SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 46

 

1. Info

To:    1-20, 29-31, 33: indra;
21-24: pṛthuśravas kānīta’s dānastuti;
25-28, 32: vāyu
From:   vaśa aśvya
Metres:   1st set of styles: virāḍgāyatrī (2, 10, 15, 29); nicṛdbṛhatī (7, 20, 27, 28); nicṛdgāyatrī (6, 13, 33); nicṛtpaṅkti (12, 22, 24); bṛhatī (21, 25, 32); gāyatrī (3, 23); svarāḍbṛhatī (9, 26); virāḍbṛhatī (11, 14); gāyatrī (pādanicṛdgāyatrī) (1); pratiṣṭhāgāyatrī (4); nicṛduṣṇik (5); virāḍanuṣṭup (8); bhuriguṣṇik (16); jagatī (17); anuṣṭup (18); bhuriganuṣṭup (19); ārcīsvarāḍgāyatrī (30); svarāḍgāyatrī (31)

2nd set of styles: gāyatrī (2-4, 6, 10, 23, 29, 33); bṛhatī (7, 11, 19, 25, 27); paṅkti (21, 22, 24, 32); satobṛhatī (9, 26, 28); pādanicṛt (1); kakubh (5); anuṣṭubh (8); viparītā (12); caturviṃśatikā dvipadā (13); pipīlikamadhyā bṛhatī (14); kakubh nyaṅkuśirā (15); virāj (16); jagatī (17); upariṣṭādbṛhatī (18); viṣamapadā (20); dvipadā virāj (30); uṣṇih (31)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.046.01   (Mandala. Sukta. Rik)

6.4.01.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाव॑तः पुरूवसो व॒यमिं॑द्र प्रणेतः ।

स्मसि॑ स्थातर्हरीणां ॥

Samhita Devanagari Nonaccented

त्वावतः पुरूवसो वयमिंद्र प्रणेतः ।

स्मसि स्थातर्हरीणां ॥

Samhita Transcription Accented

tvā́vataḥ purūvaso vayámindra praṇetaḥ ǀ

smási sthātarharīṇām ǁ

Samhita Transcription Nonaccented

tvāvataḥ purūvaso vayamindra praṇetaḥ ǀ

smasi sthātarharīṇām ǁ

Padapatha Devanagari Accented

त्वाऽव॑तः । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । व॒यम् । इ॒न्द्र॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः ।

स्मसि॑ । स्था॒तः॒ । ह॒री॒णा॒म् ॥

Padapatha Devanagari Nonaccented

त्वाऽवतः । पुरुवसो इति पुरुऽवसो । वयम् । इन्द्र । प्रनेतरिति प्रऽनेतः ।

स्मसि । स्थातः । हरीणाम् ॥

Padapatha Transcription Accented

tvā́-vataḥ ǀ puruvaso íti puru-vaso ǀ vayám ǀ indra ǀ pranetaríti pra-netaḥ ǀ

smási ǀ sthātaḥ ǀ harīṇām ǁ

Padapatha Transcription Nonaccented

tvā-vataḥ ǀ puruvaso iti puru-vaso ǀ vayam ǀ indra ǀ pranetariti pra-netaḥ ǀ

smasi ǀ sthātaḥ ǀ harīṇām ǁ

08.046.02   (Mandala. Sukta. Rik)

6.4.01.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षां ।

वि॒द्म दा॒तारं॑ रयी॒णां ॥

Samhita Devanagari Nonaccented

त्वां हि सत्यमद्रिवो विद्म दातारमिषां ।

विद्म दातारं रयीणां ॥

Samhita Transcription Accented

tvā́m hí satyámadrivo vidmá dātā́ramiṣā́m ǀ

vidmá dātā́ram rayīṇā́m ǁ

Samhita Transcription Nonaccented

tvām hi satyamadrivo vidma dātāramiṣām ǀ

vidma dātāram rayīṇām ǁ

Padapatha Devanagari Accented

त्वाम् । हि । स॒त्यम् । अ॒द्रि॒ऽवः॒ । वि॒द्म । दा॒तार॑म् । इ॒षाम् ।

वि॒द्म । दा॒तार॑म् । र॒यी॒णाम् ॥

Padapatha Devanagari Nonaccented

त्वाम् । हि । सत्यम् । अद्रिऽवः । विद्म । दातारम् । इषाम् ।

विद्म । दातारम् । रयीणाम् ॥

Padapatha Transcription Accented

tvā́m ǀ hí ǀ satyám ǀ adri-vaḥ ǀ vidmá ǀ dātā́ram ǀ iṣā́m ǀ

vidmá ǀ dātā́ram ǀ rayīṇā́m ǁ

Padapatha Transcription Nonaccented

tvām ǀ hi ǀ satyam ǀ adri-vaḥ ǀ vidma ǀ dātāram ǀ iṣām ǀ

vidma ǀ dātāram ǀ rayīṇām ǁ

08.046.03   (Mandala. Sukta. Rik)

6.4.01.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो ।

गी॒र्भिर्गृ॒णंति॑ का॒रवः॑ ॥

Samhita Devanagari Nonaccented

आ यस्य ते महिमानं शतमूते शतक्रतो ।

गीर्भिर्गृणंति कारवः ॥

Samhita Transcription Accented

ā́ yásya te mahimā́nam śátamūte śátakrato ǀ

gīrbhírgṛṇánti kārávaḥ ǁ

Samhita Transcription Nonaccented

ā yasya te mahimānam śatamūte śatakrato ǀ

gīrbhirgṛṇanti kāravaḥ ǁ

Padapatha Devanagari Accented

आ । यस्य॑ । ते॒ । म॒हि॒मान॑म् । शत॑म्ऽऊते । शत॑क्रतो॒ इति॒ शत॑ऽक्रतो ।

गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ ॥

Padapatha Devanagari Nonaccented

आ । यस्य । ते । महिमानम् । शतम्ऽऊते । शतक्रतो इति शतऽक्रतो ।

गीःऽभिः । गृणन्ति । कारवः ॥

Padapatha Transcription Accented

ā́ ǀ yásya ǀ te ǀ mahimā́nam ǀ śátam-ūte ǀ śátakrato íti śáta-krato ǀ

gīḥ-bhíḥ ǀ gṛṇánti ǀ kārávaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yasya ǀ te ǀ mahimānam ǀ śatam-ūte ǀ śatakrato iti śata-krato ǀ

gīḥ-bhiḥ ǀ gṛṇanti ǀ kāravaḥ ǁ

08.046.04   (Mandala. Sukta. Rik)

6.4.01.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा ।

मि॒त्रः पांत्य॒द्रुहः॑ ॥

Samhita Devanagari Nonaccented

सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा ।

मित्रः पांत्यद्रुहः ॥

Samhita Transcription Accented

sunīthó ghā sá mártyo yám marúto yámaryamā́ ǀ

mitráḥ pā́ntyadrúhaḥ ǁ

Samhita Transcription Nonaccented

sunītho ghā sa martyo yam maruto yamaryamā ǀ

mitraḥ pāntyadruhaḥ ǁ

Padapatha Devanagari Accented

सु॒ऽनी॒थः । घ॒ । सः । मर्त्यः॑ । यम् । म॒रुतः॑ । यम् । अ॒र्य॒मा ।

मि॒त्रः । पान्ति॑ । अ॒द्रुहः॑ ॥

Padapatha Devanagari Nonaccented

सुऽनीथः । घ । सः । मर्त्यः । यम् । मरुतः । यम् । अर्यमा ।

मित्रः । पान्ति । अद्रुहः ॥

Padapatha Transcription Accented

su-nītháḥ ǀ gha ǀ sáḥ ǀ mártyaḥ ǀ yám ǀ marútaḥ ǀ yám ǀ aryamā́ ǀ

mitráḥ ǀ pā́nti ǀ adrúhaḥ ǁ

Padapatha Transcription Nonaccented

su-nīthaḥ ǀ gha ǀ saḥ ǀ martyaḥ ǀ yam ǀ marutaḥ ǀ yam ǀ aryamā ǀ

mitraḥ ǀ pānti ǀ adruhaḥ ǁ

08.046.05   (Mandala. Sukta. Rik)

6.4.01.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते ।

सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥

Samhita Devanagari Nonaccented

दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते ।

सदा राया पुरुस्पृहा ॥

Samhita Transcription Accented

dádhāno gómadáśvavatsuvī́ryamādityájūta edhate ǀ

sádā rāyā́ puruspṛ́hā ǁ

Samhita Transcription Nonaccented

dadhāno gomadaśvavatsuvīryamādityajūta edhate ǀ

sadā rāyā puruspṛhā ǁ

Padapatha Devanagari Accented

दधा॑नः । गोऽम॑त् । अश्व॑ऽवत् । सु॒ऽवीर्य॑म् । आ॒दि॒त्यऽजू॑तः । ए॒ध॒ते॒ ।

सदा॑ । रा॒या । पु॒रु॒ऽस्पृहा॑ ॥

Padapatha Devanagari Nonaccented

दधानः । गोऽमत् । अश्वऽवत् । सुऽवीर्यम् । आदित्यऽजूतः । एधते ।

सदा । राया । पुरुऽस्पृहा ॥

Padapatha Transcription Accented

dádhānaḥ ǀ gó-mat ǀ áśva-vat ǀ su-vī́ryam ǀ ādityá-jūtaḥ ǀ edhate ǀ

sádā ǀ rāyā́ ǀ puru-spṛ́hā ǁ

Padapatha Transcription Nonaccented

dadhānaḥ ǀ go-mat ǀ aśva-vat ǀ su-vīryam ǀ āditya-jūtaḥ ǀ edhate ǀ

sadā ǀ rāyā ǀ puru-spṛhā ǁ

08.046.06   (Mandala. Sukta. Rik)

6.4.02.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिंद्रं॒ दान॑मीमहे शवसा॒नमभी॑र्वं ।

ईशा॑नं रा॒य ई॑महे ॥

Samhita Devanagari Nonaccented

तमिंद्रं दानमीमहे शवसानमभीर्वं ।

ईशानं राय ईमहे ॥

Samhita Transcription Accented

támíndram dā́namīmahe śavasānámábhīrvam ǀ

ī́śānam rāyá īmahe ǁ

Samhita Transcription Nonaccented

tamindram dānamīmahe śavasānamabhīrvam ǀ

īśānam rāya īmahe ǁ

Padapatha Devanagari Accented

तम् । इन्द्र॑म् । दान॑म् । ई॒म॒हे॒ । श॒व॒सा॒नम् । अभी॑र्वम् ।

ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

तम् । इन्द्रम् । दानम् । ईमहे । शवसानम् । अभीर्वम् ।

ईशानम् । रायः । ईमहे ॥

Padapatha Transcription Accented

tám ǀ índram ǀ dā́nam ǀ īmahe ǀ śavasānám ǀ ábhīrvam ǀ

ī́śānam ǀ rāyáḥ ǀ īmahe ǁ

Padapatha Transcription Nonaccented

tam ǀ indram ǀ dānam ǀ īmahe ǀ śavasānam ǀ abhīrvam ǀ

īśānam ǀ rāyaḥ ǀ īmahe ǁ

08.046.07   (Mandala. Sukta. Rik)

6.4.02.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्मि॒न्हि संत्यू॒तयो॒ विश्वा॒ अभी॑रवः॒ सचा॑ ।

तमा व॑हंतु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तं ॥

Samhita Devanagari Nonaccented

तस्मिन्हि संत्यूतयो विश्वा अभीरवः सचा ।

तमा वहंतु सप्तयः पुरूवसुं मदाय हरयः सुतं ॥

Samhita Transcription Accented

tásminhí sántyūtáyo víśvā ábhīravaḥ sácā ǀ

támā́ vahantu sáptayaḥ purūvásum mádāya hárayaḥ sutám ǁ

Samhita Transcription Nonaccented

tasminhi santyūtayo viśvā abhīravaḥ sacā ǀ

tamā vahantu saptayaḥ purūvasum madāya harayaḥ sutam ǁ

Padapatha Devanagari Accented

तस्मि॑न् । हि । सन्ति॑ । ऊ॒तयः॑ । विश्वाः॑ । अभी॑रवः । सचा॑ ।

तम् । आ । व॒ह॒न्तु॒ । सप्त॑यः । पु॒रु॒ऽवसु॑म् । मदा॑य । हर॑यः । सु॒तम् ॥

Padapatha Devanagari Nonaccented

तस्मिन् । हि । सन्ति । ऊतयः । विश्वाः । अभीरवः । सचा ।

तम् । आ । वहन्तु । सप्तयः । पुरुऽवसुम् । मदाय । हरयः । सुतम् ॥

Padapatha Transcription Accented

tásmin ǀ hí ǀ sánti ǀ ūtáyaḥ ǀ víśvāḥ ǀ ábhīravaḥ ǀ sácā ǀ

tám ǀ ā́ ǀ vahantu ǀ sáptayaḥ ǀ puru-vásum ǀ mádāya ǀ hárayaḥ ǀ sutám ǁ

Padapatha Transcription Nonaccented

tasmin ǀ hi ǀ santi ǀ ūtayaḥ ǀ viśvāḥ ǀ abhīravaḥ ǀ sacā ǀ

tam ǀ ā ǀ vahantu ǀ saptayaḥ ǀ puru-vasum ǀ madāya ǀ harayaḥ ǀ sutam ǁ

08.046.08   (Mandala. Sukta. Rik)

6.4.02.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॒ मदो॒ वरे॑ण्यो॒ य इं॑द्र वृत्र॒हंत॑मः ।

य आ॑द॒दिः स्व१॒॑र्नृभि॒र्यः पृत॑नासु दु॒ष्टरः॑ ॥

Samhita Devanagari Nonaccented

यस्ते मदो वरेण्यो य इंद्र वृत्रहंतमः ।

य आददिः स्वर्नृभिर्यः पृतनासु दुष्टरः ॥

Samhita Transcription Accented

yáste mádo váreṇyo yá indra vṛtrahántamaḥ ǀ

yá ādadíḥ svárnṛ́bhiryáḥ pṛ́tanāsu duṣṭáraḥ ǁ

Samhita Transcription Nonaccented

yaste mado vareṇyo ya indra vṛtrahantamaḥ ǀ

ya ādadiḥ svarnṛbhiryaḥ pṛtanāsu duṣṭaraḥ ǁ

Padapatha Devanagari Accented

यः । ते॒ । मदः॑ । वरे॑ण्यः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्ऽत॑मः ।

यः । आ॒ऽद॒दिः । स्वः॑ । नृऽभिः॑ । यः । पृत॑नासु । दु॒स्तरः॑ ॥

Padapatha Devanagari Nonaccented

यः । ते । मदः । वरेण्यः । यः । इन्द्र । वृत्रहन्ऽतमः ।

यः । आऽददिः । स्वः । नृऽभिः । यः । पृतनासु । दुस्तरः ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ mádaḥ ǀ váreṇyaḥ ǀ yáḥ ǀ indra ǀ vṛtrahán-tamaḥ ǀ

yáḥ ǀ ā-dadíḥ ǀ sváḥ ǀ nṛ́-bhiḥ ǀ yáḥ ǀ pṛ́tanāsu ǀ dustáraḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ madaḥ ǀ vareṇyaḥ ǀ yaḥ ǀ indra ǀ vṛtrahan-tamaḥ ǀ

yaḥ ǀ ā-dadiḥ ǀ svaḥ ǀ nṛ-bhiḥ ǀ yaḥ ǀ pṛtanāsu ǀ dustaraḥ ǁ

08.046.09   (Mandala. Sukta. Rik)

6.4.02.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता ।

स नः॑ शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥

Samhita Devanagari Nonaccented

यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता ।

स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥

Samhita Transcription Accented

yó duṣṭáro viśvavāra śravā́yyo vā́jeṣvásti tarutā́ ǀ

sá naḥ śaviṣṭha sávanā́ vaso gahi gaméma gómati vrajé ǁ

Samhita Transcription Nonaccented

yo duṣṭaro viśvavāra śravāyyo vājeṣvasti tarutā ǀ

sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje ǁ

Padapatha Devanagari Accented

यः । दु॒स्तरः॑ । वि॒श्व॒ऽवा॒र॒ । श्र॒वाय्यः॑ । वाजे॑षु । अस्ति॑ । त॒रु॒ता ।

सः । नः॒ । श॒वि॒ष्ठ॒ । सव॑ना । आ । व॒सो॒ इति॑ । ग॒हि॒ । ग॒मेम॑ । गोऽम॑ति । व्र॒जे ॥

Padapatha Devanagari Nonaccented

यः । दुस्तरः । विश्वऽवार । श्रवाय्यः । वाजेषु । अस्ति । तरुता ।

सः । नः । शविष्ठ । सवना । आ । वसो इति । गहि । गमेम । गोऽमति । व्रजे ॥

Padapatha Transcription Accented

yáḥ ǀ dustáraḥ ǀ viśva-vāra ǀ śravā́yyaḥ ǀ vā́jeṣu ǀ ásti ǀ tarutā́ ǀ

sáḥ ǀ naḥ ǀ śaviṣṭha ǀ sávanā ǀ ā́ ǀ vaso íti ǀ gahi ǀ gaméma ǀ gó-mati ǀ vrajé ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ dustaraḥ ǀ viśva-vāra ǀ śravāyyaḥ ǀ vājeṣu ǀ asti ǀ tarutā ǀ

saḥ ǀ naḥ ǀ śaviṣṭha ǀ savanā ǀ ā ǀ vaso iti ǀ gahi ǀ gamema ǀ go-mati ǀ vraje ǁ

08.046.10   (Mandala. Sukta. Rik)

6.4.02.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग॒व्यो षु णो॒ यथा॑ पु॒राश्व॒योत र॑थ॒या ।

व॒रि॒व॒स्य म॑हामह ॥

Samhita Devanagari Nonaccented

गव्यो षु णो यथा पुराश्वयोत रथया ।

वरिवस्य महामह ॥

Samhita Transcription Accented

gavyó ṣú ṇo yáthā purā́śvayótá rathayā́ ǀ

varivasyá mahāmaha ǁ

Samhita Transcription Nonaccented

gavyo ṣu ṇo yathā purāśvayota rathayā ǀ

varivasya mahāmaha ǁ

Padapatha Devanagari Accented

ग॒व्यो इति॑ । सु । नः॒ । यथा॑ । पु॒रा । अ॒श्व॒ऽया । उ॒त । र॒थ॒ऽया ।

व॒रि॒व॒स्य । म॒हा॒ऽम॒ह॒ ॥

Padapatha Devanagari Nonaccented

गव्यो इति । सु । नः । यथा । पुरा । अश्वऽया । उत । रथऽया ।

वरिवस्य । महाऽमह ॥

Padapatha Transcription Accented

gavyó íti ǀ sú ǀ naḥ ǀ yáthā ǀ purā́ ǀ aśva-yā́ ǀ utá ǀ ratha-yā́ ǀ

varivasyá ǀ mahā-maha ǁ

Padapatha Transcription Nonaccented

gavyo iti ǀ su ǀ naḥ ǀ yathā ǀ purā ǀ aśva-yā ǀ uta ǀ ratha-yā ǀ

varivasya ǀ mahā-maha ǁ

08.046.11   (Mandala. Sukta. Rik)

6.4.03.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि ते॑ शूर॒ राध॒सोऽंतं॑ विं॒दामि॑ स॒त्रा ।

द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥

Samhita Devanagari Nonaccented

नहि ते शूर राधसोऽंतं विंदामि सत्रा ।

दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ ॥

Samhita Transcription Accented

nahí te śūra rā́dhasó’ntam vindā́mi satrā́ ǀ

daśasyā́ no maghavannū́ cidadrivo dhíyo vā́jebhirāvitha ǁ

Samhita Transcription Nonaccented

nahi te śūra rādhaso’ntam vindāmi satrā ǀ

daśasyā no maghavannū cidadrivo dhiyo vājebhirāvitha ǁ

Padapatha Devanagari Accented

न॒हि । ते॒ । शू॒र॒ । राध॑सः । अन्त॑म् । वि॒न्दामि॑ । स॒त्रा ।

द॒श॒स्य । नः॒ । म॒घ॒ऽव॒न् । नु । चि॒त् । अ॒द्रि॒ऽवः॒ । धियः॑ । वाजे॑भिः । आ॒वि॒थ॒ ॥

Padapatha Devanagari Nonaccented

नहि । ते । शूर । राधसः । अन्तम् । विन्दामि । सत्रा ।

दशस्य । नः । मघऽवन् । नु । चित् । अद्रिऽवः । धियः । वाजेभिः । आविथ ॥

Padapatha Transcription Accented

nahí ǀ te ǀ śūra ǀ rā́dhasaḥ ǀ ántam ǀ vindā́mi ǀ satrā́ ǀ

daśasyá ǀ naḥ ǀ magha-van ǀ nú ǀ cit ǀ adri-vaḥ ǀ dhíyaḥ ǀ vā́jebhiḥ ǀ āvitha ǁ

Padapatha Transcription Nonaccented

nahi ǀ te ǀ śūra ǀ rādhasaḥ ǀ antam ǀ vindāmi ǀ satrā ǀ

daśasya ǀ naḥ ǀ magha-van ǀ nu ǀ cit ǀ adri-vaḥ ǀ dhiyaḥ ǀ vājebhiḥ ǀ āvitha ǁ

08.046.12   (Mandala. Sukta. Rik)

6.4.03.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः ।

तं विश्वे॒ मानु॑षा यु॒गेंद्रं॑ हवंते तवि॒षं य॒तस्रु॑चः ॥

Samhita Devanagari Nonaccented

य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः ।

तं विश्वे मानुषा युगेंद्रं हवंते तविषं यतस्रुचः ॥

Samhita Transcription Accented

yá ṛṣváḥ śrāvayátsakhā víśvétsá veda jánimā puruṣṭutáḥ ǀ

tám víśve mā́nuṣā yugéndram havante taviṣám yatásrucaḥ ǁ

Samhita Transcription Nonaccented

ya ṛṣvaḥ śrāvayatsakhā viśvetsa veda janimā puruṣṭutaḥ ǀ

tam viśve mānuṣā yugendram havante taviṣam yatasrucaḥ ǁ

Padapatha Devanagari Accented

यः । ऋ॒ष्वः । श्र॒व॒यत्ऽस॑खा । विश्वा॑ । इत् । सः । वे॒द॒ । जनि॑म । पु॒रु॒ऽस्तु॒तः ।

तम् । विश्वे॑ । मानु॑षा । यु॒गा । इन्द्र॑म् । ह॒व॒न्ते॒ । त॒वि॒षम् । य॒तऽस्रु॑चः ॥

Padapatha Devanagari Nonaccented

यः । ऋष्वः । श्रवयत्ऽसखा । विश्वा । इत् । सः । वेद । जनिम । पुरुऽस्तुतः ।

तम् । विश्वे । मानुषा । युगा । इन्द्रम् । हवन्ते । तविषम् । यतऽस्रुचः ॥

Padapatha Transcription Accented

yáḥ ǀ ṛṣváḥ ǀ śravayát-sakhā ǀ víśvā ǀ ít ǀ sáḥ ǀ veda ǀ jánima ǀ puru-stutáḥ ǀ

tám ǀ víśve ǀ mā́nuṣā ǀ yugā́ ǀ índram ǀ havante ǀ taviṣám ǀ yatá-srucaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ṛṣvaḥ ǀ śravayat-sakhā ǀ viśvā ǀ it ǀ saḥ ǀ veda ǀ janima ǀ puru-stutaḥ ǀ

tam ǀ viśve ǀ mānuṣā ǀ yugā ǀ indram ǀ havante ǀ taviṣam ǀ yata-srucaḥ ǁ

08.046.13   (Mandala. Sukta. Rik)

6.4.03.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसुः॑ पुरःस्था॒ता म॒घवा॑ वृत्र॒हा भु॑वत् ॥

Samhita Devanagari Nonaccented

स नो वाजेष्वविता पुरूवसुः पुरःस्थाता मघवा वृत्रहा भुवत् ॥

Samhita Transcription Accented

sá no vā́jeṣvavitā́ purūvásuḥ puraḥsthātā́ maghávā vṛtrahā́ bhuvat ǁ

Samhita Transcription Nonaccented

sa no vājeṣvavitā purūvasuḥ puraḥsthātā maghavā vṛtrahā bhuvat ǁ

Padapatha Devanagari Accented

सः । नः॒ । वाजे॑षु । अ॒वि॒ता । पु॒रु॒ऽवसुः॑ । पु॒रः॒ऽस्था॒ता । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् ॥

Padapatha Devanagari Nonaccented

सः । नः । वाजेषु । अविता । पुरुऽवसुः । पुरःऽस्थाता । मघऽवा । वृत्रऽहा । भुवत् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ vā́jeṣu ǀ avitā́ ǀ puru-vásuḥ ǀ puraḥ-sthātā́ ǀ maghá-vā ǀ vṛtra-hā́ ǀ bhuvat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ vājeṣu ǀ avitā ǀ puru-vasuḥ ǀ puraḥ-sthātā ǀ magha-vā ǀ vṛtra-hā ǀ bhuvat ǁ

08.046.14   (Mandala. Sukta. Rik)

6.4.03.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि वो॑ वी॒रमंध॑सो॒ मदे॑षु गाय गि॒रा म॒हा विचे॑तसं ।

इंद्रं॒ नाम॒ श्रुत्यं॑ शा॒किनं॒ वचो॒ यथा॑ ॥

Samhita Devanagari Nonaccented

अभि वो वीरमंधसो मदेषु गाय गिरा महा विचेतसं ।

इंद्रं नाम श्रुत्यं शाकिनं वचो यथा ॥

Samhita Transcription Accented

abhí vo vīrámándhaso mádeṣu gāya girā́ mahā́ vícetasam ǀ

índram nā́ma śrútyam śākínam váco yáthā ǁ

Samhita Transcription Nonaccented

abhi vo vīramandhaso madeṣu gāya girā mahā vicetasam ǀ

indram nāma śrutyam śākinam vaco yathā ǁ

Padapatha Devanagari Accented

अ॒भि । वः॒ । वी॒रम् । अन्ध॑सः । मदे॑षु । गा॒य॒ । गि॒रा । म॒हा । विऽचे॑तसम् ।

इन्द्र॑म् । नाम॑ । श्रुत्य॑म् । शा॒किन॑म् । वचः॑ । यथा॑ ॥

Padapatha Devanagari Nonaccented

अभि । वः । वीरम् । अन्धसः । मदेषु । गाय । गिरा । महा । विऽचेतसम् ।

इन्द्रम् । नाम । श्रुत्यम् । शाकिनम् । वचः । यथा ॥

Padapatha Transcription Accented

abhí ǀ vaḥ ǀ vīrám ǀ ándhasaḥ ǀ mádeṣu ǀ gāya ǀ girā́ ǀ mahā́ ǀ ví-cetasam ǀ

índram ǀ nā́ma ǀ śrútyam ǀ śākínam ǀ vácaḥ ǀ yáthā ǁ

Padapatha Transcription Nonaccented

abhi ǀ vaḥ ǀ vīram ǀ andhasaḥ ǀ madeṣu ǀ gāya ǀ girā ǀ mahā ǀ vi-cetasam ǀ

indram ǀ nāma ǀ śrutyam ǀ śākinam ǀ vacaḥ ǀ yathā ǁ

08.046.15   (Mandala. Sukta. Rik)

6.4.03.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒दी रेक्ण॑स्त॒न्वे॑ द॒दिर्वसु॑ द॒दिर्वाजे॑षु पुरुहूत वा॒जिनं॑ ।

नू॒नमथ॑ ॥

Samhita Devanagari Nonaccented

ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनं ।

नूनमथ ॥

Samhita Transcription Accented

dadī́ rékṇastanvé dadírvásu dadírvā́jeṣu puruhūta vājínam ǀ

nūnámátha ǁ

Samhita Transcription Nonaccented

dadī rekṇastanve dadirvasu dadirvājeṣu puruhūta vājinam ǀ

nūnamatha ǁ

Padapatha Devanagari Accented

द॒दिः । रेक्णः॑ । त॒न्वे॑ । द॒दिः । वसु॑ । द॒दिः । वाजे॑षु । पु॒रु॒ऽहू॒त॒ । वा॒जिन॑म् ।

नू॒नम् । अथ॑ ॥

Padapatha Devanagari Nonaccented

ददिः । रेक्णः । तन्वे । ददिः । वसु । ददिः । वाजेषु । पुरुऽहूत । वाजिनम् ।

नूनम् । अथ ॥

Padapatha Transcription Accented

dadíḥ ǀ rékṇaḥ ǀ tanvé ǀ dadíḥ ǀ vásu ǀ dadíḥ ǀ vā́jeṣu ǀ puru-hūta ǀ vājínam ǀ

nūnám ǀ átha ǁ

Padapatha Transcription Nonaccented

dadiḥ ǀ rekṇaḥ ǀ tanve ǀ dadiḥ ǀ vasu ǀ dadiḥ ǀ vājeṣu ǀ puru-hūta ǀ vājinam ǀ

nūnam ǀ atha ǁ

08.046.16   (Mandala. Sukta. Rik)

6.4.04.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑षामिर॒ज्यंतं॒ वसू॑नां सास॒ह्वांसं॑ चिद॒स्य वर्प॑सः ।

कृ॒प॒य॒तो नू॒नमत्यथ॑ ॥

Samhita Devanagari Nonaccented

विश्वेषामिरज्यंतं वसूनां सासह्वांसं चिदस्य वर्पसः ।

कृपयतो नूनमत्यथ ॥

Samhita Transcription Accented

víśveṣāmirajyántam vásūnām sāsahvā́ṃsam cidasyá várpasaḥ ǀ

kṛpayató nūnámátyátha ǁ

Samhita Transcription Nonaccented

viśveṣāmirajyantam vasūnām sāsahvāṃsam cidasya varpasaḥ ǀ

kṛpayato nūnamatyatha ǁ

Padapatha Devanagari Accented

विश्वे॑षाम् । इ॒र॒ज्यन्त॑म् । वसू॑नाम् । स॒स॒ह्वांस॑म् । चि॒त् । अ॒स्य । वर्प॑सः ।

कृ॒प॒ऽय॒तः । नू॒नम् । अति॑ । अथ॑ ॥

Padapatha Devanagari Nonaccented

विश्वेषाम् । इरज्यन्तम् । वसूनाम् । ससह्वांसम् । चित् । अस्य । वर्पसः ।

कृपऽयतः । नूनम् । अति । अथ ॥

Padapatha Transcription Accented

víśveṣām ǀ irajyántam ǀ vásūnām ǀ sasahvā́ṃsam ǀ cit ǀ asyá ǀ várpasaḥ ǀ

kṛpa-yatáḥ ǀ nūnám ǀ áti ǀ átha ǁ

Padapatha Transcription Nonaccented

viśveṣām ǀ irajyantam ǀ vasūnām ǀ sasahvāṃsam ǀ cit ǀ asya ǀ varpasaḥ ǀ

kṛpa-yataḥ ǀ nūnam ǀ ati ǀ atha ǁ

08.046.17   (Mandala. Sukta. Rik)

6.4.04.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हः सु वो॒ अर॑मिषे॒ स्तवा॑महे मी॒ळ्हुषे॑ अरंग॒माय॒ जग्म॑ये ।

य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता॑मियक्षसि॒ गाये॑ त्वा॒ नम॑सा गि॒रा ॥

Samhita Devanagari Nonaccented

महः सु वो अरमिषे स्तवामहे मीळ्हुषे अरंगमाय जग्मये ।

यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गाये त्वा नमसा गिरा ॥

Samhita Transcription Accented

maháḥ sú vo áramiṣe stávāmahe mīḷhúṣe araṃgamā́ya jágmaye ǀ

yajñébhirgīrbhírviśvámanuṣām marútāmiyakṣasi gā́ye tvā námasā girā́ ǁ

Samhita Transcription Nonaccented

mahaḥ su vo aramiṣe stavāmahe mīḷhuṣe araṃgamāya jagmaye ǀ

yajñebhirgīrbhirviśvamanuṣām marutāmiyakṣasi gāye tvā namasā girā ǁ

Padapatha Devanagari Accented

म॒हः । सु । वः॒ । अर॑म् । इ॒षे॒ । स्तवा॑महे । मी॒ळ्हुषे॑ । अ॒र॒म्ऽग॒माय॑ । जग्म॑ये ।

य॒ज्ञेभिः॑ । गीः॒ऽभिः । वि॒श्वऽम॑नुषाम् । म॒रुता॑म् । इ॒य॒क्ष॒सि॒ । गाये॑ । त्वा॒ । नम॑सा । गि॒रा ॥

Padapatha Devanagari Nonaccented

महः । सु । वः । अरम् । इषे । स्तवामहे । मीळ्हुषे । अरम्ऽगमाय । जग्मये ।

यज्ञेभिः । गीःऽभिः । विश्वऽमनुषाम् । मरुताम् । इयक्षसि । गाये । त्वा । नमसा । गिरा ॥

Padapatha Transcription Accented

maháḥ ǀ sú ǀ vaḥ ǀ áram ǀ iṣe ǀ stávāmahe ǀ mīḷhúṣe ǀ aram-gamā́ya ǀ jágmaye ǀ

yajñébhiḥ ǀ gīḥ-bhíḥ ǀ viśvá-manuṣām ǀ marútām ǀ iyakṣasi ǀ gā́ye ǀ tvā ǀ námasā ǀ girā́ ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ su ǀ vaḥ ǀ aram ǀ iṣe ǀ stavāmahe ǀ mīḷhuṣe ǀ aram-gamāya ǀ jagmaye ǀ

yajñebhiḥ ǀ gīḥ-bhiḥ ǀ viśva-manuṣām ǀ marutām ǀ iyakṣasi ǀ gāye ǀ tvā ǀ namasā ǀ girā ǁ

08.046.18   (Mandala. Sukta. Rik)

6.4.04.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये पा॒तयं॑ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषां ।

य॒ज्ञं म॑हि॒ष्वणी॑नां सु॒म्नं तु॑वि॒ष्वणी॑नां॒ प्राध्व॒रे ॥

Samhita Devanagari Nonaccented

ये पातयंते अज्मभिर्गिरीणां स्नुभिरेषां ।

यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे ॥

Samhita Transcription Accented

yé pātáyante ájmabhirgirīṇā́m snúbhireṣām ǀ

yajñám mahiṣváṇīnām sumnám tuviṣváṇīnām prā́dhvaré ǁ

Samhita Transcription Nonaccented

ye pātayante ajmabhirgirīṇām snubhireṣām ǀ

yajñam mahiṣvaṇīnām sumnam tuviṣvaṇīnām prādhvare ǁ

Padapatha Devanagari Accented

ये । पा॒तय॑न्ते । अज्म॑ऽभिः । गि॒री॒णाम् । स्नुऽभिः॑ । ए॒षा॒म् ।

य॒ज्ञम् । म॒हि॒ऽस्वनी॑नाम् । सु॒म्नम् । तु॒वि॒ऽस्वनी॑नाम् । प्र । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

ये । पातयन्ते । अज्मऽभिः । गिरीणाम् । स्नुऽभिः । एषाम् ।

यज्ञम् । महिऽस्वनीनाम् । सुम्नम् । तुविऽस्वनीनाम् । प्र । अध्वरे ॥

Padapatha Transcription Accented

yé ǀ pātáyante ǀ ájma-bhiḥ ǀ girīṇā́m ǀ snú-bhiḥ ǀ eṣām ǀ

yajñám ǀ mahi-svánīnām ǀ sumnám ǀ tuvi-svánīnām ǀ prá ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

ye ǀ pātayante ǀ ajma-bhiḥ ǀ girīṇām ǀ snu-bhiḥ ǀ eṣām ǀ

yajñam ǀ mahi-svanīnām ǀ sumnam ǀ tuvi-svanīnām ǀ pra ǀ adhvare ǁ

08.046.19   (Mandala. Sukta. Rik)

6.4.04.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒भं॒गं दु॑र्मती॒नामिंद्र॑ शवि॒ष्ठा भ॑र ।

र॒यिम॒स्मभ्यं॒ युज्यं॑ चोदयन्मते॒ ज्येष्ठं॑ चोदयन्मते ॥

Samhita Devanagari Nonaccented

प्रभंगं दुर्मतीनामिंद्र शविष्ठा भर ।

रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥

Samhita Transcription Accented

prabhaṅgám durmatīnā́míndra śaviṣṭhā́ bhara ǀ

rayímasmábhyam yújyam codayanmate jyéṣṭham codayanmate ǁ

Samhita Transcription Nonaccented

prabhaṅgam durmatīnāmindra śaviṣṭhā bhara ǀ

rayimasmabhyam yujyam codayanmate jyeṣṭham codayanmate ǁ

Padapatha Devanagari Accented

प्र॒ऽभ॒ङ्गम् । दुः॒ऽम॒ती॒नाम् । इन्द्र॑ । श॒वि॒ष्ठ॒ । आ । भ॒र॒ ।

र॒यिम् । अ॒स्मभ्य॑म् । युज्य॑म् । चो॒द॒य॒त्ऽम॒ते॒ । ज्येष्ठ॑म् । चो॒द॒य॒त्ऽम॒ते॒ ॥

Padapatha Devanagari Nonaccented

प्रऽभङ्गम् । दुःऽमतीनाम् । इन्द्र । शविष्ठ । आ । भर ।

रयिम् । अस्मभ्यम् । युज्यम् । चोदयत्ऽमते । ज्येष्ठम् । चोदयत्ऽमते ॥

Padapatha Transcription Accented

pra-bhaṅgám ǀ duḥ-matīnā́m ǀ índra ǀ śaviṣṭha ǀ ā́ ǀ bhara ǀ

rayím ǀ asmábhyam ǀ yújyam ǀ codayat-mate ǀ jyéṣṭham ǀ codayat-mate ǁ

Padapatha Transcription Nonaccented

pra-bhaṅgam ǀ duḥ-matīnām ǀ indra ǀ śaviṣṭha ǀ ā ǀ bhara ǀ

rayim ǀ asmabhyam ǀ yujyam ǀ codayat-mate ǀ jyeṣṭham ǀ codayat-mate ǁ

08.046.20   (Mandala. Sukta. Rik)

6.4.04.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सनि॑तः॒ सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त ।

प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सहं॑तं भु॒ज्युं वाजे॑षु॒ पूर्व्यं॑ ॥

Samhita Devanagari Nonaccented

सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत ।

प्रासहा सम्राट् सहुरिं सहंतं भुज्युं वाजेषु पूर्व्यं ॥

Samhita Transcription Accented

sánitaḥ súsanitarúgra cítra cétiṣṭha sū́nṛta ǀ

prāsáhā samrāṭ sáhurim sáhantam bhujyúm vā́jeṣu pū́rvyam ǁ

Samhita Transcription Nonaccented

sanitaḥ susanitarugra citra cetiṣṭha sūnṛta ǀ

prāsahā samrāṭ sahurim sahantam bhujyum vājeṣu pūrvyam ǁ

Padapatha Devanagari Accented

सनि॑त॒रिति॑ । सुऽस॑नितः । उग्र॑ । चित्र॑ । चेति॑ष्ठ । सूनृ॑त ।

प्र॒ऽसहा॑ । स॒म्ऽरा॒ट् । सहु॑रिम् । सह॑न्तम् । भु॒ज्युम् । वाजे॑षु । पूर्व्य॑म् ॥

Padapatha Devanagari Nonaccented

सनितरिति । सुऽसनितः । उग्र । चित्र । चेतिष्ठ । सूनृत ।

प्रऽसहा । सम्ऽराट् । सहुरिम् । सहन्तम् । भुज्युम् । वाजेषु । पूर्व्यम् ॥

Padapatha Transcription Accented

sánitaríti ǀ sú-sanitaḥ ǀ úgra ǀ cítra ǀ cétiṣṭha ǀ sū́nṛta ǀ

pra-sáhā ǀ sam-rāṭ ǀ sáhurim ǀ sáhantam ǀ bhujyúm ǀ vā́jeṣu ǀ pū́rvyam ǁ

Padapatha Transcription Nonaccented

sanitariti ǀ su-sanitaḥ ǀ ugra ǀ citra ǀ cetiṣṭha ǀ sūnṛta ǀ

pra-sahā ǀ sam-rāṭ ǀ sahurim ǀ sahantam ǀ bhujyum ǀ vājeṣu ǀ pūrvyam ǁ

08.046.21   (Mandala. Sukta. Rik)

6.4.05.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ स ए॑तु॒ य ईव॒दाँ अदे॑वः पू॒र्तमा॑द॒दे ।

यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॒॑ऽस्या व्युष्या॑द॒दे ॥

Samhita Devanagari Nonaccented

आ स एतु य ईवदाँ अदेवः पूर्तमाददे ।

यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीतेऽस्या व्युष्याददे ॥

Samhita Transcription Accented

ā́ sá etu yá ī́vadā́m̐ ádevaḥ pūrtámādadé ǀ

yáthā cidváśo aśvyáḥ pṛthuśrávasi kānīté’syā́ vyúṣyādadé ǁ

Samhita Transcription Nonaccented

ā sa etu ya īvadām̐ adevaḥ pūrtamādade ǀ

yathā cidvaśo aśvyaḥ pṛthuśravasi kānīte’syā vyuṣyādade ǁ

Padapatha Devanagari Accented

आ । सः । ए॒तु॒ । यः । ईव॑त् । आ । अदे॑वः । पू॒र्तम् । आ॒ऽद॒दे ।

यथा॑ । चि॒त् । वशः॑ । अ॒श्व्यः । पृ॒थु॒ऽश्रव॑सि । कानी॒ते । अ॒स्याः । वि॒ऽउषि॑ । आ॒ऽद॒दे ॥

Padapatha Devanagari Nonaccented

आ । सः । एतु । यः । ईवत् । आ । अदेवः । पूर्तम् । आऽददे ।

यथा । चित् । वशः । अश्व्यः । पृथुऽश्रवसि । कानीते । अस्याः । विऽउषि । आऽददे ॥

Padapatha Transcription Accented

ā́ ǀ sáḥ ǀ etu ǀ yáḥ ǀ ī́vat ǀ ā́ ǀ ádevaḥ ǀ pūrtám ǀ ā-dadé ǀ

yáthā ǀ cit ǀ váśaḥ ǀ aśvyáḥ ǀ pṛthu-śrávasi ǀ kā́nīté ǀ asyā́ḥ ǀ vi-úṣi ǀ ā-dadé ǁ

Padapatha Transcription Nonaccented

ā ǀ saḥ ǀ etu ǀ yaḥ ǀ īvat ǀ ā ǀ adevaḥ ǀ pūrtam ǀ ā-dade ǀ

yathā ǀ cit ǀ vaśaḥ ǀ aśvyaḥ ǀ pṛthu-śravasi ǀ kānīte ǀ asyāḥ ǀ vi-uṣi ǀ ā-dade ǁ

08.046.22   (Mandala. Sukta. Rik)

6.4.05.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता॑सन॒मुष्ट्रा॑नां विंश॒तिं श॒ता ।

दश॒ श्यावी॑नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां॑ स॒हस्रा॑ ॥

Samhita Devanagari Nonaccented

षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता ।

दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥

Samhita Transcription Accented

ṣaṣṭím sahásrā́śvyasyāyútāsanamúṣṭrānām viṃśatím śatā́ ǀ

dáśa śyā́vīnām śatā́ dáśa tryáruṣīṇām dáśa gávām sahásrā ǁ

Samhita Transcription Nonaccented

ṣaṣṭim sahasrāśvyasyāyutāsanamuṣṭrānām viṃśatim śatā ǀ

daśa śyāvīnām śatā daśa tryaruṣīṇām daśa gavām sahasrā ǁ

Padapatha Devanagari Accented

ष॒ष्टिम् । स॒हस्रा॑ । अश्व्य॑स्य । अ॒युता॑ । अ॒स॒न॒म् । उष्ट्रा॑नाम् । विं॒श॒तिम् । श॒ता ।

दश॑ । श्यावी॑नाम् । श॒ता । दश॑ । त्रिऽअ॑रुषीणाम् । दश॑ । गवा॑म् । स॒हस्रा॑ ॥

Padapatha Devanagari Nonaccented

षष्टिम् । सहस्रा । अश्व्यस्य । अयुता । असनम् । उष्ट्रानाम् । विंशतिम् । शता ।

दश । श्यावीनाम् । शता । दश । त्रिऽअरुषीणाम् । दश । गवाम् । सहस्रा ॥

Padapatha Transcription Accented

ṣaṣṭím ǀ sahásrā ǀ áśvyasya ǀ ayútā ǀ asanam ǀ úṣṭrānām ǀ viṃśatím ǀ śatā́ ǀ

dáśa ǀ śyā́vīnām ǀ śatā́ ǀ dáśa ǀ trí-aruṣīṇām ǀ dáśa ǀ gávām ǀ sahásrā ǁ

Padapatha Transcription Nonaccented

ṣaṣṭim ǀ sahasrā ǀ aśvyasya ǀ ayutā ǀ asanam ǀ uṣṭrānām ǀ viṃśatim ǀ śatā ǀ

daśa ǀ śyāvīnām ǀ śatā ǀ daśa ǀ tri-aruṣīṇām ǀ daśa ǀ gavām ǀ sahasrā ǁ

08.046.23   (Mandala. Sukta. Rik)

6.4.05.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दश॑ श्या॒वा ऋ॒धद्र॑यो वी॒तवा॑रास आ॒शवः॑ ।

म॒थ्रा ने॒मिं नि वा॑वृतुः ॥

Samhita Devanagari Nonaccented

दश श्यावा ऋधद्रयो वीतवारास आशवः ।

मथ्रा नेमिं नि वावृतुः ॥

Samhita Transcription Accented

dáśa śyāvā́ ṛdhádrayo vītávārāsa āśávaḥ ǀ

mathrā́ nemím ní vāvṛtuḥ ǁ

Samhita Transcription Nonaccented

daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ ǀ

mathrā nemim ni vāvṛtuḥ ǁ

Padapatha Devanagari Accented

दश॑ । श्या॒वाः । ऋ॒धत्ऽर॑यः । वी॒तऽवा॑रासः । आ॒शवः॑ ।

म॒थ्राः । ने॒मिम् । नि । व॒वृ॒तुः॒ ॥

Padapatha Devanagari Nonaccented

दश । श्यावाः । ऋधत्ऽरयः । वीतऽवारासः । आशवः ।

मथ्राः । नेमिम् । नि । ववृतुः ॥

Padapatha Transcription Accented

dáśa ǀ śyāvā́ḥ ǀ ṛdhát-rayaḥ ǀ vītá-vārāsaḥ ǀ āśávaḥ ǀ

mathrā́ḥ ǀ nemím ǀ ní ǀ vavṛtuḥ ǁ

Padapatha Transcription Nonaccented

daśa ǀ śyāvāḥ ǀ ṛdhat-rayaḥ ǀ vīta-vārāsaḥ ǀ āśavaḥ ǀ

mathrāḥ ǀ nemim ǀ ni ǀ vavṛtuḥ ǁ

08.046.24   (Mandala. Sukta. Rik)

6.4.05.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दाना॑सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः ।

रथं॑ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रवः॑ ॥

Samhita Devanagari Nonaccented

दानासः पृथुश्रवसः कानीतस्य सुराधसः ।

रथं हिरण्ययं ददन्मंहिष्ठः सूरिरभूद्वर्षिष्ठमकृत श्रवः ॥

Samhita Transcription Accented

dā́nāsaḥ pṛthuśrávasaḥ kānītásya surā́dhasaḥ ǀ

rátham hiraṇyáyam dádanmáṃhiṣṭhaḥ sūrírabhūdvárṣiṣṭhamakṛta śrávaḥ ǁ

Samhita Transcription Nonaccented

dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ ǀ

ratham hiraṇyayam dadanmaṃhiṣṭhaḥ sūrirabhūdvarṣiṣṭhamakṛta śravaḥ ǁ

Padapatha Devanagari Accented

दाना॑सः । पृ॒थु॒ऽश्रव॑सः । का॒नी॒तस्य॑ । सु॒ऽराध॑सः ।

रथ॑म् । हि॒र॒ण्यय॑म् । दद॑त् । मंहि॑ष्ठः । सू॒रिः । अ॒भू॒त् । वर्षि॑ष्ठम् । अ॒कृ॒त॒ । श्रवः॑ ॥

Padapatha Devanagari Nonaccented

दानासः । पृथुऽश्रवसः । कानीतस्य । सुऽराधसः ।

रथम् । हिरण्ययम् । ददत् । मंहिष्ठः । सूरिः । अभूत् । वर्षिष्ठम् । अकृत । श्रवः ॥

Padapatha Transcription Accented

dā́nāsaḥ ǀ pṛthu-śrávasaḥ ǀ kānītásya ǀ su-rā́dhasaḥ ǀ

rátham ǀ hiraṇyáyam ǀ dádat ǀ máṃhiṣṭhaḥ ǀ sūríḥ ǀ abhūt ǀ várṣiṣṭham ǀ akṛta ǀ śrávaḥ ǁ

Padapatha Transcription Nonaccented

dānāsaḥ ǀ pṛthu-śravasaḥ ǀ kānītasya ǀ su-rādhasaḥ ǀ

ratham ǀ hiraṇyayam ǀ dadat ǀ maṃhiṣṭhaḥ ǀ sūriḥ ǀ abhūt ǀ varṣiṣṭham ǀ akṛta ǀ śravaḥ ǁ

08.046.25   (Mandala. Sukta. Rik)

6.4.05.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ वायो म॒हे तने॑ या॒हि म॒खाय॒ पाज॑से ।

व॒यं हि ते॑ चकृ॒मा भूरि॑ दा॒वने॑ स॒द्यश्चि॒न्महि॑ दा॒वने॑ ॥

Samhita Devanagari Nonaccented

आ नो वायो महे तने याहि मखाय पाजसे ।

वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने ॥

Samhita Transcription Accented

ā́ no vāyo mahé táne yāhí makhā́ya pā́jase ǀ

vayám hí te cakṛmā́ bhū́ri dāváne sadyáścinmáhi dāváne ǁ

Samhita Transcription Nonaccented

ā no vāyo mahe tane yāhi makhāya pājase ǀ

vayam hi te cakṛmā bhūri dāvane sadyaścinmahi dāvane ǁ

Padapatha Devanagari Accented

आ । नः॒ । वा॒यो॒ इति॑ । म॒हे । तने॑ । या॒हि । म॒खाय॑ । पाज॑से ।

व॒यम् । हि । ते॒ । च॒कृ॒म । भूरि॑ । दा॒वने॑ । स॒द्यः । चि॒त् । महि॑ । दा॒वने॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । वायो इति । महे । तने । याहि । मखाय । पाजसे ।

वयम् । हि । ते । चकृम । भूरि । दावने । सद्यः । चित् । महि । दावने ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ vāyo íti ǀ mahé ǀ táne ǀ yāhí ǀ makhā́ya ǀ pā́jase ǀ

vayám ǀ hí ǀ te ǀ cakṛmá ǀ bhū́ri ǀ dāváne ǀ sadyáḥ ǀ cit ǀ máhi ǀ dāváne ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ vāyo iti ǀ mahe ǀ tane ǀ yāhi ǀ makhāya ǀ pājase ǀ

vayam ǀ hi ǀ te ǀ cakṛma ǀ bhūri ǀ dāvane ǀ sadyaḥ ǀ cit ǀ mahi ǀ dāvane ǁ

08.046.26   (Mandala. Sukta. Rik)

6.4.06.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अश्वे॑भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नां ।

ए॒भिः सोमे॑भिः सोम॒सुद्भिः॑ सोमपा दा॒नाय॑ शुक्रपूतपाः ॥

Samhita Devanagari Nonaccented

यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनां ।

एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥

Samhita Transcription Accented

yó áśvebhirváhate vásta usrā́stríḥ saptá saptatīnā́m ǀ

ebhíḥ sómebhiḥ somasúdbhiḥ somapā dānā́ya śukrapūtapāḥ ǁ

Samhita Transcription Nonaccented

yo aśvebhirvahate vasta usrāstriḥ sapta saptatīnām ǀ

ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ ǁ

Padapatha Devanagari Accented

यः । अश्वे॑भिः । वह॑ते । वस्ते॑ । उ॒स्राः । त्रिः । स॒प्त । स॒प्त॒ती॒नाम् ।

ए॒भिः । सोमे॑भिः । सो॒म॒सुत्ऽभिः॑ । सो॒म॒ऽपाः॒ । दा॒नाय॑ । शु॒क्र॒पू॒त॒ऽपाः॒ ॥

Padapatha Devanagari Nonaccented

यः । अश्वेभिः । वहते । वस्ते । उस्राः । त्रिः । सप्त । सप्ततीनाम् ।

एभिः । सोमेभिः । सोमसुत्ऽभिः । सोमऽपाः । दानाय । शुक्रपूतऽपाः ॥

Padapatha Transcription Accented

yáḥ ǀ áśvebhiḥ ǀ váhate ǀ váste ǀ usrā́ḥ ǀ tríḥ ǀ saptá ǀ saptatīnā́m ǀ

ebhíḥ ǀ sómebhiḥ ǀ somasút-bhiḥ ǀ soma-pāḥ ǀ dānā́ya ǀ śukrapūta-pāḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ aśvebhiḥ ǀ vahate ǀ vaste ǀ usrāḥ ǀ triḥ ǀ sapta ǀ saptatīnām ǀ

ebhiḥ ǀ somebhiḥ ǀ somasut-bhiḥ ǀ soma-pāḥ ǀ dānāya ǀ śukrapūta-pāḥ ǁ

08.046.27   (Mandala. Sukta. Rik)

6.4.06.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो म॑ इ॒मं चि॑दु॒ त्मनामं॑दच्चि॒त्रं दा॒वने॑ ।

अ॒र॒ट्वे अक्षे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत्त॑राय सु॒क्रतुः॑ ॥

Samhita Devanagari Nonaccented

यो म इमं चिदु त्मनामंदच्चित्रं दावने ।

अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥

Samhita Transcription Accented

yó ma imám cidu tmánā́mandaccitrám dāváne ǀ

araṭvé ákṣe náhuṣe sukṛ́tvani sukṛ́ttarāya sukrátuḥ ǁ

Samhita Transcription Nonaccented

yo ma imam cidu tmanāmandaccitram dāvane ǀ

araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ ǁ

Padapatha Devanagari Accented

यः । मे॒ । इ॒मम् । चि॒त् । ऊं॒ इति॑ । त्मना॑ । अम॑न्दत् । चि॒त्रम् । दा॒वने॑ ।

अ॒र॒ट्वे । अक्षे॑ । नहु॑षे । सु॒ऽकृत्व॑नि । सु॒कृत्ऽत॑राय । सु॒ऽक्रतुः॑ ॥

Padapatha Devanagari Nonaccented

यः । मे । इमम् । चित् । ऊं इति । त्मना । अमन्दत् । चित्रम् । दावने ।

अरट्वे । अक्षे । नहुषे । सुऽकृत्वनि । सुकृत्ऽतराय । सुऽक्रतुः ॥

Padapatha Transcription Accented

yáḥ ǀ me ǀ imám ǀ cit ǀ ūṃ íti ǀ tmánā ǀ ámandat ǀ citrám ǀ dāváne ǀ

araṭvé ǀ ákṣe ǀ náhuṣe ǀ su-kṛ́tvani ǀ sukṛ́t-tarāya ǀ su-krátuḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ me ǀ imam ǀ cit ǀ ūṃ iti ǀ tmanā ǀ amandat ǀ citram ǀ dāvane ǀ

araṭve ǀ akṣe ǀ nahuṣe ǀ su-kṛtvani ǀ sukṛt-tarāya ǀ su-kratuḥ ǁ

08.046.28   (Mandala. Sukta. Rik)

6.4.06.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒च॒थ्ये॒३॒॑ वपु॑षि॒ यः स्व॒राळु॒त वा॑यो घृत॒स्नाः ।

अश्वे॑षितं॒ रजे॑षितं॒ शुने॑षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥

Samhita Devanagari Nonaccented

उचथ्ये वपुषि यः स्वराळुत वायो घृतस्नाः ।

अश्वेषितं रजेषितं शुनेषितं प्राज्म तदिदं नु तत् ॥

Samhita Transcription Accented

ucathyé vápuṣi yáḥ svarā́ḷutá vāyo ghṛtasnā́ḥ ǀ

áśveṣitam rájeṣitam śúneṣitam prā́jma tádidám nú tát ǁ

Samhita Transcription Nonaccented

ucathye vapuṣi yaḥ svarāḷuta vāyo ghṛtasnāḥ ǀ

aśveṣitam rajeṣitam śuneṣitam prājma tadidam nu tat ǁ

Padapatha Devanagari Accented

उ॒च॒थ्ये॑ । वपु॑षि । यः । स्व॒ऽराट् । उ॒त । वा॒यो॒ इति॑ । घृ॒त॒ऽस्नाः ।

अश्व॑ऽइषितम् । रजः॑ऽइषितम् । शुना॑ऽइषितम् । प्र । अज्म॑ । तत् । इ॒दम् । नु । तत् ॥

Padapatha Devanagari Nonaccented

उचथ्ये । वपुषि । यः । स्वऽराट् । उत । वायो इति । घृतऽस्नाः ।

अश्वऽइषितम् । रजःऽइषितम् । शुनाऽइषितम् । प्र । अज्म । तत् । इदम् । नु । तत् ॥

Padapatha Transcription Accented

ucathyé ǀ vápuṣi ǀ yáḥ ǀ sva-rā́ṭ ǀ utá ǀ vāyo íti ǀ ghṛta-snā́ḥ ǀ

áśva-iṣitam ǀ rájaḥ-iṣitam ǀ śúnā-iṣitam ǀ prá ǀ ájma ǀ tát ǀ idám ǀ nú ǀ tát ǁ

Padapatha Transcription Nonaccented

ucathye ǀ vapuṣi ǀ yaḥ ǀ sva-rāṭ ǀ uta ǀ vāyo iti ǀ ghṛta-snāḥ ǀ

aśva-iṣitam ǀ rajaḥ-iṣitam ǀ śunā-iṣitam ǀ pra ǀ ajma ǀ tat ǀ idam ǀ nu ǀ tat ǁ

08.046.29   (Mandala. Sukta. Rik)

6.4.06.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनं ।

अश्वा॑ना॒मिन्न वृष्णां॑ ॥

Samhita Devanagari Nonaccented

अध प्रियमिषिराय षष्टिं सहस्रासनं ।

अश्वानामिन्न वृष्णां ॥

Samhita Transcription Accented

ádha priyámiṣirā́ya ṣaṣṭím sahásrāsanam ǀ

áśvānāmínná vṛ́ṣṇām ǁ

Samhita Transcription Nonaccented

adha priyamiṣirāya ṣaṣṭim sahasrāsanam ǀ

aśvānāminna vṛṣṇām ǁ

Padapatha Devanagari Accented

अध॑ । प्रि॒यम् । इ॒षि॒राय॑ । ष॒ष्टिम् । स॒हस्रा॑ । अ॒स॒न॒म् ।

अश्वा॑नाम् । इत् । न । वृष्णा॑म् ॥

Padapatha Devanagari Nonaccented

अध । प्रियम् । इषिराय । षष्टिम् । सहस्रा । असनम् ।

अश्वानाम् । इत् । न । वृष्णाम् ॥

Padapatha Transcription Accented

ádha ǀ priyám ǀ iṣirā́ya ǀ ṣaṣṭím ǀ sahásrā ǀ asanam ǀ

áśvānām ǀ ít ǀ ná ǀ vṛ́ṣṇām ǁ

Padapatha Transcription Nonaccented

adha ǀ priyam ǀ iṣirāya ǀ ṣaṣṭim ǀ sahasrā ǀ asanam ǀ

aśvānām ǀ it ǀ na ǀ vṛṣṇām ǁ

08.046.30   (Mandala. Sukta. Rik)

6.4.06.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गावो॒ न यू॒थमुप॑ यंति॒ वध्र॑य॒ उप॒ मा यं॑ति॒ वध्र॑यः ॥

Samhita Devanagari Nonaccented

गावो न यूथमुप यंति वध्रय उप मा यंति वध्रयः ॥

Samhita Transcription Accented

gā́vo ná yūthámúpa yanti vádhraya úpa mā́ yanti vádhrayaḥ ǁ

Samhita Transcription Nonaccented

gāvo na yūthamupa yanti vadhraya upa mā yanti vadhrayaḥ ǁ

Padapatha Devanagari Accented

गावः॑ । न । यू॒थम् । उप॑ । य॒न्ति॒ । वध्र॑यः । उप॑ । मा॒ । आ । य॒न्ति॒ । वध्र॑यः ॥

Padapatha Devanagari Nonaccented

गावः । न । यूथम् । उप । यन्ति । वध्रयः । उप । मा । आ । यन्ति । वध्रयः ॥

Padapatha Transcription Accented

gā́vaḥ ǀ ná ǀ yūthám ǀ úpa ǀ yanti ǀ vádhrayaḥ ǀ úpa ǀ mā ǀ ā́ ǀ yanti ǀ vádhrayaḥ ǁ

Padapatha Transcription Nonaccented

gāvaḥ ǀ na ǀ yūtham ǀ upa ǀ yanti ǀ vadhrayaḥ ǀ upa ǀ mā ǀ ā ǀ yanti ǀ vadhrayaḥ ǁ

08.046.31   (Mandala. Sukta. Rik)

6.4.06.06    (Ashtaka. Adhyaya. Varga. Rik)

08.06.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ यच्चार॑थे ग॒णे श॒तमुष्ट्राँ॒ अचि॑क्रदत् ।

अध॒ श्वित्ने॑षु विंश॒तिं श॒ता ॥

Samhita Devanagari Nonaccented

अध यच्चारथे गणे शतमुष्ट्राँ अचिक्रदत् ।

अध श्वित्नेषु विंशतिं शता ॥

Samhita Transcription Accented

ádha yáccā́rathe gaṇé śatámúṣṭrām̐ ácikradat ǀ

ádha śvítneṣu viṃśatím śatā́ ǁ

Samhita Transcription Nonaccented

adha yaccārathe gaṇe śatamuṣṭrām̐ acikradat ǀ

adha śvitneṣu viṃśatim śatā ǁ

Padapatha Devanagari Accented

अध॑ । यत् । चार॑थे । ग॒णे । श॒तम् । उष्ट्रा॑न् । अचि॑क्रदत् ।

अध॑ । श्वित्ने॑षु । विं॒श॒तिम् । श॒ता ॥

Padapatha Devanagari Nonaccented

अध । यत् । चारथे । गणे । शतम् । उष्ट्रान् । अचिक्रदत् ।

अध । श्वित्नेषु । विंशतिम् । शता ॥

Padapatha Transcription Accented

ádha ǀ yát ǀ cā́rathe ǀ gaṇé ǀ śatám ǀ úṣṭrān ǀ ácikradat ǀ

ádha ǀ śvítneṣu ǀ viṃśatím ǀ śatā́ ǁ

Padapatha Transcription Nonaccented

adha ǀ yat ǀ cārathe ǀ gaṇe ǀ śatam ǀ uṣṭrān ǀ acikradat ǀ

adha ǀ śvitneṣu ǀ viṃśatim ǀ śatā ǁ

08.046.32   (Mandala. Sukta. Rik)

6.4.06.07    (Ashtaka. Adhyaya. Varga. Rik)

08.06.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे ।

ते ते॑ वायवि॒मे जना॒ मदं॒तींद्र॑गोपा॒ मदं॑ति दे॒वगो॑पाः ॥

Samhita Devanagari Nonaccented

शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे ।

ते ते वायविमे जना मदंतींद्रगोपा मदंति देवगोपाः ॥

Samhita Transcription Accented

śatám dāsé balbūthé víprastárukṣa ā́ dade ǀ

té te vāyavimé jánā mádantī́ndragopā mádanti devágopāḥ ǁ

Samhita Transcription Nonaccented

śatam dāse balbūthe viprastarukṣa ā dade ǀ

te te vāyavime janā madantīndragopā madanti devagopāḥ ǁ

Padapatha Devanagari Accented

श॒तम् । दा॒से । ब॒ल्बू॒थे । विप्रः॑ । तरु॑क्षे । आ । द॒दे॒ ।

ते । ते॒ । वा॒यो॒ इति॑ । इ॒मे । जनाः॑ । मद॑न्ति । इन्द्र॑ऽगोपाः । मद॑न्ति । दे॒वऽगो॑पाः ॥

Padapatha Devanagari Nonaccented

शतम् । दासे । बल्बूथे । विप्रः । तरुक्षे । आ । ददे ।

ते । ते । वायो इति । इमे । जनाः । मदन्ति । इन्द्रऽगोपाः । मदन्ति । देवऽगोपाः ॥

Padapatha Transcription Accented

śatám ǀ dāsé ǀ balbūthé ǀ vípraḥ ǀ tárukṣe ǀ ā́ ǀ dade ǀ

té ǀ te ǀ vāyo íti ǀ imé ǀ jánāḥ ǀ mádanti ǀ índra-gopāḥ ǀ mádanti ǀ devá-gopāḥ ǁ

Padapatha Transcription Nonaccented

śatam ǀ dāse ǀ balbūthe ǀ vipraḥ ǀ tarukṣe ǀ ā ǀ dade ǀ

te ǀ te ǀ vāyo iti ǀ ime ǀ janāḥ ǀ madanti ǀ indra-gopāḥ ǀ madanti ǀ deva-gopāḥ ǁ

08.046.33   (Mandala. Sukta. Rik)

6.4.06.08    (Ashtaka. Adhyaya. Varga. Rik)

08.06.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ स्या योष॑णा म॒ही प्र॑ती॒ची वश॑म॒श्व्यं ।

अधि॑रुक्मा॒ वि नी॑यते ॥

Samhita Devanagari Nonaccented

अध स्या योषणा मही प्रतीची वशमश्व्यं ।

अधिरुक्मा वि नीयते ॥

Samhita Transcription Accented

ádha syā́ yóṣaṇā mahī́ pratīcī́ váśamaśvyám ǀ

ádhirukmā ví nīyate ǁ

Samhita Transcription Nonaccented

adha syā yoṣaṇā mahī pratīcī vaśamaśvyam ǀ

adhirukmā vi nīyate ǁ

Padapatha Devanagari Accented

अध॑ । स्या । योष॑णा । म॒ही । प्र॒ती॒ची । वश॑म् । अ॒श्व्यम् ।

अधि॑ऽरुक्मा । वि । नी॒य॒ते॒ ॥

Padapatha Devanagari Nonaccented

अध । स्या । योषणा । मही । प्रतीची । वशम् । अश्व्यम् ।

अधिऽरुक्मा । वि । नीयते ॥

Padapatha Transcription Accented

ádha ǀ syā́ ǀ yóṣaṇā ǀ mahī́ ǀ pratīcī́ ǀ váśam ǀ aśvyám ǀ

ádhi-rukmā ǀ ví ǀ nīyate ǁ

Padapatha Transcription Nonaccented

adha ǀ syā ǀ yoṣaṇā ǀ mahī ǀ pratīcī ǀ vaśam ǀ aśvyam ǀ

adhi-rukmā ǀ vi ǀ nīyate ǁ