ ॥

Padapatha Devanagari Nonaccented

अयम् । अग्ने । त्वे इति । अपि । जरिता । भूतु । सन्त्य ।

तस्मै । पावक । मृळय ॥

Padapatha Transcription Accented

ayám ǀ agne ǀ tvé íti ǀ ápi ǀ jaritā́ ǀ bhūtu ǀ santya ǀ

tásmai ǀ pāvaka ǀ mṛḷaya ǁ

Padapatha Transcription Nonaccented

ayam ǀ agne ǀ tve iti ǀ api ǀ jaritā ǀ bhūtu ǀ santya ǀ

tasmai ǀ pāvaka ǀ mṛḷaya ǁ

08.044.29   (Mandala. Sukta. Rik)

6.3.41.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑विः॒ सदा॑ ।

अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥

Samhita Devanagari Nonaccented

धीरो ह्यस्यद्मसद्विप्रो न जागृविः सदा ।

अग्ने दीदयसि द्यवि ॥

Samhita Transcription Accented

dhī́ro hyásyadmasádvípro ná jā́gṛviḥ sádā ǀ

ágne dīdáyasi dyávi ǁ

Samhita Transcription Nonaccented

dhīro hyasyadmasadvipro na jāgṛviḥ sadā ǀ

agne dīdayasi dyavi ǁ

Padapatha Devanagari Accented

धीरः॑ । हि । असि॑ । अ॒द्म॒ऽसत् । विप्रः॑ । न । जागृ॑विः । सदा॑ ।

अग्ने॑ । दी॒दय॑सि । द्यवि॑ ॥

Padapatha Devanagari Nonaccented

धीरः । हि । असि । अद्मऽसत् । विप्रः । न । जागृविः । सदा ।

अग्ने । दीदयसि । द्यवि ॥

Padapatha Transcription Accented

dhī́raḥ ǀ hí ǀ ási ǀ adma-sát ǀ vípraḥ ǀ ná ǀ jā́gṛviḥ ǀ sádā ǀ

ágne ǀ dīdáyasi ǀ dyávi ǁ

Padapatha Transcription Nonaccented

dhīraḥ ǀ hi ǀ asi ǀ adma-sat ǀ vipraḥ ǀ na ǀ jāgṛviḥ ǀ sadā ǀ

agne ǀ dīdayasi ǀ dyavi ǁ

08.044.30   (Mandala. Sukta. Rik)

6.3.41.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒राग्ने॑ दुरि॒तेभ्यः॑ पु॒रा मृ॒ध्रेभ्यः॑ कवे ।

प्र ण॒ आयु॑र्वसो तिर ॥

Samhita Devanagari Nonaccented

पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे ।

प्र ण आयुर्वसो तिर ॥

Samhita Transcription Accented

purā́gne duritébhyaḥ purā́ mṛdhrébhyaḥ kave ǀ

prá ṇa ā́yurvaso tira ǁ

Samhita Transcription Nonaccented

purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave ǀ

pra ṇa āyurvaso tira ǁ

Padapatha Devanagari Accented

पु॒रा । अ॒ग्ने॒ । दुः॒ऽइ॒तेभ्यः॑ । पु॒रा । मृ॒ध्रेभ्यः॑ । क॒वे॒ ।

प्र । नः॒ । आयुः॑ । व॒सो॒ इति॑ । ति॒र॒ ॥

Padapatha Devanagari Nonaccented

पुरा । अग्ने । दुःऽइतेभ्यः । पुरा । मृध्रेभ्यः । कवे ।

प्र । नः । आयुः । वसो इति । तिर ॥

Padapatha Transcription Accented

purā́ ǀ agne ǀ duḥ-itébhyaḥ ǀ purā́ ǀ mṛdhrébhyaḥ ǀ kave ǀ

prá ǀ naḥ ǀ ā́yuḥ ǀ vaso íti ǀ tira ǁ

Padapatha Transcription Nonaccented

purā ǀ agne ǀ duḥ-itebhyaḥ ǀ purā ǀ mṛdhrebhyaḥ ǀ kave ǀ

pra ǀ naḥ ǀ āyuḥ ǀ vaso iti ǀ tira ǁ