SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 45

 

1. Info

To:    1: indra, agni;
2-42: indra
From:   triśoka kāṇva
Metres:   1st set of styles: gāyatrī (1, 3-6, 8, 9, 12, 13, 15-21, 23-25, 31, 36, 37, 39-42); nicṛdgāyatrī (2, 10, 11, 14, 22, 28-30, 33-35); virāḍgāyatrī (26, 27, 32, 38); gāyatrī (pādanicṛdgāyatrī) (7)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.045.01   (Mandala. Sukta. Rik)

6.3.42.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ घा॒ ये अ॒ग्निमिं॑ध॒ते स्तृ॒णंति॑ ब॒र्हिरा॑नु॒षक् ।

येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥

Samhita Devanagari Nonaccented

आ घा ये अग्निमिंधते स्तृणंति बर्हिरानुषक् ।

येषामिंद्रो युवा सखा ॥

Samhita Transcription Accented

ā́ ghā yé agnímindhaté stṛṇánti barhírānuṣák ǀ

yéṣāmíndro yúvā sákhā ǁ

Samhita Transcription Nonaccented

ā ghā ye agnimindhate stṛṇanti barhirānuṣak ǀ

yeṣāmindro yuvā sakhā ǁ

Padapatha Devanagari Accented

आ । घ॒ । ये । अ॒ग्निम् । इ॒न्ध॒ते । स्तृ॒णन्ति॑ । ब॒र्हिः । आ॒नु॒षक् ।

येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥

Padapatha Devanagari Nonaccented

आ । घ । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । आनुषक् ।

येषाम् । इन्द्रः । युवा । सखा ॥

Padapatha Transcription Accented

ā́ ǀ gha ǀ yé ǀ agním ǀ indhaté ǀ stṛṇánti ǀ barhíḥ ǀ ānuṣák ǀ

yéṣām ǀ índraḥ ǀ yúvā ǀ sákhā ǁ

Padapatha Transcription Nonaccented

ā ǀ gha ǀ ye ǀ agnim ǀ indhate ǀ stṛṇanti ǀ barhiḥ ǀ ānuṣak ǀ

yeṣām ǀ indraḥ ǀ yuvā ǀ sakhā ǁ

08.045.02   (Mandala. Sukta. Rik)

6.3.42.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ ।

येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥

Samhita Devanagari Nonaccented

बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः ।

येषामिंद्रो युवा सखा ॥

Samhita Transcription Accented

bṛhánnídidhmá eṣām bhū́ri śastám pṛthúḥ sváruḥ ǀ

yéṣāmíndro yúvā sákhā ǁ

Samhita Transcription Nonaccented

bṛhannididhma eṣām bhūri śastam pṛthuḥ svaruḥ ǀ

yeṣāmindro yuvā sakhā ǁ

Padapatha Devanagari Accented

बृ॒हन् । इत् । इ॒ध्मः । ए॒षा॒म् । भूरि॑ । श॒स्तम् । पृ॒थु । स्वरुः॑ ।

येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥

Padapatha Devanagari Nonaccented

बृहन् । इत् । इध्मः । एषाम् । भूरि । शस्तम् । पृथु । स्वरुः ।

येषाम् । इन्द्रः । युवा । सखा ॥

Padapatha Transcription Accented

bṛhán ǀ ít ǀ idhmáḥ ǀ eṣām ǀ bhū́ri ǀ śastám ǀ pṛthú ǀ sváruḥ ǀ

yéṣām ǀ índraḥ ǀ yúvā ǀ sákhā ǁ

Padapatha Transcription Nonaccented

bṛhan ǀ it ǀ idhmaḥ ǀ eṣām ǀ bhūri ǀ śastam ǀ pṛthu ǀ svaruḥ ǀ

yeṣām ǀ indraḥ ǀ yuvā ǀ sakhā ǁ

08.045.03   (Mandala. Sukta. Rik)

6.3.42.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः ।

येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥

Samhita Devanagari Nonaccented

अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।

येषामिंद्रो युवा सखा ॥

Samhita Transcription Accented

áyuddha ídyudhā́ vṛ́tam śū́ra ā́jati sátvabhiḥ ǀ

yéṣāmíndro yúvā sákhā ǁ

Samhita Transcription Nonaccented

ayuddha idyudhā vṛtam śūra ājati satvabhiḥ ǀ

yeṣāmindro yuvā sakhā ǁ

Padapatha Devanagari Accented

अयु॑द्धः । इत् । यु॒धा । वृत॑म् । शूरः॑ । आ । अ॒ज॒ति॒ । सत्व॑ऽभिः ।

येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥

Padapatha Devanagari Nonaccented

अयुद्धः । इत् । युधा । वृतम् । शूरः । आ । अजति । सत्वऽभिः ।

येषाम् । इन्द्रः । युवा । सखा ॥

Padapatha Transcription Accented

áyuddhaḥ ǀ ít ǀ yudhā́ ǀ vṛ́tam ǀ śū́raḥ ǀ ā́ ǀ ajati ǀ sátva-bhiḥ ǀ

yéṣām ǀ índraḥ ǀ yúvā ǀ sákhā ǁ

Padapatha Transcription Nonaccented

ayuddhaḥ ǀ it ǀ yudhā ǀ vṛtam ǀ śūraḥ ǀ ā ǀ ajati ǀ satva-bhiḥ ǀ

yeṣām ǀ indraḥ ǀ yuvā ǀ sakhā ǁ

08.045.04   (Mandala. Sukta. Rik)

6.3.42.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ बुं॒दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तरं॑ ।

क उ॒ग्राः के ह॑ शृण्विरे ॥

Samhita Devanagari Nonaccented

आ बुंदं वृत्रहा ददे जातः पृच्छद्वि मातरं ।

क उग्राः के ह शृण्विरे ॥

Samhita Transcription Accented

ā́ bundám vṛtrahā́ dade jātáḥ pṛcchadví mātáram ǀ

ká ugrā́ḥ ké ha śṛṇvire ǁ

Samhita Transcription Nonaccented

ā bundam vṛtrahā dade jātaḥ pṛcchadvi mātaram ǀ

ka ugrāḥ ke ha śṛṇvire ǁ

Padapatha Devanagari Accented

आ । बु॒न्दम् । वृ॒त्र॒ऽहा । द॒दे॒ । जा॒तः । पृ॒च्छ॒त् । वि । मा॒तर॑म् ।

के । उ॒ग्राः । के । ह॒ । शृ॒ण्वि॒रे॒ ॥

Padapatha Devanagari Nonaccented

आ । बुन्दम् । वृत्रऽहा । ददे । जातः । पृच्छत् । वि । मातरम् ।

के । उग्राः । के । ह । शृण्विरे ॥

Padapatha Transcription Accented

ā́ ǀ bundám ǀ vṛtra-hā́ ǀ dade ǀ jātáḥ ǀ pṛcchat ǀ ví ǀ mātáram ǀ

ké ǀ ugrā́ḥ ǀ ké ǀ ha ǀ śṛṇvire ǁ

Padapatha Transcription Nonaccented

ā ǀ bundam ǀ vṛtra-hā ǀ dade ǀ jātaḥ ǀ pṛcchat ǀ vi ǀ mātaram ǀ

ke ǀ ugrāḥ ǀ ke ǀ ha ǀ śṛṇvire ǁ

08.045.05   (Mandala. Sukta. Rik)

6.3.42.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् ।

यस्ते॑ शत्रु॒त्वमा॑च॒के ॥

Samhita Devanagari Nonaccented

प्रति त्वा शवसी वदद्गिरावप्सो न योधिषत् ।

यस्ते शत्रुत्वमाचके ॥

Samhita Transcription Accented

práti tvā śavasī́ vadadgirā́vápso ná yodhiṣat ǀ

yáste śatrutvámācaké ǁ

Samhita Transcription Nonaccented

prati tvā śavasī vadadgirāvapso na yodhiṣat ǀ

yaste śatrutvamācake ǁ

Padapatha Devanagari Accented

प्रति॑ । त्वा॒ । श॒व॒सी । व॒द॒त् । गि॒रौ । अप्सः॑ । न । यो॒धि॒ष॒त् ।

यः । ते॒ । श॒त्रु॒ऽत्वम् । आ॒ऽच॒के ॥

Padapatha Devanagari Nonaccented

प्रति । त्वा । शवसी । वदत् । गिरौ । अप्सः । न । योधिषत् ।

यः । ते । शत्रुऽत्वम् । आऽचके ॥

Padapatha Transcription Accented

práti ǀ tvā ǀ śavasī́ ǀ vadat ǀ giráu ǀ ápsaḥ ǀ ná ǀ yodhiṣat ǀ

yáḥ ǀ te ǀ śatru-tvám ǀ ā-caké ǁ

Padapatha Transcription Nonaccented

prati ǀ tvā ǀ śavasī ǀ vadat ǀ girau ǀ apsaḥ ǀ na ǀ yodhiṣat ǀ

yaḥ ǀ te ǀ śatru-tvam ǀ ā-cake ǁ

08.045.06   (Mandala. Sukta. Rik)

6.3.43.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्वं म॑घवंछृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् ।

यद्वी॒ळया॑सि वी॒ळु तत् ॥

Samhita Devanagari Nonaccented

उत त्वं मघवंछृणु यस्ते वष्टि ववक्षि तत् ।

यद्वीळयासि वीळु तत् ॥

Samhita Transcription Accented

utá tvám maghavañchṛṇu yáste váṣṭi vavákṣi tát ǀ

yádvīḷáyāsi vīḷú tat ǁ

Samhita Transcription Nonaccented

uta tvam maghavañchṛṇu yaste vaṣṭi vavakṣi tat ǀ

yadvīḷayāsi vīḷu tat ǁ

Padapatha Devanagari Accented

उ॒त । त्वम् । म॒घ॒ऽव॒न् । शृ॒णु॒ । यः । ते॒ । वष्टि॑ । व॒वक्षि॑ । तत् ।

यत् । वी॒ळया॑सि । वी॒ळु । तत् ॥

Padapatha Devanagari Nonaccented

उत । त्वम् । मघऽवन् । शृणु । यः । ते । वष्टि । ववक्षि । तत् ।

यत् । वीळयासि । वीळु । तत् ॥

Padapatha Transcription Accented

utá ǀ tvám ǀ magha-van ǀ śṛṇu ǀ yáḥ ǀ te ǀ váṣṭi ǀ vavákṣi ǀ tát ǀ

yát ǀ vīḷáyāsi ǀ vīḷú ǀ tát ǁ

Padapatha Transcription Nonaccented

uta ǀ tvam ǀ magha-van ǀ śṛṇu ǀ yaḥ ǀ te ǀ vaṣṭi ǀ vavakṣi ǀ tat ǀ

yat ǀ vīḷayāsi ǀ vīḷu ǀ tat ǁ

08.045.07   (Mandala. Sukta. Rik)

6.3.43.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदा॒जिं यात्या॑जि॒कृदिंद्रः॑ स्वश्व॒युरुप॑ ।

र॒थीत॑मो र॒थीनां॑ ॥

Samhita Devanagari Nonaccented

यदाजिं यात्याजिकृदिंद्रः स्वश्वयुरुप ।

रथीतमो रथीनां ॥

Samhita Transcription Accented

yádājím yā́tyājikṛ́díndraḥ svaśvayúrúpa ǀ

rathī́tamo rathī́nām ǁ

Samhita Transcription Nonaccented

yadājim yātyājikṛdindraḥ svaśvayurupa ǀ

rathītamo rathīnām ǁ

Padapatha Devanagari Accented

यत् । आ॒जिम् । याति॑ । आ॒जि॒ऽकृत् । इन्द्रः॑ । स्व॒श्व॒ऽयुः । उप॑ ।

र॒थिऽत॑मः । र॒थिना॑म् ॥

Padapatha Devanagari Nonaccented

यत् । आजिम् । याति । आजिऽकृत् । इन्द्रः । स्वश्वऽयुः । उप ।

रथिऽतमः । रथिनाम् ॥

Padapatha Transcription Accented

yát ǀ ājím ǀ yā́ti ǀ āji-kṛ́t ǀ índraḥ ǀ svaśva-yúḥ ǀ úpa ǀ

rathí-tamaḥ ǀ rathínām ǁ

Padapatha Transcription Nonaccented

yat ǀ ājim ǀ yāti ǀ āji-kṛt ǀ indraḥ ǀ svaśva-yuḥ ǀ upa ǀ

rathi-tamaḥ ǀ rathinām ǁ

08.045.08   (Mandala. Sukta. Rik)

6.3.43.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह ।

भवा॑ नः सु॒श्रव॑स्तमः ॥

Samhita Devanagari Nonaccented

वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह ।

भवा नः सुश्रवस्तमः ॥

Samhita Transcription Accented

ví ṣú víśvā abhiyújo vájrinvíṣvagyáthā vṛha ǀ

bhávā naḥ suśrávastamaḥ ǁ

Samhita Transcription Nonaccented

vi ṣu viśvā abhiyujo vajrinviṣvagyathā vṛha ǀ

bhavā naḥ suśravastamaḥ ǁ

Padapatha Devanagari Accented

वि । सु । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । वज्रि॑न् । विष्व॑क् । यथा॑ । वृ॒ह॒ ।

भव॑ । नः॒ । सु॒श्रवः॑ऽतमः ॥

Padapatha Devanagari Nonaccented

वि । सु । विश्वाः । अभिऽयुजः । वज्रिन् । विष्वक् । यथा । वृह ।

भव । नः । सुश्रवःऽतमः ॥

Padapatha Transcription Accented

ví ǀ sú ǀ víśvāḥ ǀ abhi-yújaḥ ǀ vájrin ǀ víṣvak ǀ yáthā ǀ vṛha ǀ

bháva ǀ naḥ ǀ suśrávaḥ-tamaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ su ǀ viśvāḥ ǀ abhi-yujaḥ ǀ vajrin ǀ viṣvak ǀ yathā ǀ vṛha ǀ

bhava ǀ naḥ ǀ suśravaḥ-tamaḥ ǁ

08.045.09   (Mandala. Sukta. Rik)

6.3.43.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माकं॒ सु रथं॑ पु॒र इंद्रः॑ कृणोतु सा॒तये॑ ।

न यं धूर्वं॑ति धू॒र्तयः॑ ॥

Samhita Devanagari Nonaccented

अस्माकं सु रथं पुर इंद्रः कृणोतु सातये ।

न यं धूर्वंति धूर्तयः ॥

Samhita Transcription Accented

asmā́kam sú rátham purá índraḥ kṛṇotu sātáye ǀ

ná yám dhū́rvanti dhūrtáyaḥ ǁ

Samhita Transcription Nonaccented

asmākam su ratham pura indraḥ kṛṇotu sātaye ǀ

na yam dhūrvanti dhūrtayaḥ ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । सु । रथ॑म् । पु॒रः । इन्द्रः॑ । कृ॒णो॒तु॒ । सा॒तये॑ ।

न । यम् । धूर्व॑न्ति । धू॒र्तयः॑ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । सु । रथम् । पुरः । इन्द्रः । कृणोतु । सातये ।

न । यम् । धूर्वन्ति । धूर्तयः ॥

Padapatha Transcription Accented

asmā́kam ǀ sú ǀ rátham ǀ puráḥ ǀ índraḥ ǀ kṛṇotu ǀ sātáye ǀ

ná ǀ yám ǀ dhū́rvanti ǀ dhūrtáyaḥ ǁ

Padapatha Transcription Nonaccented

asmākam ǀ su ǀ ratham ǀ puraḥ ǀ indraḥ ǀ kṛṇotu ǀ sātaye ǀ

na ǀ yam ǀ dhūrvanti ǀ dhūrtayaḥ ǁ

08.045.10   (Mandala. Sukta. Rik)

6.3.43.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ ।

ग॒मेमेदिं॑द्र॒ गोम॑तः ॥

Samhita Devanagari Nonaccented

वृज्याम ते परि द्विषोऽरं ते शक्र दावने ।

गमेमेदिंद्र गोमतः ॥

Samhita Transcription Accented

vṛjyā́ma te pári dvíṣó’ram te śakra dāváne ǀ

gamémédindra gómataḥ ǁ

Samhita Transcription Nonaccented

vṛjyāma te pari dviṣo’ram te śakra dāvane ǀ

gamemedindra gomataḥ ǁ

Padapatha Devanagari Accented

वृ॒ज्याम॑ । ते॒ । परि॑ । द्विषः॑ । अर॑म् । ते॒ । श॒क्र॒ । दा॒वने॑ ।

ग॒मेम॑ । इत् । इ॒न्द्र॒ । गोऽम॑तः ॥

Padapatha Devanagari Nonaccented

वृज्याम । ते । परि । द्विषः । अरम् । ते । शक्र । दावने ।

गमेम । इत् । इन्द्र । गोऽमतः ॥

Padapatha Transcription Accented

vṛjyā́ma ǀ te ǀ pári ǀ dvíṣaḥ ǀ áram ǀ te ǀ śakra ǀ dāváne ǀ

gaméma ǀ ít ǀ indra ǀ gó-mataḥ ǁ

Padapatha Transcription Nonaccented

vṛjyāma ǀ te ǀ pari ǀ dviṣaḥ ǀ aram ǀ te ǀ śakra ǀ dāvane ǀ

gamema ǀ it ǀ indra ǀ go-mataḥ ǁ

08.045.11   (Mandala. Sukta. Rik)

6.3.44.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शनै॑श्चि॒द्यंतो॑ अद्रि॒वोऽश्वा॑वंतः शत॒ग्विनः॑ ।

वि॒वक्ष॑णा अने॒हसः॑ ॥

Samhita Devanagari Nonaccented

शनैश्चिद्यंतो अद्रिवोऽश्वावंतः शतग्विनः ।

विवक्षणा अनेहसः ॥

Samhita Transcription Accented

śánaiścidyánto adrivó’śvāvantaḥ śatagvínaḥ ǀ

vivákṣaṇā anehásaḥ ǁ

Samhita Transcription Nonaccented

śanaiścidyanto adrivo’śvāvantaḥ śatagvinaḥ ǀ

vivakṣaṇā anehasaḥ ǁ

Padapatha Devanagari Accented

शनैः॑ । चि॒त् । यन्तः॑ । अ॒द्रि॒ऽवः॒ । अश्व॑ऽवन्तः । श॒त॒ऽग्विनः॑ ।

वि॒वक्ष॑णाः । अ॒ने॒हसः॑ ॥

Padapatha Devanagari Nonaccented

शनैः । चित् । यन्तः । अद्रिऽवः । अश्वऽवन्तः । शतऽग्विनः ।

विवक्षणाः । अनेहसः ॥

Padapatha Transcription Accented

śánaiḥ ǀ cit ǀ yántaḥ ǀ adri-vaḥ ǀ áśva-vantaḥ ǀ śata-gvínaḥ ǀ

vivákṣaṇāḥ ǀ anehásaḥ ǁ

Padapatha Transcription Nonaccented

śanaiḥ ǀ cit ǀ yantaḥ ǀ adri-vaḥ ǀ aśva-vantaḥ ǀ śata-gvinaḥ ǀ

vivakṣaṇāḥ ǀ anehasaḥ ǁ

08.045.12   (Mandala. Sukta. Rik)

6.3.44.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता ।

ज॒रि॒तृभ्यो॑ वि॒मंह॑ते ॥

Samhita Devanagari Nonaccented

ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता शता ।

जरितृभ्यो विमंहते ॥

Samhita Transcription Accented

ūrdhvā́ hí te divédive sahásrā sūnṛ́tā śatā́ ǀ

jaritṛ́bhyo vimáṃhate ǁ

Samhita Transcription Nonaccented

ūrdhvā hi te divedive sahasrā sūnṛtā śatā ǀ

jaritṛbhyo vimaṃhate ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वा । हि । ते॒ । दि॒वेऽदि॑वे । स॒हस्रा॑ । सू॒नृता॑ । श॒ता ।

ज॒रि॒तृऽभ्यः॑ । वि॒ऽमंह॑ते ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वा । हि । ते । दिवेऽदिवे । सहस्रा । सूनृता । शता ।

जरितृऽभ्यः । विऽमंहते ॥

Padapatha Transcription Accented

ūrdhvā́ ǀ hí ǀ te ǀ divé-dive ǀ sahásrā ǀ sūnṛ́tā ǀ śatā́ ǀ

jaritṛ́-bhyaḥ ǀ vi-máṃhate ǁ

Padapatha Transcription Nonaccented

ūrdhvā ǀ hi ǀ te ǀ dive-dive ǀ sahasrā ǀ sūnṛtā ǀ śatā ǀ

jaritṛ-bhyaḥ ǀ vi-maṃhate ǁ

08.045.13   (Mandala. Sukta. Rik)

6.3.44.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्मा हि त्वा॑ धनंज॒यमिंद्र॑ दृ॒ळ्हा चि॑दारु॒जं ।

आ॒दा॒रिणं॒ यथा॒ गयं॑ ॥

Samhita Devanagari Nonaccented

विद्मा हि त्वा धनंजयमिंद्र दृळ्हा चिदारुजं ।

आदारिणं यथा गयं ॥

Samhita Transcription Accented

vidmā́ hí tvā dhanaṃjayámíndra dṛḷhā́ cidārujám ǀ

ādāríṇam yáthā gáyam ǁ

Samhita Transcription Nonaccented

vidmā hi tvā dhanaṃjayamindra dṛḷhā cidārujam ǀ

ādāriṇam yathā gayam ǁ

Padapatha Devanagari Accented

वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । इन्द्र॑ । दृ॒ळ्हा । चि॒त् । आ॒ऽरु॒जम् ।

आ॒दा॒रिण॑म् । यथा॑ । गय॑म् ॥

Padapatha Devanagari Nonaccented

विद्म । हि । त्वा । धनम्ऽजयम् । इन्द्र । दृळ्हा । चित् । आऽरुजम् ।

आदारिणम् । यथा । गयम् ॥

Padapatha Transcription Accented

vidmá ǀ hí ǀ tvā ǀ dhanam-jayám ǀ índra ǀ dṛḷhā́ ǀ cit ǀ ā-rujám ǀ

ādāríṇam ǀ yáthā ǀ gáyam ǁ

Padapatha Transcription Nonaccented

vidma ǀ hi ǀ tvā ǀ dhanam-jayam ǀ indra ǀ dṛḷhā ǀ cit ǀ ā-rujam ǀ

ādāriṇam ǀ yathā ǀ gayam ǁ

08.045.14   (Mandala. Sukta. Rik)

6.3.44.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒कु॒हं चि॑त्त्वा कवे॒ मंदं॑तु धृष्ण॒विंद॑वः ।

आ त्वा॑ प॒णिं यदीम॑हे ॥

Samhita Devanagari Nonaccented

ककुहं चित्त्वा कवे मंदंतु धृष्णविंदवः ।

आ त्वा पणिं यदीमहे ॥

Samhita Transcription Accented

kakuhám cittvā kave mándantu dhṛṣṇavíndavaḥ ǀ

ā́ tvā paṇím yádī́mahe ǁ

Samhita Transcription Nonaccented

kakuham cittvā kave mandantu dhṛṣṇavindavaḥ ǀ

ā tvā paṇim yadīmahe ǁ

Padapatha Devanagari Accented

क॒कु॒हम् । चि॒त् । त्वा॒ । क॒वे॒ । मन्द॑न्तु । धृ॒ष्णो॒ इति॑ । इन्द॑वः ।

आ । त्वा॒ । प॒णिम् । यत् । ईम॑हे ॥

Padapatha Devanagari Nonaccented

ककुहम् । चित् । त्वा । कवे । मन्दन्तु । धृष्णो इति । इन्दवः ।

आ । त्वा । पणिम् । यत् । ईमहे ॥

Padapatha Transcription Accented

kakuhám ǀ cit ǀ tvā ǀ kave ǀ mándantu ǀ dhṛṣṇo íti ǀ índavaḥ ǀ

ā́ ǀ tvā ǀ paṇím ǀ yát ǀ ī́mahe ǁ

Padapatha Transcription Nonaccented

kakuham ǀ cit ǀ tvā ǀ kave ǀ mandantu ǀ dhṛṣṇo iti ǀ indavaḥ ǀ

ā ǀ tvā ǀ paṇim ǀ yat ǀ īmahe ǁ

08.045.15   (Mandala. Sukta. Rik)

6.3.44.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ रे॒वाँ अदा॑शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये ।

तस्य॑ नो॒ वेद॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

यस्ते रेवाँ अदाशुरिः प्रममर्ष मघत्तये ।

तस्य नो वेद आ भर ॥

Samhita Transcription Accented

yáste revā́m̐ ádāśuriḥ pramamárṣa magháttaye ǀ

tásya no véda ā́ bhara ǁ

Samhita Transcription Nonaccented

yaste revām̐ adāśuriḥ pramamarṣa maghattaye ǀ

tasya no veda ā bhara ǁ

Padapatha Devanagari Accented

यः । ते॒ । रे॒वान् । अदा॑शुरिः । प्र॒ऽम॒मर्ष॑ । म॒घत्त॑ये ।

तस्य॑ । नः॒ । वेदः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

यः । ते । रेवान् । अदाशुरिः । प्रऽममर्ष । मघत्तये ।

तस्य । नः । वेदः । आ । भर ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ revā́n ǀ ádāśuriḥ ǀ pra-mamárṣa ǀ magháttaye ǀ

tásya ǀ naḥ ǀ védaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ revān ǀ adāśuriḥ ǀ pra-mamarṣa ǀ maghattaye ǀ

tasya ǀ naḥ ǀ vedaḥ ǀ ā ǀ bhara ǁ

08.045.16   (Mandala. Sukta. Rik)

6.3.45.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इंद्र सो॒मिनः॑ ।

पु॒ष्टावं॑तो॒ यथा॑ प॒शुं ॥

Samhita Devanagari Nonaccented

इम उ त्वा वि चक्षते सखाय इंद्र सोमिनः ।

पुष्टावंतो यथा पशुं ॥

Samhita Transcription Accented

imá u tvā ví cakṣate sákhāya indra somínaḥ ǀ

puṣṭā́vanto yáthā paśúm ǁ

Samhita Transcription Nonaccented

ima u tvā vi cakṣate sakhāya indra sominaḥ ǀ

puṣṭāvanto yathā paśum ǁ

Padapatha Devanagari Accented

इ॒मे । ऊं॒ इति॑ । त्वा॒ । वि । च॒क्ष॒ते॒ । सखा॑यः । इ॒न्द्र॒ । सो॒मिनः॑ ।

पु॒ष्टऽव॑न्तः । यथा॑ । प॒शुम् ॥

Padapatha Devanagari Nonaccented

इमे । ऊं इति । त्वा । वि । चक्षते । सखायः । इन्द्र । सोमिनः ।

पुष्टऽवन्तः । यथा । पशुम् ॥

Padapatha Transcription Accented

imé ǀ ūṃ íti ǀ tvā ǀ ví ǀ cakṣate ǀ sákhāyaḥ ǀ indra ǀ somínaḥ ǀ

puṣṭá-vantaḥ ǀ yáthā ǀ paśúm ǁ

Padapatha Transcription Nonaccented

ime ǀ ūṃ iti ǀ tvā ǀ vi ǀ cakṣate ǀ sakhāyaḥ ǀ indra ǀ sominaḥ ǀ

puṣṭa-vantaḥ ǀ yathā ǀ paśum ǁ

08.045.17   (Mandala. Sukta. Rik)

6.3.45.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ संत॑मू॒तये॑ ।

दू॒रादि॒ह ह॑वामहे ॥

Samhita Devanagari Nonaccented

उत त्वाबधिरं वयं श्रुत्कर्णं संतमूतये ।

दूरादिह हवामहे ॥

Samhita Transcription Accented

utá tvā́badhiram vayám śrútkarṇam sántamūtáye ǀ

dūrā́dihá havāmahe ǁ

Samhita Transcription Nonaccented

uta tvābadhiram vayam śrutkarṇam santamūtaye ǀ

dūrādiha havāmahe ǁ

Padapatha Devanagari Accented

उ॒त । त्वा॒ । अब॑धिरम् । व॒यम् । श्रुत्ऽक॑र्णम् । सन्त॑म् । ऊ॒तये॑ ।

दू॒रात् । इ॒ह । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

उत । त्वा । अबधिरम् । वयम् । श्रुत्ऽकर्णम् । सन्तम् । ऊतये ।

दूरात् । इह । हवामहे ॥

Padapatha Transcription Accented

utá ǀ tvā ǀ ábadhiram ǀ vayám ǀ śrút-karṇam ǀ sántam ǀ ūtáye ǀ

dūrā́t ǀ ihá ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

uta ǀ tvā ǀ abadhiram ǀ vayam ǀ śrut-karṇam ǀ santam ǀ ūtaye ǀ

dūrāt ǀ iha ǀ havāmahe ǁ

08.045.18   (Mandala. Sukta. Rik)

6.3.45.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्छु॑श्रू॒या इ॒मं हवं॑ दु॒र्मर्षं॑ चक्रिया उ॒त ।

भवे॑रा॒पिर्नो॒ अंत॑मः ॥

Samhita Devanagari Nonaccented

यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत ।

भवेरापिर्नो अंतमः ॥

Samhita Transcription Accented

yácchuśrūyā́ imám hávam durmárṣam cakriyā utá ǀ

bháverāpírno ántamaḥ ǁ

Samhita Transcription Nonaccented

yacchuśrūyā imam havam durmarṣam cakriyā uta ǀ

bhaverāpirno antamaḥ ǁ

Padapatha Devanagari Accented

यत् । शु॒श्रु॒याः । इ॒मम् । हव॑म् । दुः॒ऽमर्ष॑म् । च॒क्रि॒याः॒ । उ॒त ।

भवेः॑ । आ॒पिः । नः॒ । अन्त॑मः ॥

Padapatha Devanagari Nonaccented

यत् । शुश्रुयाः । इमम् । हवम् । दुःऽमर्षम् । चक्रियाः । उत ।

भवेः । आपिः । नः । अन्तमः ॥

Padapatha Transcription Accented

yát ǀ śuśruyā́ḥ ǀ imám ǀ hávam ǀ duḥ-márṣam ǀ cakriyāḥ ǀ utá ǀ

bháveḥ ǀ āpíḥ ǀ naḥ ǀ ántamaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ śuśruyāḥ ǀ imam ǀ havam ǀ duḥ-marṣam ǀ cakriyāḥ ǀ uta ǀ

bhaveḥ ǀ āpiḥ ǀ naḥ ǀ antamaḥ ǁ

08.045.19   (Mandala. Sukta. Rik)

6.3.45.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि ।

गो॒दा इदिं॑द्र बोधि नः ॥

Samhita Devanagari Nonaccented

यच्चिद्धि ते अपि व्यथिर्जगन्वांसो अमन्महि ।

गोदा इदिंद्र बोधि नः ॥

Samhita Transcription Accented

yácciddhí te ápi vyáthirjaganvā́ṃso ámanmahi ǀ

godā́ ídindra bodhi naḥ ǁ

Samhita Transcription Nonaccented

yacciddhi te api vyathirjaganvāṃso amanmahi ǀ

godā idindra bodhi naḥ ǁ

Padapatha Devanagari Accented

यत् । चि॒त् । हि । ते॒ । अपि॑ । व्यथिः॑ । ज॒ग॒न्वांसः॑ । अम॑न्महि ।

गो॒ऽदाः । इत् । इ॒न्द्र॒ । बो॒धि॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

यत् । चित् । हि । ते । अपि । व्यथिः । जगन्वांसः । अमन्महि ।

गोऽदाः । इत् । इन्द्र । बोधि । नः ॥

Padapatha Transcription Accented

yát ǀ cit ǀ hí ǀ te ǀ ápi ǀ vyáthiḥ ǀ jaganvā́ṃsaḥ ǀ ámanmahi ǀ

go-dā́ḥ ǀ ít ǀ indra ǀ bodhi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ cit ǀ hi ǀ te ǀ api ǀ vyathiḥ ǀ jaganvāṃsaḥ ǀ amanmahi ǀ

go-dāḥ ǀ it ǀ indra ǀ bodhi ǀ naḥ ǁ

08.045.20   (Mandala. Sukta. Rik)

6.3.45.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॑ रं॒भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते ।

उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ॥

Samhita Devanagari Nonaccented

आ त्वा रंभं न जिव्रयो ररभ्मा शवसस्पते ।

उश्मसि त्वा सधस्थ आ ॥

Samhita Transcription Accented

ā́ tvā rambhám ná jívrayo rarabhmā́ śavasaspate ǀ

uśmási tvā sadhástha ā́ ǁ

Samhita Transcription Nonaccented

ā tvā rambham na jivrayo rarabhmā śavasaspate ǀ

uśmasi tvā sadhastha ā ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । र॒म्भम् । न । जिव्र॑यः । र॒र॒भ्म । श॒व॒सः॒ । प॒ते॒ ।

उ॒श्मसि॑ । त्वा॒ । स॒धऽस्थे॑ । आ ॥

Padapatha Devanagari Nonaccented

आ । त्वा । रम्भम् । न । जिव्रयः । ररभ्म । शवसः । पते ।

उश्मसि । त्वा । सधऽस्थे । आ ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ rambhám ǀ ná ǀ jívrayaḥ ǀ rarabhmá ǀ śavasaḥ ǀ pate ǀ

uśmási ǀ tvā ǀ sadhá-sthe ǀ ā́ ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ rambham ǀ na ǀ jivrayaḥ ǀ rarabhma ǀ śavasaḥ ǀ pate ǀ

uśmasi ǀ tvā ǀ sadha-sthe ǀ ā ǁ

08.045.21   (Mandala. Sukta. Rik)

6.3.46.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तो॒त्रमिंद्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने ।

नकि॒र्यं वृ॑ण्व॒ते यु॒धि ॥

Samhita Devanagari Nonaccented

स्तोत्रमिंद्राय गायत पुरुनृम्णाय सत्वने ।

नकिर्यं वृण्वते युधि ॥

Samhita Transcription Accented

stotrámíndrāya gāyata purunṛmṇā́ya sátvane ǀ

nákiryám vṛṇvaté yudhí ǁ

Samhita Transcription Nonaccented

stotramindrāya gāyata purunṛmṇāya satvane ǀ

nakiryam vṛṇvate yudhi ǁ

Padapatha Devanagari Accented

स्तो॒त्रम् । इन्द्रा॑य । गा॒य॒त॒ । पु॒रु॒ऽनृ॒म्णाय॑ । सत्व॑ने ।

नकिः॑ । यम् । वृ॒ण्व॒ते । यु॒धि ॥

Padapatha Devanagari Nonaccented

स्तोत्रम् । इन्द्राय । गायत । पुरुऽनृम्णाय । सत्वने ।

नकिः । यम् । वृण्वते । युधि ॥

Padapatha Transcription Accented

stotrám ǀ índrāya ǀ gāyata ǀ puru-nṛmṇā́ya ǀ sátvane ǀ

nákiḥ ǀ yám ǀ vṛṇvaté ǀ yudhí ǁ

Padapatha Transcription Nonaccented

stotram ǀ indrāya ǀ gāyata ǀ puru-nṛmṇāya ǀ satvane ǀ

nakiḥ ǀ yam ǀ vṛṇvate ǀ yudhi ǁ

08.045.22   (Mandala. Sukta. Rik)

6.3.46.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ ।

तृं॒पा व्य॑श्नुही॒ मदं॑ ॥

Samhita Devanagari Nonaccented

अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।

तृंपा व्यश्नुही मदं ॥

Samhita Transcription Accented

abhí tvā vṛṣabhā suté sutám sṛjāmi pītáye ǀ

tṛmpā́ vyáśnuhī mádam ǁ

Samhita Transcription Nonaccented

abhi tvā vṛṣabhā sute sutam sṛjāmi pītaye ǀ

tṛmpā vyaśnuhī madam ǁ

Padapatha Devanagari Accented

अ॒भि । त्वा॒ । वृ॒ष॒भ॒ । सु॒ते । सु॒तम् । सृ॒जा॒मि॒ । पी॒तये॑ ।

तृ॒म्प । वि । अ॒श्नु॒हि॒ । मद॑म् ॥

Padapatha Devanagari Nonaccented

अभि । त्वा । वृषभ । सुते । सुतम् । सृजामि । पीतये ।

तृम्प । वि । अश्नुहि । मदम् ॥

Padapatha Transcription Accented

abhí ǀ tvā ǀ vṛṣabha ǀ suté ǀ sutám ǀ sṛjāmi ǀ pītáye ǀ

tṛmpá ǀ ví ǀ aśnuhi ǀ mádam ǁ

Padapatha Transcription Nonaccented

abhi ǀ tvā ǀ vṛṣabha ǀ sute ǀ sutam ǀ sṛjāmi ǀ pītaye ǀ

tṛmpa ǀ vi ǀ aśnuhi ǀ madam ǁ

08.045.23   (Mandala. Sukta. Rik)

6.3.46.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् ।

माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥

Samhita Devanagari Nonaccented

मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।

माकीं ब्रह्मद्विषो वनः ॥

Samhita Transcription Accented

mā́ tvā mūrā́ aviṣyávo mópahásvāna ā́ dabhan ǀ

mā́kīm brahmadvíṣo vanaḥ ǁ

Samhita Transcription Nonaccented

mā tvā mūrā aviṣyavo mopahasvāna ā dabhan ǀ

mākīm brahmadviṣo vanaḥ ǁ

Padapatha Devanagari Accented

मा । त्वा॒ । मू॒राः । अ॒वि॒ष्यवः॑ । मा । उ॒प॒ऽहस्वा॑नः । आ । द॒भ॒न् ।

माकी॑म् । ब्र॒ह्म॒ऽद्विषः॑ । व॒नः॒ ॥

Padapatha Devanagari Nonaccented

मा । त्वा । मूराः । अविष्यवः । मा । उपऽहस्वानः । आ । दभन् ।

माकीम् । ब्रह्मऽद्विषः । वनः ॥

Padapatha Transcription Accented

mā́ ǀ tvā ǀ mūrā́ḥ ǀ aviṣyávaḥ ǀ mā́ ǀ upa-hásvānaḥ ǀ ā́ ǀ dabhan ǀ

mā́kīm ǀ brahma-dvíṣaḥ ǀ vanaḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ tvā ǀ mūrāḥ ǀ aviṣyavaḥ ǀ mā ǀ upa-hasvānaḥ ǀ ā ǀ dabhan ǀ

mākīm ǀ brahma-dviṣaḥ ǀ vanaḥ ǁ

08.045.24   (Mandala. Sukta. Rik)

6.3.46.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह त्वा॒ गोप॑रीणसा म॒हे मं॑दंतु॒ राध॑से ।

सरो॑ गौ॒रो यथा॑ पिब ॥

Samhita Devanagari Nonaccented

इह त्वा गोपरीणसा महे मंदंतु राधसे ।

सरो गौरो यथा पिब ॥

Samhita Transcription Accented

ihá tvā góparīṇasā mahé mandantu rā́dhase ǀ

sáro gauró yáthā piba ǁ

Samhita Transcription Nonaccented

iha tvā goparīṇasā mahe mandantu rādhase ǀ

saro gauro yathā piba ǁ

Padapatha Devanagari Accented

इ॒ह । त्वा॒ । गोऽप॑रीणसा । म॒हे । म॒न्द॒न्तु॒ । राध॑से ।

सरः॑ । गौ॒रः । यथा॑ । पि॒ब॒ ॥

Padapatha Devanagari Nonaccented

इह । त्वा । गोऽपरीणसा । महे । मन्दन्तु । राधसे ।

सरः । गौरः । यथा । पिब ॥

Padapatha Transcription Accented

ihá ǀ tvā ǀ gó-parīṇasā ǀ mahé ǀ mandantu ǀ rā́dhase ǀ

sáraḥ ǀ gauráḥ ǀ yáthā ǀ piba ǁ

Padapatha Transcription Nonaccented

iha ǀ tvā ǀ go-parīṇasā ǀ mahe ǀ mandantu ǀ rādhase ǀ

saraḥ ǀ gauraḥ ǀ yathā ǀ piba ǁ

08.045.25   (Mandala. Sukta. Rik)

6.3.46.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे ।

ता सं॒सत्सु॒ प्र वो॑चत ॥

Samhita Devanagari Nonaccented

या वृत्रहा परावति सना नवा च चुच्युवे ।

ता संसत्सु प्र वोचत ॥

Samhita Transcription Accented

yā́ vṛtrahā́ parāváti sánā návā ca cucyuvé ǀ

tā́ saṃsátsu prá vocata ǁ

Samhita Transcription Nonaccented

yā vṛtrahā parāvati sanā navā ca cucyuve ǀ

tā saṃsatsu pra vocata ǁ

Padapatha Devanagari Accented

या । वृ॒त्र॒ऽहा । प॒रा॒ऽवति॑ । सना॑ । नवा॑ । च॒ । चु॒च्यु॒वे ।

ता । सं॒सत्ऽसु॑ । प्र । वो॒च॒त॒ ॥

Padapatha Devanagari Nonaccented

या । वृत्रऽहा । पराऽवति । सना । नवा । च । चुच्युवे ।

ता । संसत्ऽसु । प्र । वोचत ॥

Padapatha Transcription Accented

yā́ ǀ vṛtra-hā́ ǀ parā-váti ǀ sánā ǀ návā ǀ ca ǀ cucyuvé ǀ

tā́ ǀ saṃsát-su ǀ prá ǀ vocata ǁ

Padapatha Transcription Nonaccented

yā ǀ vṛtra-hā ǀ parā-vati ǀ sanā ǀ navā ǀ ca ǀ cucyuve ǀ

tā ǀ saṃsat-su ǀ pra ǀ vocata ǁ

08.045.26   (Mandala. Sukta. Rik)

6.3.47.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपि॑बत्क॒द्रुवः॑ सु॒तमिंद्रः॑ स॒हस्र॑बाह्वे ।

अत्रा॑देदिष्ट॒ पौंस्यं॑ ॥

Samhita Devanagari Nonaccented

अपिबत्कद्रुवः सुतमिंद्रः सहस्रबाह्वे ।

अत्रादेदिष्ट पौंस्यं ॥

Samhita Transcription Accented

ápibatkadrúvaḥ sutámíndraḥ sahásrabāhve ǀ

átrādediṣṭa páuṃsyam ǁ

Samhita Transcription Nonaccented

apibatkadruvaḥ sutamindraḥ sahasrabāhve ǀ

atrādediṣṭa pauṃsyam ǁ

Padapatha Devanagari Accented

अपि॑बत् । क॒द्रुवः॑ । सु॒तम् । इन्द्रः॑ । स॒हस्र॑ऽबाह्वे ।

अत्र॑ । अ॒दे॒दि॒ष्ट॒ । पौंस्य॑म् ॥

Padapatha Devanagari Nonaccented

अपिबत् । कद्रुवः । सुतम् । इन्द्रः । सहस्रऽबाह्वे ।

अत्र । अदेदिष्ट । पौंस्यम् ॥

Padapatha Transcription Accented

ápibat ǀ kadrúvaḥ ǀ sutám ǀ índraḥ ǀ sahásra-bāhve ǀ

átra ǀ adediṣṭa ǀ páuṃsyam ǁ

Padapatha Transcription Nonaccented

apibat ǀ kadruvaḥ ǀ sutam ǀ indraḥ ǀ sahasra-bāhve ǀ

atra ǀ adediṣṭa ǀ pauṃsyam ǁ

08.045.27   (Mandala. Sukta. Rik)

6.3.47.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यं ।

व्या॑नट् तु॒र्वणे॒ शमि॑ ॥

Samhita Devanagari Nonaccented

सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यं ।

व्यानट् तुर्वणे शमि ॥

Samhita Transcription Accented

satyám tátturváśe yádau vídāno ahnavāyyám ǀ

vyā́naṭ turváṇe śámi ǁ

Samhita Transcription Nonaccented

satyam tatturvaśe yadau vidāno ahnavāyyam ǀ

vyānaṭ turvaṇe śami ǁ

Padapatha Devanagari Accented

स॒त्यम् । तत् । तु॒र्वशे॑ । यदौ॑ । विदा॑नः । अ॒ह्न॒वा॒य्यम् ।

वि । आ॒न॒ट् । तु॒र्वणे॑ । शमि॑ ॥

Padapatha Devanagari Nonaccented

सत्यम् । तत् । तुर्वशे । यदौ । विदानः । अह्नवाय्यम् ।

वि । आनट् । तुर्वणे । शमि ॥

Padapatha Transcription Accented

satyám ǀ tát ǀ turváśe ǀ yádau ǀ vídānaḥ ǀ ahnavāyyám ǀ

ví ǀ ānaṭ ǀ turváṇe ǀ śámi ǁ

Padapatha Transcription Nonaccented

satyam ǀ tat ǀ turvaśe ǀ yadau ǀ vidānaḥ ǀ ahnavāyyam ǀ

vi ǀ ānaṭ ǀ turvaṇe ǀ śami ǁ

08.045.28   (Mandala. Sukta. Rik)

6.3.47.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः ।

स॒मा॒नमु॒ प्र शं॑सिषं ॥

Samhita Devanagari Nonaccented

तरणिं वो जनानां त्रदं वाजस्य गोमतः ।

समानमु प्र शंसिषं ॥

Samhita Transcription Accented

taráṇim vo jánānām tradám vā́jasya gómataḥ ǀ

samānámu prá śaṃsiṣam ǁ

Samhita Transcription Nonaccented

taraṇim vo janānām tradam vājasya gomataḥ ǀ

samānamu pra śaṃsiṣam ǁ

Padapatha Devanagari Accented

त॒रणि॑म् । वः॒ । जना॑नाम् । त्र॒दम् । वाज॑स्य । गोऽम॑तः ।

स॒मा॒नम् । ऊं॒ इति॑ । प्र । शं॒सि॒ष॒म् ॥

Padapatha Devanagari Nonaccented

तरणिम् । वः । जनानाम् । त्रदम् । वाजस्य । गोऽमतः ।

समानम् । ऊं इति । प्र । शंसिषम् ॥

Padapatha Transcription Accented

taráṇim ǀ vaḥ ǀ jánānām ǀ tradám ǀ vā́jasya ǀ gó-mataḥ ǀ

samānám ǀ ūṃ íti ǀ prá ǀ śaṃsiṣam ǁ

Padapatha Transcription Nonaccented

taraṇim ǀ vaḥ ǀ janānām ǀ tradam ǀ vājasya ǀ go-mataḥ ǀ

samānam ǀ ūṃ iti ǀ pra ǀ śaṃsiṣam ǁ

08.045.29   (Mandala. Sukta. Rik)

6.3.47.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृधं॑ ।

इंद्रं॒ सोमे॒ सचा॑ सु॒ते ॥

Samhita Devanagari Nonaccented

ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधं ।

इंद्रं सोमे सचा सुते ॥

Samhita Transcription Accented

ṛbhukṣáṇam ná vártava ukthéṣu tugryāvṛ́dham ǀ

índram sóme sácā suté ǁ

Samhita Transcription Nonaccented

ṛbhukṣaṇam na vartava uktheṣu tugryāvṛdham ǀ

indram some sacā sute ǁ

Padapatha Devanagari Accented

ऋ॒भु॒क्षण॑म् । न । वर्त॑वे । उ॒क्थेषु॑ । तु॒ग्र्य॒ऽवृध॑म् ।

इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥

Padapatha Devanagari Nonaccented

ऋभुक्षणम् । न । वर्तवे । उक्थेषु । तुग्र्यऽवृधम् ।

इन्द्रम् । सोमे । सचा । सुते ॥

Padapatha Transcription Accented

ṛbhukṣáṇam ǀ ná ǀ vártave ǀ ukthéṣu ǀ tugrya-vṛ́dham ǀ

índram ǀ sóme ǀ sácā ǀ suté ǁ

Padapatha Transcription Nonaccented

ṛbhukṣaṇam ǀ na ǀ vartave ǀ uktheṣu ǀ tugrya-vṛdham ǀ

indram ǀ some ǀ sacā ǀ sute ǁ

08.045.30   (Mandala. Sukta. Rik)

6.3.47.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः कृं॒तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुं ।

गोभ्यो॑ गा॒तुं निरे॑तवे ॥

Samhita Devanagari Nonaccented

यः कृंतदिद्वि योन्यं त्रिशोकाय गिरिं पृथुं ।

गोभ्यो गातुं निरेतवे ॥

Samhita Transcription Accented

yáḥ kṛntádídví yonyám triśókāya girím pṛthúm ǀ

góbhyo gātúm níretave ǁ

Samhita Transcription Nonaccented

yaḥ kṛntadidvi yonyam triśokāya girim pṛthum ǀ

gobhyo gātum niretave ǁ

Padapatha Devanagari Accented

यः । कृ॒न्तत् । इत् । वि । यो॒न्यम् । त्रि॒ऽशोका॑य । गि॒रिम् । पृ॒थुम् ।

गोभ्यः॑ । गा॒तुम् । निःऽए॑तवे ॥

Padapatha Devanagari Nonaccented

यः । कृन्तत् । इत् । वि । योन्यम् । त्रिऽशोकाय । गिरिम् । पृथुम् ।

गोभ्यः । गातुम् । निःऽएतवे ॥

Padapatha Transcription Accented

yáḥ ǀ kṛntát ǀ ít ǀ ví ǀ yonyám ǀ tri-śókāya ǀ girím ǀ pṛthúm ǀ

góbhyaḥ ǀ gātúm ǀ níḥ-etave ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ kṛntat ǀ it ǀ vi ǀ yonyam ǀ tri-śokāya ǀ girim ǀ pṛthum ǀ

gobhyaḥ ǀ gātum ǀ niḥ-etave ǁ

08.045.31   (Mandala. Sukta. Rik)

6.3.48.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्द॑धि॒षे म॑न॒स्यसि॑ मंदा॒नः प्रेदिय॑क्षसि ।

मा तत्क॑रिंद्र मृ॒ळय॑ ॥

Samhita Devanagari Nonaccented

यद्दधिषे मनस्यसि मंदानः प्रेदियक्षसि ।

मा तत्करिंद्र मृळय ॥

Samhita Transcription Accented

yáddadhiṣé manasyási mandānáḥ prédíyakṣasi ǀ

mā́ tátkarindra mṛḷáya ǁ

Samhita Transcription Nonaccented

yaddadhiṣe manasyasi mandānaḥ prediyakṣasi ǀ

mā tatkarindra mṛḷaya ǁ

Padapatha Devanagari Accented

यत् । द॒धि॒षे । म॒न॒स्यसि॑ । म॒न्दा॒नः । प्र । इत् । इय॑क्षसि ।

मा । तत् । कः॒ । इ॒न्द्र॒ । मृ॒ळय॑ ॥

Padapatha Devanagari Nonaccented

यत् । दधिषे । मनस्यसि । मन्दानः । प्र । इत् । इयक्षसि ।

मा । तत् । कः । इन्द्र । मृळय ॥

Padapatha Transcription Accented

yát ǀ dadhiṣé ǀ manasyási ǀ mandānáḥ ǀ prá ǀ ít ǀ íyakṣasi ǀ

mā́ ǀ tát ǀ kaḥ ǀ indra ǀ mṛḷáya ǁ

Padapatha Transcription Nonaccented

yat ǀ dadhiṣe ǀ manasyasi ǀ mandānaḥ ǀ pra ǀ it ǀ iyakṣasi ǀ

mā ǀ tat ǀ kaḥ ǀ indra ǀ mṛḷaya ǁ

08.045.32   (Mandala. Sukta. Rik)

6.3.48.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ ।

जिगा॑त्विंद्र ते॒ मनः॑ ॥

Samhita Devanagari Nonaccented

दभ्रं चिद्धि त्वावतः कृतं शृण्वे अधि क्षमि ।

जिगात्विंद्र ते मनः ॥

Samhita Transcription Accented

dabhrám ciddhí tvā́vataḥ kṛtám śṛṇvé ádhi kṣámi ǀ

jígātvindra te mánaḥ ǁ

Samhita Transcription Nonaccented

dabhram ciddhi tvāvataḥ kṛtam śṛṇve adhi kṣami ǀ

jigātvindra te manaḥ ǁ

Padapatha Devanagari Accented

द॒भ्रम् । चि॒त् । हि । त्वाऽव॑तः । कृ॒तम् । शृ॒ण्वे । अधि॑ । क्षमि॑ ।

जिगा॑तु । इ॒न्द्र॒ । ते॒ । मनः॑ ॥

Padapatha Devanagari Nonaccented

दभ्रम् । चित् । हि । त्वाऽवतः । कृतम् । शृण्वे । अधि । क्षमि ।

जिगातु । इन्द्र । ते । मनः ॥

Padapatha Transcription Accented

dabhrám ǀ cit ǀ hí ǀ tvā́-vataḥ ǀ kṛtám ǀ śṛṇvé ǀ ádhi ǀ kṣámi ǀ

jígātu ǀ indra ǀ te ǀ mánaḥ ǁ

Padapatha Transcription Nonaccented

dabhram ǀ cit ǀ hi ǀ tvā-vataḥ ǀ kṛtam ǀ śṛṇve ǀ adhi ǀ kṣami ǀ

jigātu ǀ indra ǀ te ǀ manaḥ ǁ

08.045.33   (Mandala. Sukta. Rik)

6.3.48.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः ।

यदिं॑द्र मृ॒ळया॑सि नः ॥

Samhita Devanagari Nonaccented

तवेदु ताः सुकीर्तयोऽसन्नुत प्रशस्तयः ।

यदिंद्र मृळयासि नः ॥

Samhita Transcription Accented

távédu tā́ḥ sukīrtáyó’sannutá práśastayaḥ ǀ

yádindra mṛḷáyāsi naḥ ǁ

Samhita Transcription Nonaccented

tavedu tāḥ sukīrtayo’sannuta praśastayaḥ ǀ

yadindra mṛḷayāsi naḥ ǁ

Padapatha Devanagari Accented

तव॑ । इत् । ऊं॒ इति॑ । ताः । सु॒ऽकी॒र्तयः॑ । अस॑न् । उ॒त । प्रऽश॑स्तयः ।

यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥

Padapatha Devanagari Nonaccented

तव । इत् । ऊं इति । ताः । सुऽकीर्तयः । असन् । उत । प्रऽशस्तयः ।

यत् । इन्द्र । मृळयासि । नः ॥

Padapatha Transcription Accented

táva ǀ ít ǀ ūṃ íti ǀ tā́ḥ ǀ su-kīrtáyaḥ ǀ ásan ǀ utá ǀ prá-śastayaḥ ǀ

yát ǀ indra ǀ mṛḷáyāsi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ it ǀ ūṃ iti ǀ tāḥ ǀ su-kīrtayaḥ ǀ asan ǀ uta ǀ pra-śastayaḥ ǀ

yat ǀ indra ǀ mṛḷayāsi ǀ naḥ ǁ

08.045.34   (Mandala. Sukta. Rik)

6.3.48.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु ।

वधी॒र्मा शू॑र॒ भूरि॑षु ॥

Samhita Devanagari Nonaccented

मा न एकस्मिन्नागसि मा द्वयोरुत त्रिषु ।

वधीर्मा शूर भूरिषु ॥

Samhita Transcription Accented

mā́ na ékasminnā́gasi mā́ dváyorutá triṣú ǀ

vádhīrmā́ śūra bhū́riṣu ǁ

Samhita Transcription Nonaccented

mā na ekasminnāgasi mā dvayoruta triṣu ǀ

vadhīrmā śūra bhūriṣu ǁ

Padapatha Devanagari Accented

मा । नः॒ । एक॑स्मिन् । आग॑सि । मा । द्वयोः॑ । उ॒त । त्रि॒षु ।

वधीः॑ । मा । शू॒र॒ । भूरि॑षु ॥

Padapatha Devanagari Nonaccented

मा । नः । एकस्मिन् । आगसि । मा । द्वयोः । उत । त्रिषु ।

वधीः । मा । शूर । भूरिषु ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ ékasmin ǀ ā́gasi ǀ mā́ ǀ dváyoḥ ǀ utá ǀ triṣú ǀ

vádhīḥ ǀ mā́ ǀ śūra ǀ bhū́riṣu ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ ekasmin ǀ āgasi ǀ mā ǀ dvayoḥ ǀ uta ǀ triṣu ǀ

vadhīḥ ǀ mā ǀ śūra ǀ bhūriṣu ǁ

08.045.35   (Mandala. Sukta. Rik)

6.3.48.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभं॒गिणः॑ ।

द॒स्माद॒हमृ॑ती॒षहः॑ ॥

Samhita Devanagari Nonaccented

बिभया हि त्वावत उग्रादभिप्रभंगिणः ।

दस्मादहमृतीषहः ॥

Samhita Transcription Accented

bibháyā hí tvā́vata ugrā́dabhiprabhaṅgíṇaḥ ǀ

dasmā́dahámṛtīṣáhaḥ ǁ

Samhita Transcription Nonaccented

bibhayā hi tvāvata ugrādabhiprabhaṅgiṇaḥ ǀ

dasmādahamṛtīṣahaḥ ǁ

Padapatha Devanagari Accented

बि॒भय॑ । हि । त्वाऽव॑तः । उ॒ग्रात् । अ॒भि॒ऽप्र॒भ॒ङ्गिनः॑ ।

द॒स्मात् । अ॒हम् । ऋ॒ति॒ऽसहः॑ ॥

Padapatha Devanagari Nonaccented

बिभय । हि । त्वाऽवतः । उग्रात् । अभिऽप्रभङ्गिनः ।

दस्मात् । अहम् । ऋतिऽसहः ॥

Padapatha Transcription Accented

bibháya ǀ hí ǀ tvā́-vataḥ ǀ ugrā́t ǀ abhi-prabhaṅgínaḥ ǀ

dasmā́t ǀ ahám ǀ ṛti-sáhaḥ ǁ

Padapatha Transcription Nonaccented

bibhaya ǀ hi ǀ tvā-vataḥ ǀ ugrāt ǀ abhi-prabhaṅginaḥ ǀ

dasmāt ǀ aham ǀ ṛti-sahaḥ ǁ

08.045.36   (Mandala. Sukta. Rik)

6.3.49.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा सख्युः॒ शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो ।

आ॒वृत्व॑द्भूतु ते॒ मनः॑ ॥

Samhita Devanagari Nonaccented

मा सख्युः शूनमा विदे मा पुत्रस्य प्रभूवसो ।

आवृत्वद्भूतु ते मनः ॥

Samhita Transcription Accented

mā́ sákhyuḥ śū́namā́ vide mā́ putrásya prabhūvaso ǀ

āvṛ́tvadbhūtu te mánaḥ ǁ

Samhita Transcription Nonaccented

mā sakhyuḥ śūnamā vide mā putrasya prabhūvaso ǀ

āvṛtvadbhūtu te manaḥ ǁ

Padapatha Devanagari Accented

मा । सख्युः॑ । शून॑म् । आ । वि॒दे॒ । मा । पु॒त्रस्य॑ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ।

आ॒ऽवृत्व॑त् । भू॒तु॒ । ते॒ । मनः॑ ॥

Padapatha Devanagari Nonaccented

मा । सख्युः । शूनम् । आ । विदे । मा । पुत्रस्य । प्रभुवसो इति प्रभुऽवसो ।

आऽवृत्वत् । भूतु । ते । मनः ॥

Padapatha Transcription Accented

mā́ ǀ sákhyuḥ ǀ śū́nam ǀ ā́ ǀ vide ǀ mā́ ǀ putrásya ǀ prabhuvaso íti prabhu-vaso ǀ

ā-vṛ́tvat ǀ bhūtu ǀ te ǀ mánaḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ sakhyuḥ ǀ śūnam ǀ ā ǀ vide ǀ mā ǀ putrasya ǀ prabhuvaso iti prabhu-vaso ǀ

ā-vṛtvat ǀ bhūtu ǀ te ǀ manaḥ ǁ

08.045.37   (Mandala. Sukta. Rik)

6.3.49.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को नु म॑र्या॒ अमि॑थितः॒ सखा॒ सखा॑यमब्रवीत् ।

ज॒हा को अ॒स्मदी॑षते ॥

Samhita Devanagari Nonaccented

को नु मर्या अमिथितः सखा सखायमब्रवीत् ।

जहा को अस्मदीषते ॥

Samhita Transcription Accented

kó nú maryā ámithitaḥ sákhā sákhāyamabravīt ǀ

jahā́ kó asmádīṣate ǁ

Samhita Transcription Nonaccented

ko nu maryā amithitaḥ sakhā sakhāyamabravīt ǀ

jahā ko asmadīṣate ǁ

Padapatha Devanagari Accented

कः । नु । म॒र्याः॒ । अमि॑थितः । सखा॑ । सखा॑यम् । अ॒ब्र॒वी॒त् ।

ज॒हा । कः । अ॒स्मत् । ई॒ष॒ते॒ ॥

Padapatha Devanagari Nonaccented

कः । नु । मर्याः । अमिथितः । सखा । सखायम् । अब्रवीत् ।

जहा । कः । अस्मत् । ईषते ॥

Padapatha Transcription Accented

káḥ ǀ nú ǀ maryāḥ ǀ ámithitaḥ ǀ sákhā ǀ sákhāyam ǀ abravīt ǀ

jahā́ ǀ káḥ ǀ asmát ǀ īṣate ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ nu ǀ maryāḥ ǀ amithitaḥ ǀ sakhā ǀ sakhāyam ǀ abravīt ǀ

jahā ǀ kaḥ ǀ asmat ǀ īṣate ǁ

08.045.38   (Mandala. Sukta. Rik)

6.3.49.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वारे॑ वृषभा सु॒तेऽसि॑न्व॒न्भूर्या॑वयः ।

श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ॥

Samhita Devanagari Nonaccented

एवारे वृषभा सुतेऽसिन्वन्भूर्यावयः ।

श्वघ्नीव निवता चरन् ॥

Samhita Transcription Accented

evā́re vṛṣabhā suté’sinvanbhū́ryāvayaḥ ǀ

śvaghnī́va nivátā cáran ǁ

Samhita Transcription Nonaccented

evāre vṛṣabhā sute’sinvanbhūryāvayaḥ ǀ

śvaghnīva nivatā caran ǁ

Padapatha Devanagari Accented

ए॒वारे॑ । वृ॒ष॒भ॒ । सु॒ते । असि॑न्वन् । भूरि॑ । आ॒व॒यः॒ ।

श्व॒घ्नीऽइ॑व । नि॒ऽवता॑ । चर॑न् ॥

Padapatha Devanagari Nonaccented

एवारे । वृषभ । सुते । असिन्वन् । भूरि । आवयः ।

श्वघ्नीऽइव । निऽवता । चरन् ॥

Padapatha Transcription Accented

evā́re ǀ vṛṣabha ǀ suté ǀ ásinvan ǀ bhū́ri ǀ āvayaḥ ǀ

śvaghnī́-iva ǀ ni-vátā ǀ cáran ǁ

Padapatha Transcription Nonaccented

evāre ǀ vṛṣabha ǀ sute ǀ asinvan ǀ bhūri ǀ āvayaḥ ǀ

śvaghnī-iva ǀ ni-vatā ǀ caran ǁ

08.045.39   (Mandala. Sukta. Rik)

6.3.49.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त॑ ए॒ता व॑चो॒युजा॒ हरी॑ गृभ्णे सु॒मद्र॑था ।

यदीं॑ ब्र॒ह्मभ्य॒ इद्ददः॑ ॥

Samhita Devanagari Nonaccented

आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा ।

यदीं ब्रह्मभ्य इद्ददः ॥

Samhita Transcription Accented

ā́ ta etā́ vacoyújā hárī gṛbhṇe sumádrathā ǀ

yádīm brahmábhya íddádaḥ ǁ

Samhita Transcription Nonaccented

ā ta etā vacoyujā harī gṛbhṇe sumadrathā ǀ

yadīm brahmabhya iddadaḥ ǁ

Padapatha Devanagari Accented

आ । ते॒ । ए॒ता । व॒चः॒ऽयुजा॑ । हरी॒ इति॑ । गृ॒भ्णे॒ । सु॒मत्ऽर॑था ।

यत् । ई॒म् । ब्र॒ह्मऽभ्यः॑ । इत् । ददः॑ ॥

Padapatha Devanagari Nonaccented

आ । ते । एता । वचःऽयुजा । हरी इति । गृभ्णे । सुमत्ऽरथा ।

यत् । ईम् । ब्रह्मऽभ्यः । इत् । ददः ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ etā́ ǀ vacaḥ-yújā ǀ hárī íti ǀ gṛbhṇe ǀ sumát-rathā ǀ

yát ǀ īm ǀ brahmá-bhyaḥ ǀ ít ǀ dádaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ etā ǀ vacaḥ-yujā ǀ harī iti ǀ gṛbhṇe ǀ sumat-rathā ǀ

yat ǀ īm ǀ brahma-bhyaḥ ǀ it ǀ dadaḥ ǁ

08.045.40   (Mandala. Sukta. Rik)

6.3.49.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भिं॒धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो॑ ज॒ही मृधः॑ ।

वसु॑ स्पा॒र्हं तदा भ॑र ॥

Samhita Devanagari Nonaccented

भिंधि विश्वा अप द्विषः परि बाधो जही मृधः ।

वसु स्पार्हं तदा भर ॥

Samhita Transcription Accented

bhindhí víśvā ápa dvíṣaḥ pári bā́dho jahī́ mṛ́dhaḥ ǀ

vásu spārhám tádā́ bhara ǁ

Samhita Transcription Nonaccented

bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ ǀ

vasu spārham tadā bhara ǁ

Padapatha Devanagari Accented

भि॒न्धि । विश्वाः॑ । अप॑ । द्विषः॑ । परि॑ । बाधः॑ । ज॒हि । मृधः॑ ।

वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

भिन्धि । विश्वाः । अप । द्विषः । परि । बाधः । जहि । मृधः ।

वसु । स्पार्हम् । तत् । आ । भर ॥

Padapatha Transcription Accented

bhindhí ǀ víśvāḥ ǀ ápa ǀ dvíṣaḥ ǀ pári ǀ bā́dhaḥ ǀ jahí ǀ mṛ́dhaḥ ǀ

vásu ǀ spārhám ǀ tát ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

bhindhi ǀ viśvāḥ ǀ apa ǀ dviṣaḥ ǀ pari ǀ bādhaḥ ǀ jahi ǀ mṛdhaḥ ǀ

vasu ǀ spārham ǀ tat ǀ ā ǀ bhara ǁ

08.045.41   (Mandala. Sukta. Rik)

6.3.49.06    (Ashtaka. Adhyaya. Varga. Rik)

08.06.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वी॒ळाविं॑द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतं ।

वसु॑ स्पा॒र्हं तदा भ॑र ॥

Samhita Devanagari Nonaccented

यद्वीळाविंद्र यत्स्थिरे यत्पर्शाने पराभृतं ।

वसु स्पार्हं तदा भर ॥

Samhita Transcription Accented

yádvīḷā́vindra yátsthiré yátpárśāne párābhṛtam ǀ

vásu spārhám tádā́ bhara ǁ

Samhita Transcription Nonaccented

yadvīḷāvindra yatsthire yatparśāne parābhṛtam ǀ

vasu spārham tadā bhara ǁ

Padapatha Devanagari Accented

यत् । वी॒ळौ । इ॒न्द्र॒ । यत् । स्थि॒रे । यत् । पर्शा॑ने । परा॑ऽभृतम् ।

वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

यत् । वीळौ । इन्द्र । यत् । स्थिरे । यत् । पर्शाने । पराऽभृतम् ।

वसु । स्पार्हम् । तत् । आ । भर ॥

Padapatha Transcription Accented

yát ǀ vīḷáu ǀ indra ǀ yát ǀ sthiré ǀ yát ǀ párśāne ǀ párā-bhṛtam ǀ

vásu ǀ spārhám ǀ tát ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

yat ǀ vīḷau ǀ indra ǀ yat ǀ sthire ǀ yat ǀ parśāne ǀ parā-bhṛtam ǀ

vasu ǀ spārham ǀ tat ǀ ā ǀ bhara ǁ

08.045.42   (Mandala. Sukta. Rik)

6.3.49.07    (Ashtaka. Adhyaya. Varga. Rik)

08.06.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति ।

वसु॑ स्पा॒र्हं तदा भ॑र ॥

Samhita Devanagari Nonaccented

यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति ।

वसु स्पार्हं तदा भर ॥

Samhita Transcription Accented

yásya te viśvámānuṣo bhū́rerdattásya védati ǀ

vásu spārhám tádā́ bhara ǁ

Samhita Transcription Nonaccented

yasya te viśvamānuṣo bhūrerdattasya vedati ǀ

vasu spārham tadā bhara ǁ

Padapatha Devanagari Accented

यस्य॑ । ते॒ । वि॒श्वऽमा॑नुषः । भूरेः॑ । द॒त्तस्य॑ । वेद॑ति ।

वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

यस्य । ते । विश्वऽमानुषः । भूरेः । दत्तस्य । वेदति ।

वसु । स्पार्हम् । तत् । आ । भर ॥

Padapatha Transcription Accented

yásya ǀ te ǀ viśvá-mānuṣaḥ ǀ bhū́reḥ ǀ dattásya ǀ védati ǀ

vásu ǀ spārhám ǀ tát ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

yasya ǀ te ǀ viśva-mānuṣaḥ ǀ bhūreḥ ǀ dattasya ǀ vedati ǀ

vasu ǀ spārham ǀ tat ǀ ā ǀ bhara ǁ